________________
सुधा टीका स्था०४४०३०२९ चतुर्विधपुरुषजातविषयकचतुर्दश चतुर्भङ्गी नि० १३७
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा तमो नामैकस्तमोवलः १, तमो नामैको ज्योतिर्वलः २ ज्योतिनिमिकस्तमोवलः ३, ज्योतिनको ज्योतिर्वलः ४ (८) चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा तमो नामैकस्तमोवलः प्रज्वलनः १, तमो नामैको ज्योतिर्बलः प्रज्वलनः ४। ( ९ )
1
चत्वारि पुरुषजातानि प्रज्ञतानि तद्यथा- परिज्ञातकर्मा नामैको नो परिज्ञातसंज्ञः १, परिज्ञातसंज्ञो नामैको नो परिज्ञातकर्मा २, एकः परिज्ञानकर्माऽपि परि ज्ञातसंज्ञोऽपि ३, एको नो परिज्ञातकर्मा नो परिज्ञातसंज्ञः ४ । (१०)
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - परिज्ञातकर्मा नामैको नो परिज्ञातगृहवासः १, परिज्ञातगृहावासो नामैको नो परिज्ञातकर्मा ० ४ । ( ११ )
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - परिज्ञातसंज्ञो नामैको नो परिज्ञातगृहाऽऽत्रासः १, परिज्ञातगृहावासो नामैको नो परिज्ञातसज्ञः ० ४। (१२)
पुनश्च - पुरुष जात चार कहे गये हैं जैसे तमस्त मोबल १ तमो ज्योति बलर ज्योति तमो वल ३ और ज्योति ज्योतिबल ४ (८)
पुनश्च - पुरुष जात चार कहे गये हैं जैसे तमोवल प्रज्वलन १ तमो ज्योतिबल प्रज्वलन० ४ (९)
पुनश्च पुरुष जान चार कहे गये हैं जैसे परिज्ञात कर्मा नो परिज्ञात संज्ञ १ परिज्ञात संज्ञ नो परिज्ञात कर्मा २ परिज्ञान कर्मा भी परिज्ञात संज्ञ भी ३ और नो परिज्ञान कर्मा नो परिज्ञात संज्ञ० ४ (१०)
पुनश्च - पुरुष जान चार कहे गये हैं जैसे परिज्ञात कर्मा नो परिज्ञात गृहावास १ परिज्ञात गृहावास नो परिज्ञात कर्मा० ४ ( ११ )
फिर भी - पुरुष जात चार कहे गये हैं, जैसे परिज्ञात संज्ञ नो परिज्ञात गृहावास १ परिज्ञात गृहावास नो परिज्ञात संज्ञ० ४ (१२)
પુરુષાના નીચે પ્રમાણે ચાર પ્રકાર પણુ પડે છે—(૧) તમસ્તમા ખલ, (२) तभो ज्योतिणस, (3) ज्योति तमोमंस भने (४) ज्योति ल्योतिषस (c) પુરુષાના નીચે પ્રર્થે ચાર પ્રકાર પણ પડે છે—(૧) તમેામલ પ્રજાसन, (२) तभी न्योतिषस अन्वसन इत्यादि यार प्रहार (2)
નીચે પ્રમાણે ચાર પુરુષ પ્રકાર પણ કહ્યા છે—(૧) રિજ્ઞાતકમાં ના પરિજ્ઞાત સજ્ઞ (ર) પિરજ્ઞાત સૌંસ ને પિરજ્ઞાત કર્મો, (૩) પિરજ્ઞાતકર્મો અને પિરજ્ઞાત સજ્ઞ (૪) ને પિરજ્ઞ તકમાં ના પિરજ્ઞાત સંજ્ઞ (૧૦)
પુરુષના આ પ્રમાણે ચાર પ્રકાર પણ પડે છે—(૧) પરજ્ઞાતકર્મો ના પરિજ્ઞાત ગૃહાવાસ, (૨) પરિજ્ઞ'ત ગૃહાવાસના પરિજ્ઞાત કર્યાં ઈત્યાદિ यार प्र५|२. (११)
પુરુષના નીચે પ્રમાણે ચાર પ્રકાર પણ પડે છે—(૧) પરિજ્ઞાત સ’જ્ઞ