________________
-
-
-
१७६
स्थानासो पराक्रमवृत्त्येत्यर्थः, गृहावासाद् निष्क्रान्तः प्रत्रजितः निर्गतःसन् सिंहतया पराक्रम. वृत्त्यैव विहरति उद्यतविष्हारेण विहरति । इति प्रथमः । १। तथा-पकः सिंहतया गृहा. थासाद् निष्क्रान्तः शृगालतया शृगालसदृशतया शिथिलत्त्येत्यर्थः विहरति । इति द्वितीयः । २ । तथा-एकः शृगालनया गृहागासाद् निष्क्रान्तः सन् सिंहतया विहरति । इनि तृतीयः । ३ । एकः शगालतया गृहावासाद् निष्क्रान्तः श्रृगालतया विहरति । इति चतुर्थः । ४ । (१३) ।। सू० ३० ॥ __ पूर्व पुरुषाणां जात्यादि गुणैरश्वादिसाम्यमुक्तं, साम्प्रतमप्रतिष्ठानादीनामायामविष्कम्भादिप्रमाणेन साम्यमाह
मूलम् ---चत्तारि लोगे समा पण्णता, तं जहा-अपइट्ठाणे नरए १, जंबुद्दीवे २, पालए जाणविमाणे ३, सबसिद्धे महाजो सिंहको जैली वृत्तिसे-पराक्रमवृत्ति से गृहावाम से निष्क्रान्त होता है और ऐसी ही वृत्तिसे वह विहार करता है १ कोई एक पुरुष ऐसा होता है जो सिंहकी जैसी वृत्तिसे तो गृहावास से निष्क्रान्त होता पर वह शृगालकी जैसी वृत्तिसे-शिथिल वृत्तिसे-विहार करता है २ तथा कोई एक पुरुष ऐसा होता है जो शृगालकी जैसी वृत्तिसे शिथिल. वृत्तिसे-गृहावास से निष्क्रान्त होता है पर वह सिंहकी जैसी वृत्तिसे विहार करता है ३ तथा कोई एक पुरुष ऐसा होता है जो शृगालकी जैसी वृत्तिसे ही तो गृहावास से निष्क्रान्त (प्रव्रजित) होता है और शृगालकी जैसी वृत्तिसेही विहार करता है ४ (१३) ॥ सूत्र ३०॥ .
૧૩ માં સૂત્રમાં સૂત્રકારે પ્રવ્રજિત પુરુષના ચાર પ્રકારનું કથન કરતી " यंती तन २५४२६५ ४२पामा माछ- -
(૧) કોઈ એક પુરુષ એ હેય છે કે જે સિંહના જેવી વૃત્તિથી પરાક્રમ વૃત્તિથી ગૃહવાસમાંથી નીકળે છે–પ્રત્રજ્યા અંગીકાર કરે છે અને એવી જ વૃત્તિથી વિહાર કરે છે -
(૨) કોઈ એક પુરુષ એ હોય છે કે જે સિંહના જેવી વૃત્તિથી ગૃહા'વાસમાંથી નીકળી જાય છે. પણ શિયાળના જેવી વૃત્તિથી (શિથિલ વૃત્તિથી) વિહાર કરે છે
(૩) કેઈ એક પુરુષ એવો હોય છે કે જે શિયાળના જેવી વૃત્તિથી ગૃહાવાસમાંથી નીકળી જાય છે, પણ સિંહના જેવી વૃત્તિથી વિહાર - કરે છે. (૪) કેઈ એક પુરુષ શિયાળના જેવી વૃત્તિથી ગૃડાવાસમાંથી નીકળી જાય છે मन शियाना वी वृत्तिथी । विडा२ ४२ छ. ॥ सू ३० ॥