________________
२७८ द्वीपः २, तथा-पालक-पालकदेवनिर्मितं सौधर्मेन्द्राविप्टितं यानविमान-यात्यने. नेति यानं तच्च तद् विमानं च यानविमानं, यद्वा-यानाय गमनाय विमान यानविमानं, न तु शाश्वतम् ३, तथा-साथ मिदनामकं पञ्चानामनुनरविमानानां मध्यवर्ति विमानम् ४। एते चत्वारः प्रमाणतः समाः सन्ति ।
पुनः सीमन्तकनरकादयश्रत्वारः प्रमाणतः समाः सन्तीत्याह
" चत्तारि लोगे” इत्यादि-लोके चत्वार -सीमन्तकनरकावासः सपक्षसमानाः पक्षाः पार्थाः पूर्वापरदक्षिणोत्तारूपा दिगो यस्मिन् तत् सपक्षम समानपार्श्वमित्यर्थः, ‘सपक्खि ' इत्यत्रानुरबार उकारथ प्राकृतत्वात, तथासप्रतिदिक-समानाः प्रतिदिशो-विदिशो यस्मिन् तत् समतिदिकममानविदि गित्यर्थः, यद्वा-'सदृशाः परः सपक्ष, सदृशाः प्रनिदिग्भिः मप्रतिदिक ' इति विग्रहे सादृश्येऽव्ययीभावः, समासह येऽपि क्रियाविशेषण गेन यम् , तचात्यन्त. साम्यज्ञापनार्थम् । ततश्च सपक्ष सप्रतिदिक् यथा स्पानथा समाप्रमाणनम्तुल्याः वाला है तथा-जम्बूद्वीप नामका दीप पालक विमान जो कि पालक देवके द्वारा निर्मित होता है और सौधर्मेन्द्र से अधिष्ठित होता है ऐसा यानविमान तथा-सर्वार्थ सिद्ध नामक विमान जो कि पांच अनु. त्तर विमानोंके मध्यमें है बह-इस प्रकाररो चे प्रमाण की अपेक्षा समान कहे गये हैं। पालक विमान शाश्वत नहीं होता है क्योंकि सौधर्मेन्द्र जय जाता है तब उसका निर्माण होता है.
पुनश्च-सीमन्तक नरक आदि चार भी प्रमाण की अपेक्षा सम कहे गये हैं उनके नाम इस प्रकारसे हैं-सीमन्तक १ समयक्षेत्र २उड्ड विमान ३ और ईषत्मारभारापृथिवी(सिद्धशिला) ४ ये चारों सप्रतिदिन છે. તેને વિસ્તાર એક લાખ જન પ્રમાણુ કહ્યો છે. જબૂદ્વીપ નામના દ્વીપનો વિસ્તાર પણ એક લાખ જન પ્રમાણ કહ્યો છે પાલક વિમાન પાલક દેવના દ્વારા નિર્મિત થાય છે અને સૌધર્મેન્દ્ર દ્વારા અધિષ્ઠિત હોય છે તેને વિરતાર પણ એક લાખ જન પ્રમાણ કહે છે સર્વાર્થસિદ્ધ નામનું વિમાન પાંચ અનુત્તર વિમાનોની મધ્યમાં છે તેને વિસ્તાર પણ એક લાખ ચોજન પ્રમાણે કો છે. પાલાન વિમાન શાશ્વત હોતું નથી, કારણ કે સૌધર્મેન્દ્ર
જ્યારે જાય છે ત્યારે તેનું નિર્માણ થાય છે. : વળી સીમન્તક નરક આદિ ચાર સ્થાને પ્રમાણુની અપેક્ષાએ સરખાં
ह्या छ- यारन नाम नीये प्रमाणे छे-(१) सीमन्त४, (२) समय क्षेत्र, (૩) ઉડુ વિમાન અને (૪) ઈષત્રાસારા પૃથ્વી, આ ચારે સપ્રતિદિ અને