________________
-
-
सुधा टीका स्था०४ उ०३ सू०३० कन्थकदृष्टान्तेन पुरुषजातनिरूपणम् १६९, सम्पन्नः १, एवं-वलसम्पन्नो नामको नो जातिसम्पन्नः २। एको जातिसम्पन्नोऽपि वलसम्पन्नोऽपि ३। एको नो जातिसम्पन्नो नो वलसम्पन्नः ।४। (४)
पुनः कन्थकदृष्टान्तमूत्रम्"चत्तारि कथगा" इत्यादि-कन्यकाश्चत्वारःमइताः, तद्यश-जातिसम्पन्नो नामैको नो रूपसम्पन्नः ११ रूपसरपन्नो नासैको नो जातिसम्पन्न:-२॥ एको जातिसम्पन्नोऽपि रूपसम्पन्नोऽपि ३। एको नो जातिसम्पन्नो नो रूपसम्पन्नः । ४ । (५)
अथ पुरुषजातदान्तिकसूत्रम्:-.. " एवामेव चत्तारि पुरिस नाया " इत्यादि-एवमेव अनन्तरोक्त कन्यकव: देव चत्वारि पुरुषजानानि प्रज्ञतानि, तद्यथा-जातिसम्पन्नो नामैको नो रूपसम्पन्नः ११ रूपसम्पन्नो नामैको नो जाविसम्पनः २। एको जातिसम्पन्नोऽपि रूपसम्पनोऽपि ३। एको नो जातिसम्पन्नो नो-रूपसम्पन्नः । ४ । (५) , ... न घल सम्पन्न भी होता हैं इसी प्रकार से पुरुष प्रकार भी घटित कर लेना चाहिये (४) ___पंचम सूत्रगत जो कन्थक प्रकार कहे गये हैं वे इस प्रकार से हैं कोई एक कन्धक ऐसा होता है जो जाति सम्पन्न हुआ भी रूप सम्पन्न नहीं होता है १, रूप सम्पन्न हुआ भी कोई एक जाति सम्पन्न नहीं होता २ कोई एक दोनों प्रकार से सम्ल होता है, और --कोई अश्व ऐसा होता है जो न जाति सम्पन्न होता है और न रूप सम्पन्न -ही होता है ४ इसी प्रकार की चतुभगी पुरुष दार्टान्नमें भी घटित कर लेनी चाहिये (५) કેઈ એક કન્જક અશ્વ એ હોય છે કે જે જાતિસંપન્ન પણ હેત નથી અને બલસંપન્ન પણ હોતો નથી એ જ પ્રમાણે દાર્શનિક પુરુષના ચાર પ્રકારે પણ સમજી લેવા,
પાંચમાં સૂત્રમાં કન્જકના જે ચાર પ્રકારે કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે-(૧) કઈ એક કન્જકે એ હેય છે કે જે જાતિસંપન્ન હોવા છતાં રૂપ સંપન્ન હોતું નથી (૨) કોઈ એક કથક રૂપ હોય છે પણ જાતિરાપન્ન હોતો નથી (૩) કેઈ એક કર્થક જાતિ અને રૂપ બનેથી સંપન્ન હય છે અને (૪) કોઈ એક કન્વક જાતિસંપન પણ હોતું નથી અને રૂપસન પણ હોતું નથી એ જ પ્રમાણે દાન્તિક પુરુષના પણ ચાર પ્રકારે સમજવાં.
ल-२२