________________
सुधा टीका स्था०४ उ०३ सू० १० कन्थकदृष्टान्तेन पुरुषजातनिरूपणम् १६१
चत्वारः कन्थकाः प्रज्ञप्ताः, तद्यथा-जातिसम्पन्नो नामैको नो कुलसम्पन्नः ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-जातिसम्पन्नो नामैकः, चतुभङ्गी ४.३)
चत्वारः कन्थकाः प्रज्ञप्ताः, तद्यथा-जातिसम्पन्नो नामैको नो वलसम्पन्नः ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञसानि, तद्यथा-जातिसम्पन्नो नामैको नो बलसम्पन्नः ।। (४)
चत्वारः कन्थकाः प्रज्ञप्ता, त था-जातिसम्पनो नामैको नो रूपसम्पन्नः ४। एवमेव चखारि पुरुषजातानि प्रज्ञप्तानि, तथा-जातिसम्पन्नो नामैको नो रूपसम्पन्नः ४। (५)
पुनश्च-कन्धक चार प्रकारके कहे गये हैं-जैसे, जाति संपन्न नो कुल संपन्न १ कुल संपन्न नो जाति संपन्न २ जाति संपन्न भी और कुल संपन्न भी ३ और नो जाति संपन्न मोडल संपन्न ४ इसी प्रकार से पुरुष जात भी चार कहे गये हैं, जैले जातिसंपन्न नो कुल संपन्न इत्यादि ४ (३) ___ पुनश्च-कन्थक चार प्रकार के कहे गये हैं-जैसे जातिसंपन्न नो घलसंपन्न १ घलसंपन्न नो जातिसंपन्न २ जातिसंपन्न भी और बल संपन्न भी ३ और नो जातिसंपन्न नो बलसंपन्न ४ इसी प्रकारसे पुरुष जात भी चार कहे गये हैं जैसे-जाति संपन नो बलसंपन्न इत्यादि ४-(४) ___ पुनश्च-कन्या चार प्रकार के कहे गये हैं जैसे-जातिसंपन्न नो रूप संपन्न १ रूप संपन्न नो जाति संपन्न जातिसम्पन्न भी रूप सम्पन्नभी
न्य: (A)ना नीचे प्रमाणे या२ ५.२ ५५] a छ-(1) नतिसपन्न ना ससपन्न, (२) मुसस -न तिस पन्न, (3) नतिसपन्न અને કુલસંપન્ન અને (૪) ને જાતિસંપન્ન ને કુલસંપન એજ પ્રમાણે પુરૂષને પણ “જાતિ પત્ની ને કુલ પન્ન ” આદિ ચાર પ્રકાર સમજવા સા
કથકના નીચે પ્રમાણે ચાર પ્રકાર પણ કહ્યા છે–(૧) જાતિસંપન્ન નો मपन्न, (२) ५३ ५-न न तिस पन्न, (3) तिसपन्न भने मला. સંપન (૪) ને જાતિસ પન્ન ને બલસંપન્ન. એ જ પ્રમાણે પુરુષોના પણ “ જાતિસંપન્ન ને બલસંપન” આદિ ચાર પ્રકાર સમજવા ૪
કથકના નીચે પ્રમાણે ચાર પ્રકાર પણ કહ્યા છે–(૧) જાતિસંપન્ન નો ३५ सपन्न, (२) ३५सपन्न नतिसपन्न, (3) तिसन्न भने ३५.