________________
स्थाना चत्वारि पुरुष नातानि प्रज्ञप्तानि, तद्यथा-दुर्गतो नामैको दुतः १, दुर्गतो नामकः सुत्रतः २, मुगतो नामको दुतः ३, सुगतो नामै कः सुव्रतः ४, (३)
चत्वारि पुरुष नातानि प्रज्ञतानि, तद्यथा-दुर्गतो नामैको दुष्प्रत्यानन्दः १, दुर्गवो नामैकः सुप्रत्यानन्दः ४। (४) ___चत्वारि पुरुषजानानि प्रज्ञप्तानि, तद्यथा-दुर्गती नामैको दुर्गतिगामी १,
दुर्गतो नामैकः सुगतिगामी० ४। (५) ____चत्वारि पुरुपजातानि प्रजातानि, तद्यथा,-दुर्गतो नामैको दुर्गतिं गतः १, दुर्गतो नामैकः मुगतिं गत० ४। (६)
चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-तमो नामैकस्तमः १, तमो नामैको ज्योतिः २, ज्योति मै रुस्तम ३, ज्योति मैको ज्योतिः ४। (७)
फिरभी-पुरुष जात चार कहे गये हैं, दुर्गन दुव्रत १ दुर्गत सुव्रतर सुगत दुर्ग्रन ३ और सुगत-सुव्रत ४ (३)
पुनश्च-पुरुप जात चार कहे गये हैं, दुर्गत दुष्प्रत्यानन्द-१ दुर्गत लुप्रत्यानन्द० (४)
पुनश्च-पुरुष जात चार कहे गये हैं, दुर्गत दुर्गतगामी १ दुर्गत सुगतिगामी० ४ (५)
फिर भीपुरुष जात चार कहे गये हैं, दुर्गत दुर्गतिङ्गत-१ दुर्गत सुगतिङ्गल० ४ (६)
पुनश्च-पुरुष जात चार कहे गये हैं, तमस्तम स्वरूप १ तमो ज्योतिः स्वरूप २ ज्योतिस्तमः स्वरूप ३ ज्योतिया॑तिः स्वरूप ४ (७)
quी पुरुषना मी प्रमाणे यार ४२ प ५ छ-(१) दुर्गत-दुर्बत, (२) दुर्गत-सुनत, (३) सुगत-हुत मन (1) सुगत-सुव्रत (3)
આ પ્રમાણે પણ ચાર પ્રકારના પુરુષે કહ્યા છે–(૧) દુર્ગત-દુપ્રત્યાनन्द, (२) दुर्गत सुप्रत्यानन्द त्याहि या२ प्रा२. (४)
मा प्रमाणे 4 बार १२ना पुरुष ४ा छ-(१) हुत-दुगत. भी, (२) गत-सुरातभाभी ध्याह या२ ४२ (५)
मा प्रमाणे पाणु या२ प्रा२ना पुरुष हा छ-(१) दुर्गत-दुर्गात गत, (२) हुत-सुगतिगत त्याहि या२ ॥२ (6)
આ પ્રમાણે ચાર પ્રકારના પુરુષે પણ કહ્યા છે–(૧) તમરતમ સ્વરૂપ (२) तभी याति:१३५, (3) ज्योतिरतम २१३५ मन (४) ज्योति ज्योति २१३५ (७)