________________
सुंघा टीका स्था.४ उ ३ सू २५ लोकान्धकारलोकोद्योतकारणनिरूपणम् १०९ एवं जहा-तिहाणे जाव लोगंतिया देवा माणुस्सं लोगं हब्धमागच्छेज्जा, तं जहा-अरिहंतेहिं जायमाणहिं जाव अरिहंताणं परिनिव्वाणमहिमासु ॥ सू० २५ ॥ ___ छाया-चतुर्मिः स्थानः लोकान्धकारः स्यात् , तद्यथा-अर्हत्सु व्यवच्छिद्य मानेषु १, अत्मज्ञप्ते धर्मे व्यवच्छिद्यमाने २, पूर्वगते व्यवच्छिद्यमाने ३, जाततेजसि व्यवच्छियमाने ४, ___ चतुर्भिः स्थानै लोकोद्योतः स्यात् , तद्यथा-अर्हत्सु जायमानेषु १, अर्हत्सु प्रवनत्सु २, अहंतां ज्ञानोसादमहिमसु ३, अर्हतां परिनिर्वाणमहिमसु ४, एवं देवान्धकारः, देवोद्योतः, देवसन्निपात. देवोत्कलिकाः, देवकलकलः ।
चतुर्भिः स्थानः देवेन्द्राः मानुष्यं लोकं हव्यमागच्छन्ति, एवं यथा त्रिस्थाने यावत् लोकान्तिका देवा मानुष्यं लोकं हव्यमागच्छन्ति, तप्रथा-अर्हत्सु जायमा नेषु यावत् अर्हतां परिनिर्वाणमहिमसु । सू० २५ ॥
टीका--" चउहि ठाणेहिं " इत्यादि-चतुर्भिः स्थानः लोकान्धकार:लोकेऽन्धकारः-द्रव्यतो भावतश्च स्यात्-भवेत्, कैश्चतुर्भिः स्थानैरित्याह- तं जहा" इत्यादि-तद्यथा-अर्हत्सु-जिनेवु व्यवच्छिद्यमानेषु-निर्वाणं गच्छत्सु द्रव्य. तोऽन्धकारः स्यात् , तस्योत्पातरूपत्वात् , छत्र भङ्गादौ रजउद्धतवत्, इति प्रथम लोकाऽन्धकारस्य कारणम् ॥१॥ ___ तथा-अर्हत्मज्ञप्ते धर्मे व्यवच्छिद्यमाने, इति द्वितीयम् ।२।
देवकृत उद्योत के अभाव में लोक में किन-किन कारणोंसे अन्धकार हो जाता है अब सूत्रकार इस बातका कथन करते हैं
" चाहिं ठाणेहि लोगंघयारे सिया" इत्यादि २४ टीकार्थ-इन चार कारणोके हो जाने पर लोकमें द्रव्यसे और भावले अन्धकार हो जाता हैं वे चार कारण ये हैं-एक कारण है जिनेन्द्र देवका निर्वाण प्राप्त कर लेना-१ द्वितीय कारण है-अर्हत प्रज्ञप्त धर्मका
દેવકૃત ઉદ્યોતના અભાવે કયાં કયાં કારણેથી લેકમાં અધિકાર વ્યાપી જાય છે, તેનું હવે સૂત્રકાર નિરૂપણ કરે છે– ___ " चउहि ठाणेहिं लोगंधयारे सिया" त्याह-(२५) ટકાથ-નીચેના ચાર કારણને લીધે લોકમાં દ્રવ્યાંધકાર અને ભાવાંધકાર વ્યાપી १४य छ-(१) लिनेन्द्र हेक्न निaly xणे, (२) ५ त प्रशस्त धर्म युछिन्न