________________
सुधा टोका स्था०४ उ.३ सू २९ चतुर्विधपुरुषजातविषकचतुर्दशचतुर्भङ्गीनि० १३३ घृतादिरूपा, तत्र प्रतिबद्धः-आसक्तः २, अव्यवशमितप्राभृतः-अव्यवशमितम्अनुपशान्तं प्राभृतं-मामृतमिव प्राभृतम्-उपायनवदागतं तीनोधरूप वस्तु यस्य स तथा अनुपशान्तकोपसम्पन्नः ३, मायी-माया-कपटमस्यास्तीति मायी-छलयुक्तः ४। इति । ____तथा चत्वारो विनीतादयो वाचनाया योग्या भवन्ति, इति प्रदर्शयति-चत्तारि वायणिज्जा" इत्यादिना, स्पष्टमेतत् , नवरं-विनीतः-विनयसम्पन्नः १, अविकृ. तिप्रतिवद्धः-घृतादिविकृत्यनासक्तः, व्यवशमितप्राभूतः-कोपवर्जितः ३, अमायी. मायारहितः ४। इति । सू० २८ ।
पूर्व वाचनीया बाचनीयाश्च पुरुषा अभिहिताः, सम्मति पुरुषाधिकारात् पुरुषविशेषान् प्रतिपादयितुं चतुर्दश चतुर्भङ्गीप्रतिवद्धं सूत्रप्रवन्धमाह- मूलम्-चत्तारि पुरिसजाया पण्णत्ता, तं जहा-आयभरे णाममेगे णो परंभरे १, परंभरे णासमेगे णो आयंभरे २, एगे आयंभरेऽवि परंभरेऽवि ३, एगे णो आयंभरे णो परंभरे ४ (१)
चत्तारि पुरिसजाया पणत्ता, तं जहा-दुग्गए णाममेग दुग्गए १, दुग्गए णाममेगे सुग्गए २, सुग्गए णाममेगे दुग्गए ३, सुग्गए णाममेगे सुग्गए ४ (२)
चत्तारि पुरिसजाया पण्णत्ता, तं जहा-दुग्गए गाममेगे दुव्वए १, दुग्गए णाममेगे सुव्बए २, सुग्गए णाममेगे दुव्वए ३, सुग्गए णाममेगे सुव्वए ४। (३)
चत्तारि पुरिसजाया. पण्णत्ता, तं जहा-दुग्गए णामसेगे दुप्पडियाणंदे १, दुग्गए णममेगे सुप्पडियाणदे० ४, (४) नहीं होता है वे अनुपशान्त कोप समापन हैं, अर्थात् तीव्र क्रोधी हैं। छल-कपटवाले जो होते हैं वे मायी हैं । इनसे विपरीत जो हों, अर्थात विनीत आदि होते हैं वे वाचनाके योग्य हैं । सू०२८॥ ફોધી કહે છે જેઓ છળકપટવાળા હોય છે તેમને મારી કહે છે અવિનીત આદિથી વિપરીત એટલે કે વિનીત આદિ છ વાચનાને ગ્ય ગણાય છે. સારા