________________
स्थानागम मूलम् --चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जाइसंपन्ने णाममेगे णो कुलसम्पन्ने० ४। ॥१॥
चत्तारि पुरिसजाया पण्णता, जाइसंपण्णे गाममेगे णो वलसंपन्ने, बलसंपन्ने णाममेगे णो जाइसंपन्ने० ४, (२)। एवं जाईए स्वेण ४ चत्तारि, आलागा (३), एवं जाईए सुएण ४ (४), एवं जाईए सीलेण ४ (५), एवं जाईए चरित्तेण ४ (६), एवं कुलेण बलेण ४ (७), एवं कुलेण रूवेण ४ (८), एवं कुलेण सुएण ४ (९), कुलेणसीलण ४ (१०), कुलेण चरित्तेण ४ (११)॥
चन्तारि पुरिसजाया पण्णत्ता, तं जहा-बलसंपण्णे णाममेगे णो रूवसंपण्णे ४ (१२) एवं बलेण सुपण ४ (१३) एवं बलेण सीलेण (१४) एवं बलेण चरित्तेण ४ (१५)
चत्तानि पुरिसजाया पण्णता, तं जहा-रूबसंपन्ने णामभेगे णो सुयसंपणे ४ (१६) एवं रूवेण हरीलेण ४ (१७) रूवेण चरित्तेण ४ (१८) __चत्तारि पुरिसजाया पण्णत्ता, तं जहा-सुयसंपन्ने णाममेगे णो सीलसंपण्णे ४ (१९) एवं सुण्ण चरित्तेण य ४ (२०)
चत्तारि पुरिसजाया पणत्ता, नं जहा-तोलसंपन्ने णाममेगे जो चरित्तसंपन्ने ४ (२१) एया एकवीसं चउभंगीओ भाणियचा ॥ सू० १७॥ सुन्दर परन्तु सवृत्तवाला नहीं होता है १ वाकीके तीन भड्न स्वयं समझना चाहिये ॥१६॥
(૧) કેઈ એક પુરુષ દેખાવમાં અતિ સુંદર હોય છે, પણ સદુવૃત્તિવાળા હેતો નથી, એ જ પ્રમાણે બાકીના ત્રણ પ્રકારે પણ સમજી લેવા. સૂ. ૧દા