________________
सुधा ठगेका स्था०४ ७०३ सू०१७ जातिसम्पन्नादि पुरुषजातनिरूपणम् ६५ सम्पन्नः २, एकः श्रुतसम्मनोऽपि शीलसम्पन्नोऽपि ३, एको नो श्रुतसम्पन्नो नो शीलसम्पनः ४। इत्येकोनविंशा चतुर्भङ्गी । १९।
" एवं सुणए चरित्तेण य" इति-एवं श्रुतेन सह चारित्रेण युक्ताश्चत्वारो भङ्गा वोध्याः । इति विंशतितमा चतुर्भङ्गी । २० ।
"चत्तारि पुरिसनाया" इत्यादि-पुनः पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यया-शीलसम्पन्नो नामैको नो चारित्रसम्पन्नः १, चारित्रसम्पन्नो नासैको नो शीलसम्पन्न २, एक शीलपम्पन्नोऽपि चारित्रसम्पन्नोऽपि ३, एको नो शीलसम्पन्नो नो चारित्रसम्पन्नः । इत्येकविंशतितमा चतुर्भगी। २१ । इत्थं जाति १ . पुनश्च-" चत्तारि पुरिसजाया पण्णत्ता" पुरुष जात चार कहे गये हैं जैसे कोई एक पुरुष श्रुत सम्पन्न होता है शील सम्पन्न नहीं-१ कोई एक शील सम्पन्न होता है तो अतसम्पन्न नहीं-२ कोई एक श्रुत सम्पन्न भी शील सम्पन्न भी होता है-३ कोई एक न तो श्रत सम्पन्न न शील सम्पन्न होता है-४ १९ ..." एवं सुएण चरित्तणय"-इसी प्रकार श्रुत चारित्र युक्त ४ भङ्ग होते हैं -२०
पुनश्च-" चत्तारि पुरिसजाया"-इत्यादि पुरुष जान चार हैं, जैसे कोई एक मनुष्य शील सम्पन्न होता है चारिन्न सम्पन्न नहीं-१ कोई एक चारित्र सम्पन्न होता है शील सम्पन्न नहीं-२ कोई एक शील से चारित्र से भी सम्पन्न होता है-३ कोई एक न तो शीलसे न चारित्रसे ही सम्पन्न होता है-४ यह एक्कीसवीं चतुर्भगी है । इस प्रकार
"चत्तारि पुरिसजाया पण्णसा" पुरुषाना नीचे प्रमाणे या२ २ પણ પડે છે–(૧) કેઈ એક પુરુષ શ્રુતસંપન્ન હોય છે પણ શીલસ પન્ન હેતે નથી. (૨) કેઈ શીલસંપન્ન હોય છે પણ શ્રતસંપન હેતે નથી (૩) કેઈ શ્રત અને શીલ બનેથી સંપન હાથ છે (૪) કોઈ શ્રત અને શીલ બનેથી વિહીન હોય છે. ૧૯
“एवं सुरण चरित्तेणय " मे प्रमाणे श्रुत भने यास्त्रिना योगथी ચાર ભાંગા બને છે. ૨૦
“चत्तारि पुरिसजायो " पुरुषाना नीय प्रमाणे या२ ४२ ४ा है(१) पुरुष शीतसपन्न डाय ५५] यात्रिसपन्न जातो नथी. (२) કેઈ ચાન્નિસંપન્ન હોય છે, પણ શીલસંપન્ન હોતું નથી. (૩) કઈ શીલ અને ચારિત્ર બનનેથી સંપન્ન હોય છે. (૪) કઈ શીલ અને ચારિત્ર બનેથી વિહીન હોય છે. આ ૨૧ મી ચતુર્ભગી છે. ૨૧