________________
bo
स्थानानसूत्रे
कार्ये सहायको भवति तथा साधूनां प्रत्येक धर्मकार्ये यः श्रावकः सहायको भवति सभ्रातृसमानः- बन्धुसदृश इत्यर्थः भ्रातृभि धर्मकार्यविषये स्मरणादिकं कर्तव्यम् उक्तं च
" भवगिमज्ज्ञम्मि पमायजलणजलिअम्मि | उद्धव जो अंत सो तस्स जणे परमबंधू ||१|| छाया - " भवगृहमध्ये प्रमादज्वलनज्वलिते ।
उत्थापयति यः स्वपन्तं स तस्य जनः परमबन्धुः |१| " इति |२| तथा - मित्रसमानः- मित्रतुल्यः- मित्र यथा - सदा हितचिन्तकं भवति तथा यः श्रावकः साधूनां सदा हितचिन्तको भवति स मित्रसमानः । उक्तञ्च - " केन रत्नमिदं सृष्टं मित्रमित्यक्षद्वयम् ।
आपदां च परित्राणं, संसारमलनाशनम् | १|| " इति । तथा - सपत्नीसमानः- सपत्नी - एकस्वामिका स्त्री तत्समानः सपत्नी यथा सपत्न्या दूषणं गवेपयति अपकरोति च तथा यः श्राकः साधुषु दोषमन्वेपयति अपकरोति च स सपत्नीसमानो भवति || || २ ||
होता है - १ तथा जिस प्रकार से भ्राता प्रत्येक कार्यमें सहायक होता है उसी प्रकार से जो साधुजनों के प्रत्येक धर्मकार्यमें सहायक होते हैं, वे च भ्राता के समान कहे गये हैं- २ परम बन्धुके विषयमें ऐसा कहा गया है " भवगिह मज्झमि " - इत्यादि
तथा जिस प्रकार से हितचिन्तक मित्र होता है उसी प्रकारसे जो सदा साधुजनोंका हितचिन्तक होता है वे प्रावक मित्रके समान कहे गये हैं । कहा भी है- " केन रत्नमिदं सृष्टं " इत्यादि । तथा जिस प्रकार से सपत्नी (सोत) सपत्नीके दूपणों की ओर निगाह रखती है उनकी खोज में रहती है उसका अपकार करती है, उसी प्रकारसे जो श्रावक છે, એજ પ્રમાણે પ્રત્યેક ધમ કાર્ય માં સાધુજનાને સહાયભૂત થનાર શ્રાવકને ભ્રાતા સમાન કહ્યો છે. ઉત્તમ ભ્રાતા વિષે મા પ્રમાણે કહ્યું છે—
" भवगिह मज्झमि " त्याहि
જેમ મિત્ર પેાતાના મિત્રનેા હિતચિન્તક હાય છે, એજ પ્રમાણે જે શ્રાવક સાધુજનાના હિતચિન્તક હાય છે, તેને મિત્ર સમાન શ્રમણેાપાસક उद्योछेउछे - " केन रत्नमिदं सृष्टं " त्याहि.
જેમ સપત્ની મીજી સપત્નીનાં (શાકચના) દૂષણા જ થયા કરે છે, અને તેના અપકાર જ કરે છે, એજ પ્રમાણે જે શ્રાવક સાધુજનાના દીધે જ