________________
स्थानाचे भवति २, एकः प्रव्राजनान्तेवास्यपि उपस्थापनान्ते वास्यपि भवति ३, एको नो प्रव्राजनाऽन्तेवासी भवति नापि चोपस्थापनाऽन्तेवासी भवति, चतुर्थभद्गस्थः शिष्यो धर्मान्तेवासी धर्ममात्रस्वीकारे शिष्यो भवति, यहा धर्माभिलापितयोपागतश्चतुर्थों बोध्यः ४] इति ॥
"चत्तारि अंतेवासी" इत्यादि-पुनरन्तेवासिनश्चत्वारः प्रज्ञप्ताः, तद्यथाएक उद्देशनान्तेवासी-उद्देशनेन अङ्गादिपठनाधिकारित्वकरणेन शिष्यो भवति, किन्तु नो वाचनाऽन्तेवासी-वाचना-गुरुभ्यः श्रवणमधिगमो वा, तया तत्र वाsन्तेवासी तथा न भवति १, एको वाचनाऽन्तेवासी भवति, नो उद्देशनाऽन्तेवासी अन्तेवासीहै जो कि-उपस्थापनासे अन्तेवासी होताहै, प्रव्राजनासे नहीं, यह द्वितीय भङ्गाहै, २ कोई एक अन्तेवासी ऐसा होताहै जो प्रव्राजनासे भी और-उपस्थापनासे भी, यह तृतीय भद है, ३ कोई एक प्रव्राजना से भी-उपस्थापना से भी उभय था अन्तेवासी नहीं होता है, ऐसा वह शिष्य धर्मान्तेवासी होता है धर्म मात्र के स्वीकार से शिष्य होता है, ऐसा यह चौथा भङ्ग है, ४ जो धर्माभिलापा से युक्त हो कर गुरु के पास में शिष्यत्व अङ्गीकार करता है, वह भी इस चतुर्थ भद्ग वाला होता है, । पुनश्च-" चत्तारि अंतेवासी-" अन्तेवासी चार कहे गये हैं, जैसे-कोई एक अन्तेवासी उद्देशनसे अगादि पढनाऽधिकारित्व करने से अन्तेवासी-शिष्य होता है, पर-वाचना से गुरु के पास श्रवण से या-अधिगमसे अन्तेवासी नहीं होताहै, ऐसा यह उद्देशनान्ते वासी नो वाचनान्ते वासी नामका प्रथम भड है, १ तथा-कोई एक अन्तेवासी
(૨) કોઈ એક ઉપરથાપનાન્તવાસી હોય છે, પણ પ્રવ્રજનાન્તવાસી હિતો નથી. (૩) કેઈ એક પ્રવ્રજના તેવાસી પણ હોય છે અને ઉપસ્થાપનાન્તવાસી પણ હોય છે (૪) કેઈ એક પ્રવાજનાની અપેક્ષાએ પણ અન્તવાસી છેતો નથી અને ઉપસ્થાપનાની અપેક્ષાએ પણ અતેવાસી હોતે નથી એવા શિષ્યને ધર્માન્તવાસી કહે છે, કારણ કે માત્ર ધર્મના સ્વીકારની અપેક્ષાએ જ તે અન્તવાસી ગણાય છે.
" चत्तारि अन्वेवासी " मन्तेवासीना नीचे प्रमाणे यार प्रा२ पy કદ્યા છે-(૧) કેઈ એક અનન્તવાસી ઉશનસ્તેવાસી હોય છે પણ વાચનાન્તવાસી હોતો નથી. એટલે કે અંગાદિનું પઠન કરવાને અધિકારી હોય છે, પરન્તુ વાચનાની અપેક્ષાઓ–ગુરુની સમીપે શ્રવણની અપેક્ષાએ અથવા અધિ
मनी अपेक्षा अन्तवासी खाता नथी. सेवामा " उद्देशनान्तेवासी नो वचनान्वामी" मा पहेत माग छे.