________________
सुधा का स्था० ४ उ०३ सू०१७ जातिसम्पन्नादि पुरुषजातनिरूपणम् ६३ कुलेन सह शीलेन युक्ताश्चत्दारो भङ्गा इति दशमी । १० । कुलेन सह चारित्रेण युक्तचत्वारो भगा इन्येकादशी। ११ ।
" चत्तारि पुरिसजाया " इत्यादि-पुन: पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-बलसम्पन्नो नामको नो रूपसम्पन्नः १. रूपसम्पन्नो नामैको नो वलसम्पन्नः २, एको वलसम्पन्नोऽपि रूपसरूपन्नोऽपि ३, एको नो बलसम्पन्नो नो रूपसम्पन्नः ४। इति द्वादशी । १२।
" एव वलेण मुएण" इति-एव बलेन सह श्रुतेन युक्ता अपि चत्वारो भगा वोध्याः इति त्रयोदशी । १३।। ___ " एवं वलेण सीलेण" इति-एवं वलेन सह शीलेन युक्ताश्चत्वारो भङ्गा बोध्याः । इति चतुर्दशी । १४ ।। इसी प्रकार कुल और श्रुतके योगमें चार भङ्ग होते है-४ इसी प्रकार कुल शील से भी चार भंग होते हैं-४ इसी प्रकार कुल चारित्र युक्त चार भङ्ग होते हैं-४ इस प्रकारले यहाँ तक ग्यारह चतुभेगी है। ११
पुनश्च-" चत्तारि पुरिसजाया"-पुरुष जात चार हैं, जैसे कोई एक पुरुष वल सम्पन्न है तो रूप सम्पन्न नहीं-१ कोई एक रूप सम्पन्न होता है तो चल सम्पन्न नहीं-२ कोई एक बल सम्पन्न और रूप सम्पन्न भी होताहै-३ कोई एक न तो बल सम्पन्न न रूप सम्पन्न होता है-४, १२
"एवं बलेण सुएण"-इसी प्रकार बल श्रुतके योगमें चार भङ्ग होते हैं-४, १३ ___"एवं बलेण सीलेण"-ऐसे बल और शील संयोगसे चार भङ्ग होते हैं-४, १४
એજ પ્રમાણે કુળ અને શીલના ચેગથી પણ ચાર ભાગા બને છે. ૧૦ એજ પ્રમાણે કુળ અને ચારિત્રના વેગથી પણ ચાર ભાંગા બને છે ૧૧ આ રીતે અહીં સુધીમાં ૧૧ ચતુર્ભાગી પ્રકટ કરવામાં આવી છે.
" चत्तारि पुरिसजाया " या२ ४२ पुरुष हाय छ- १) 0 પુરુષ બળસંપન્ન હોય છે પણ રૂપસંપન્ન હોતું નથી (૨) કોઈ રૂપસંપન્ન હોય છે પણ બળસંપન્ન હેતે નથી. (૩) કેઈ બળ અને રૂપ બનેથી સંપન્ન હોય છે. (૪) કેઈ બળસ ન પણ હતું નથી અને રૂપસંપન્ન પણ હતે નથી ૧૨ ___“ एवं बलेण सुएण" मे प्रमाणे मा भने श्रुतना योगथी यार ભાંગા બને છે. ૧૩ ., एव बलेण सीलेण " ४ प्रभाय म अने शासना योगथी यार ભાંગા બને છે. ૧૪