________________
स्थानां
(f
एवं कुलेण वलेण " इति - एवं कुलेन सह वळेन युक्ताअपि चत्वारो भङ्गा वोध्याः, तथाहि - कुलसम्पन्नो नासैको नो वलसम्पन्न १, वलसम्पन्नो नामैको नो कुलसम्पन्नः २, एकः कुलसम्पन्नोऽपि बलसम्पन्नोऽपि ३, एको नो कुलमम्पन्नो नो वलसम्पन्नः ४ इति सप्तमी चतुर्भङ्गी । ७ ।
" एवं कुलेग रूवेण " इति - एवं कुलेन सह रूपेण युक्ताश्चत्वारो भङ्गा बोध्याः, इत्यष्टमी चतुर्भङ्गी | ८ |
एवं कुलेन सह श्रुतेन युक्तास्वारो भङ्गा । इति नवमी । ९ ।
६२
सम्पन्न नही - ३ कोई एक चारित्र सम्पन्न होता है तो जाति सम्पन्न नहीं - २ कोई एक जाति सम्पन्न होता है और चारित्र से भी-३ कोई एक जाति चारित्र उभयसे विकल होता है -४ | " एवं कुलेग बलेण " - इसी प्रकार कुल और बलके योगसे चार भङ्ग होते हैं, कोई एक पुरुष कुल सम्पन्न होता है तो बल सम्पन्न नहीं - १ कोई एक बल सम्पन्न होना है तो कुल सम्पन्न नहीं - २ कोई एक कुल सम्पन्न होता है और बल सम्पन्न भी-३ कोई एक न तो बल सम्पन्न न कुल सम्पन्न ही होता है -४ “ एवं कुलेण रुवेण " - इसी प्रकार कुल और रूपसे चोर भङ्ग होते हैं । कोई एक पुरुष कुल सम्पन्न होता तो रूपसम्पन्न नही - १ कोई एक रूप सम्पन्न होता है तो कुलसम्पन्न नहीं -२ कोई एक उभय सम्पन्न होता है - ३ कोई एक उभय विहीन होना है - ४ । સપન્ન હાતા નથી. (૩) કઈ જાતિ અને ચારિત્ર બન્નેથી સ`પન્ન હાય છે (४) ।ई लति भने शास्त्रि भन्नेथी विहीन होय छे. हा
1
("
एव कुलेण वलेण " न प्रमाण भने भजना योगथी यार ભાંગા અને છે—(૧) કેાઇ પુરુષ કુળસ`પન્ન હેાય છે, પણુ મળસ‘પન્ન હાતા નથી, (૨) કેાઇ ખળસન્ન હાય છે પણ કુળસ'પન્ન હોતેા નથી (૩) કાઈ ખળ અને કુળ બન્નેથી સપન્ન હોય છે. (૪) કેાઈ ખળસ'પન્ન પણ હાતા નથી અને કુળસ’પન્ન પણ હાતા નથી. રા
" एवं कुलेण रुवेण " ४ प्रभाग भने ३पना योगथी नीथे પ્રમાણે ચાર ભાંગા બને છે—(૧) કાઇ કુળસ'પન્ન તા હાય છે પણુ રૂપસ'પત હાતા નથી. (૨) કૈાઇ રૂપસ'પન્ન હોય છે પણ કુળસ’પન્ન હૈ।તા નથી. (૩) કોઇ કુળસ પન્ન પણુ હાય છે અને રૂપસ ́પન્ન પણુ હાય છે (૪) કાઈ કુળસ પન્ન પણ હાતા નથી અને રૂપસ'પન્ન પણ હાતા નથી. ૧૮ા એજ મમાણે કુળ અને શ્રુતના ચૈાગથી પણ ચાર ભાંગા બને છે. ફા