________________
६०
स्थानासूत्रे
पुनः " चत्तारि पुरिसजाया" इत्यादि स्पष्टम् एकः पुरुषो जाविसम्पन्न भवति किन्तु नो वलसम्पन्नः - वीर्यसम्पन्नो न भवति १, एको बल सम्पन्नो भवति नो जातिसम्पन्नः २, एक उभयसम्पन्नः ३, एक उभयवर्जितो भवति, इति द्वितीया चतुर्भङ्गी । २ ।
44
एवं जाईए रूपेण " इति - एवम् = अमुना प्रकारेण जात्या सह रूपेण युक्ताश्चत्वार आलापका वोध्या: ? तथाहि - जातिसम्पन्नो नामैको नो रूपसम्पन्नः १, रूपसम्पन्नो नामैको नो जाति सम्पन्नः २, एको जातिसम्पन्नोऽपि रूपलम्प Frist ३, एकोनो जातिसम्पन्नो नो रूपसम्पन्नः । इति तृतीया चतुर्भङ्गो ३
" एवं जाईए सुरण ' इति — एवम् = अनन्तरोक्तप्रकारेण जात्या सह श्रुतेन युक्ताश्चत्वार आलापकाः, तथाहि - जातिसम्पन्नो नामैको नो श्रुतमम्पन्नः १,
फिरभी - पुरुषजाति चार कहे गये हैं जैसे कोई एक पुरुष ऐसा होता है जो जाति सम्पन्न होता है, पर बल सम्पन्न नहीं - १ अर्थात् वीर्य सम्पन्न नहीं होता है । कोई सम्पन्न है पर - जाति सम्पन्न नहीं - २ कोई एक उभय सम्पन्न होता है - ३ और कोई एक उभयवर्जित होता है-४ एवं जाईए रूवेण इत्यादि इसी प्रकार तरह से जातिके माथ रूपने युक्त चार आलापक जानना चाहिये, जैसे कोई एक पुरुष जाति से सम्पन्न होता है पर रूपले सम्पन्न नहीं - १ कोई एक रूपसे सम्पन्न होता है पर जाति सम्पन्न नहीं - २ कोई एक जाति और रूपसे भी सम्पन्न होता है-३ कोई एक न तो जाति सम्पन्न ही न रूप सम्पन्न होहोता है- ४ “ एवं जाईए सुपण " इसी तरहसे जातिसे तसे युक्त चार आलापक होते हैं, जैसे कोई एक पुरुष
નીચે પ્રમાણે પણ ચાર પ્રકારના પુરુષા કહ્યા છે—(૧) કાઈ એક પુરુષ उत्तम न्नतिसौंपन्न होय हे पशु जसौंपन्न (वीर्यसंपन्न) होतो नथी. (२) કાઇ ખળસ પન્ન હોય છે પણ જાતિસ’પન્ન હાતા નથી. (૩) કાઈ ખળસ પન્ન અને જાતિસ પન્ન હોય છે. (૪) કાઈ ખળસંપન્ન પશુ હાતા નથી અને જાતિસ'પન્ન પણ હાતા નથી. । ૨ ।
66
एव जाईए रूवेण " मे प्रभा लतिनी साथै ३पना योगथी यार વિકા અને છે, જેમકે (૧) કોઇ એક પુરુષ જાતિસ'પન્ન હોય છે, પણુ રૂપસ'પન્ન હોતા નથી (ર) કાઈ રૂપસંપન્ન હોય છે પણ જાતિસ’પન્ન હોતા નવી (૩) કેાઇ જાતિસંપન્ન પણ હોય છે અને રૂપસ`પન્ન પણ હોય છે. (૪) કૈાઇ જાતિસ’પન્ન પણ હાતા નથી અને રૂપસ'પન્ન પણ હાતા નથી. ।।
" एवं जाईए सुपण " योग अभा लति भने श्रुतना योगथी नीचे પ્રમાણે ચાર ભાંગા અને છે—(૧) કાઈ એક પુરુષ જાતિ પુન ડાય છે,