________________
सुधा टीका स्था० ४ उ ३ सू १७ जातिसम्पन्नादि पुरुषनिरूपणम्
६९
छाया - चत्वारि पुरुपजातानि प्रज्ञप्तानि तद्यथा - जातिसम्पत्रो नामैको नो कुलसम्पन्नः ४ (१)
चत्वारि पुरुषजातानि प्रज्ञप्तानि दद्यथा-जातिसम्पन्नो नामको नो वलस म्पन्न, वoसम्पन्न नामैको नो जातिसम्पन्नः ४ (२) एवं जात्या रूपेण चत्वार आलापकाः (३) एवं जात्या श्रुतेन ४ (४) एवं जात्या शीलेन ४ ( ५ ) एवं जात्या चारित्रेण ४ (६) एवं कुलेन वलेन ४ (७) एवं कुलेन रूपेण ४ (८) एवं कुलेन श्रुतेन ४ (९) कुलेन शीलेन ४ (१०) कुलेन चारित्रेण ४ (११)
चलारि पुरुष नातानि प्रज्ञप्तानि तद्यथा-वलसम्पन्नो नामै हो नो रूपसम्पन्नः ४ (१२) एवं क्लेक श्रुतेन ४ (१३) एवं बलेन शीलेन ४ (१४) एवं बलेन चारित्रेण ४ (१५)
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा- रूपसम्पन्नो नामैको नो श्रुतसम्पन्नः ४ (१६) एवं रूपेण शीलेन ४ (१७) रूपेण चारित्रेग ४ (१८)
चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा श्रुतसम्पन्नो नामैको नो शीलसम्पन्नः ४ (१९) एवं श्रुतेन चारित्रेण च ४ (२०)
चत्वारि पुरुषजातानि मज्ञप्तानि तद्यथा - शीलसम्पन्नो नामैको नो चारित्रसम्पन्नः ४ (२१) एत एकविंशतिश्चतुर्भङ्गा भणितव्याः । मु० १७ ॥ टीका - अथ पुप्पस्यैव दार्शन्तिकरूपाणि पुरुषमुत्राणि प्राह
" चत्तारि पुरिसनाया " इत्यादि - स्पष्टम् । एकः पुरुषो जातिसम्पन्नः - उत्तमजाविको भवति, परन्तु नो कुलसम्पन्नः - उत्तमकुलसम्पन्नो न भवति १, एक: कुलसम्पन्नो भवति न जातिसम्पन्नः २, एक उभयसम्पन्नः ३, एक उभवर्जितो भवति । इति प्रथमा चतुर्भङ्गी ॥१॥
" चत्तारि पुरिसजाया पण्णत्ता " इत्यादि - १७ पुरुष जात चार है जातिसम्पन्न नो कुल सम्पन्न - १ एक उत्तम जातिवाला होता है पर उत्तम कुलका नहीं - १ एक उत्तम कुलका होता है पर उत्तम जानिका नहीं - २ कोई एक पुरुष उत्तम कुलका भी और उत्तम जातिका भी होना है - ३ तथाकोई एक पुरुष उभय वर्जित होना है न उत्तम कुलका ने उत्तम जातिका ४
अर्थात् कोई दूसरा कोई
" चत्तारि पुरिसजाया पण्णत्ता '" Selle-
ચાર પ્રકારના પુરુષ કહ્યા છે-(૧) કાઇ પુરુષ ઉત્તમ જાતિવાળા હાય છે, પણ ઉત્તમ કુળવાળા હૈાતે નથી. (૨) કેઇ ઉત્તમ કુળવાળા હાય છે પણ ઉત્તમ જાતિવાળા હાતા નથી (ક) કાઈ એક પુરુષ ઉત્તમ કુળવાળે પણ હાય છે અને ઉત્તમ જાતિવાળા પણુ હાય છે. (૪) કોઈ એક પુરુષ ઉત્તમકુળ રહિત અને ઉત્તમ જાત રહિત હાય છે. । ૧ ।