________________
स्थानास्त्रे कुल २ वल ३ रूर ४ शुन ५ शील ६ चारित्रे ७ तिपदसत के परम्परं द्विकसंयोगेनैक विंशतिश्चतुर्भङ्गिकाः २१ भगिनव्याः । एषां व्याख्या सुगमा । सू० १७ ।
मूलम्-अत्तारि फला पण्णता, तं जहा-आमलगमहरे १, सुदिनामहरे २, खीरमहुरे ३, खंडमहरे ४। एकामेव चत्तारि आय. रिया पण्णता, तं जहा-आमलगमहुर फलसमाणे जाव खंडमहुरफलसमाणे ॥ सू० १८ ॥
छाया--चत्वारि फलानि प्रज्ञप्तानि, तद्यथा-आमलकमधुरं १, मृद्धीकामधुरं २, क्षीरमधुरं ३, खण्डमधुरम् ४। एवं चत्वार आचार्याः प्रज्ञप्ताः, तद्यथा-आमलकमधुरफलसमानः यावत् खण्डमधुरफलसमानः । मू० १८ ॥
टीका--" चत्तारि फला" इत्यादि-फलानि चत्वारि प्रज्ञप्तानि, तद्यथाआमलकमधुरम्-आमलकी-धात्रीतरुविशेषः, तस्या इदम् ( फल ) आमलकं, तदिव जाति-१ कुल-२ बल-३ रूप-४ श्रुत-५ शील-६ और चारित्र इन सात पदोंमें परस्पर द्विक संयोगसे ये २१ चतुर्भङ्गी होती हैं सुगम हैं । १७
" चत्तारि फला पण्णत्ता"-इत्यादि
फल चार प्रकारके हैं-आमलक मधुर-१ मृद्रीक मधुर-२ क्षीर मधुर-३ खण्ड मधुर-४ इसी प्रकार आचार्य भी चार प्रकार के हैं, आमलक मधुर फल समान-१ यावत् कोई एक खण्ड मधुर फल समान-४ । इस सूत्र द्वारा प्रतिपादित आमलक मधुरका तात्पर्य ऐसा है-आमलकी नामका एक वृक्ष विशेप होता है, इसका दूसरा नाम धात्रीतरु है इस का जो फल है वह आमलक है । जो फल इसका जैसा मधुर
मा शत (१) पति, (२) , (७) म(४) ३५, (५) श्रुत, (६) શીલ અને (૭) ચારિત્ર આ સાત પદેને અનુક્રમે પછીના પદો સાથે દ્વિક સંગ કરવાથી કુલ ૨૧ ચતુર્ભાગી બને છે. ભાવાર્થ સુગમ છે પર્ ૧૭ના
" चत्तारि फला पण्णत्ता" त्याहि ( सू. १८)
सना नीचे प्रमाण या२ २ ४ा छ-(१) सामसर मधुर, (२) મૃદ્ધીક મધુર (૩) ક્ષીરમધુર અને (૪) ખંડમધુર એજ પ્રમાણે આચાર્યના ५५ " मास मधु२ ५८ समान थी asa 'मधु२३ससमान' પર્વતના ચાર પ્રકાર સમજવા. આમલક મધુરને ભાવાર્થ નીચે પ્રમાણે છે--આમલકી (આંબળાનું ઝાડ) નામનું એક વૃક્ષ થાય છે. તેનું બીજું નામ