________________
सुधा टीका स्था०४ उ०३ सू०२० चतुर्विधाचार्यस्वरूपनिरूपणम् ७२. पचायणायरिए २, एगे पचायणायरिएवि उवट्रावणायरिएवि ३, एगे णो परायणायरिए जो उवठ्ठावणायरिए धम्मायरिए ४॥
चत्तारि आयरिया पण्णत्ता, तं जहा--उदेसणायरिए णाममेगे णो वायणायरिए, धम्मायरिए० ४,
चत्तारि अंतेवासो पण्णत्ता, तं जहा--पहायणंतेवासीणाममेगे णो उक्ट्रावणंतवासी १, धम्मंतेवासी ४,
चत्तारि अंतेवाली पण्णता, तं जहा--उद्देसणंतेवासी णाममेगे णो वायणंतेवासी १, धम्संतेवासी० ४, । सू० २० ॥
छाया-पत्यार आचार्याः प्रज्ञप्ताः, तद्यथा- प्रव्राजनाऽऽचार्यों नामैको नो उपस्था पनाऽऽचार्यः १, उपस्थापनाऽऽचार्यों नामैको नो प्रनाजनाऽऽचार्यः २, एकः पवाजनाऽऽचार्योऽपि उपस्थापनाऽऽचार्योऽपि ३, एको नो भवाननाऽऽचार्यो नो उपस्थापनाऽऽचार्यः धर्माऽऽचार्यः ।।
चत्वार आचार्या. प्रज्ञप्ता , तद्यथा-उहेशनाऽऽचार्यों नामैको नो वाचनाऽऽ चार्यः धर्माऽऽचार्यः ४।
चत्वारोऽन्तेवासिनः प्रज्ञप्ताः, तद्यथा-प्रवाजनाऽन्तेवासी नामैको नो उपस्थापनाऽन्तेवासी १, धर्मान्तेवासी ४।
चत्वारोऽन्नेवासिनः प्रज्ञप्ताः, तद्यथा-उद्देशाऽन्तेवामी नामैको नो वाचना ऽन्तेवासी १, धर्मान्तेवासी ४।।मु० २०॥
टीका-" चत्तारि आयरिया” इत्यादि - आचार्याश्चत्वारः प्रज्ञप्ताः, तद्यया-एकः प्रजाजनाऽऽचार्य:-मबाजना-प्रव्रज्यादानं तया आचार्यों भवति, किन्नु नो उपस्थापनाऽऽचार्यः-उपस्थापना-शिष्ये महाव्रताऽऽरोपणं तथा आचार्य ___ "चत्तारि आयरिया पणत्ता "-इत्यादि, २० ॥ . आचार्य चार कहे गये हैं, जैसे - कोई एक आचार्य ऐसा होता है जो - प्रत्राजनाचार्य होता है - उपस्थापनाचार्य नहीं, १ दीक्षा देने द्वारा जो' आचार्य होता है बह - प्रजाजनाचार्य है, तथा-शिष्य में महावनोंका आरोपक जो हों वह-उपस्था
" चत्तारि आयरिया पण्णत्ता" त्या (२०)
આચાર્યના નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે—(૧) કઈ એક આચાર્ય એવાં હોય છે કે જે પ્રવ્રજનાચાર્ય હોય છે, પણ ઉપસ્થાપનાચાર્ય હતા