SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ०३ सू०२० चतुर्विधाचार्यस्वरूपनिरूपणम् ७२. पचायणायरिए २, एगे पचायणायरिएवि उवट्रावणायरिएवि ३, एगे णो परायणायरिए जो उवठ्ठावणायरिए धम्मायरिए ४॥ चत्तारि आयरिया पण्णत्ता, तं जहा--उदेसणायरिए णाममेगे णो वायणायरिए, धम्मायरिए० ४, चत्तारि अंतेवासो पण्णत्ता, तं जहा--पहायणंतेवासीणाममेगे णो उक्ट्रावणंतवासी १, धम्मंतेवासी ४, चत्तारि अंतेवाली पण्णता, तं जहा--उद्देसणंतेवासी णाममेगे णो वायणंतेवासी १, धम्संतेवासी० ४, । सू० २० ॥ छाया-पत्यार आचार्याः प्रज्ञप्ताः, तद्यथा- प्रव्राजनाऽऽचार्यों नामैको नो उपस्था पनाऽऽचार्यः १, उपस्थापनाऽऽचार्यों नामैको नो प्रनाजनाऽऽचार्यः २, एकः पवाजनाऽऽचार्योऽपि उपस्थापनाऽऽचार्योऽपि ३, एको नो भवाननाऽऽचार्यो नो उपस्थापनाऽऽचार्यः धर्माऽऽचार्यः ।। चत्वार आचार्या. प्रज्ञप्ता , तद्यथा-उहेशनाऽऽचार्यों नामैको नो वाचनाऽऽ चार्यः धर्माऽऽचार्यः ४। चत्वारोऽन्तेवासिनः प्रज्ञप्ताः, तद्यथा-प्रवाजनाऽन्तेवासी नामैको नो उपस्थापनाऽन्तेवासी १, धर्मान्तेवासी ४। चत्वारोऽन्नेवासिनः प्रज्ञप्ताः, तद्यथा-उद्देशाऽन्तेवामी नामैको नो वाचना ऽन्तेवासी १, धर्मान्तेवासी ४।।मु० २०॥ टीका-" चत्तारि आयरिया” इत्यादि - आचार्याश्चत्वारः प्रज्ञप्ताः, तद्यया-एकः प्रजाजनाऽऽचार्य:-मबाजना-प्रव्रज्यादानं तया आचार्यों भवति, किन्नु नो उपस्थापनाऽऽचार्यः-उपस्थापना-शिष्ये महाव्रताऽऽरोपणं तथा आचार्य ___ "चत्तारि आयरिया पणत्ता "-इत्यादि, २० ॥ . आचार्य चार कहे गये हैं, जैसे - कोई एक आचार्य ऐसा होता है जो - प्रत्राजनाचार्य होता है - उपस्थापनाचार्य नहीं, १ दीक्षा देने द्वारा जो' आचार्य होता है बह - प्रजाजनाचार्य है, तथा-शिष्य में महावनोंका आरोपक जो हों वह-उपस्था " चत्तारि आयरिया पण्णत्ता" त्या (२०) આચાર્યના નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે—(૧) કઈ એક આચાર્ય એવાં હોય છે કે જે પ્રવ્રજનાચાર્ય હોય છે, પણ ઉપસ્થાપનાચાર્ય હતા
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy