________________
स्थामाजसो ___ यद्वा-पथ्युत्पथशब्दौ स्वसिद्धान्त-परसिद्वान्तपरौ, गत्यर्थस्य 'या' धातोः 'ये गत्यर्थास्ते ज्ञानार्थाः' इति बोधार्थकत्वमपि, ततश्चायमर्थः-पथियायी-स्वसि. द्धान्तबायी, उत्पथयायी-परसिद्धान्तज्ञायीति, शेपं प्राग्वदूहनीयम् । मू० १५॥
मूलम्-चत्तारि पुप्फा पण्णत्ता,तं जहा-रूवसंपन्ने णाममेगे णो गंधसंपन्ने १, गंधसंपन्ने णाममेगे णो रूवसंपन्ने २, एगे रूवसंपन्नेवि गंधसंपन्नेवि ३, एगे णो रूत्रसंपन्ने णो गंधसं. पल्ने ४। एवामेव चत्तारि पुरिस जाया पण्णत्ता तं जहा-रूवसंपन्ने णाममेगे णो सीलसंपन्ने । सू० १६ ।।
छाया-चत्वारि पुष्पाणि प्रज्ञप्तानि, तद्यथा रूपसम्पन्न नामैकं नो गन्धसम्पन्नं १, गन्धप्सम्पन्न नामैक नो रूपसम्पन्नम् २, एकं रूपसम्पन्नमपि गन्धमपथी और उत्पथ ये दो शब्द स्वसिद्धान्त परमिद्धान्त परक हैं, क्योंकि गत्यर्थक धातु ज्ञानार्थक भी होता है, यहां-" या " धातु गत्यर्थक है अत:-यह बोधार्थक भी हो सकता है, इसलिये-" पथियायी" इस भङ्गका अर्थ स्वसिद्धान्ताऽनुपायी, तथा-" उत्पथयायी" इसका पर सिद्धान्तपायी ऐसा भी अर्थ होता है । इस प्रकारका अर्थ करके शेष भङ्ग भी समझ लेना चाहिये ॥१०१५।। ____ "चत्तारि पुरफा पत्ता इत्यादि"-१६ ___ सूत्राथ-चार प्रकारके पुष्प कहे गयेहैं, जैसे कोई एक पुष्प ऐसा होता है जो केवल रूप सम्पन्न ही होता है-गन्ध सम्पन्न नहीं-१ कोई एक पुष्प केवल गन्धसम्पन्नही होता है रूप सम्पन्न नहीं-२ तथा-कोई
अथवा--'५थी ' ५४ स्वसिद्धान्तपाय: मने — 6-4थ' ५४ ५२सिद्धांतવાચક છે, કારણ કે ગત્યર્થક ધાતુ જ્ઞાનાર્થક પણ હોય છે અહીં “ચા” ધાતુ ગત્યર્થક હોવાથી બધાઈક પણ સંભવી શકે છે. તેથી પથિયાયી” એટલે સ્વસિદ્ધાન્તને અનુયાયી અને “ઉત્પયિાયી એટલે પરસિદ્ધાન્તને અનુયાયી, આ પ્રકારને અર્થ પણ થાય છે આ પ્રકારના અર્થને અનુલક્ષીને બાકીના ભાગ સમજી લેવા જોઈએ. | સૂ ૧૫
" चत्तारि पुप्फा पण्णत्ता" त्याह
ચાર પ્રકારના કુલે કહ્યાં છે–(1) કોઈ એક ફૂલ રૂપ સંપન્ન હોય છે, પણ ગધસંપન્ન હેતું નથી. (૨) કેઈ ફૂલ માત્ર ગંધસંપન્ન જ હોય છે, પણ રૂપસંપન્ન હેતું નથી. (૩) કે ઈ એક ફૂલ રૂપસંપન્ન પણ હોય