________________
सुधाटीका स्था०४३०३ सू० १३ सारथिदृष्टान्तेन पुरुपनिरूपणम्
" एवामेव चत्तारि पुरिसजाया" इत्यादि-एवमेव-हयवदेव पुरुषजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-युक्तो नामैक इत्यादि लौकिकलोकोत्तरपेक्षमनुसृत्य व्याख्येयम् ।
"एवं जुत्तपरिणए " इत्यादि । एवं यानवद् "युक्तपरिणतो युक्तरूपो युक्तशोभः" इत्येतैः पदैः साकं हयमूत्रचतुर्भङ्गो बोध्या ४। " सव्वेसि " सर्वेषां प्रत्येकं भङ्गांश्चतुरश्चतुरः कृत्वाः एकैकमनचतुष्टयस्थ 'पडियक्वो' प्रतिपक्षोदार्टान्तिको भणनीयः । तत्र को दान्तिकः ? इत्यपेक्षायामाह-'पुरिसनाया! इति । पुरुषजातानि-पुरुषजातरूपो दार्टान्तिकः सर्वेषां भणनीय इति । सू० १३ ।
मूलम्---चत्तारि गया पण्णता, तं जहा-जुत्ते णाममंगे जुत्ते ___४, एवामेव चत्तारि पुरिसजाया पण्णता, तं जहा-जुत्ते णाममेगे
जुत्ते ४, एवंजहा हयाणं तहा गयाणं भाणियवं, पडिवक्खों तहेव पुरिसजाया । सू० १४ ।। जाता पादमें नहीं-२ कोई एक पहले भी, बादमे भी, और भी समयमें जोता जाता है-३ तथा-कोई एक ऐसा होता है जो नतो पहले, न पादमें ही जोता जाता है-४ । अयवा-इन युक्तयुक्त आदि मनोकी व्याख्या यान जैसी जाननी चाहिये और-यानके समान ही 'युक्त परिणत' 'युक्तरूप' और 'युक्त शोमा सम्पन्न' इन पदोंको घटित करके हय चतुर्भङ्गा जाननी चाहिये । और प्रत्येक चतुर्भङ्गी के समान प्रतिपक्ष दान्तिक जो पुरुषजात हैं वे भी चार प्रकारके हैं ऐमा जानना चहिये ॥ स्तू०१३ ॥ હોય છે કે જે પહેલાં જેડી શકાતું નથી પણ પછી જેડી શકાય છે. (૪) કોઈ એક અશ્વ એ હોય છે કે જેને પહેલાં પણ જોડી શકાતું નથી અને પછી પણ જોડી શકાતું નથી. અથવા આ યુક્તાયુક્ત આદિ ભાંગાઓની વ્યાખ્યા યાનના સૂત્રમાં કહ્યા પ્રમાણે જ સમજવી. અને યાનની જેમ જ યુક્ત પરિણત, ચુતરૂપ અને યુક્તભા સંપન આ પદેને જવાથી અશ્વ વિષયક બીજી ત્રણ ચતુગી. પણ બનાવી શકાય છે, અશ્વવિષયક જેવી ચાર ચતુર્ભગી કહી છે એવી જ ચાર ચતુર્ભાગી દાર્જીન્તિક પુરુષ વિષે પણ સમજી લેવી જોઈએ. એ સૂ ૧૩