________________
सुंधा टीका स्था० ४ उ०३ सू०१२ युग्यदृष्टान्तेन पुरुषदान्तिकनिरूपणम् ४६ चत्वार आलापकास्तथा युग्येनापि । प्रतिपक्षस्तथैव पुरुपजानानि यावत् शोभेति । ।मु०१२॥ ___टीका-" चत्तारि जुग्गा" इत्यादि-युग्या--युग--रथं वहन्तीति युग्यावृषभाश्वादयः, यद्वा-युग्मानि--द्विहस्तप्रमाणानि चतुरस्राणि सवेदिकानि सालङ्काराणि गोल्लदेप्रसिद्धानि जम्पानानि तानि चत्वारि प्रज्ञप्तानि, तद्यथा- एकं युक्त-- इसी तरह से पुरुष भी चार प्रकार के होते हैं ऐला प्रारम्भ करके युक्तः शोभा तकके समस्त भङ्गों को पुरुष सम्बन्धी चतुर्भङ्गी में कह देना चाहिये.। युक्तयुक्त, १ युक्ताऽयुक्त, २ अयुक्तयुक्त, ३ अयुक्तायुक्त, ४ युक्तयुक्त- परिणत, १ युक्तायुक्त -परिणत, २ अयुक्तयुक्त परिणत, ३ अयुक्ताऽयुक्त-परिणत, ४ युक्तयुक्त-रूप, १ युक्तायुक्त-रूप-२ अयुक्त युक्त-रूप, ३ अयुक्ताऽयुक्त-रूप, ४ युक्तयुक्त-शोभासम्पन्न, १ युक्ताऽयुक्त शोभासम्पन्न, २ अयुक्तयुक्त शोभासम्पन्न, ३ और अयुक्ताऽ. युक्त शोभासम्पन्न, ४, इस प्रकार से सब १६ भङ्गों को युग्य दृष्टान्त में और--पुरुष दान्तिक में प्रतिपादक ये सूत्र हैं।
इस सूत्र में .. " युगं- रथाङ्ग ( प्रवहणाझं ) शिविकाङ्गं वा वहन्ति इति युग्या, ४ इस व्युत्पत्ति के अनुसार यग्य शब्द से वृषभादि, या .. मनुष्य गृहीत होते हैं। क्योंकि.
(૧) યુક્તયુક્ત બાકીના ત્રણ પ્રકાર ઉપર મુજબ સમજવા.
યાનની જેમ સ્ગ્યની સાથે પણ યુક્ત, યુક્ત પરિણત, યુક્તરૂપ અને યુક્તશોભા આદિ પદેને જોડીને ચાર આલાપક બની જાય છે એ જ પ્રમાણે પુરુષ વિષયક પણ ચાર આલાપક બને છે એમ સમજવું. આરીતે પુરુષ વિષયક ચાર ચતુર્ભગી બને છે
યુગ્ય વિષયક પહેલી ચતુ ગી તે ઉપર આપવામાં આવી છે. હવે બીજી ચતુર્ભગી પ્રકટ કરવામાં આવે છે-(૧) યુક્તયુક્ત પરિણત, (૨) युतायुत परिणत, (3) आयुश्तयुत परिणत म. (४) अयुतायुत परियत.
त्री यतुम on-(१) युतयुत ३५, (२) युतायुत ३५, (3) अयुत. युत ३५ भने (४) मयुतायुस्त ३५.
यायी यतुम गी--(१) युश्तयुस्त ,मास पन्न, (२) युतायुस्त शाला: सपन्न (3) मयुक्तयुत लास पन्न, यने (४) अयुतायुत शालास पान.
આ પ્રકારની ચાર ચતુભળીએ પુરુષના વિષયમાં પણ સમજવી. આ सूत्रमा “युग रथाङ्गः (प्रवहणाझं) शिविकाई वा वहन्ति इति युग्या." मा વ્યુત્પત્તિ અનુસાર યુગ્ય શબ્દથી બળદ આદિ પ્રાણુ અથવા પાલખી આદિ