Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust
Catalog link: https://jainqq.org/explore/002433/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ kdee n Page #2 -------------------------------------------------------------------------- ________________ o3m क्षीर-तरङ्गिणी क्षीरस्वामि-विरचिता [ पाणिनीयधातुपाठस्य पश्चिमोत्तर पाठस्य व्याख्या] सम्पादक:- युधिष्ठिर मीमांसकः सहयोगी - रामशङ्करो -भट्टाचार्यः प्रकाशक: रामलाल कपूर ट्रस्ट बहालगर्3ह ( सोनीपत - हरयाणा) मुद्रक:शान्तिस्वरूप कपूर रामलाल कपूर ट्रस्ट प्रेस बहालगर्3ह (सोनीपत-हरयाणा ) द्वितीयावृत्ति 500 ] संवत् 2042 [ मूल्य 100 Page #3 -------------------------------------------------------------------------- ________________ pro3m प्रकाशकीय वक्तव्य क्षीरतरङ्गिणी पाणिनीयव्याकरण के धातुपाठ की उपलब्ध वृत्तियों में सब से प्राचीन वृत्ति है । यह सर्वप्रथम सन् 1930 I0 में जर्मन विद्वान् लिबिश द्वारा रोमन अक्षरों में जर्मन भाषा में लिखित टिप्पणियों सहित छपी थी। इस पर paM0 युधिष्ठिर मीमांसक ने बहुत परिश्रम किया और कई योग्य व्यक्तियों को इस कार्य के लिए प्रेरणा भी की। जो अनेक कारणों से सफल न हो पाई । अन्त में उन्होंने स्वयं ही स्वास्थ्य ठीक न रहने पर भी और बहुत सी प्रतिकूलताए~ होते हुए भी इस पुस्तक का सम्पादन बहुत सफलता और योग्यता पूर्वक किया है जो इन के सम्पादकीय वक्तव्य तथा ग्रन्थ में लिखी विद्वत्तापूर्ण टिप्पणियों से प्रकट है। देखने को यह व्याकरण का एक छोटा सा ग्रन्थ धातुपाठ, और उसकी वृत्ति ही प्रतीत होता है। पर गहरी दृष्टि से देखा जाये तो इस विषय पर इतना प्रकाश आज तक किसी विदेशी या स्वदेशी विशेषज्ञ ने नहीं डाला हैं। इसकी गहराई को कृतभूरि परिश्रम विद्वान् ही समझ सकेंगे, ऐसा मेरा मत है। विद्वान् इनकी सब मान्यताओं के साथ सहमत न भी हों, तो भी यह कार्य बहुत ही उत्कृष्ट कोटि का हुआ है ऐसा मानना होगा। श्री रामलाल कपूर ट्रस्ट अमृतसर के संचालकों ने ऐसे ग्रन्थरत्न को प्रकाशित कर भारतीय प्राचीन साहित्य की महती सेवा की है। यह ट्रस्ट इस दिशा में महान कार्य कर रहा है । ट्रस्ट ने इस ग्रन्थ के तैयार कराने और दूरी पर छापने आदि में भारी कष्ट सहन किया है। ट्रस्ट की ओर से paM0 युधिष्ठिर जी.को धन्यवाद देता हं जो इन्होंने इतना भारी काम ट्रस्ट की ओर से किया। उनके सहायक paM0 रामर्शकर भट्टाचार्य व्याकरणाचार्य ema0 e0 को भी उनकी सहायता के लिए धन्यवाद देता हूं। ___ ग्रन्थ को शीघ्र प्रकाशित करने का श्रेय श्री bA0 हंसराज जी कपूर, मन्त्री रामलाल कपूर ट्रस्ट को है। मोती झील, ब्रह्मदत्त जिज्ञासु वाराणसी (भारत) [saM02014] प्रधान-श्री रामलाल कपूर ट्रस्ट, Page #4 -------------------------------------------------------------------------- ________________ भीरतरङ्गिण्याः प्रस्तुतं संस्करणम् अस्माभिः पण्डितरामशङ्करभट्टाचार्यस्य साहाय्येन क्षीरस्वामि विरचितायाः क्षीरतरङ्गिण्याः प्रथम संस्करणं 2014 तमे वैक्रमाब्दे (=1657तमे कैस्तवाब्दे) praakaashi। तत्संस्करणं पञ्चदशवर्षेभ्यो दुर्लभमभूत् । पूनानगरस्थे भण्डारकरशोधप्रतिष्ठाने क्षीरतरङ्गिण्या द्वौ शारदालिप्यां लिखितौ प्राचीनतमौ हस्तलेखौ स्तः । तयोः साहाय्येनास्य ग्रन्थस्य पुनः संपादनस्य मनीषाऽऽसीत्, परन्तु प्रयत्ने कृतेऽपि शारदालिपिज्ञस्य देवनागरी लिप्यां प्रतिलिपिकर्तुरनुपलम्भात् पूर्वसंस्करणस्यैव संम्प्रति पुनः प्रकाशनं क्रियते । / ययप्यस्य ग्रन्थस्य पुनः सम्पादनस्यास्ति महत्यपेक्षेत्यहमनुभवा मि, तथापि चिरकालिकैरनेकैः क्षेत्रिय रोगैः क्षीणस्वास्थ्योऽहं तावत् परिश्रम कर्तुं न समर्थो यावदत्रास्त्यपेक्षितः । पुनरपि यथासामर्थ्य भूयो निरीक्ष्य प्रकाश्यते । अत्र पूर्व संस्करणे विद्यमाना अशुद्धयः संशोधिताः, उपपञ्चाशच्च नूतनाष्टिप्पण्यः स्ण्व्र्धिताः। एका त्रुटि:-हिन्दीभाषायां दीर्घ ऋकारो तदीया मात्रा च न प्रयुज्यते । अतः सामान्येन देवनागरीमुद्रणाक्षरनिर्मातारो दीर्घस्यर्कारस्थ मात्रां न निर्मान्ति । सूक्ष्माक्षरेषु (ह्वाइट मोनो) दीर्घस्यर्कारस्य या मात्रः समुपलब्धासैवेह यत्र यंत्र दीर्घर्कारस्य मात्राया प्रयोग आसीत प्रयुक्ताः, परन्त्वियं मात्रा 'त्यन्तं सूक्ष्मा सामान्येनादृश्येव । मन्येऽनेन पाठका प्रायेण भ्रान्ता भविष्यन्ति, परन्त्वन्यत् साधनमपि नासीत् । ___ अपरा त्रुटि:-क्षीरतरङ्गिण्यां यत्र तत्र धातुव्याख्याने सैव धातुः पुरस्तादुपरिष्टाद्वा पुनः पठ्यते, तस्य निर्देशो ग्रन्थकारः प्रायेण सर्वत्र विदधाति । पूर्वसंस्करणे एतादृशस्थाननिर्देशाय प्रयुक्ता धातुसूत्रसंख्या यत्र तत्रा शुद्धा आसन्, विशेषतो यत्रोत्तरगणस्थानां धातूनां निर्देश प्रासीत् । अस्मिन् संस्करणेऽष्टचत्वारिंशत् पृष्ठपर्यन्तं पूर्वसंस्करणानुरूपमेवोत्तरधातुसूत्रसंख्या मुद्रिताः, तासु यत्र क्वचिदशुद्धं मुद्रणमजायत, तस्य संशोधनमन्ते शुद्धिपत्रे कृतम् । अव या अन्या अप्यशुद्धयो मुद्रणकाले भुद्रणपत्रनिरीक्षणे दृष्टिदोषादजायन्त, तासामपि संशोधनं तत्रैव प्रदर्शितम् । पाठकान् प्रार्थयेऽहं यत्संशोधनपत्रानुसार पूर्व संगोध्य तदनुपठनीयम् । युधिष्ठिरो मीमांसकः Page #5 -------------------------------------------------------------------------- ________________ . 4 विषय-सूची पाणिनीयो धातुपाठस्तवृत्तयश्च पृष्ठ-संख्या 1-पाणिनेर्धातुपाठः 2-धातुपाठस्य पाणिनीयत्वे प्रमाणानि 3-धात्वर्थनिर्देशः पाणिनीयोऽपाणिनीयो वा 4-धातुपाठस्य द्विधाप्रवचनम्-लघुवृद्धपाठौ 5-वृद्धस्य त्रिविधः पाठः 6-पाठाव्यवस्था 7-पूर्वधातुपाठानामनुवादः 8-श्लोकधातुपाठः 6-धातुवृत्तिकाराः 10- प्रक्रियाग्रन्थान्तर्गतानि धातुव्याख्यानानि अस्मदीयं संस्करणम् क्षीरतरङ्गिणी1-भ्वादिगणः 2-अदादिगणः 3-जुहोत्यादिगणः 196 4-दिवादिगणः 5-स्वादिगणः 235 6-तुदादिगणः 7-रुधादिगणः 8-तनादिगणः 8-क्रयादिगणः 278 10-चुरादिगणः 260 परिशिष्टानि1-धातूनां वर्णानुक्रमसूची 2-क्षीरतरङ्गिण्यामुद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि 367 3-टिप्पण्यां निर्दिष्टनां ग्रन्थानां ग्रन्थकाराणां च नामानि 370 4-संशोधनपत्रम् 207 244 338 374 Page #6 -------------------------------------------------------------------------- ________________ पाणिनीयो धातुपाठस्तवृत्तयश्च' अस्ति संस्कृत-व्याकरण-वाङ्मये धातुपाठस्य विशिष्टं स्थानम् । नह्य तस्य प्रवचनं विना कश्चिदप्याचार्यः शब्दानुशासनप्रवचने समर्थो भवति । अत एव पाणिनेरौत्तरकालिकाः कातन्त्र-चान्द्र-जैनेन्द्र-शाकटायन-हैमप्रभृतिशब्दानुशासनानां सर्व एव प्रवक्तारः स्वं स्वं धातूपाठं प्रोचः । पाणिनेः पौर्वकालिकैः सर्वैः शब्दशास्त्र-प्रवक्तभिर्धातुपाठस्य प्रवचनं कृतं नवेत्यत्र यद्यपि न शक्यते याथातथ्येन वक्तुम्, तथापि पाणिनेः प्राचीनस्यापिशलेबहवो धातवो यत्र तत्र ग्रन्थेषपलभ्यन्ते', तेन तस्य धातुपाठप्रवक्तृत्वं स्पष्टमेव । ततोऽपि प्राक्तनस्य भगवतः काशकृत्स्नस्य सम्पूर्णो धातुपाठश्चन्नवीरकविकृतया कन्नडटीकया सनाथीकृत एष पञ्चषेष वर्षेष प्रकाशतामुपगतः । एवं भागूरेराचार्यस्य यानि मतानि ग्रन्थेषुपलभ्यन्ते तेष्वनेकधातूनां निर्देशात् 1. अस्माभिः पणिनेः पूर्ववर्तिनामुत्तरत्तिनां सर्वेषामपि धातुपाठप्रवक्तणामाचार्याणां तत्तद्धातुपाठस्य वृत्तिकाराणां चेतिवृत्तं 'संस्कृत व्याकरण शास्त्र का इतिहास' इति नाम्नो ग्रन्थस्य 20-21.22 तमेष्वध्यायेषु (भाग 2, पृष्ठ 26-143) विस्तरेण लिखितम्, तत् तत्रैवावलोकनीयम् । इह तु पाणिनीयधातुपाठस्य तवृत्तीनां च विषये किञ्चिल्लिख्यते । 2. सकारमात्रमस्तिं धातुमापिशलिराचार्यः प्रतिजानीते । न्यास 111 / 22, पृष्ठ 226 / एवमन्यत्रापि (न्यास pR0 668, 666,701) द्रष्टव्यम् । उषिजिघर्ती छान्दसौ धातू, व्याकरणस्य शाखान्तरे आपिशलादौ स्मरणात् । स्कन्द-निरुक्तटीका भाग, 2 पृष्ठ 22 ॥ [तु] छान्दसोऽयमित्यापिशलिः । धातुप्रदीप पृष्ठ 80. / 3. क्षीरतरङ्गिण्याः प्रथमसंस्करणप्रकाशनसमयानुसारम् (pra0 saM0 काले vai0 2014) / 2022 तमे वैक्रमाब्दे चन्नवीरकृतायाः टीकायाः संस्कृतरूपान्तरं 'काशकृत्स्न-धातुव्याख्यानम्' इति नाम्ना मया प्रकाशितम् । 4. भागुरे: शब्दानुशासनस्योपलब्धान्युद्धरणान्यस्माभिः स्वीये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि छन्थे संकलितानि । dra0 भाग 1, पृष्ठ 206 - 207 (saM0 2041) / Page #7 -------------------------------------------------------------------------- ________________ (2) तत्प्रोक्तो धातुपाठोऽप्यासीदिति संभाव्यते । सर्वनाम्नां धातुजत्वप्रतिपादकस्य वैयाकरणमूर्धन्यस्य शाकटायनस्य धातुपाठप्रवचने शङ्कव नोदेति । एवं पाणिनेरुत्तरवर्तिनां पूर्ववर्तिनां च शब्दशास्त्रप्रवक्तृणां तत्तद्धातुपाठस्य प्रवक्तृत्वे' निश्चिते शक्यत ऊहितु यद् भगवता पाणिनिनाऽपि शब्दानुशासनं प्रवचता धातुपाठस्यापि प्रवचनमवश्यं कृतं स्यात् । पाणिनेर्धातुपाठः ___ यं धातुपाठं पाणिनीया वैयाकरणा आद्रियन्ते व्याचक्षते च, स पाणिनि-प्रोक्त इति समेषां पाणिनीयानां मतम् । एतस्य पाणिनीयत्वे न्यासकारस्याक्षेपः-पाणिनीयेषु वैयाकरणेष काशिकाव्याख्याता न्यासकारो जिनेन्द्रबुद्धिरेक एव तादृशो वैयाकरणो य एतस्य धातुपाठस्य पाणिनीयत्वं न स्वीकरोति । तथा ह्याह 1. प्रतिपादितं हि पूर्व' गणकारः पाणिनिर्न भ्व्तीति। तथा चान्यो गणकारोऽन्यश्च सूत्रकारः । न्यास भाग 2 पृष्ठ 840 / / 2. यद्यत्र त्रिग्रहणं क्रियते, निजादीनामन्ते वृत्करणं किमर्थम् ? एतद् गणकारः प्रष्टव्यः, न सूत्रकारः । अन्यो हि गणकारोऽन्यश्च सूत्रकार इत्युक्तं प्राक् । न्यास भाग 2 पृष्ठ 873 / .. न्यासकारस्य स्ववचनविरोधः--धातुपाठस्यापाणिनीयत्वप्रतिपादके न्यासकारस्य द्वे वचने पुरस्तादुद्धृते । परमेकत्राऽऽपिशलधातुपाठमालोचयनयं न्यासकारः 'किञ्चिद् धातुगणं पाणिनीयम्' इत्यपि प्रतिपेदे । तथा चाह 1. पाणिनेः पूर्वोत्तरवर्तिभि. प्रोक्तानां धातुपाठानामितिवृत्तमास्माकीनस्य 'सं0 vyA0 शास्त्र का इतिहास' ग्रन्थस्य द्वितीयभागे विंशतितमेऽध्याये (पृष्ठ 26-43; saM0 2041) द्रष्टव्यम् । 2. नहि क्वचित् पूर्वं न्यासे धातुगणकारस्यान्यत्वप्रतिपादकं वचनमुपलब्धम् । प्रातिपदिकगणकारस्यान्यत्वं तु पूर्वं बहुत्रोक्तम् । प्रातिपदिकगणमपि पाणिनीयमिति 'संस्कृत व्याकरण शास्त्र का इतिहास' ग्रन्थस्य द्वितीये भागे सप्रमाणं 23 तमेऽध्याये प्रतिपादितम् । 3. गणकारशब्देनात्र धातुगणकारोऽभिप्रेतः, एवमुत्तरत्रापि । Page #8 -------------------------------------------------------------------------- ________________ (3) न तस्य पणिनेरिव अस भुवि इति गणपाठः । न्यास भाग 1 पृष्ठ 226 / अनेन स्ववचनविरोधेन निग्रहस्थाने निपतितस्य न्यासकारस्यापाणिनीयत्वमतं कथंकारं प्रमाणतां भजेत् । न्यासकारस्य भ्रान्तिः - अपि चास्मन्मते न्यासकारस्य धातुपाठस्यापाणिनीयत्वप्रतिपादकौ हेतू हेत्वाभासावेव । नहि खल्वयं न्यासकारः प्रोक्तकृतयोर्ग्रन्थयोरन्तरं वेत्ति इत्यपि तदीयपूर्ववचनालोचनया विज्ञायते । स हि खलु अष्टाध्यायी धातुपाठश्च पाणिनिना कृतौ ग्रन्थावित्यास्थायालोचयांचकार । यदि हि नाम केवलामष्टाध्यायीमपि तदीयां कृति मत्वाऽऽलोचयेम तहि तस्यामपि पदे पदे विरोधः शक्य उपस्थापयितुम् । तथाहि- 1. प्रौड प्रापः ( 0 7 / 1 / 18) इत्यत्र औङ - पदेन श्रौ - श्रट् इत्येतौ सुप्प्रत्ययावभिप्रेतौ । न च पाणिनिना क्वचिदण्यष्टाध्याय्यां प्रो-प्रोट् इत्येतयोरोङ संज्ञा विधीयते । 2. श्राङि चापः श्राडो नाऽस्त्रियाम् (zra0 7 / 3 / 105, 120 ) इत्यनयोराङपदेन तृतीयैकवचनं TA निर्दिश्यते । न च क्वचित् पाणिनिना टाया' ग्राङ संकेतः प्रतिज्ञातः । एवमन्यत्रापि द्रष्टव्यम् । सति चैवं विरोधेऽष्टाध्याय्या पि पाणिनीयत्वं दूरेऽपाकृतं स्यात् । यदि हि नाम पूर्वसूत्र - निर्देश - हेतुनाष्टाध्याय्यां विरोधपरिहारः कर्तुं शक्यः तर्हि तेनैव हेतुनाऽष्टाध्यायीधातुपाठयोरपि विरोधपरिहारः कथंकारं न भवेत् । पूर्वसूत्र 1. अत्र 'क्वायां कित्प्रतिषेधश्च' ( महा0 1 2 / 1 ) इति वार्त्तिकवचनं; 'टाया आदेशः, टायामादेश:' इति कैयटवचनं चानुसन्धेयम् (महा0 प्रदीप 1 / 1 / 39); 'क्त्वायां विकल्पः', 'क्त्वायां च' इति वामन: ( काशिका 7/2/50 ) 'कत्त्वायामिडविकल्पार्थः * इति धातुवृत्तौ ( पृष्ठ 388 ) सायणः । सूत्रपाठे तु भगवान् पाणिनिराकारलोपं शास्ति । यथा - जव्रश्च्यो क्त्वि ( 0 7 / 2 / 55) / इ 2. निर्देशोऽयं पूर्वसूत्रेण वा स्यात् । महा0 7 / 1 / 18 / / एवमन्यत्रापि महाभाष्ये 1 / 1 झभसूत्रे ; 1 2068 411,14; 6 / 1 / 163 - 4 7 पूर्वसूत्रनिर्देश उपलभ्यते । Page #9 -------------------------------------------------------------------------- ________________ (4) निर्देशा अप्यष्टाध्याय्याः पाणिनेः कृतित्वमपाकृत्य तत्प्रवक्तृत्वमेव प्रतिपादययन्ति । प्रोक्तकृतयोर्भेदः-वैयाकरणैः सर्वमपि संस्कृतवाङ्मयं दृष्ट-प्रोक्तौपज्ञात-कृत-व्याख्यानभेदैः पञ्चधा विभज्यते' / अत एव ते प्रोक्तकृतयोः तेन प्रोक्तम् (a0 4 / 3 / 101), कृते ग्रन्थे (a0 4 / 3 / 116) इति भेदेन प्रत्ययविधानमूचः । कृतेष ग्रन्थेषु सर्वा अपि तदीयो वर्णानुपूर्वी तद्ग्रन्थकारस्यैव भ्व्ति। प्रोक्तग्रन्थेषु तु इतोऽन्यथा परिस्थितिः । प्रवक्तारस्तु खलु पूर्वतो विद्यमानस्य शास्त्रस्य परिष्कारका एव भवन्ति, न तु तस्याद्यन्तवर्णानुपूर्व्या रचयितारः । प्रोक्तग्रन्थेषु तत्तत्प्रवक्तृणां स्वोपज्ञांशो वर्णानुपूर्व्यशश्च स्वल्पमात्रो भवति । अयमेव प्रोक्तविभाग आयुर्वेदीयचरकसंहितायां स्ण्स्कृत्प्देनोच्य्ते। तत्रोक्तं संस्कृतलक्षणम् विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम् । संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम् ॥ अतस्तन्त्रोत्तममिदं चरके णातिबुद्धिना । संस्कृतं' त्त्.................|| सिद्धि0 12 / 66,66 ॥ इयं तावत् वास्तविकी स्थितिः, यत्समग्रे संस्कृतवाङ मये ये मूलभूताः शास्त्रपदालङ कृता विद्याग्रन्था सम्प्रत्युपलभ्यन्ते ते सर्वेऽपि तत्तदाचार्याणां प्रवचनरूपा एव, न तु तत्कृतयः । ___ सति चैवम्, अष्टाध्यायीधातुपाठावपि पाणिनेः प्रोक्तौ ग्रन्थौ ! अतोऽनयोर्यत्र क्वचिदपि विरुद्धांशो मिरर्थकांशो वा दृश्यते तत्र विभिन्नस्रोतोभ्यां संगृहीतौ तावित्येवं समाधेयम् । अयमेव च राजमार्गोऽष्टाध्याय्यामप्युपलभ्यमानानां विरोधादीनां परिहारे द्रष्टव्यः । 1. द्रष्टव्यं यथाक्रमम् -4 / 2 / 7; 4 / 3 / 101; 413 / 115; 4 / 3 / 77. 116; 4 / 3 / 66 // 2. अयं चरको वैशंपायननाम्ना प्रसिद्धो महर्षिः । चरक इति वैषम्पायनस्याख्या इति वृत्तिकृत् (kaa04।3।104) / अत एव सर्वेऽपि वैशम्पायनशिष्याश्चरका इत्युच्यन्ते । त एव शतपथादिषु चरकाध्वर्यु-नाम्ना स्मर्यन्ते । dra0कविराज-सूरमचन्द्रकृतः, 'आयुर्वेद का इतिहास' नामा ग्रन्थः । 3. इदमेव प्रतिसंस्कृतशब्देनाप्युच्यते । तथा च चरकसंहितायां प्रत्यध्यायान्ते पठ्यते-अग्निवेशकृते tantre crkprtisNskRte| Page #10 -------------------------------------------------------------------------- ________________ (5) भ्रान्तेरपरं कारणम् - योऽयं खलु पाणिनीयो धातुपाठः सम्प्रत्यु - पलभ्यते, तस्याऽद्य यावद् बहुकृत्वः परिष्करणात् तत्पाठे महत्यव्यवस्थाऽभूत् (एतद्विषय उपरिष्टाद्वक्ष्यते ) / अनया पाठाव्यवस्थया - इपि बहुत्र विरोधस्य संभवः । धातुपाठस्य पाणिनीयत्वे प्रमाणानि भगवता पाणिनिना शब्दानुशासनस्य प्रवचनं कुर्वता भूवादयो धातवः ( 0 1 3 | 1 ) इति सूत्रविज्ञापितस्तत्खिलरूपो' धातुपाठोऽपि प्रोक्त इत्यत्र सन्ति बहूनि प्रमाणानि । तेषु कानिचिदुच्यन्ते 1 - पुषादिद्युताद्यॢदितः परस्मैपदेषु ( zra0 3 । 1 | 55 ), किरश्च पञ्चभ्यः (a0 7 / 2 / 75), शमामष्टानां दीर्घः श्यनि (pra0 7 / 3 / 74) इत्यादिषु बहुषु सूत्रेषु धातुपाठान्तर्गताया धात्वनुपूर्व्याः स्मरणात्, धातुपाठस्थैर्विविधैरनुबन्धैः सूत्रेषु कार्यविधानाच्चानुमीयते यत् पाणिनिना सूत्रपाठ - प्रवचनात् प्रागेव प्रातिपदिकगणवद् धातुपाठस्यापि प्रवचनं व्यधायि । यतो नहि तत्प्रवचनाभावे कथमपि सूत्रपाठस्य प्रवचनं संभवति । महाभाष्यकारस्तु भगवान् पतञ्जलिरिमं धातुपाठं पाणिनीयमेव स्वीकरोति । तथाहि 2 श्रागमाः शुद्धाः पठ्यन्ते " * विकाराः 'प्रत्ययाः धातवोऽपि 'शुद्धाः पठ्यन्ते । महा0 1।1। prA0 1, अन्ते । अत्र सर्वत्र 'पठ्यन्ते' क्रियायाः कर्ता समान एव । तेन श्रागम 1. सूत्रपाठातिरिक्ता धातुपाठगणपाठोणादिलिङ्गानुशासन ग्रन्थाः खिलशब्देनोच्यन्ते । dra0 काशिका 1।2। 3; महाभाष्यदीपिका भर्तृहरिकृता, पृष्ठ 146 / 2. प्रनुदात्तङित आत्मनेपदम् ( 0 1 / 3 / 12) स्वरितत्रितः कर्त्रभिप्राये क्रियाफले ( 0 1 / 3 / 72 ) वित: वित्र: ( प्र 0 3 / 3 / 88 ) ट्वितोऽथुच् (pra0 3 / 3 / 89) इति सूत्रभाष्य मनुसन्धेयम् । 3. सूत्रपाठात् पूर्वं गणपाठस्य प्रवचनमभूदित्यत्र पूर्वपरावर' ( 0 1।1। 34) इति सूत्रभाष्यमनुसन्धेयम् । Page #11 -------------------------------------------------------------------------- ________________ (6) विकारप्रत्ययादीनां पाठको यदि पाणिनिस्तर्हि नूनं धातूनां प्रवक्ताऽपि स एव । 3 - एवं तहि सिद्धे सति यदादिग्रहणं करोति तज्ज्ञापयत्याचार्यः - श्रस्ति च पाठो बाह्यश्च सूत्रात् । महा0 1 / 3 / 1 / / अत्र स्पष्टमेव धातुपाठस्य सूत्रवत् पाणिनीयत्वमुपपादितम् । अत्र ह्याचार्यपदेन पाणिनिरेवाभिप्रेतः, यतो हि तस्यैव भूवादयोः धातवः ( 0 1 / 3 / 1 ) इति सूत्रनिर्दिष्टाऽऽदिग्रहणेनैतज्ज्ञापनमुक्तम् । 4- श्रथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति नैवं जातीयकानामिदविधिर्भवति । यदयमिरितः कांश्चिन्नुमनुषक्तान् पठति -- उबुन्दिर् निशामने, स्कन्दिर् गतिशोषणयोः । महा0 1।3।7॥ अस्मिन्नुद्धरणे य एव खल्वाचार्यो ज्ञापयति- क्रियायाः कर्ता, स एव पठति - क्रियाया प्रपि, इत्यनया वाक्यरचनया विस्पष्टम् । तथा च सति मनुषक्तानाम् उबुन्दिर् प्रादिधातूनां पाठकः पाणिनिरेव । 5 - तथाजातीयकाः खल्वाचार्येण स्वरितत्रितः पठिता य उभययेषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । महा0 1 / वन्तः, 3 ॥ 72 ॥ भाष्यकारो हि प्राचार्यपदेन पाणिनि वा स्मरति कात्यायनं वा । उक्तवाक्ये कात्यायनस्य निर्देशो न कथपपि संभाव्यतेऽतो व्यतिरेकेण पाणिनिरेवान्राचार्योऽभिप्रेतः । तथा सति पाणिनिनैव स्वरितत्रितो धातवः पठिता इति व्यक्तम् । स च पाठो धातुगण एव सम्भवति, नान्यत्र । 6 - कृतमनयोः साधुत्वम् । कथम् ? वृधिरस्मायविशेषेणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः ॥ महा0 1।1।1। 7 - मृजिरस्मायविशेषेणोपदिष्टः । महा0 1 / 1 / 1 / / 8 - घरतिर स्मायविशेषेणोपदिष्टः । महा0 7 167 6 - रशिरस्मायविशेषेणोपदिष्टः । महा0 6 / 1067 ॥ अत्र हि षष्ट उद्धरणे भाष्यकृता प्रकृतिपाठस्य साक्षादुल्लेखः कृत्ः। तत्र च वृधेरुपदेष्टा स एव, येन क्तिन्प्रत्ययस्य विधानमुक्तम् । Page #12 -------------------------------------------------------------------------- ________________ (7) क्तिन्प्रत्ययस्य च विधाता पाणिनिरेव, अतः प्रकृतिपाठे वृधेरुपदेष्टाऽपि स एव भवितुमर्हति नान्यः । एवमुत्तरेष्वप्युद्धरणेषु विज्ञेयम् । सप्तमोद्धरणस्य व्याख्यायां शिवरामसरस्वत्याहरिस्मा इति श्रस्मै साधुशब्दबुभुत्सवे पाणिनिना धातुपाठे मृष शुद्धौ इत्युपदिष्ट इति । - उद्योतस्य छायाव्याख्याकारो वैद्यनाथपायगुण्डोऽप्याह - पाणिनिना प्रत्ययविशेषानाश्रयेण मृजूष् शुद्धौ इति धातुपाठ उपदिष्टः । 10 - बहवो हि वैयाकरणाः सूत्रपाठमिव धातुपाठमपि पाणिनीयं मन्यमानास्तत्रस्थप्रयोगसामर्थ्यादनेकेषां प्रयोगाणां साधुत्वमातिष्ठन्ते । तथाहि क - कथमुद्यमोपरमौ ? अड उद्यमने ( क्षीरत0 1 / 246 ) यम उपरमे (क्षीरत0 1 / 7 1 ) इति निपातनादनुगन्तव्यौ । काशिका 7 / 3 / 34 / / -- ख- धू विधूनने (क्षीरत0 6 / 68 ), तृप प्रीणने (क्षीरत0 pR0 316 Ti0 5 ) इति निपातनादेतयोर्नु g भविष्यति । न्यास भाग 2 पृष्ठ 762 ॥ ग - 'व्याजीकरणे' लिङ्गाद् घञि कुत्वाभावः:- व्याजः । क्षीरत0 6 / 16 / / घ - शुभ शुम्भ शोभार्थी (क्षीरत0 6 / 34) श्रत एव निपातनाच्शोभा साधुः । क्षीरतरङ्गिणी 6 ।34॥ ङ - शोभेति निपातनात् इति वामनः काव्यालङ्कार ( 5 / 2 / 41 ) | एतैः प्रमाणभूतानामाचार्याणां वचनैर्धातुपाठस्य पाणिनिप्रवक्तृत्वं सर्वथा विस्पष्टम्, नात्र कश्चिच्छंकालवोऽप्युदेतुं समर्थः । धात्वर्थनिर्देशः पाणिनीयोऽपाणिनीयो वा ये खलु धातुपाठं पाणिनीयमुररीकुर्वन्ति, तेऽपि धात्वर्थानां पाणिनीयत्वापाणिनीयत्वयोविप्रवदन्ते । तेषां पाणिनीयत्वापाणिनीयत्वयोनि प्रमाणानि तान्यधस्तान्निर्दिश्यन्ते । तथाहि Page #13 -------------------------------------------------------------------------- ________________ (8) अपाणिनीयत्वप्रतिपादकानि प्रमाणानि-यैः प्रमाणैर्धात्वर्थनिर्देशानामपाणिनीयत्वं प्रतीयते, तान्युच्यन्ते 1-परिमाणग्रहणं च कर्तव्यम् । इयानवनिर्धातुसंज्ञो भवति इति वक्तव्यम् । कुतो ह्य तद् भूशब्दो धातुसंज्ञो भवति, न पुनर्वेधशब्दः । महा0 1 / 3 / 1 / / यदि हि नाम भू सत्तायाम् एध वृद्धौ इत्येवं सार्थको धातूनां पाठो भवेत्, तर्हि भ्वेधसमुदायस्य धातुसंज्ञायाः शङ्कव नोदेति, भू शब्दानन्तरं सत्तायाम् पदस्य पाठात् । अत एव एतद्भाष्यव्याख्याने कैयट प्राह - ___ न चार्थपाठः परिच्छेदकः, तस्यापाणिनीयत्वात्, अभियुक्तरुपलक्षणतयोक्तत्वाद् इति । __अत्रैव अभियुक्तपदव्याख्याने नागेशः-भीमसेनेनेत्यतिह्यम् इत्युक्तम् । 2-पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । या इति धातुः, या इत्याव्न्त्ः। वा इति धातुः, वा इति निपातः । न इति धातुः, नु इति प्र्त्य्य्ः। दिव इति धातुः, दिव इति प्रातिपदिकम् । . महा0 1 / 3 / 1 / / यदि हि नाम धातुपाठेषु या प्रापणे, वा गतिगन्धनयोः इत्येवं सार्थो धातूपदेशः स्यात्, तर्हि शङ्कवेयं नोदियात् । यः खलु प्रापणेऽर्थे या-शब्दः स धातुसंज्ञो भविष्यति । पाबन्तस्तु नैव प्रापणार्थकः, कुतस्तस्य धातुसंज्ञायाः प्राप्तिः, यस्य प्रतिषेधः कर्तव्यो भवेत् । एवं वा नु-दिव आदिस्स्व्प्युह्य्म्। 3 - (क) म ह्या प्रादिश्यन्ते क्रियावचनता च गम्यते । महा0 3 / 118, 11, 16 // (ख) कः खल्वपि पचादीनां क्रियावचनत्वे यत्नं करोति । महा0 3 / 1 / 16 / (ग) को हि धातुप्रातिपदिकनिपातानामर्थानादेष्ट समर्थः । महा0 2 / 1 / 1 ॥ Page #14 -------------------------------------------------------------------------- ________________ (6) द्वितीयवाक्यं व्याख्ययन् नागेश आह-पचादीनामर्थरहितानामेव पाठात् । 4-भट्टोजिदीक्षितोऽपि भूवादिसूत्रकौस्तुभे ( 1 / 3 / 1) 'र्थरहितानामेव धातूनां पाठं स्वीचकार । तथाहि न च या प्रापणे इत्याद्यर्थनिर्देशो नियामकः,तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिक्षुरिति स्मर्यते । पाणिनिस्तु भ्वेध इत्याद्य पाठीत् इति भाष्यकैयटयोः स्पष्टम् । 5--स एव पुनराहतितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । शब्दकौस्तुभ 1 / 2 / 20 ॥ एभिः प्रमाणैरिदं विस्पष्टं यत्पाणिनीयधातुपाठे योऽर्थनिर्देशः सोऽपाणिनीयः । पाणिनिस्तु भ्वेधस्पर्ध इत्येवमर्थविरहितानेव धातून पपाठेति । पाणिनीयत्वप्रतिपादकानि प्रमाणानि -तत्र यैः प्रमाणैर्धात्वर्थनिर्देशानां पाणिनीयत्वं सिध्यति, तान्युच्यन्ते - 1-महाभाष्ये केचन dhaatvo'rthnirdeshpurHsrmudhriynte| तेन ज्ञायते महाभाष्यात् प्राक् पाणिनीयधातुपाठेऽर्थनिर्देशो वर्तमान आसीत् । . 2-चुटू-सूत्रव्याख्याने महाभाष्यकारः पठति अथवा प्राचार्यप्रवृत्तिआपयति-नैवं जातीयकानामि विधिभवति इति यदयमिरितः कांश्चिन्नुमनुषक्तान् पठित-उबुन्दिर निशामने, स्कन्दिर् गतिशोषणयोः, इति । महा0 1 ॥ 37 ॥ पाणिनिना धातुपाठस्य प्रवचनं कृतमित्यनेन वचनेन ज्ञापितं पुरस्तात् । अतो येन खल्वाचार्येण उबुन्दिर् स्कन्दिर् धातू इरितौ नुमनुषक्तौ च पठितौ, तेनैव तयोरत्र निर्दिष्टौ निशामने गतिशोषणे चार्था अपि पठिता इति विस्पष्टम् । 3--- भूवादिसूत्रेऽप्याह भाष्यकृत्वपिः प्रकिरणे दृष्टः, छेदने चापि वर्तते -केशश्मश्रु वपतीति । Page #15 -------------------------------------------------------------------------- ________________ ईडिः स्तुतिचोदनायाच्या दृष्टः, प्रेरणे चापि वर्तते-अग्निर्वा इतो वृष्टिमी? मरुतोऽमुतश्च्यावयन्ति इति । करोतिरभूतप्रादुर्भावे दृष्टः, निर्मलीकरणे चापि वर्तते - पृष्ठं कुरु, पादौ कुरु, उन्मृदानेति ग्म्य्ते। महा0 1 ॥ 3 ॥ 1 ॥ अत्र महाभाष्यकृता केषाञ्चिदर्थानां दृष्टत्वमुक्तम्, केषाञ्च्च्चि वर्तनत्वम् । तत्र दृष्ट:-वर्तते-पदयोरैकार्थ्यं neti'tu वाक्यविन्यासादेव स्पष्टम् । तेन योऽर्थो दृष्ट इत्युक्तस्तस्यायमेवाभिप्रायो यत् से धातुपाठे पठितो दश्यत इति । यस्त्वर्थो वर्तते-क्रियया निर्दिष्टः, स खलु धातुपाठेऽपठिनोऽपि लोकेवेदयोरुपलभ्यत इति । 4-बहवो हि वैयाकरणा धातुपाठे पठितानामर्थनिर्देशानां सूत्रवत् । प्रामाण्यं स्वीकुर्वन्ति । तद्यथा-. . क-कथमुद्यमोपरमो ? अड उद्यमे यम उपरमे इति निपातनादनुगन्तव्यौ । काशिका 7 / 3 / 14 / / ____ख-धू विधूनने तृप प्रीणने इति निपातनादेतयोर्नु g भविष्यति । न्यास भाग 2 पृष्ठ 762 ॥ ग--शुभ शुम्भ शोभार्थे । अत एव निपातनात् शोभा साधुः । क्षीरत0 6 ॥ 34 ॥ घ-शोभेति निपातनात् इति काव्यालङ्कारे (5 / 2 / 41) वाम्नोऽपि। यदि हि नाम धात्वर्थनिर्देशः पाणिनीयो नाभविष्यत् तहि वैयाकरणानां तत्र सूत्रवत् प्रामाण्यबुद्धिरपि नोदैष्यत् । दृश्यते च यतस्तत्र सूत्रवत् प्रामाण्यबुद्धिस्तस्मात् स्पष्टमेव यद् धात्वर्थनिर्देशान् प्रमाणीकुर्वन्तो वैयाकरणास्तानार्थनिर्देशान् पाणिनीयानेव मन्यन्ते । 1. इह बीजसन्तानस्य प्रकिरणशब्देन, करणस्याभूतप्रादुर्भावशब्देनार्थतो निर्देशो द्रष्टव्यः । ईडे: चोदनायाच्याऽयौं धातुपाठे पठितौ नोपलभ्येते । तत्र कारणमुपरिष्टाद् व्क्स्स्य्ते। 2. यथा हि न्यासकारो धातुपाठमपाणिनीयं मन्यमानोऽप्येकत्र तस्य पाणिनीयत्वमभ्युपगत वान् (तत्प्रमाणं पूर्व निर्दिष्टम्, पृष्ठ 2-3) / तथैवेह धात्वर्थनिर्देशानामपि सूत्रवत् प्रामाण्यं स्वीचकार (dra0 ख-वचनम्) / Page #16 -------------------------------------------------------------------------- ________________ (11) 5 - धातुवृत्तिकारा बहुत्र घातुसूत्राणां संहितापाउस्य प्रामायमाश्रित्य सूत्रविच्छेदे विप्रवदन्ते । यथा क - तपाइश्वर्येवावृतुवरणे ( क्षीरत0 4 / 48, 46 ) इति दैवादिकपाठे मध्ये पठ्यमानं वा पदं पूर्वसूत्रस्यावयवः, उतोत्तरस्य । पूर्वावयवे भौवादिकस्य तप सन्तापे ( क्षीरत0 1 / 712 ) इत्यस्यैश्वर्ये वा दिवादित्वमाचष्ट इत्येके मन्यन्ते । उत्तरावयवेऽपि वा इति पृथक् पदं सद् भौवादिकस्य वृतु धातो: ( क्षीरत0 1 / 504 ) वरणे वा दिवादित्वं ब्रूते इत्यपरे संगिरन्ते, धात्वेकदेशो वावृतु इति धातुरित्यन्य प्रातिष्ठन्ते । ख - - पतगतौ वापशानुपसर्गात् ( क्षीरत0 10 / 246, 250 ) इत्यत्रापि वा पदं पूर्वसूत्रावयवः, उतोत्तरस्येति विवाद: / केचन पूर्वसूत्रावयवं मन्यमानाः पत-धातोर्गतौ वा णिजुत्पद्यत इत्याहुः । त्रपर उत्तरसूत्रावयवं मन्यमाना अपि वा पदं स्वतन्त्रमभ्युपगम्य पशोऽनुपसर्गाद् वाऽदन्तत्वमाहुः, अन्ये तु वा शब्दं धात्ववयवं ब्रुवाणा वापश इति धातु स्वीचक्रुः । ग- - तत्रिकुटुम्बधारणे ( 10 | 128 ) अत्र व्याख्यातारो विवदन्ते 'तत्रि कुटुम्बधारणे' उत 'तत्रि कुटुम्ब धारणे इति द्वौ धातू । अयं सर्वोऽपि विवादो धात्वर्थनिर्देशानां पाणिनीयत्वमुररीकृत्यैवोपपद्यते । यदि हि नामैतादृशेषु स्थलेषु भवेधस्पर्ध-वत् केवलो धातुनिर्देश एव पाणिनीयोऽभविष्यत् तर्हि तपवावृतु पतवापश इत्येवं संहितापाठे वा शब्दे पठ्यमानेऽपि वावृतु धातोः वापश धातोश्च स्वरूपे सन्देह एव नोत्पद्यते, वा-रहितपाठे तु नतराम् । यदि हि तपवावृतु पतवापश, इत्यर्थविरहिते पाठे सन्देहावसरः स्यादपि तदा तपवावृतु यद्वा तपवा-वृतु, एवं पत-वापश यद्वा पतवा-पश इत्येवं सन्देहः स्यात्, न तु यथा वृत्तिकारा प्राहुस्तथा । सायणः सार्थपाठं पाणिनीयं मन्यमानः तपाइश्वर्ये वावृतुवरणे 1. ग्रत्र क्षीरतरङ्गिणी ( 4/48, 49 ), धातुप्रदीप: ( पृष्ठ 23 ), पुरुष - कार : ( पृष्ठ 93 ) ; धातुवृत्तिः (पृष्ठ 293 ) सिद्धान्तकौमुदी च द्रष्टव्याः । 2. पत्र क्षीरतरङ्गिणी 10 / 246, 250 द्रष्टव्या । Page #17 -------------------------------------------------------------------------- ________________ (12) इत्यत्र तप ऐश्वर्य वा-वृतु वरणे इत्येवं, तप ऐश्वर्ये वावृतु वरणे इत्येवं चोभयथा सन्धिविच्छेदमपि पाणिनीयमाह । तथापि - अस्माकं तुभयमपि प्रमाणमाचार्येणोभयथर शिष्याणां प्रतिपादनात् । धातुवृत्ति पृष्ठ 263 / / 6-यदि हि पाणिनीये धातपाठेऽर्थनिर्देशोऽपाणिनीयः स्यात तर्हि समाने प्रघट्टके एकस्यैव धातोद्धिः पाठो नोपपद्यते । धातुस्वरूपनिदर्शनाय सकृत् पाठ एव पर्याप्तः स्यात् । तथाहि क- अट्टादिषु हुडेः-हुडि संघाते, हुडि वरणे (क्षीरत0 1 / 172, 180) / ___ ख-शौट्टादिषु किटः - किट खिट त्रासे, इट किट कटी गतौ (धातुवृत्ति पृष्ठ 77,76) / ग-मव्यादिषु खेलः- केल खेल क्ष्वेल वेल्ल चलने, पेल खेल शेलु खेल गतौ (dra0 धातुवृत्ति पृष्ठ 105,106)' / 7- एवमेव धात्वर्थानामपाणिनीयत्वे समानार्थकेषु धातुषु सकृत् पठितस्य धातोरुत्तरसूत्र एवान्यार्थनिर्देशाय पुनः पाठो नोपपद्यते । यथा__ka-रघि लघि गत्यर्थाः, लघि भोजननिवृत्तावपि (क्षीरत0 1 ॥ 76, 77) / ख-गज गजि.....शब्दार्थाः, गज मदने च (क्षीरत0 1 / 156, 157) / ग-तय नय गतौ, तय रक्षणे च (क्षीरत0 11318, 316) / एवमन्यत्रापि द्र्स्स्त्त्स्स्य्म्॥ धात्वर्थनिर्देशस्यापाणिनीयत्वे एकस्य धातोः समाने प्रघट्टके सकृत् प्रवचनमेव संभवति, न द्विः । अर्थनिर्देशाभावेऽर्थभेदात् पुनः पाठ इति हेतोरभावात् । यदि हि नाम केनचिद् अक्किआलिकेनार्थविरहिते पाणिनीये पाठे धातुभिः सहार्थसंयोजनं कृतं स्यातहि एकस्य धातोविविकस्मिन्नेव स्थाने निर्दिशेत्, न तु पाणिनिना सकृत् पठितस्य 1. अत्र पेल शेल फेल गतौ इति सूत्रव्याख्या द्र्स्स्त्त्व्या। Page #18 -------------------------------------------------------------------------- ________________ (13) धातोरर्थभेदात् द्वयोः स्थानयोः पाठं कुर्यात् । अनेन ज्ञायते, यथा पाणिनिना सूत्रपाठे बहुलं छन्दसि इति समानवर्णानुपूर्विकं सूत्रमर्थभेदात् चतुर्दशसु स्थानेषु पठितं तथैव धातुपाठेऽपि एक एव धातुरर्थ - भेदाद्द्वस्त्रिर्वापठित इति । , एतैः प्रमाणैर्धातूनामर्थनिर्देशः पाणिनीय इति विस्पष्टमुक्तं भवति । धातुपाठस्य द्विधामवचनम् उभयोर्वादयोनिर्णयः - धातुपाठस्थोऽर्थनिर्देशः पाणिनीय उतापाणिनीय इत्यत्रोभयथाऽपि प्रमाणानि निर्दिष्टानि । तत्र त्वेष निर्णयः --- उभयथा ह्याचार्येण भगवता पाणिनिना धातुपाठस्य प्रवचनमकारि । तत्र केचन शिष्या अर्थनिर्देशं विना भवेधस्पर्ध इत्येवं धातून् एव संहितापाठेन प्रतिपादिताः, अपरे भू सत्तायाम् उदात्त, एध वृद्धौ इत्येवं सार्थान् । अत एव महाभाष्य उभयथा निर्देशा उपलभ्यन्ते । लघुपाठो वृद्धपाठश्च - तत्रार्थनिर्देशं विना धातूनां यः पाठः स लघुपाठो ज्ञेयः, सार्थपाठो वृद्धपाठः 1 अष्टाध्याय्या द्विधापाठ: - यथा धातुपाठस्य द्विविधः पाठः पाणिनीयः, एवमष्टाध्याय्या अपि द्विविध: पाठ उपलभ्यते । एको वार्त्तिकभाष्याश्रयभूतः, अपरः काशिकादिवृत्तिकाराश्रितः । तत्र वार्त्तिक - भाष्याश्रयभूतोऽष्टाध्याय्या लघुपाठः, काशिकाकाराश्रितो वृद्धपाठः । अष्टाध्याय्याद्विविधपाठविषयेऽस्माभिः 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे विस्तरेण प्रतिपादितम्', तत्तत्रैव द्रष्टव्यम्, विस्तरभिया नेह प्रपञ्च्यते । एवमेवान्येष्वपि निघण्टु निरुक्त- स्मृतिनाट्यशास्त्रादिषु द्विविधः पाठ उपलभ्यते । वात्तिकपाठस्याश्रयः: - यथा वार्तिककारोऽष्टाध्याय्या लघुपाठमाश्रित्य वार्त्तिकं सूत्रयामास, तथैव धातुपाठस्यापि सो र्थरहितं लघुपाठमेवाशिश्रयदिति परिमाणग्रहणं च ( 1 / 3 / 1 ) इति तदीयवातिकात् पातञ्जलव्याख्यानाच्च सुवचनम् । भट्टनागेशस्य भ्रान्तिः -- धातूनामर्थनिर्देशविषये महाभाष्ये द्विः प्रकार1. dra0 saM0 vyA0 zA0 का इतिहास, भाग 1, पृष्ठ 237-236; saM0 2041 / Page #19 -------------------------------------------------------------------------- ________________ (14) कान् निर्देशानुपलभ्य पातञ्जले वचसि कृतभूरिपरिश्रमः' प्रमाणितशब्दशास्त्रस्तत्र भवान् नागेशभट्टोऽपि भ्रान्तस्तत्रान्येषां का कथा । स हि 'कांश्चिन्नुमनुषक्तान् पठति-उबुन्दिर् निशामने स्कन्दिर् गतिशोषणयोः इति भाष्यपाठं (1 / 3 / 7) व्याचक्षाण Aha__ नुमेति-एतद्भाष्यात् केषाञ्चिद् धातूनामर्थनिर्देशसहितोऽपि पाठ इति विज्ञ्याय्ते। भाष्यप्रदीपोद्योत 1 ॥ 37 ॥ . . . किम् अर्थनिर्देशो भीमसेनीयः-औत्तरकालिका अनेके पाणिनीया विद्वांसो मन्यते यत् पाणिनीये धातुपाठे ये धात्वर्था उपलभ्यन्ते ते केनचिद् भीमसेननामकेन वैयाकरणेन पठिताः । तथाहि 1- नागेशभट्टः 'न चार्थपाठः परिच्छेदकः, तस्यापाणिनीयत्वात्' इति प्रदीपवचनं व्याचक्षाण आह भीमसेनेनेत्यैतिह्यम् । प्रदीपोद्द्योत 1 ॥ 3 ॥ 1 ॥ 2-भट्टोजिदीक्षितोऽप्याचष्टेक-तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । शब्दकौस्तुभ 1 / 2 / 20 ॥ ख-न च या प्रापणे इत्याद्यर्थनिर्देशो नियामकः । तस्यापाणिनीयत्वात् । भीमसेनादयो हि अर्थ निदिदिक्षुरिति स्मर्यते । za0 kau0 11 3 / 1 // 3-धातुप्रदीपकारो मैत्रेय आहबहुशोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात् । धातुप्रदीप पृष्ठ 1 ॥ 4-उमास्वातिभाष्यव्याख्याता सिद्धसेनगणी ( saM0 700 ) प्रोवाच - ___ भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वयेऽपठितोऽपि [चिति] धातुः संज्ञाने विशुद्धौ च वर्तते । पृष्ठ 264 / 1. तत्र भवान् नागेशभट्टोऽष्टादशवारं गुरुमुखाद् भाष्यं शुश्रावेति वैयाकरणनिकाये प्रसिद्धिः । 2. तुलनीयम् - न च प्रापणादिरों नियामकोऽनार्षत्वात् । अभियुतैरुत्तरकालनिर्दिष्टत्वात् । पदमञ्जरी 1 / 3 / 1 पृष्ठ 211 / Page #20 -------------------------------------------------------------------------- ________________ (15) पूर्वनिर्दिष्टैः प्राचीनैः सुदृढैश्च प्रमाणैर्धात्वर्थनिर्देशानां पाणिनीयत्वे सिद्धे नागेशादीनां वचनानि भ्रममूलान्येव । 'भीमसेनकृतोऽर्थनिर्देशः ' इति नहि कस्मिश्चिदपि प्रामाणिके ग्रन्थ उपलभ्यते । ग्रतः 'इत्यैति - ह्यम्' 'इति स्मर्यते' इत्यादिनिर्देशोऽपि भ्रान्तिमूलक एव । तृतीयचतुर्थयोरुद्धरणयोस्तु नैतद् व्यक्तमुक्तं यद् भीमसेनोऽर्थ निर्देशक इति । ताभ्यां त्वेतावदेव ज्ञायते यदस्ति भीमसेनस्य पाणिनीयधातुपाठेन सह कश्चित् सम्बन्ध इति । भ्रान्तेः कारणम् - भीमसेननामा कश्चिद् वैयाकरणो धातुपाठस्य वृत्तिकारो व्याख्याता वाऽऽसीद् इत्युपरिष्टाद् वक्ष्यते । सम्भाव्यतेऽनेनैव संबन्धेन पूर्वनिर्दिष्टा भ्रान्तिरुत्पन्ना स्यात् । अन्या भ्रान्तिः -केचनेतिहासानभिज्ञा एनं भीमसेनं पाण्डुपुत्रं वृकोदरापरनामानं मन्यन्ते । तदतीवाविचारितरमणीयम् । भगवान् पाणिनिरेव भारतयुद्धात् सार्धद्विशतवर्षेभ्य उत्तरतो बभूव', तत्र पाणिनेः पूर्वभाविनो वृकोदरस्य पाणिनीयधातुपाठेऽर्थनिर्देशो न कथमपि संभाव्यते । लघुपाठस्योच्छेदः यः खलु धातूनामर्थविरहितो भ्वेधस्पर्ध इत्येवंविधो लघुपाठः, स इदानीं नोपलभ्यते । मन्ये पठनपाठने सार्थस्य वृद्धपाठस्योपयोगाल्लघुपाठो नाशं गत इति । 1 - वृद्धस्य त्रिविधः पाठः भारतीये वाङ् मये बहूनां ग्रन्थानां देशभेदेन विविधाः पाठा उपलभ्यन्ते । पाणिनीयव्याकरणेऽपि केषाञ्चिद् ग्रन्थानामियमेव दशोपलभ्यते । तथाहि भ्रष्टाध्याय्याः - पाणिनेरष्टाध्याय्याः पौर्वः पश्चिमोत्तरदेशीयो दाक्षिणात्यश्चेत्येवं त्रयः पाठा उपलभ्यन्ते । काश्यां भवा काशिका - वृत्तिर्यं पाठमाश्रयति स पूर्वदेशीयः । क्षीरस्वामी क्षीरतरङ्गिण्यां यं 1. पाश्चात्त्या विद्वांसी हि पाणिनिर् ईसवीयाब्दात् प्राक् चतुर्थशत्या आषष्ठशति व्यवस्थापयन्ति । तदैतिह्यविरुद्धम् । dra0 saM0 vyA0 शास्त्र का इतिहास' प्रथम भाग, पृष्ठ 205-221 (saM0 2041) / Page #21 -------------------------------------------------------------------------- ________________ (16) सूत्रपाठ निर्दिशति स पश्चिमोत्तरदेशीयः । दाक्षिणात्यस्तत्र भवान् कात्यायनो' यं सूत्रपाठमनुसृत्य वार्तिकपाठं प्रोवाच स खलु दाक्षिणात्यः । एषु पूर्वदेशीयो वृद्धपाठः, अपरौ तु लघुपाठौ । इमौ च प्रायेण समानौ । पञ्चपाद्य णादेः - पाणिनीयसम्प्रदायसंबद्धानां पञ्चपाद्युणादिसूत्राणामपि त्रिविधः पाठो दृश्यते । उज्ज्वलदत्तादीनां पौर्वः पाठः । क्षीरस्वामिना क्षीरतरङ्गिण्यामुद्धृतः पश्चिमोत्तरदेशीयः । नारायणश्वेतवनवासिनोर्दाक्षिणात्यः । अत्रापि पौर्वो वृद्धपाठः, अपरो लघुपाठौ । अनयोरल्पीयानेव विशेषः । धातुपाठस्य - - एवं सार्थस्य धातुपाठस्यापि देशभेदेन त्रयः पाठा दृश्यन्ते । तथाहि पूर्वदेशीयः - धातुपाठस्य प्राच्या व्याख्यातारो मैत्रेयप्रभृतयो यं पाठमाद्रियन्ते, स पौर्वः पाठो द्रष्टव्यः । न्यासकारोऽपि पौर्वपाठमेवोद्वरित । पश्चिमोत्तरदेशीयः पश्चिमोत्तरदेशीयाः क्षीरस्वाम्यादयो यं पाठसाश्रयन्ति, स पश्चिमोत्तरशीयः । 1. प्रियतद्धिताः दाक्षिणात्याः । महाभाष्य 1 1 0 1 / / 2. पञ्चदाद्युणादिसूत्राणां त्रिधा विभागोऽस्माभिरेवोपज्ञातम् । एतद्विषये जैनेन्द्रमहावृत्तेरादो 'जैनेन्द्र व्याकरण और उस का खिलपाठ' नामाऽस्मदीयो लेखो द्रष्टव्यः ( dra0 भारतीय ज्ञानपीठ काशी संस्क0 ) / प्रयं पञ्चपादी पाठोऽपि कंचित् त्रिपादपाठमनुरुणद्धि । एतच्च सर्व 'सं0 vyA0 शास्त्र का इतिहास' ग्रन्थस्य द्वितीयभागे विस्तरेण प्रपञ्चितम् । dra0 पृष्ठ 215-216, saM0 2041 / 3. क्षीरतरङ्गिणी सम्पादनकाल एतद्रहस्याविदितत्वाद् यत्र पौर्वपाठात् पाठभेद उपलव्धस्तत्र दशपादीसूत्राणां निर्देशोऽकारि । दशपादया द्वौ पाठी स्तः । तत्र अस्मत्संगृहीतहस्तलेखेषु कसंज्ञकस्य पाठः क्षीरस्वामिन: पाठेन सह प्रायेण संवदति । इत रहस्त लेखपाठाः पञ्चपादया दाक्षिणात्यपाठेन सह संगच्छन्ते । 4. तुलनीयम् - याष्टीकपारश्वधिको यष्टिपरशुहेति कौ ( अमर 2871 ) अत्र क्षीरस्वामी - परशौ न दृष्टः, अतो यष्टिस्वाधितिहेतिक' इति काश्मीराः पठन्ति । पृष्ठ 186, 160 / Page #22 -------------------------------------------------------------------------- ________________ (17) दाक्षिणात्यः-अयं पाठोऽस्माभिर्न साक्षादुपलब्धः । परन्तु दाक्षिणात्यः पाल्यकीर्तिराचार्यो यं पाणिनीयं धातूपाठमाश्रित्य स्वीयं धातूपाठं प्रोवाच, स दाक्षिणात्यपाठः सम्भाव्यते । पाल्यकीर्तेर्धातुपाठो न तथा पौर्वपाठेन संवदति यथा पश्चिमोत्तरपाठेन । तेनानुमीयते --यथा पञ्चपाद्यणादिसूत्राणां दाक्षिणात्यः पाठः पश्चिमोत्तरपाठेन विशेषतः संवदति, तथैव धातुपाठस्यापि दाक्षिणात्यपाठः पश्चिमोत्तरपाठेन प्रायः समान एव बभूवेति शक्य ऊहितुम् । धातुपाठचित्रम्-धातुपाठस्य ये विविधाः पाठाः पुरस्तादुपवणितास्तेषां सौकर्येण ज्ञानाय चित्रं चित्रीयते पाणिनीयो धातुपाठः धात्वर्थरहितः । धात्वर्थसहितः पौर्वः पश्चिमोत्तरीयः दाक्षिणात्यः साम्प्रतिकः पाठः - सम्प्रति पाणिनीयैर्यो धातुपाठ प्राद्रियते स पूर्वनिर्देष्टेभ्यस्त्रिविधेभ्योऽपि भिन्नः सायणपरिष्कृतो वर्तत इत्यनुपदं वक्ष्यामः । , पाठाव्यवस्था यः खल्वर्थनिर्देशसहितो धातुपाठः सम्प्रत्युपलभ्यते, तत्र पाठानां महत्यव्यवस्था दृश्यते । तत्र केषांचिद् धातूनां क्रमविपर्यासः, केषाञ्चिदर्थविपर्ययः, केषाञ्चिदभावः, केषांचित् पुनराधिक्यमपि दृश्यते । नहि धातुपाठस्य कयोरपि द्वयोर्व्याख्यानयोः समानः पाठ उपलभ्यते । एषा चाव्यवस्था चिरकालादेव प्रसृता, उत्तरोत्तरं च वृद्धि ग्ता। तथाहि - 1-जक्षित्यादयः षट्.... नवार्थः परिगणनेन, प्रागणान्तमभ्यस्तसंज्ञा । इहापि तर्हि प्राप्नोति प्राङः shaasu....| महा0 6 / 1 / 6 / / एतेन भाष्यवचनेन स्पष्टं यद्भगवतः पतञ्जले काले प्राङः शासु इच्छायाम् इत्यस्य धातोः वेवीङ् वेतिना तुल्ये (क्षीरत0 2 / 78) इत्य Page #23 -------------------------------------------------------------------------- ________________ (18) नन्तरं क्वचित् पाठ आसीत् । ' भाष्यव्याख्यातुः कैयटस्य कालेऽपि आङ: शासु-धातोः वेवीङ उत्तरं पाठो नासीदिति तदीयव्याख्यानाद् विज्ञ्याय्ते'| एतेन कैयटात् प्रागेव केनचिद् विदुषा प्राङः शासु धातोः श्रास उपवेशने (क्षीरत0 2 / 14 ) इत्यनन्तरं पाठः परिवर्तितः स्यात् । * 2 - गणान्तायामभ्यस्तसंज्ञायां येऽन्ये तत्र धातवस्तेभ्योऽप्यभ्यस्तकार्यं प्राप्नोति, तत् परिहरन्नाह भाष्यकार : - षसिवशी छान्दसौ 6 / 16 ॥ प्रवाह कैयट : - षस शस्ति स्वप्ने इति ये न पठन्ति, केवलं षस स्वप्ने वश कान्तौ इति तन्मतेनैतदुक्तम् । एतेन कालेऽत्र द्विविधः पाठ आसीदिति स्पष्टम् । अयं द्विविध: पाठोऽद्याप्युपलभ्यते । क्षीरतरङ्गिण्यां षस स्वप्ने वश कान्तौ ( 2281,82 ) इति पाठो दृश्यते, धातुप्रदीपे बस सस्ति स्वप्ने वश कान्तौ इति । 3 - क्षीरस्वामी धातुपाठागमस्य भ्रंशात् खिन्नमना ग्राहपाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः, न विद्मः किन्तु जहिमः किं वात्रादध्महे वयम् । चुरादिगणारम्भे । 4 - धातुवृत्तिकारः सायणो बहुत्रेत्थं लिलेख - क - यद्यपि मैत्रेयेणादितस्त्रय इदित उखिवखिमखयः, मूर्धन्यादिर्नखिरनिदित इखिश्च न पठ्यते, तथापि इतरानेकव्याख्यातॄणां प्रामाण्यादस्माभिः पठितः । धातुवृत्ति पृष्ठ 56 ॥ ख - इह केचित् धृत्र धारणे इति पठन्ति, सोडनार्ष:अस्माभिस्तु मैत्रेयाद्यनुरोधेन ञित्प्रकरणे हरतेरनन्तरं पठित्वाऽयमुदाहृतः । धातुवृत्ति पृष्ठ 184 / ग- गाङ् गतौ ..' गापोष्टक्' इत्यत्र न्यासपदमञ्जर्योरयं धातु 1. महाभाष्य प्रदीपोऽत्र द्रष्टव्यः । 2. भाष्यकारेणात्रान्यदीयधातुपाठमाश्रित्यायं दोषनिर्देशस्तत्परिहारश्चोक्तः स्यादित्यपि संभाव्यते । अस्माभिस्तु कैयटाद्यनुरोधेन पाठभ्रंशोऽयमुदाहृतः । 3. काशीसंस्करणेऽत्र पाठोऽशुद्धो वर्तते । Page #24 -------------------------------------------------------------------------- ________________ (19) रादादिक इति स्थितम् । शपि पाठे चास्य प्रयोजनं नास्ति । अस्माभिस्तु क्वाप्ययं पठितव्य इति मैत्रेयाद्यनुसारेणेह पठितः । धातुवृत्ति पृष्ठ 185 / घ - षच समवाये." " एवं च न्यासकारादीनां बहूनामभिमतत्वादयं धातुरस्माभिः पठितः । धातुवृत्ति पृष्ठ 202 / ङ - यथा तु भाष्यवृत्तिन्यासपदमञ्जर्यादिषु तथाऽयं धातुर्नेति प्रतीयत इति जीर्यतावुपपादितम् । श्रात्रेय मैत्रेयपुरुषकारादिषु दर्शनादिहास्माभिलिखितम् । धातुवृत्ति' / च -- एते पञ्चदश स्वामिकाश्यपानुसारेण लिख्यन्ते । धातुवृत्ति पृष्ठ 293 / छ - तत्राद्यो बृहिश्च मैत्रेयानुरोधेनास्माभिर्दण्ड के पठितः । धातुवृत्ति पृष्ठ 363 / आ ज - डुकृञ् करणे इति भूवादौ पठ्यते । स्माभिर्धातुवृत्तावयं धातुर्निराकृतः । ऋग्भाष्य ऋग्भाष्य 1 / 42 / 7 प्रपि द्रष्टव्यम् 5 - महाभाष्ये (1 / 3 / 1) पठ्यते - ईडिः स्तुतिचोदनायाच्ञासु दृष्ट:' J * श्रनेन प्र्कारेन्ना1182।1॥ इत्थमेव सम्प्रति धातुपाठे 'ईड स्तुतौ' इत्येवं पठ्यते, चोदनायाच्ञार्थी नोपलभ्येते । एभिः प्रमाणैर्हस्तामलकवद् विस्पष्टं भवति, यत्पाणिनीये धातुपाठे चिरकालात् पाठविपर्यासारम्भोऽभूत् । सायणेन तु धातुपाठे महत्या स्वच्छन्दतया पाठपरिवर्तनं परिवर्धनं च व्यधायि । साम्प्रतिकः पाठः सायणपरिष्कृतः पाणिनीयवैयाकरणेषु यः 1. अयं पाठ: चौखम्बासंस्करणे 'ज वयोहानौ' (पृष्ठ 394 ) इत्यत्र नोपलभ्यते । मैसूरसंस्करणे (भाग 4, पृष्ठ 294 ) तु दृश्यते । मन्ये काधीसंस्करणे ग्रन्थपातः संजातः । 2. अत्र 'धृञ् धारणे' इति धातु- व्याख्यानन्तरं धातुवृत्तौ (पृष्ठ 163 ) पठितः 'अत्र केचित् कृञ् करणे धातु पठन्ति इत्यादिपाठो द्रष्टव्यः । 3. तन्त्रान्तर निर्देशोऽध्यत्र भाष्ये संभाव्यते । Page #25 -------------------------------------------------------------------------- ________________ (20) सार्थो धातपाठः सम्प्रत्युपयुज्यते, न स प्राचीनो पार्षपाठः, अपि तु विविधग्रन्थसाहाय्येन सायणद्वारा परिष्कृतः । सायणपरिष्कारस्तु पूर्वोदाहृतस्तदीयवचनैः स्पष्ट एव । तदनु भट्रोजिदीक्षितेनापि तत्र स्वल्पः संस्कारो विहित्ः। एताभ्यामुभाभ्यां संस्कृतो धातुपाठ एवाद्यत्वे पाणिनीयत्वेनाभ्युपगम्यते वैयाकरणैः । तत्र सायणेन तन्त्रान्तरप्रसिद्धानां भूयिष्ठानां धातूनां प्रक्षेपात् स्वशास्त्रपठितानां च परित्यागान्नायं पाणिनीयशब्देन व्यवहतु योग्यः । भूयसा व्यपदेश इति न्यायेन तादृशपाठस्य सायणपाठः इत्येव समीचीनाऽऽख्या स्यात् । __ भोटलिङ्गीयः पाठः-संप्रति पाश्चात्त्यलेखकैस्तदुपजीविभिर्भारतीयैश्च यो धातपाठः प्रामाणिकत्वेन स्वीक्रियते, स जर्मनदेशीयेन भोटलिङ्गेन संगृहीतः, न स पाणिनीयः । तेन हि तन्त्रान्तरप्रसिद्धानामपि यथासम्भवं सर्वेषां धातूनां तत्र विना विचारं संग्रहो व्यधायि । अतोऽयं पाठः सायणपाठादपि भ्रष्टतरः, प्रमाणविरहितश्च व्र्त्ते। ___ संहितापाठस्य प्रामाण्यम् यथाऽष्टाध्याय्यां सूत्राणां संहितापाठस्यैव प्रामाण्यमभ्युपगम्यते पतञ्जलिप्रतिभिराचार्यंस्तथा धातुपाठेऽपि धातुसूत्राणां संहितापाठस्यैव प्रामाण्यमुररीक्रियते व्याख्याकारैः । अत एव यत्र तत्र धातुसूत्रविच्छेदे विवदन्ते वृत्तिकाराः तथाहि क-'रादाने' इति संहितापाठस्य 'रा दाने' 'रा आदाने' इत्युभयथा विच्छेदो दृश्यते । अत्रास्यैव (2 / 50) धातोरधस्तात् 186 तमे पृष्ठे प्रथमा टिप्पणी द्र्स्स्त्त्व्या। . ___ख-तपाइश्वर्येवावृतुवरणे इति संहितया दिवादौ पठ्यते । तत्र वा पदं 'तप ऐश्वर्ये' इत्यनेन संबध्य भौवादिकस्य तप संतापे इत्यस्यैवैश्वर्ये देवादिकत्वं विकल्प्यत इत्येके मन्यन्ते । वा पदमुत्तरसूत्रेण संबध्यत इत्य्प्रे। तत्रापि वा पदं भौवादिकस्यैव वतु वर्तने धातोवरणेऽर्थे देवादिकत्वं विभाषा विधीयत इत्येक आहुः, धातोरेकदेशे वावृतु-धातुरित्य्न्ये'| 1. अत्र क्षीरतरङ्गिणी (4 / 48, 46), धातुप्रदीपः (पृष्ठ 63) पुरुषकार: (पृष्ठ 63) धातुवृत्तिश् (पृष्ठ 263) च द्र्स्स्त्त्व्या। Page #26 -------------------------------------------------------------------------- ________________ (21) ग - पतगतौवापशानुपसर्गात् इति संहितया चुरादौ पठ्यते । अत्राह क्षीरस्वामी-- पतयति, पतति । वा शब्दस्तुत्तरैकदेशार्थः, वावृतुवत् । 10 / 246 / उत्तरसूत्रे पुनराहः पशोऽनुपसर्गाद् वादन्तत्वमित्येके - पशयति पाशयति । 10 / 250 / अयं व्याख्यानभेदो संहितापाठमाश्रित्यैव संभवति नान्यथा । प्रत एव स्पष्टमाह सायणः - अत्र स्वामी संहितायां धातुपाठाद् वाशब्दमुत्तरधातुशेषं वष्टि इति । धातुवृत्ति पृष्ठ 367 / / उभयथा धातुसूत्रविच्छेदोऽपि पाणिनीयः यः पूर्वत्र संहितापाठ प्रमाणीकृत्य विविधरूपः सूत्रविच्छेदः प्रदर्शितः, स पाणिनीय इति वैयाकरणानां मतम् । इदमेवोररीकृत्य तपाइश्वर्यवावृतुवरणे इत्यत्राह सायण: श्रस्माकं तूभयमपि प्रमाणमाचार्येणोभयथा शिष्याणां प्रतिपादनात् । धातुवृत्ति पृष्ठ 293 ॥ अस्यायं भावः--धातुपाठं प्रवचता भगवता पाणिनिना केचन शिष्याः 'तप ऐश्वर्ये वा, वृतु वरणे' इत्येवं विच्छिद्य प्रतिपादिताः, अपरे 'तप ऐश्वर्ये, वावृतु वरणे' इत्येवम्' / . धातुपाठः सस्वरः धातुपाठे पुरा उदात्त उदात्तेद् प्रनुदात्त-प्रनुदात्तेत्-स्वरितेतानां धातूनां पाठः सस्वर प्रासादिति धातुपाठ व्याख्यातॄणां वचनाद् विज्ञायते । तद्यथा- क - श्रत एव चुरादिभूतान् स्वरान्वितान्नाकरोत् । क्षीरतरङ्गिणी (10 / 131), पृष्ठ 306 / ख - सायणोऽप्याह - तथा च काश्यपः- कार्याभावादेकश्रुत्या पठ्यन्त इति । धातुवृत्ति पृष्ठ 377 / श्राभ्यां प्रमाणाभ्यां ज्ञायते यदन्यत्र धातुपाठे धातवः सस्वराः पठ्यन्ते स्म । 1. तुलनीयम् - कुतः पुनरयं सन्देहः । ? उभयथा ह्याचार्येण शिष्याः सूत्रं प्रतिपादिताः । केचिद् 'आकडारादेका संज्ञा' इति केचित् 'प्राक्कडारात् परं कार्यम्' इति महाभाष्य 1 / 4 / 1 ॥ Page #27 -------------------------------------------------------------------------- ________________ (22) पूर्वधातुपाठानामनुवादः धातुपाठः पाणिनेः प्रोक्तरूपो ग्रन्थो न तु कृतरूपः । प्रोक्तग्रन्थेषु प्रवक्ता पूर्वग्रन्थेभ्य evopayoginoM'zAn शब्दतोऽर्थतश्च प्रायेणानुवदति, न तत्र सर्वा वर्णानुपूर्वी प्रवक्तुर्भवतीत्युक्तं पुरस्तात् । अतो यथा पाणिनिना प्रायेण प्राचामाचार्याणां सूत्राण्येवादाय स्वकीयं शब्दानुशासनं प्रोक्तम्, तथैव धातुपाठेऽपि स प्रायेण प्राचामाचार्याणां धातुसूत्राण्येवानूदितवान् इत्यत्र नास्ति लेशतोऽपि संदेहावसरः । तथाहि 1-यथाऽष्टाध्याय्याः सूत्राणि ततः प्राचीनैरापिशल-काशकृत्स्नादिसूत्रः संवदन्ति,' तथैव पाणिनेः धातुसूत्राणि धातूनामाधिक्ये क्रमवैपरीत्येऽपि तत्प्राचीनैः काशकृत्स्नधातुसूत्रैः प्रायेणाक्षरशः संवदन्ति । 2-यथाष्टाध्याय्यां यत्र तत्र केषांचित् प्राचीनानां श्लोकबद्धसूत्राणां सद्भाव उपलभ्यते, तथैव पाणिनीये धातुपाठेऽपि केषांचित् छन्दोबद्धसूत्राणां सद्भावो दृश्यते । तथाहि___ka - भ्वादौ चते चदे च याचने इति पठ्यते (क्षीरत0 1608) / अत्र चकारो भिन्नक्रमः सन्नपि रेट परिभाषणे इति पूर्वसूत्रनिर्दिष्टं परिभाषणार्थं समुच्चिनोति । तथा सति अन्यत्रेवेहापि याचने च इति पाठेन भाव्यम् । परन्त्वत्र छन्दोऽनुरोधेन चकारो भिन्नक्रमः पठितः । ___चते चदे च याचने इत्यत्र छन्दोऽनुरोधेन चकारो भिन्नक्रम इति तथ्यमविज्ञाय क्षीरस्वामिना पूर्वधातुसमुच्चयार्थ इत्युक्तम् । तेन रे? धातोर्याचनं पारिभाषणं चोभावों विज्ञायते । व्याख्यानं त्विदमयुक्तम्, अन्यत्र क्वचिदपि पूर्वधातुसमुच्चयाय चकारस्यापाठात् । 1 द्रष्टव्यानि 'सं0 vyA0 शास्त्र का इतिहास' ग्रन्थस्य तत्तत्प्रकरणे निर्दिष्टानि प्राचां सूत्राणि । 2. dra0 saM0 vyA0 शास्त्र का इतिहास', भाग 2 पृष्ठ 75 / 3. 'चते चदे च याचने' इत्यनुष्टुभ एकः पादः । 4. dra0 'पक्षि मत्स्यमृगान् हन्ति, परिपन्थं च तिष्ठति' (अप्टा0 4 / 4 / 35. 36) इति सूत्रेऽनुष्टुभो द्वौ पादौ । उत्तरसूत्रे छन्दोऽनुरोधेन चकारो भिन्नक्रमः । dra0 तदीया काशिका-वृत्तिः । Page #28 -------------------------------------------------------------------------- ________________ (23) हेमचन्द्राचार्यस्तु क्षीरस्वामिनो व्याख्यानमनुसृत्य 'रेदृग् परिभाषणयाचनयोः' (1897) इति सूत्रे विस्पष्टं याचनपदं पपाठ । ___इदं चात्रावधेयम् - चते चदे च याचने इति क्षीरस्व मिनः पाठः । मैत्रेयश्चकारं न पपाठ । सायणः पुनर् याचने च इत्येवं विपर्यस्य सूत्रितवान् । तेन चते-चदे धात्वोः परिभाषणमप्यर्थ इति तस्याभिप्रायः । __ख-स्वादौ ष्टिघ आस्कन्दने, उदात्तावनुदात्तेतौ, तिक तिग च, षघ हिंसायाम् (क्षीरत0 5 / 22-25) इति पठ्यते । इह क्षीरस्वामिमैत्रेयसायणादयः चकारात् स्कन्दनार्थं समुच्चिन्वन्ति । अत्र उदात्तावनुदात्तेतौ इति सूत्रव्यवधानेऽपि चकारः स्कन्दनार्थं समुच्चेतु कथं समर्थ इति नोक्तं वृत्तिकारैः । काशकृत्स्नकातन्त्रहैमशा कटायनधातुपाठेष तिक-तिग-धात्वोहिसार्थत्वमेवोक्तम, न स्कन्दनार्थत्वम् । अपि च षघ हिसायाम (क्षीरत0 5 / 25) इत्यत्राह क्षीरस्वामी-तिक तिघ चषध हिंसायाम् इत्येके-चषघ्नोति इति । एतेन ज्ञायते तिक-तिघधात्वोरुपरिष्टात् पठितश्चकारः केषांचिन्मत उत्तरधातोराद्यवयवः । बस्तुतोऽत्रापि ष्टिघ आस्कन्दने तिक, तिग च षघ हिंसायाम् इत्यनुष्टुभो द्वे चरणे कस्यचित् प्राचीनस्य छन्दोबद्धधातुपाठस्यैव पठिते । तेन चकारोऽत्र भिन्नक्रमश्छन्दोनुरोधेन पठितः, न स पूर्वधात्वर्थानुकर्षणार्थो नाप्युत्तरधातोराद्यवयवार्थ इति । ' तस्माच्चकारस्योभयथाऽपि व्याख्यानमसमञ्जसम्, तिकतिगधात्वोहिंसैवार्थः । / ___ga-चुरादौ उपसर्गाच्चदैर्घ्य (10 / 226) iti ptthyte| atra क्षीरस्वामी 'चकारं भिन्नक्रममाहः' इति वदन् 'उपसर्गाद् दैर्घ्य च' इति पाठेन भाव्यमिति ज्ञापयति । वयन्त्वत्रापि छन्दोवशादेव चकारो भिन्नक्रमः पठ्यत इत्यनुमिनुमः । / 1. तुलनीयम् - 'जुड प्रेरणवाची शुठालस्ये गज मार्ज च । शब्दार्थे पचि विस्तारे' इति पुरुषकारोद्धृते (पृष्ठ 50) श्लोकधातुपाठांशे 'गज मार्ज च' इत्यत्र पठितेन चकारेण । / 2. तुलनीयम् - 'यत उपसंस्कारनिकारार्थः स निरश्च धान्य धनवाची' इति पुरुषकारोद्धृते (पृष्ठ 76) श्लोकधातुपाठांशे 'संनिरश्च' इत्यत्रोपसर्गादुपरिष्टात् पठितेन चकारेण । Page #29 -------------------------------------------------------------------------- ________________ (24) घ- चुरादौ धातवः पठ्यन्ते-रच प्रतियत्ने, कल गतौ संख्याने च' चह कल्कने, मह पूजायाम्, शार कृप श्रथ दौर्बल्ये (क्षीर0 10 / 252-256 / / एते धातव इत्थं पठनीयाः रच प्रतियत्ने कल, गतौ संख्याने च ch। कल्कने मह पूजायाम्, शार कृप श्रथ दौर्ब्ल्ये॥ . इत्थं पाठे भुरिगनुष्टुबयं सम्पद्यते । एतैः प्रमाणैर्विस्पष्टं यत् पाणिनेः प्राक् कश्चिद् धातुपाठश्छन्दो बद्ध आसीत् । तस्यैव केचनांशा इह पाणिनीये धातुपाठेऽवशिष्टा dRshynte। ___3-पाणिनीये धातुपाठे बहुत्र प्रकरणविरोध उपलभ्यते । तथाहि क-चवर्गान्तेषूदात्तेषु परस्मैपदिषु इकारान्तोऽनुदात्तः क्षि-धातुः पठ्यते । क्षीरत0 11146 / / ख-उदात्तेष्वन्तःस्थान्तेषु अनुदात्त इकारान्तो जि-धातु । क्षीरत0 11374 ॥ ग-ऊष्मान्तेषु परस्मैपदिषु वान्तः कव-धातुः । क्षीरत0 1 / 476 / अयं प्रकरणविरोधः पूर्वाचार्याणामनुरोधत इति पूर्वे वृत्तिकारा आहुः । एतदेवाभिप्रेत्य क्षि क्षये (1 / 146) इत्यत्र वक्ष्यति च इत्युक्त्वा क्षीरस्वामी कस्यचित् प्राचीनस्य धातुगणव्याख्यातुः श्लोकमुपन्यस्यति पाठमध्येऽनुदात्तानामुदात्तः कथितः क्वचित् । अनुदात्तोऽप्युदात्तानां पूर्वेषामनुरोधतः । / क्षीरत0 11146 / अत्र इदमप्यवधेयम् -काशकृत्स्ने धातुपाठेऽप्येवमेव चवर्गान्तेषूदात्तेषु मध्ये इकारान्तस्यानुदात्तस्य क्षि-धातोः पाठ उपलभ्यते । एतेनापि पाणिनीयधातुपाठस्य प्राचां धातुपाठानामनुवादकत्वं विस्पष्टम् । श्लोकधातुपाठः पाणिनेः प्राक् कस्यचिच्छ्लोकबद्धो धातुपाठ पासीदिति सम्य Page #30 -------------------------------------------------------------------------- ________________ (25) मुपपादितं पुरस्तात् । अर्वाचीनेष्वपि केषुचिद् ग्रन्थेषु श्लोकधातुपाठस्य केचनांशा उद्धृता उपलभ्यन्ते । तथाहि 1-तथा च 'पूरी प्राध्यायने ष्वदास्वाद' इति श्लोकधातुपाठः । पुरुषकार पृष्ठ 44 / 2-यत्तु श्लोकधातुपाठे 'फक्क नोचैर्गतौ तक्क मर्षणे बुक्क भाषणे' इति द्विककारस्तकिः । पुरुषकार pR0 47 / / 3-तथा च श्लोकधातुपाठः -'जड प्रेरणवाची शठालस्ये गज मार्ज च । शब्दार्थे पचि विस्तारे' इति । पुरुषकार pR0 50 / 4-तथा च- 'गुध रुषि मृद संक्षोदे मृड सुखनार्थे च कुन्थ संश्लेषे' इति श्लोकधातुपाठः । पुरुषकार पृष्ठ 76 / 5.-श्लोकधातुपाठः -'यत उपसंस्कारनिकारार्थः स निरश्च धान्यधनवाची' इति । पुरुषकार पृष्ठ 76 / . 6---'विश मृश णुद प्रवेशामर्शक्षेपेषु षद्लु विशरणार्थः' इति च श्लोकधातुपाठः । पुरुषकार पृष्ठ 83 ॥ 7-तथा च -'तव' पत ऐश्वर्ये वावृतु वर्तने कासृ दीप्त्यर्थे' इति श्लोकधातुकारः । देवराजीया निघण्टुव्याख्या 2 / 11 / 2 ॥ एतैः प्रमाणैः श्लोकबद्धः कश्चिद् धातुपाठः पुरुषकारकर्तुर्लीलाशुकमुनेर्देवराजस्य च काले विद्यमान आसीदिति सुव्यक्तम् । अयं कस्य कृतिरासीदिति न सक्यते वक्तुम् । धातुपाठसंबद्धा अन्ये ग्रन्थाः धातुपाठसम्बद्धा अन्येऽपि केचन ग्रन्था विद्यन्ते । तद्यथा 1 ---आख्यातनिघण्ट:-अयं ग्रन्थः पुरुषकारे षगवतितमकारिकाव्याख्यान उद्मियते । पुरुषकारविरचयितुः कृष्ण नीलाशुकमुनेः 1. अत्र 'तप' इति युक्तः पाठः स्यात् । / 2. अयं पाठः सत्यव्रतसामश्रमिसम्पादिते निघण्टुव्याख्याने त्रुटितो वर्तते । अस्माभिरयं पाठोऽस्मन्मित्रेण श्रीपण्डितशुचिव्रतशास्त्रिणा सम्पादितान्निघण्टव्याख्यानात् संगृहीतः । शास्त्रिमहोदयैरयं महत्त्वपूर्णो ग्रन्थोऽनेकहस्तलेखानां साहाय्येन महता परिश्रमेण सम्पादितः । नेदानीं (saM0 2042) यावत् प्रकाश्यं गतः । Page #31 -------------------------------------------------------------------------- ________________ (26) कालः विक्रमस्य त्रयोदशशताब्द्या उत्तरार्ध इत्यस्माभिः स्वीये 'सं0 vyA0 शास्त्र का इतिहास' नाम्नि ग्रन्थे (भाग 1, पृष्ठ 660-661; saM0 2041) सूपपादितः । आख्यातनिघण्टुस्तमात् प्राचीन इति सुव्यक्तम् । अस्य ग्रन्थकर्तुर्नामादि किमपि न ज्ञ्याय्ते। ____2-आख्यातचन्द्रिका-अस्य कर्ता भट्टमल्लो वर्तते । अयं भट्टमल्लो मल्लिनाथेन नैषधव्याख्याने (4 / 84) स्मर्यते । अतः भट्टमल्लो विक्रमस्य चतुर्दशशताब्द्याः पौर्वकालिक इत्येव शक्यते वक्तुम्' / आख्यातचन्द्रिका सम्पादकेन वेङ्कटरङ्गनाथस्वामिना सर्वानन्दीयेऽमरटीकासर्वस्वे आख्यातचन्द्रिकाया उद्धरणमस्तीति प्रतिपादितम् (अस्माभिस्तन क्वचिदुपलब्धम्) / यदि रङ्गनाथस्वामिनो वचनं तथ्यं चेत् भट्टमल्लः 1225 वैक्रमाब्दात् प्राचीन इति निश्चितं शक्यते वक्तुम् । ___एको मल्लः क्षीरस्वामिना विट आक्रोशे (क्षीरत0 11216) इति धातुसूत्रव्याख्याने स्मृतः । तथाहि- अत एव विट शब्दे पिट आक्रोशे इति मल्लः पर्यट्टकान्तरे विभङ्ग्याह । अयं मल्ल आख्यातचन्द्रिकाया कर्तु भट्टमल्लाद् भिन्न इति 'पर्यट्टकान्तरे विभङ्ग्याह' वचनात् प्रतीयते । सम्भाव्यतेऽयं मल्लः कश्चिद् धातुपाठव्याख्याता स्यात् । ___ वेङ्कटरङ्गनाथस्वामिनाऽऽख्यातचन्द्रिकाया भूमिकायाम् आख्यातानां समाम्नायरूपेणार्थबोधका इमे (3-6) ग्रन्था निर्दिष्टा: 3- कविरहस्यम् हलायुधस्य (saM0 1230-1260) / 4-क्रियाकलापः विद्यान्न्द्स्य्। 5-क्रियापर्यायदीपिका वीरपाण्ड्यस्य । 6-क्रियाकोशः रामचन्द्रस्य । 7-प्रयुक्ताख्यातमज्जरी कविसारङ्गस्य । 8-कियारत्नसमुच्चयः दशबलस्य वरदराजस्य वा। 1. dra0 saM0 vyA0 zA0 का इतिहास' भाग 2, पृष्ठ 80; saM0 2041 / Page #32 -------------------------------------------------------------------------- ________________ (27) 10-धातुसंग्रहः-अयं ग्रन्थो मालतीमाधवटीकाकारेण जगद्धरेण 1 / 17 व्याख्याने स्मृतः । तथाहि अभिसन्धिर्वञ्चनार्थ इति धातुसंग्रहः । जगद्धरस्य 1350 वैक्रमाब्दः काल इत्यैतिहासिकाः संगिरन्ते । तस्मात् प्राक्तनोऽयं धातुसंग्रह इति स्पष्टम् । ग्रन्थकर्तुर्नामादिकं किमपि न ज्ञ्याय्ते। 11-प्रोष्ठ्यकारिकाः-अयं षटकारिकात्मको लघग्रन्थः । अस्मिन पवर्गीयबकारवतां धातूनां संग्रहो वर्तते । अत्र न सर्वे बकारवन्तो धातवः संकलिताः, तेभ्योऽन्येषामपि बकारवतां धातूनामुपलम्भात्' / इमाः षट्कारिकाः सर्वानन्देनामरटीकासर्वस्व उद्धृताः । अस्यकर्तुर्नामादिकं न विज्ञ्याय्ते। इतोऽग्रे धातुपाठव्याख्यातॄणां विषये वक्ष्यते । धातुवृत्तिकाराः भगवतः पाणिनेः प्रवचनादारभ्याद्य यावदनेकैराचार्य विद्वद्भिश्च धातुपाठस्य व्याख्यानानि व्यरचिषतेत्यत्र नास्ति सन्देहः । तेष केषांचिदेव व्याख्यानान्युपलभ्यन्ते, बहूनां नामान्यपि न ज्ञायन्ते । तत्र येषां धातुवृत्तिकाराणां नामानि विज्ञायन्ते, व्याख्यानानि वोपलभ्यन्ते, त उपरिष्टाद् व्र्न्न्य्न्ते। 1-पाणिनिः ___भगवता पाणिनिनो शब्दानुशासनं प्रवचता तस्य काचिद् वृत्तिरपि शिष्येभ्यः प्रतिपादिता इत्यस्माभिः स्वीये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थेऽनेकैः सुदृढः प्रमाणैर्व्यक्तीकृतम् । तद्वदेव पाणिनिना स्वीयधातुपाठं प्रवचता तस्यापि काचिद् वृत्तिः शिष्येभ्यो 1. dra0 अमरटीकासर्वस्व, भाग 1 पृष्ठ 8-अर्ब पर्ब बर्ब कर्ब खर्ब गर्ब मर्ब सर्व चर्ब गतौ इत्ययमपि भीमसेनेन पवर्गान्तप्रकरणे पठितः । अत्र अर्व पर्व इत्यन्तस्थपाठोऽमरटीकासर्वस्वे मुद्रितः । 2. अमरटीकासर्वस्व, भाग 1, पृष्ठ 7 / 3. द्रष्टव्यम् - भाग 1, पृष्ठ 476 ---481, saM0 2041 / / Page #33 -------------------------------------------------------------------------- ________________ (28) 'वश्यं प्रतिपादिता स्यादित्यनुमानं स्वत एवोदेति । अपि चास्योपोद् बलकानि कानिचित् प्रमाणान्यप्युपलभ्यन्ते । तद्यथा 1-यथाहि पाणिनिनाऽष्टाध्यायी प्रवचता किञ्चित् सूत्रं केभ्यः शिष्येभ्यः कथंचित्, प्रतिपादितम्', अपरेभ्योऽन्यथा वा कस्यचित्, सूत्रस्य केभ्य-छात्रेभ्य काचिद् वृत्तिः प्रतिपादिता, अन्येभ्योऽपरा । तथैव धातुपाठं प्रवचतापि भगवता केभ्योऽन्तेवासिभ्यः 'तप ऐश्वर्ये वा, वृतु वर्तने' इत्येवं सूत्रविच्छेदः प्रदर्शितः, अपरेभ्यः तप ऐश्वर्य, वावृतु वर्तने' इति । एतदेवाभिप्रेत्य धातुवृत्तौ सायणाचार्य पाह- अस्माकं तूभयमपि प्रमाणमुभयथा शिष्याणां प्रतिपादनात् । पृष्ठ 263 / 2-उदा तेषु चान्तेषु धातुषु अनुदात्तस्येकारान्तस्य क्षिधातोः पाठकारणं निदर्शयन् क्षीरस्वाम्याहवक्ष्यति च पाठमध्येऽनुदात्तानामुदात्तः कथितः क्वचित् । अनुदात्तोऽप्युदात्तानां पूर्वेषामनुरोधतः । क्षीरत0 1 / 146 / / ___ अत्र 'वक्ष्यति' क्रियायाः कः कर्तेति न व्यक्तीकृतं क्षीरस्वामिना वयं तू क्षीरस्वामिनो वाक्यविन्यासप्रकारेणानुमिनुमो यद् भगवता पाणिनिना धातूपाठं प्रवचता या तदीया वृत्तिः शिष्येभ्यः प्रतिपादिता, तत्रैवायं श्लोकोऽपि भगवतोपदिष्ट इति । . . 2-सुनागः महाभाष्येऽसकृत् सौनागवात्तिकान्युपलभ्यन्ते । हरदत्तवचना 1. उभयथा ह्याचार्येण शिष्या: सूत्रं प्र्तिपादिताः। केचिदाकडारादेका संज्ञा, केचित् प्राक्कडारात् परं कार्यम् । महा0 1 / 4 / 1 ॥ शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति-शौङ्गेय इति । द्वयमपि चैतत् प्रमाणमुभयथा सूत्रप्रणयनात् । काशिका 4 / 1 / 118 ॥ 2. उभयथा ह्याचार्येण शिष्याः प्रतिपादिताः, केचिद् वाक्यस्य [संप्रसारणसंज्ञां], केचिद् वर्णस्य । भर्तृहरिकृता महाभाष्यदीपिका, पृष्ठ 270, पूनास्ण्0| सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः । काशिका 5 ॥ 1150 / 3. महाभाष्य 2 / 2 / 18 / / 3 / 2 // 56 // 4 / 1 / 74,87 // 4 / 3 / 156 / / 6 // 16 // Page #34 -------------------------------------------------------------------------- ________________ (26) नुसार सुनागनामाऽऽचार्य एषां प्रवक्ता । ' अयं च भगवतः कात्यायनादर्वाचीन इति कइय्त्त्व्याख्यानाद्व्सीय्ते। वात्तिकप्रवक्त्रा सुनागेन पाणिनीयधातुपाठस्यापि किमपि व्याख्यानमुक्तमिति कतिपयैः प्रमाणैरवगम्यते । तथाहि - 1-विभाषा भावादिकर्मणोः (अष्टा0 7 / 2 / 17) इत्यत्र वृत्तिकृद् वामनः पठति___ सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन, अस्य्तेर्भावे। 2- इदमेव सौनागमतं धातुवृत्तावसकृन्निर्दिशति सायणः । ' 3--क्षीरतरङ्गिण्या आदावन्ते च धात्वर्थसम्बन्धि सौनागमतमित्थमुद्धरति क्षीरस्वामीधातूनामर्थनिर्देशोऽयं निदर्शनार्थ इति सौनागाः । यदाहुः क्रियावाचित्त्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः । प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः ॥ वामनक्षीरस्वामिभ्यामुघृते मते धातुपाठविषयके इति तु स्पष्टमेव । अनयोः प्रतिपादनं भगवता सुनागेन क्व कृतमिति नोक्तमुद्धर्तृभ्याम् । तत्र प्रथमं मतं तदीयवात्तिकपाठेऽपि कथंचित संभवति, नान्यत्र । अतोऽनुमीयते तत्र भगवता सुनागेन पाणिनीयधातुपाठस्य किमपि व्याख्यानं विरचितमिति । 1. सुनागस्याचार्यस्य शिष्याः सौनागाः । पदमञ्जरी भाग. 2, pR0761 / 2. कात्यायनाभिप्रायमेव प्रदर्शयितु सौनागैरतिविस्तरेण पठितमित्यर्थः । भाष्यप्रदीप 2 / 2 ॥ 18 ॥ 3. शक धातु, पृष्ठ 301; अस धातु, पृष्ठ 307; शक्ल धातु, पृष्ठ 316 ॥ ___4. क्षीरत0 पृष्ठ 4, 336 / चुरादौ (पृष्ठ 336) द्वितीयं चरणम् 'एककोऽर्थो निदर्शितः' इत्येवं पठ्यते, तृतीयचरणं 'प्रयोगतोऽनुमातव्या' इति । श्लोकोऽयं चान्द्रधातुपाठान्तेऽपि पठ्यते । तत्र तृतीयचरणे ऽप्रयोगतोऽनुगन्तव्या' इति पाठः । Page #35 -------------------------------------------------------------------------- ________________ (30) 3 - भीमसेनः कस्यचिद् भीमसेनस्य पाणिनीयधातुपाठेन सह कश्चिन्महत्त्वपूर्णः संबन्ध इति विविधग्रन्थकारवचनैः सुस्पष्टं विज्ञायते । तथाहि1 - 1466तमे वैक्रमाब्दे क्रियारत्नसमुच्चयस्य लेखक : श्रीगण - रत्नसूरिराह -- - श्र, श्रदि, तप, बदि, मृषयः परस्मैपदिन इति भीमसेनीयाः । क्रियारत्न0 पृष्ठ 284 / 2 - सर्वानन्दः (saM0 1215) स्वीयेऽमरटीका सर्वस्वे 1 / 1 / 7 व्याख्यान एवमाह - तर्ब पर्ब बर्ब कर्ब खर्ब गर्ब मर्ब सर्ब चर्ब गतौ इत्ययमपि भूवादौ भीमसेनेन पवर्गान्तप्रकरणे पठितः । ' भाग 1, पृष्ठ 8 4 - सर्वानन्दात् प्राचीनो मैत्रेयो ( saM0 1965) धातुप्रदीपादौ भीमं स्मरति - बहुशोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात् । 4 -- मैत्रेयादपि बहुप्राचीन उमास्वातिभाष्यव्याख्याता सिद्धसेनगणी लिलेख - भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वयेऽपठितोऽपि पृष्ठ 264 / 5 - भट्टोजिदीक्षितनागेशभट्टादयोऽपि धात्वर्थंनिर्देशो भीमसेनीय इत्याचक्षत इत्युक्तं पुरस्तात् (पृष्ठ 14 ) / 6 - लवपुरस्थदयानन्द महाविद्यालयान्तर्गते लालचन्दपुस्तकालये भीमसेनीयधातुपाठस्यैको हस्तलेख आसीत् । एतैः प्रमाणैर्भीमसेनस्य धातुपाठेन सह प्रासीत् कश्चित् सम्बन्ध इति सुव्यक्तं भवति । 1. टीकासर्वस्वे इमे. धातवः अर्व पर्व इत्येवमन्तस्थान्ताः मुद्रिता । तत्प्रामादिकं मुद्रणमिति सर्वानन्दवचनादेव स्पष्टम् । 2. अस्यैका प्रतिलिपिरस्मत्सकाशेऽपि विद्यते । लालचन्दपुस्तकालयस्था ग्रन्थराशिः सम्प्रति होशियारपुरस्थे साध्वाश्रमे वर्तते । Page #36 -------------------------------------------------------------------------- ________________ (31) कालः-भीमसेनोऽयं कदा कं च प्रदेशं स्वजनुषालंचकारेति न कथमपि विज्ञ्याय्ते। भीमसेनस्य यावन्तो निर्देशा विविधग्रन्थेषपलभ्यन्ते, तेषु सिद्धसेनगणिनो निर्देशः प्राचीनतमः । सिद्धसेनगणिनश्च वैक्रमाब्दस्य सप्तमी शती काल इत्येक ऐतिह्यविद प्रातिष्ठन्ते । भीमसेनश्चेतोऽपि भूयान प्राचीनः । इयं हि तस्यावरासीमा । केचनेमं पाण्डुपुत्रं वृकोदरं मन्यन्ते । तदयुक्तमिति पुरा प्रदिष्टम् (पृष्ठ 15) / ___ धातुपाठेनः सह संबन्धः-भीमसेनस्य ये निर्देशाः प्राचीनग्रन्थेषपलभ्यन्ते, तैरेतावत् स्पष्टमवगम्यते यदस्ति भीमसेनस्य पाणिनीयधातुपाठेन सह कश्चिन्महीयान् sNbndhH। भीमसेननाम्ना निर्दिष्टा यत्र तत्र संग्रहालयेषुपलभ्यमानाः केचन धातुपाठकोशा अप्यस्य संबन्धस्य प्रज्ञापकाः । परं धातुपाठेन सह तस्य कीदृशः सम्बन्ध इत्यत्र विवदन्ते वैयाकरणाः । पाणिनीयधातूनामर्थनिर्देशको भीमसेन इत्येके ग्रन्थकारा आहः । मतमिदं प्रमाणविरहितमिति पूर्वस्माभिः सम्यगुपपादितम् (पृष्ठ 6-13) / धातुवृत्तिकारः-वयं त्वनुमिनुमो यदयं भीमसेनः पाणिनीयधातुपाठस्य वृत्तिकार इति । अस्यानुमानस्योपोबलके एते प्रमाणे स्तः 1-कविकल्पद्रुमटीकायां दुर्गादास पाहस्तम्भ इह क्रियानिरोध इति भीमसेनः । पृष्ठ 172 / स्तम्भ स्तम्भे इति सौत्रो धात्ः। न त्वयं क्वचिद धातपाठे पठितः । धातुवृत्तिकाराः प्रसङ्गात् सौत्रानपि धातून् स्ववृत्तिषु व्याख्ययन्ति । अतोऽवगम्यते, स्तम्भु-धातोर्यः स्तम्भार्थस्तस्य क्रियानिरोधरूपं व्याख्यानं भीमसेनेन स्वधातुवृत्तावेव विवृतं स्यात्, नह्यन्यत्र व्याख्यानमिदं सम्भवति । 2-दैवव्याख्याता कृष्णलीलाशुकमुनिराहक्षप प्रेरणे । भीमसेनेन कथादिष्वपठितोऽप्यं 'बहुलमेतन्निदर्शनम्' इत्युदाहरणत्वेन धातुवृत्तौ पठ्यते । पृष्ठ 65 / अयमेव पाठः स्वल्पभेदेन देवराजीये निघण्टुव्याख्यानेऽपि द्विरुपलभ्यते । पृष्ठ 43,106 / यदि दैवव्याख्याने 'धातुवृत्तौ पठ्यते' इत्यस्य कर्ता भीमसेन एवा Page #37 -------------------------------------------------------------------------- ________________ भिप्रेतः स्यात् (अन्यस्यानिर्देशात्), तहि भीमसेनेन काचिद् धातुवृत्तिविरचिता इति स्पष्टमेव । यद्यत्र 'धातुवृत्तौ पठ्यते' इत्यस्यान्य एव कर्ताऽभिप्रेतः स्यात्तदापि पूर्वप्रमाणेन भीमसेनस्य धातुवृत्तिकारत्वं स्प्स्स्त्त्मेव्। 4- अज्ञातनामा ___ कस्यचिदज्ञातनाम्नो वृत्तिकारस्य तदीयाया धातुवृत्तेश्च पाठाः क्षीरतरङ्गिणीपुरुषकारनिघण्टुव्याख्यानादिषूपलभ्यन्ते । तथाहि-- 1-क्षीरस्वामी श्रथि शैथिल्ये इति धातुसूत्रव्याख्याने कंचिद् वृत्तिकारं स्स्मार्। ... शश्रन्थे ....'इदित्त्वादनुनासिकलोपाभावः । श्रेथे इति तूदाहरन् वृत्तिकृद् भ्रान्तः । क्षीरत0 1 ॥ 26 ॥ - वृत्तिकृद् धातुवृत्तिकार:-क्षीरस्वामिना स्मृतो वृत्तिकृद् धातुवृत्तिकारो द्रष्टव्यः । तदुक्तं क्षीरपाठमुद्धरता सायणेन____ अत्र तरङ्गिणी-इदित्त्वादनुनासिकलोपाभावात् श्रेथे ग्रेथे इत्युदाहरन् वृत्तिकारो भ्रान्त इति । अत्र वृत्तिकारो धातुवृत्तिकृद् उच्यते । धातुवृत्ति पृष्ठ 46 / ___2-पूर्व भीमसेनप्रसङ्ग उदाहृते पुरुषकारवचने काचिद् धातुवृत्तिः स्म्र्य्ते। 3-देवराजः स्वीये निघण्टुव्याख्याने कांचिद् धातुवृत्ति निर्दिशति । तथाहि क-अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । म्रक्षणं सेचनमिति तद्वृत्ति । 1 / 1 ॥ 3 ॥ ख-क्षप प्रेरणे क्षपि क्षान्त्याम् इति कथादिष []पठितोऽपि बहुलमेतन्निवर्शनमित्यस्योदाहरणत्वेन धातुवृत्तौ पठ्यते । 1 / 7 / 2 ॥ 2 / 12 / 37 / / देवराजस्य द्वितीयः पाठो भीमसेनप्रसङ्ग उद्धृतेन पुरुषकारपाठेन सह संवदति (dra0 पूर्व पृष्ठ 31 paM0 27-28) / तेनैतदपि सम्भवति, यद्देवराजः पुरुषकारादेवेमं पाठमुदाजहारेति । Page #38 -------------------------------------------------------------------------- ________________ (33) यद्युपरितनेषु प्रमाणेषु स्मृतो धातुवृत्तिकारो धातुवृत्तिश्च भीमसेनस्तदीया धातुवृत्तिर्वा न स्यात्तर्हि क्षीरस्वामिनः पूर्ववर्तिना केनचिद् विदुषा काचिद् धातुवृत्तिर्विहिता इति निःसंशयं शक्यते वक्तुम् । 5 - क्षीरस्वामी ( 1100 - 1150 vi0 ) क्षीरस्वामिनाम्ना शब्दशास्त्रनिष्णातेन क्षीरतरर्राङ्गण्यभिधेया एका धातुवृत्तिविरचिता । इयमुपलभ्यमानासु सर्वासु धातुवृत्तिषु प्राचीनतमा महत्त्वपूर्णा च वर्तते । एतस्या एकं संस्करणं जर्मनविदुषा लिबिशेन 1987 वैक्रमाब्दे (सन् 1930) रोमनाक्षरेषु प्रकाशितम् । परिचयः वंश: - क्षीरस्वामिना क्षीरतरङ्गिण्याममरकोशोद्घाटने च न कश्चित् स्वकीयः परिचयो वृत्तान्तो वा लिखितः । अतोऽस्य विदुषो वृत्तान्तोऽन्धकूप एव निपतितो वर्तते । क्षीरतरङ्गिण्या स्वाद्यदाद्योरन्ते ऽभट्टेश्वरस्वामिपुत्र क्षीरस्वाम्युत्प्रेक्षितायां इति पाठदर्शनात् क्षीरस्वामिनः पितुर्नाम भट्ट ईश्वरस्वामी प्रासीदिति विज्ञायते । शाखा - क्षीरस्वामिना यज - धातुव्याख्याने ( 1726) यजु: काठकम् इत्युक्तम् । एकशतभेदभिन्ने यजुषि काठकस्यैव नामोल्लेखः क्षीरस्वामिनस्तच्छाखाध्येतृत्वं सूचयति । ....... 1 देशः--क्षीरस्वामी कं देशं स्वजनुषालंचकारेति न सम्यग् विज्ञायते । क्षीरतरङ्गिण्या अमरव्याख्यानस्य चादौ वाग्देव्या प्रशंसनात्, ग्रन्थान्ते दृश्यमानाभ्यां श्लोकाभ्यां ' चास्य कश्मीरजत्वं प्रतीयते । क्षीरस्वामी कठशाखाध्यायीत्यनुमितं पुरस्तात् । कठब्राह्मणाश्च कश्मीरेष्वेवोपलभ्यन्ते इत्यप्यस्य कश्मीरजत्वं द्रढयति । कालः - क्षीरस्वामी कस्मिन् काले बभूव इति न शक्यते निश्चितं वक्तुम् । तथापि -- 1. कश्मीरमण्डलभुवं जयसिंहनाम्नि विश्वम्भरापरिवृढे दृढदीर्घदोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख भक्त्या स्वयं द्रविणवानपि धातुपाठम् । / Page #39 -------------------------------------------------------------------------- ________________ (34) 1-एकः खलु क्षीराभिधानः कश्चिच्छाब्दिक: कल्हणेन राज- ' तरङ्गिण्यां स्मर्यते देशान्तरादागमय्याथ व्याचक्षाणान् क्स्स्माप्तिः। प्रावर्तयद्विच्छिन्नं महाभाष्यं स्वमण्डले ॥ क्षीराभिधानाच्छन्दविद्योपाध्यायात् smbhRtshrutH। बुधैः सह ययौ वृद्धि स जयापीडपण्डितः ॥ 4 ॥ 488, 486 // कश्मीराधिपतेर्जयापीडस्य राज्यकाल, 808 वैक्रमाब्दात् 836 * वैक्रमाब्दं यावदातिष्ठन्त ऐतिह्यविदः । क्षीरस्वामी तु क्षीरतरङ्गिण्याममरकोशटीकायां च श्रीभोजं . तदीयं सरस्वतीकण्ठाभरणं चासंकृदुदाजहार । तस्मादयं क्षीरस्वामी कल्हणस्मृतात् क्षीराभिधानाद् विदुषोऽन्य इति विस्पष्टम् । 2- गणरत्नमहोदधौ स्मृतः- सप्तनवत्युत्तरैकादशशत्यां विरचिते गणरत्नमहोदधौ वर्धमानो द्विः क्षीरस्वामिनं सस्मार । तथाहि क- ज्योतींषि ग्रहनक्षत्रादीनि वेत्ति ज्योतिषिकः इति वामनक्षीरस्वामिनौ । 4 / 303 पृष्ठ 183 ॥ पाठान्तरम्- ज्योतींषि ग्रहादीनधिकृत्य कृतो ग्र्न्थो,ज्योतिस्स्ः। ज्योतिषं वेद ज्योतिषिकः । dra0 पृष्ठ 183 Ti0 2 / अनयोः पाठान्तरे न्यस्तः पाठः क्षीरस्वामिनोऽमरकोशव्याख्यानेन (2 / 8 / 14) सहाक्षरशः संवदति । ख-क्षीरस्वामिना मार्ष मारिष इत्यपि, यथा पर्षत् परिषदिति टीकायां विवृतम् । 7 / 430 पृष्ठ 238 ॥ पाठान्तरम्-मर्षणात् सहनात् मार्षोऽपि । यथा परिषत्[पर्षत् ] / dra0 पृष्ठ 238 tti02| अनयोरपि पाठान्तरे न्यस्तः पाठः क्षीरस्वामिनोऽमरटीकायां मारिष-पदव्याख्याने (1 / 6 / 14) उप्ल्भ्य्ते। . एतेन इदमपि स्पष्टं, यद् गणरत्नमहोदधेर्योरोपीयं तदाधारण मुद्रितं भारतीयं चोभे अपि संस्करणे भ्रष्टपाठबहुले स्तः । इयं क्षीरस्वामिनोऽवरा सीमा। Page #40 -------------------------------------------------------------------------- ________________ (35) 3 हेमचन्द्राचार्यो हैमाभिधानस्य चिन्तामणि व्याख्यायां क्षीरस्वामिनं स्मरति । तद्यथा (क) क्षीरस्वामी तु- 'काष्ठमुपलक्षणम्, काष्ठाऽश्मादिमयी जलधारिणी दोणी' इतिव्याचख्यौ । 3 / 541; पृष्ठ 350 / (ख) "हितजलापभ्रंशो हिज्जलः' इति क्षीरस्वामी । 4 / 211; पृष्ठ 461 / इमे उभे अप्युद्धरणे क्रमशः क्षीरस्वामिनोऽमरकोशस्य 1 / 9 / 11; 2 / 4 / 61 टीकायामुपलभ्यते । एतेन क्षीरस्वामी हेमचन्द्राचार्यात् प्राचीन इति स्पष्टं प्रतीयते । हेमचन्द्राचार्यस्य कालस्तु vai0 saM0 1145 - 1236 पर्यन्तमस्माभिः स्वीये 'सं0 vyA0 zA0 का इतिहास' नाम्निग्रन्थे निर्धारितम् । ___ क्षीरतरङ्गिण्यामनेकत्र कांचिदुणादिवृत्ति संकेतयति । तत्र 2 ॥ 5 ॥ पृष्ठ 177,4 / 1 / पृष्ठ 207 (एव्म्न्य्त्रापि)| अत्र प्रथम स्थाने ऽउणादौ दोहदोऽभिलाषविशेष' इति क्षीरतरङ्गिण्यां पाठो हैमोणादिवृत्तौ 244तमस्य सूत्रस्यव्याख्यायामुपलभ्यते । द्वितीय स्थाने दिवेडिव' इत्यूणादिसूत्रमुदध्रियते । अयं सूत्रपाठ हैमोणादावेव 946 तमायां संख्यायामुपलभ्यते, नान्यस्मिन् कस्मिंश्चिदुणादि पात्थे। अनेनेदं सम्भाव्यते यत् क्षीरस्वामिहेमचन्द्राचायौं समकालिकावास्ताम । तत्र क्षीरस्वामिना क्षीरतरङ्गिण्या रचना हेमचन्द्राचार्यस्योणादिविवृत्तिरचनातोऽनन्तरं कृता । हेमचन्द्राचार्येण अभिधानचिन्तामणिटीका क्षीरस्वामिविरचिताद् अमरकोशोद्घाटनानन्तरं विर्चिता। 4-क्षीरतरङ्गिण्याः कोशान्ते पद्यमिदं पठ्यतेकश्मीरभुवमण्डलं जयसिंहनाम्नि, विश्वम्भरापरिवृढे दृढदीर्घदोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख भक्त्या द्रविणवानपि धातुपाठम् ॥ . कश्मीराधिपतेर्जयसिंहस्य कस्यचिद् आमात्यस्य सूनुनेयं क्षीरतरङ्गिणी प्र्तिलिपिकृतेत्य्स्याभिप्राय्ः। . Page #41 -------------------------------------------------------------------------- ________________ (36) अत्र स्मृतस्य जयसिंहस्य नृपते राज्यकालः 1185 वैक्रमाब्दाद् 1165 वैक्रमाब्दपर्यन्तमासीत् । एतस्मिन्नन्तरे क्षीरतरङ्गिण्याः प्रतिलिपिकरणादितः प्राचीनः क्षीरस्वामीति सुव्यक्तम् । 5 - मैत्रेयरक्षितः 1140 वैक्रमाब्दात् 1965 वैक्रमाब्दं यावत् स्वकीयं धातुप्रदीपं विरचयामासेत्यस्माभिर्व्याकरणैति प्रतिपादितम्' / मैत्रेयः धातुप्रदीपेऽनेकत्र केचिद् एके प्रपरे इत्यादिभिः शब्दैः क्षीरस्वामिमतं निर्दिशति । तथाहि । केचित्तु श्रानृजे इति प्रत्यु - दाहरन्ति । पृष्ठ 20 / अत्र 1 / 110 सूत्रव्याख्याने 'ऋञ्जते श्रानृञ्जे' इत्युदाहृतं क्षीरस्वामिना । अत्रस्थाऽस्मदीया टिप्पण्यपि द्रष्टव्या ( pR0 38, Ti0 6 ) - तुहिर् उहिर् इत्येके । pR0 52 / ख - द्रष्टव्या क्षीरतरङ्गिणी 1 / 487 ( pR0 104 ) | उ - श्रपरे तु वावृतु वरणे इति परस्मिन् वाग्रहणं संबध्य धातुमेकार्थमनेकाचं मन्यन्ते वावृतु वरणे इति वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति । pR0 93 / क - ऋञ्जते, ऋञ्जाञ्चक्रे अत्र 4 / 49 सूत्रस्था क्षीरतरङ्गिणी ( pR0 217) द्रष्टव्या । - प्रीतिचलनयोरित्येके । pR0 103 / घ इह 5 / 15 सूत्रस्था क्षीरतरङ्गिणी ( pR0 236) द्रष्टव्या । ङ-प्वादयस्त्वागणान्ताः । तेषामपि समाप्त्यर्थमत्र वृत्करण - मित्येके । pR0 127 / अत्र । 33 सूत्रस्य क्षीरतरङ्गिणी ( pR0 283) अवलोकनीया । च -भासार्था इत्येके । भासार्था दीप्त्यर्थाः । pR0 144 / I द्रष्टव्याऽत्र 10 / 197 सूत्रस्था क्षीरतरङ्गिणी, तत्रस्थाऽस्मट्टिप्पणी च ( pR0 317, Ti0 3 ) / एतैः कतिपयैरुद्धरणैरेतद्व्यक्तं भवति यत् क्षीरस्वामी मैत्रेयरक्षि 1. dra0 भाग 2, पृष्ठ 101; saM0 2041 | Page #42 -------------------------------------------------------------------------- ________________ (37) तात् प्राचीनः । एवं च कृत्वा 1965 वैत्रमाब्दात् प्राचीनः क्षीरस्वामी इति तु निश्चितमेव । क्षीरस्वामिनोऽन्ये ग्रन्थाः - योऽयं जाता विश्वसृजः क्रमेण मुनिभिः इत्यादिश्लोकः क्षीरतरङ्गिण्या अमरोद्घाटनस्य चादौ समानरूपेण पठ्यते । तस्मिन् षड्वृत्तीनामुल्लेखः श्रूयते । ताश्चेमाः षड्वृत्तयः 1. अमरकोशोद्घाटनम् 2. क्षीरतरङ्गिणी 3. निपाताव्ययोपसर्गवृत्तिः इति केचित् प्रतिजानते । 4. अमृततरङ्गिणी 5. गणवृत्तिः 6. निघण्टुवृत्तिः अत्र निघण्टवृत्तिः सन्दिग्धा वर्तते । यत्तु देवराजयज्वना निघण्टुभाष्यारम्भे क्षीरस्वामिनो निघण्टुटीका स्मृता, साऽमरकोशव्याख्यैव । यतो निघण्टुटीकायां स्मृतेषु द्वात्रिंशत्सु पाठेषु त्रिंशत्पाठाः क्षीरस्वामिनोऽमरव्याख्यान उपलभ्यन्ते । अवशिष्टयोः द्वयोः पाठयोर्मध्ये 1 / 11 / 32 निघण्टुटीकायामुद्धृतः शब्दनं शब्दः पाठः क्षीरतरङ्गिण्यां 1 / 727 व्याख्यान उपलभ्यते । अत्रास्मन्मुद्रितपाठापेक्षया टिप्पण्यां निदर्शितः शब्दः शब्दनम् पाठः साधीयान् । एकोऽवशिष्टोऽपि पाठः क्षीरतरङ्गिण्याममरकोशोद्घाटने वा क्वचित् स्यात् । यतो निघण्टुशब्दः कोशपर्यायत्वेनापि लोके प्रसिद्धः । अतो देवराजेनाम रटीकाऽपि निघण्टुटीका नाम्ना निर्दिष्टा । 6- मैत्रेयरक्षितः (saM0 1965 ) मैत्रेयरक्षितनाम्ना बौद्धविदुषा धातुप्रदीपनाम्न्येका धातुपाठस्य लघ्वी वृत्तिविहिता । 1. एतदविज्ञाय ऋक्सर्वानुक्रमण्याः षग्गुरुशिष्यव्याख्यायां वेदार्थदीपिकायाम् ' यातयामो जीर्णे भुक्तोच्छिष्टेऽपि च निघण्टौ ' ( पृष्ठ 56 ) 'शङ्कावितर्क भययोः इति निघण्टुः' इत्युभयोरुद्धरणयोविषये प्राध्यापको मैकडानलटिप्पणयति -- 'नास्ति यास्कीर्य निघण्टौ ' इति ( पृष्ठ 59 ), तच्चिन्त्यम् । षड्गुरुशिष्योद्धृते उभे अपि वचने वैजयन्तीकोशे ( क्रमशः 275, 223 पृष्ठयोः ) पठ्यते । 2. धातुप्रदीपोऽस्माभिः साम्प्रतं मुद्रयते । Page #43 -------------------------------------------------------------------------- ________________ (38) परिचयः अयं मैत्रेयरक्षितः कस्मिन् काले, कुत्र, कुतश्च जन्म लेभ इति न विज्ञायते । कदाचिद् बाङ्गः-धातुप्रदीप बत्र धातोर्दन्त्योष्ठ्यादित्वे न शसददवादिगुणानाम् (6 / 4 / 126) इति प्रत्यक्षसूत्रेण एत्त्वाभ्यासलोपयोः प्रतिषेधे प्राप्तेऽपि चन्द्रसम्मत्या एत्त्वाभ्यासलोपप्रतिषेध उदाहृतः । यथा 1-व्रज व्रज गतौ (11246,250)....."एत्वाभ्यासलोपप्रतिषेधश्चास्य चान्द्ररुदाहृतः-ववाज व्व्ज्तुः....."| पृष्ठ 25 / 2-ष्टन वन शब्दे (1|460,461)::........"व्वान्, ववनतुः, ववनुः । अस्यैत्त्वाभ्यासलोपनिषेधश्चान्द्ररुदाहृतः । पृष्ठ 37 / ___एतेनानुमीयतेऽयं मैत्रेयः कदाचिद् बङ्गदेशीयः स्यात् । बङ्गदेशीया हि बवयोरभेदेनोच्चारणात् प्रायेण मुह्यन्ति । कालः--सर्वानन्देनामरटीकासर्वस्वे धातुप्रदीपस्तदीया काचित् टीका चासकृदुधुता । टीकासर्वस्वश्च सर्वानन्देन 1216 वैक्रमाब्दे निर्मितः । ' अतो 1216 वैक्रमाब्दात् पूर्वभाविनी धातुप्रदीपटीका, ततः पौर्वकालिकश्च धातप्रदीप इत्येतावत् सुनिश्चितम् । अत एवास्माभिः स्वीये व्याकरणैतिह्य धातुप्रदीपस्य रचनाकालः 11651160 वैक्र्माब्द्प्र्य्न्त्म्नुमित्ः। विद्वत्ता--मैत्रेयरक्षितो व्याकरणशास्त्रस्यासामान्यपण्डित आसीत । अस्य तन्त्रप्रदीपनाम्नी न्यासव्याख्या अतिविपुला वैदुष्यपूर्णा च वर्तते । धातप्रदीपान्ते स स्वयमाह वृत्तिन्यासं समुद्दिश्य कृतवान् ग्रन्थविस्तरम् । नाम्नातन्त्रप्रदीपं यो विवृतास्तेन धातवः ॥ 1 ॥ प्राकृष्य भाष्यजलधेरथ धातुनाम paaraaynnksspnnkpaanninishaastrvedii| 1. इदानीं चैकाशीतिवर्षाधिकसहस्रकपर्यन्तेन (1081) शकाब्दकालेन ......(1081 शकाब्दः= 1216 विक्रमाब्दैः) / टीकासर्वस्व 1 / 4 / 21 ॥ Page #44 -------------------------------------------------------------------------- ________________ ( 39 ) कालापचान्द्रमततत्त्वविभागदक्षो धातुप्रदीपमकरोज्जगतो हिताय ॥ 2 ॥ परिभाषावृत्तिकृत् सीरदेवोऽप्याह - तस्माद् बोद्धव्योऽयं रक्षितः, बोद्धव्याश्च विस्तरा एव रक्षितग्रन्था विद्यन्ते । पृष्ठ 15 / अन्या कृतिः - रक्षितस्याऽन्याकृतिः तन्त्रप्रदीपाख्या काशिकान्यासस्य व्याख्या वर्तते । अनेन महाभाष्यस्यापि काचिद् व्याख्या विरचिता इत्यस्माभिरनेकैः प्रमाणैरनुमितम् । एतद्विषयेऽस्मदीयः 'सं0 vyA0 शास्त्र का इतिहास' नामा ग्रन्थो द्रष्टव्यः (भाग 1, pR0 426428; saM0 2041) / धातुप्रदीप - टीका ( 1160 de0 ) केनचिदज्ञातनाम्ना विदुषा धातुप्रदीपस्य काचित् टीका विरचिता । इयं टीका सर्वानन्देन स्वीयेऽमरकोशटीकासर्वस्वे बहुधा निर्दिष्टा । तेनास्याः कालः 1216 वैक्रमाब्दात् प्रचीन इति निःसंशयं शक्यते वक्तुम् । अस्माभिरस्याः कालः 1960 -1215 वैक्रमाब्दं यावदनुमित ( dra0 saM0 vyA0 शस्त्रेतिहास भाग 1, पृष्ठ 423; saM0 2041) / 7- - दैवम् (1200 vai0 ) अयं श्लोकात्मकः प्रकरणग्रन्थो देवनाम्ना केनचिद् विदुषा विनिमितः । अस्मिन् ग्रन्थेऽनेकत्र पठितानां सरूपाणां धातूनां पाठप्रयोजनं चिन्त्यते । तदुक्तं ग्रन्थान्ते - इत्यनेकविकरणसरूपधातुव्याख्यानं देवनाम्ना विदुषा विरचितं दैवं समाप्तम् । अस्मिन् ग्रन्थ ग्राहत्य शतद्वयं श्लोका विद्यन्ते । परिचय: देवनामा विपश्चित् कस्मिन् काले कुत्र चाजायत इति न कथंचिदपि विज्ञायते । दैवग्रन्थस्य सम्पादकेन गणपतिशास्त्रिणा देवस्य कालः स्त्रस्ताब्दस्य नवमशताब्द्या प्रारम्भादाद्वादशशति प्रभ्यधायि । वयं त्वस्य कालः वैक्रमद्वादशशत्या अन्तिमः पाद इत्यनुमिनुमः । तमौ हेतू - Page #45 -------------------------------------------------------------------------- ________________ (40) 1 - क्षीरस्वामी दैवं न क्वचित् सस्मार । क्षीरस्वामिनश्च 1125 वैक्रमाब्दात् 1165 वैक्रमाब्दं यावत् काल इत्यस्माभिः पूर्वमुक्तम् । 2 - दैवव्याख्यात्रा कृष्णलीलाशुकमुनिना द्वयोस्स्थानयोस्तादृशनिर्देशः कृतो येनानुमीयते यदयं देवो मैत्रेयरक्षितादवरकालिकः । तथाहि क - - देवेन तु रक्षितोक्तत कार विस्त्रम्भान्नायमनुसृतः । पृष्ठ 23 ॥ ख - देवेन तु मैत्रेयरक्षितविस्रम्भादेतदुक्तम् । पृष्ठ 28 / ग - श्राप्लु लभने इत्यत्र मैत्रेयेरक्षितेन श्रापयते इत्यात्मनेपदमुदाहृतमुपलभ्यते' / दैववशात्तु तस्यापि नैतदस्तीति प्रतीयते । तदनु 'सारेण हि प्रायेण देवः प्रवर्तमानो दृश्यते । पृष्ठ 16 / 'ष्टै वेष्टने स्तापयति तिष्टायति' इति मैत्रेय यदि कृष्णलीलाशुकमुनेर्लेखः सत्यं स्यात्तर्हि देवो मैत्रेयरक्षिताद् प्रौत्तरकालिक इति निश्चितं शक्यते वक्तुम् । एतदाधारेण च देवस्य 1200 वैक्रमाब्दः काल इत्येव युक्तम् । दैववत्तिकम् (1250 vai0 ) श्रीकृष्णलीलाशुकमुनिना देवस्य पुरुषकारसंज्ञकं वार्तिकमलेखि* / अस्मिन् ग्रन्थे पाणिनीयेतरव्याकरणसम्प्रदायग्रन्थानामपि पदे- पद उद्धरणदर्शनादस्य कर्तुं रनेकतन्त्रनिष्ठं ज्ञानमासीदिति स्फुटं भवति । अनेकत्र च सायणो नामनिर्देशं विनैव पुरुषकारस्य पङ्क्तीरुद्धरति । 1. सम्प्रतिमुद्रिते धातुप्रदीपे 'प्रापयति' इति परस्मैपदमेवोपलभ्यते । 2. मैत्रेयस्यापीत्यर्थः । अस्यायं भावः - यतो दैवेनात्मनेपदं नोदाहृतमतस्तदनुसारिणो मैत्रेयस्य ग्रन्थेऽपि नासीदिति प्रतीयते । I 3. तदनुसारेण मैत्रेयानुसारेणेत्यर्थः । अत्र 'यतः' पदमध्याहार्यम् - यतस्तदनुसारेण .. 4. ग्रन्थान्ते - कृष्णलीलाशुकेनैवं कीर्तितं दैववार्तिकम् । .. * इति श्रीकृष्णलीलाशुकमुनिविरचित दैवसहायः पुरुषकारः समाप्तः । 5. यथा नट धातौ 'यत्कारिषु' इत्यारभ्य 'निरूढलक्षणया नेयः' इत्यन्ता ......... Page #46 -------------------------------------------------------------------------- ________________ (41) परिचयः श्रीकृष्णलीलाशुकमुनिर्वैष्णवसम्प्रदायस्याचार्यः । अस्य कृष्णकर्णामृतं कृष्णलीलामृतं वा स्तोत्रं वैष्णवेषु अतिप्रसिद्धम् । अयं बंगदेशीय इत्येके म्न्य्न्ते। काल:- कृष्णलीलाशुकमुनेः कः काल इति नास्ति कश्चिन्निश्चयः । अतस्तस्य कालनिर्णयाय यानि सहायकानि प्रमाणानि तान्युच्यन्ते 1-पुरुषकारे हेमचन्द्राचार्यः त्रिः sma'yate' / हेमचन्द्रस्य च ग्रन्थलेखनकालः 1160 वैक्रमाब्दात् 1220 वैक्रमाब्दपर्यन्तमिति निश्चितप्रायम् । अत इयं पुरुषकारस्य पूर्वा सीमा। ____2-निघण्टुव्याख्यात्रा देवराजयज्वना पुरुषकारस्य नामनिर्देशं विना द्वयोः स्थानयोः पाठ उद्धृतः । देवराजीयं निघण्टुभाष्यं सायणेन 1162 / 3 ऋग्भाष्य उद्धृतम् । अतो देवराजस्य वैक्रमाब्दस्य चतुर्दशशत्या उत्तरार्धः (1350-1400) काल इत्यैतिह्यविदः संगिरन्ते । इयं पुरुस्स्कार्स्याव्रासीमा। 3-लीलाशुकमुनिः स्वव्याख्याने क्वचिद् देवस्य पाठान्तरमप्युपन्यस्यति । देवस्य कालः 1200वैक्रमाब्द इत्यनुमितं पुरस्तात् । . दैवग्रन्थे पाठान्तरोत्पत्तावपि कश्चित् काल अपेक्षत एव । स च न्यूनान्यूनं पञ्चाशद्वर्षमित आवश्यकः । ___एतैः प्रमाणैः सामान्यतयेदमेव शक्यते वक्तुं, यत् पुरुषकारस्य रचना 1250 वैक्रमाब्दात् 1350 वैक्रमाब्दं यावत् कदाचिद् बभूव । सीतारामजयरामयोर्धान्तिः- 'संस्कृत साहित्य का संक्षिप्त इति तिस्रः पङ् क्तयः । धातुवृत्ति पृष्ठ 78 / इमाः पङ्क्त्यः पुरुषकारे 66तमे पृष्ठे वर्तन्ते । 1. पुरुषकार पृष्ठ 22,24,37 / 2. 'क्षप प्रेरणे' इत्यारभ्य 'धातुवृत्तौ पठ्यते' इत्यन्तः (पृष्ठ 43,106) / अयं पाठः पुरुषकारे 65 पञ्चनवतितमे पृष्ठे वर्तते । 3. 'उस्राशब्दात् स्वार्थे पृषोदरादित्वेन घ-प्रत्यय इति निघण्टुभाष्यम् । अयं पाठो देवराजीये निघण्टुभाष्ये उस्रियापदव्याख्याने (2 / 11 / 3) उपलभ्यते । Page #47 -------------------------------------------------------------------------- ________________ (42) हास' नाम्नो ग्रन्थस्य लेखकाभ्यां सीतारामजयरामाभ्यां कृष्णलीलाशुकमुनेः कालः 1157 वैक्रमाब्दो निर्दिष्टः । स चासमीचीन इत्युपरितन प्रमाणैर्विस्पष्टमेव । पुरुषकारे स्मृता कविकामधेनुः - पुरुषकारे कविकामधेनुनामा ग्रन्थो ऽसकृत् स्मर्यते । अयं न वोपदेवविरचितः कविकल्पद्रुमस्य कामधेनुटीका-ग्रन्थः, अपि तु अमरकोषस्य टीका । ' अस्यां हि पाणिनीयसूत्राण्युद्धियन्ते । श्रतः पुरुषकारोधृतोद्धरणैः सम्भाव्यते यदि ममरकोशस्य काचिद् व्याख्या स्यादिति । अन्ये ग्रन्थाः - कृष्णलीलाशुकमुनिना विरचिता इमेऽन्ये ग्रन्थाः1 - सुप्पुरुषकारः - सायणः सुब्धातुव्याख्याने पुरुषकारनाम्ना पाठमेकमुद्धरति तदुक्तं पुरुषकारे - बंहयतीत्युदाहृत्येष्ठनि यद् दृष्टं कार्यं तदप्यतिदिश्यते, न चेष्ठनि यिट् नापीष्ठवद्भावश्च । यिट्सन्नियोगशिष्टत्वात् तदभावे तु भावयतीति चिन्त्यमाप्तरिति । धातुवृत्ति पृष्ठ 428 / नैष पाठो मुद्रिते पुरुषकारे दृश्यते । प्रतो ज्ञायते कृष्णलीलाशुकमुनिना कश्चित् सुब्धातुव्याख्यात्मकोऽपि पुरुषकारनामा ग्रन्थो विरचित इति । 2 - कृष्णलीलामृतम् - इदं स्तोत्रम् । 3 - सरस्वतीकण्ठाभरणव्याख्या - कृष्णलीलाशुकेन भोज देवीयस्य सरस्वतीकण्ठाभरणनाम्नः शब्दानुशासनस्य पुरुषकारनाम्नी व्याख्या विरचिता । एतद्विषयेऽस्मदीयो व्याकरणैतिह्यग्रन्थो ऽवलोकनीयः । एतदपि संभाव्यते सायणेन पूर्वनिर्दिष्ट: पुरुषकारपाठः सरस्वतीकण्ठाभरणव्याख्यात उद्घृतः स्यात् । 4 - श्रभिनवकौस्तुभमाला, 5 - दाक्षिणामूर्तिस्तवः - दैवसम्पाद 1. 'प्रसूनं कुसुमं सुमनम् ' ( अमर 2 / 4 / 17 ) इत्यत्र कविकामधेनुः षूङ, प्राणिप्रसवे.. ........ / पुरुषकार पृष्ठ 33 / 2. dra0 पुरुषकार पृष्ठ 103 / 3. dra0 'मं0 vyA0 शास्त्र का इतिहास' भाग 1, पृष्ठ 660 - 661; saM0 2041 / Page #48 -------------------------------------------------------------------------- ________________ : (43) कस्य गणपतिशास्त्रिणो मते इमावपि ग्रन्थौ श्रीकृष्णलीलाशुकमुनेरेव कृती स्तः । अन्योरप्यन्ते- 'इति कृष्णलीलाशुकमुनि........इत्यादिः पुरुषकारसदृश एव पाठ उपलभ्यते । 8-सायणः विविधग्रन्थनिर्मात्रा सायणाचार्येण पाणिनीयधातुपाठस्य स्वज्येष्ठभ्रातुर्माधवस्य नाम्नोऽनुरूपा माधवीयानाम्नी धातुवृत्तिविरचिता । इयं वृत्तिर्वैयाकरणनिकायेऽत्यन्तं प्रसिद्धा वर्तते । संक्षिप्तः परिचयः सायणेन विविधग्रन्थेषु स्वपरिचयो निब्द्ध्ः। तदनुसारमस्य पितु म मायणः, मातुः श्रीमती, ज्येष्ठभ्रातुर्माधवः, कनिष्ठस्य भोगनाथ आसीत् । अस्य तैत्तिरीया शाखा बौधायनं सूत्रम्, भारद्वाजश्च गोत्रं बभूव । अयं 1372 वैक्रमाब्दे जन्म लेभे, 1444 वैक्रमाब्दे द्वासप्ततिवर्षदेशीयः स्वर्जगाम । सायण एकत्रिंशद्वर्षवयस्को विजयनगराधिपतेः प्रथमस्य हरिहरस्य कम्पणनाम्नोऽनुजस्य (vai0 saM0 1403-1412) मन्त्रिपदमलंचकार, तदनु तत्पुत्रस्य संगमस्य (saM0 1412-1420) शिक्षकपदं मन्त्रिपदं च स्वीचकार, तदनन्तरं प्रथमस्य बुक्कनृपतेः (saM0 1421-1437), द्वितीयस्य हरिहरस्य (saM0 1438-1444) चामात्यपदधुरमुरवाह । ' धातुवृत्तनिर्मितिकालः धातुवृत्तेराद्यन्तयोः पाठेन ज्ञायते यत् सायणेन संगमनृपतेरमात्यपदमलंकुर्वतेयं वृत्तिविरचिता । तथाहि आदौऽअस्ति श्रीसङ्गमक्ष्मापः पृथिवीत्ल्पुर्न्द्र्ः। यत्कीतिमौक्तिकमादर्श त्रिलोक्यो प्रतिबिम्बते ॥ 4 ॥ अन्ते-इति पूर्वदक्षिणपश्चिमसमुद्राधीश्वरकम्पराजसुतसंगम . 1. सायणाचार्यस्य पूर्णवृत्तज्ञानाय पण्डितबलदेवोपाध्यायकृतः 'प्राचार्य सायण और माधव' नामा ग्रन्थोऽवलोकनीयः । Page #49 -------------------------------------------------------------------------- ________________ (44) महाराजमहामन्त्रिणा मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां धातुवृत्तौ चुरादयः सम्पूर्णाः । तदेवं धातुवृत्तेरचनाकाल 1415 वैक्रमाब्दात् 1420 वैक्रमाब्दपर्यन्तं स्यात् । धातुवृतेनिर्माता - येयं महती ग्रन्थराशि: ' सायणनाम्नोपलभ्यते न सा सर्वा सततममात्यपदभारमुद्वहता सायणेनैव विरचिता, अपि तु तेन स्वस्य सहायकैर्बहुभिः पण्डितैर्निर्मापिता इति विद्वत्समाजे प्रसिद्धिर्वर्तते । अत एव तन्नाम्ना प्रसिद्धेषु ग्रन्थेषु यत्र तत्र पारस्परिको विरोधोऽप्युपलभ्यते । सत्येवं माधवीया धातुवृत्तिस्तेन स्वयं विरचिताऽऽहोस्वित् तत्सहायकेनान्येनैव केनचिद् विदुषा निर्मिता इति सन्देहो जागर्त्येव । धातुवृत्तौ ऋमु पादविक्षेपे इति सूत्रव्याख्यानान्ते पठ्यतेयज्ञनारायणार्येण प्रक्रियेयं प्रपञ्चिता । तस्या निःशेषतस्सन्तु बोद्धारो भाष्यपारगाः । pR0 67 ॥ एवं मव्य बन्धने इति सूत्रान्तेऽपि - अत्रापि शिष्यबोधाय प्रक्रियेयं प्रपञ्चिता । यज्ञनारायणार्येण बुध्यतां भाष्यपारगैः ॥ pR0 102 ॥ उभयत्र स्मृतो यज्ञनारायणः किं सायणस्यैव नामान्तरमुत तत्सहायकस्य धातुवृत्ते रचयितुर्वास्तविकं नामेति सन्देह निर्गमकं न किञ्चित् प्रमाणमुपलभ्यते । वयं त्वनुमिनुमो यदयं यज्ञनारायणः सायणस्य सहायको धातुवृत्ते रचयिता स्यात् । धातुवृत्तेर्वे शिष्ट्यम् माधवीयधातुवृत्तेः प्राचीने क्षीरस्वामिमैत्रेयरक्षितयोर्द्वे धातुव्याख्ये समुपलभ्येते । ते प्रत्यन्तं संक्षिप्ते स्तः । तयोरपि धातुप्रदीपः संक्षिप्त 9. यद्यपि राशिशब्दः पुंल्लिङ्गे प्रयुज्यते तथाप्यस्य स्त्रीलिङ्गेऽपि प्रयोगा लभ्यन्ते । तद्यथा - लक्ष्मीसहस्रनामटीकायाम् (पृष्ठ 512, चौखम्बा संस्करणे) 'स्यान्निकायः पुञ्जराशी इति राशिशब्दस्य पुंस्त्वेऽपि 'अलभ्यं घोराभिः सुविमलतपोराशिभिः ' इति पण्डितराजोऽपि स्त्रीत्वं व्यधत्त । ' Page #50 -------------------------------------------------------------------------- ________________ (45) तरः । नैताभ्यां विद्वांसोऽपि धातुकान्तारावगाहनं कर्तुं समर्थाः, अकृतधियां तु का क्था। नैव च तयोः प्रतिधातु णिजन्तसन्नन्तादिरूपाणि प्रदर्श्यन्ते । माधवीयायां खलु प्रायेण सर्वेषां धातूनां णिजन्तादिप्रक्रियाः संक्षेपतः प्रपञ्च्यन्ते । अपि च सन्दिग्धेषु रूपेषु विविधमतान्युद्धृत्य निर्णयो विधीयते । यद्यप्यनेकत्र परमसूक्ष्म विचारचर्चया काठिन्यमपि समपद्यत, तथापि कृतधियां विपश्चितामध्यापकानां कृत इयं परमसाहाय्यमातनुते । सिद्धान्तकौमुद्याः प्रचलनात् प्राग् धातुपाठस्य कीदृशी अध्यापनप्रवृत्तिः पाणिनीयेष्वासीदित्यस्य वास्तविक दर्शनमप्यत्रैवोपलभ्यते । किं बहुनाऽऽर्षपाठविधिनाऽध्यापकानामध्येष्यमाणानां च काशिकावृत्तिरिवेयमपि प्रधानसहायभूता वर्तते । प्रक्रियाग्रन्थान्तर्गतानि धातुव्याख्यानानि वैक्रमाब्दस्य. द्वादशशत्याः पाणिनीयव्याकरणस्य पठनपाठनं शब्दानुशासनक्रममुज्झित्वा प्रक्रियाक्रमेण प्रवृत्तम् । प्रक्रियाग्रन्थकारैर्धातुपाठस्यापि तत्रैवान्तर्भावः कृतः । ते चेमे ग्रन्थाः ग्रन्थकाराश्च6-रूपावतारः धर्मकीतिः 1140 vai0 10-प्रक्रियारत्नम् 1300 वैक्रमाब्दात्पूर्वः 11-रूपमाला विमलसरस्वती 1400 वैक्रमाब्दात्पूर्वः 12-प्रक्रियाकौमुदी रामचन्द्रः 1480 vai0 13- सिद्धान्तकौमुदी भट्टोजिदीक्षितः 1575 vai0 14-प्रक्रियासर्वस्वम् नारायणभट्टः 1620 vai0 एषु चतुर्खाद्येषु नैव सर्वे धातवो विवियन्ते, नापि व्याख्यातधातूनां णिजन्तादिसर्वप्रक्रियासु रूपाणि प्रदर्श्यन्ते । उत्तरयोग्रन्थयोर्यद्यपि सर्वे धातवो व्याख्याताः तथापि शुद्धकर्तृप्रक्रियां विहाय णिजन्तादिषु तेषां रूपाणि नोच्यन्ते । णिजन्तादिप्रक्रियाप्रदर्शनाय केषांचिदेव धातूनां रूपाणि निदर्श्यन्ते । नैतेषु किञ्चिद्व शिष्टय वर्तते । ___ एषां ग्रथानां ग्रन्थकृतां तद्व्याख्याकृतां च कालादिविषयेऽस्माभिः 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नो ग्रन्थस्य षोडशाध्याये (भाग 1, पृष्ठ 582-607; saM0 2041) विस्तरेण प्रत्यपादीति नेह पुनः प्रपञ्च्यते । Page #51 -------------------------------------------------------------------------- ________________ (46) हि पाणिनीयधातुपाठस्य तद्वयाख्याग्रन्थानां च विषय एव विचारः कृतः । पाणिनेः पूर्ववर्तिनामापिशल- काशकृत्स्नादीनाम्, उत्तरवर्तिनां च कातन्त्र - चान्द्र - जैनेन्द्र-अभिनवशाकटायन - हैम- जउमरप्रभृतीनां धातुपाठविषये तद्वृत्त्यादिविषये च विस्तरभिया न किञ्चिदुक्तम् । एतेषां विषये 'संस्कृत व्याकरण शास्त्र का इतिहास' ग्रन्थस्य द्वितीये भागे विस्तरेण प्रतिपादयिष्यते । गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति पण्डिताः ॥ करोलबाग, देहली दीपावली, 2014 0 विदुषां वशंवद:युधिष्ठरो मीमांसकः Page #52 -------------------------------------------------------------------------- ________________ अस्मदीयं संस्करणम् पाणिनीयधातुपाठस्य उपलभ्यमानासु वृत्तिषु क्षीरस्वामिनः क्षीरतरङ्गिणी प्राचीनतमा वर्तते । ब्र नो-लिबिशनामकेन जर्मन-विदुषाऽस्याः प्रथमं संस्करणम् ऋषिवस्वङ्कचन्द्रमिते (1987) वैक्रमाब्दे (=1630 ईसवीये) प्रकाशितम् । अस्मिन संस्करणे रोमनाक्षराणां प्रयोगात्, भूमिकायां टिप्पण्यां च जर्मनभाषाया व्यवहारान्नेदं भारतीयानां संस्कृतविदुषां कृते लाभप्रदमभूत् । अतस्तदुपलब्धिकालादेवास्माकीना मतिरस्य ग्रन्थस्य नागराक्षरेषु प्रकाशनस्याजायत । तदनु द्वितीये विश्वमहायुद्धे तदपि संस्कारणं दुर्लभतां गतमिति कृत्वा तत्प्रकाशनस्य महतीमावश्यकतामन्वभूवम् । अस्दाचार्यवर्याणां पण्डितब्रह्मदत्तजिज्ञासूनां लवपुरस्थे विरजानन्दाश्रमे विद्यामधीयानेन वणिना वाचस्पतिनाऽस्मन्निर्देशमनुसृत्य 1968 वैक्रमाब्देऽस्य ग्रन्थस्य नागराक्षरेषु प्रतिलिपिरारब्धा । केनचित कारणेन सोऽदादेमध्यं यावत् प्रतिलिपि कृत्वा विरराम । तदनु भारतदेशविभागानन्तरं काशीमागत्य 2006 वैक्रमाब्दे शेषांशस्य पूतिरस्माभिः स्वयमकारि । तस्मिन्न व काले काश्या राजकीयसंस्कृतमहाविद्यालयेऽधीयानेन पण्डितरामशंकरभट्टाचार्येणास्य समग्रस्य ग्रन्थस्य नागराक्षरेष प्रतिलिपिविहिता । भट्टाचार्योऽस्य ग्रन्थस्य प्रकाशनायापि संचक्लपे, परं कार्तार्थ्यं नाभजत । 2011 वैक्रमाब्दे श्रीरामलालकपूरनिक्षेपसंस्थाधिकारिभिरस्य ग्रन्थस्य प्रकाशनाय मतिरकारि । बहुकार्यव्यग्रतया मयाऽस्य ग्रन्थस्य सम्पादनकार्ये रामशंकरभट्टाचार्यस्य साहाय्य्म्ग्राहि। किञ्चित् कालान्तरं भट्टाचार्योऽप्यन्यकार्यजातमुररीकृत्यास्मात् कार्यात् प्रायेणोपरराम । अहमपि स्वास्थ्यवैकल्यात् काशी परित्यज्य देहली प्र्त्यायात्ः। अतो भट्टा 1. इदं प्रकरणं प्रथमसंस्करणे प्रकाशितमेव यथावद् वर्तते । केवल उत्तरेषु संदर्भेषु यत्र यत्र प्रथम संस्करणे पृष्ठ टिप्पणी संख्या निर्दिष्टाऽसीत् सेह प्रस्तुतसंस्करणानुसारं प्रिस्स्कृता। Page #53 -------------------------------------------------------------------------- ________________ (48) चार्यस्य संभाव्यमानं साहाय्यमप्यनश्यत् । मय्येव सकलः सम्पादनकार्यभार ग्राप्तित्ः। सत्यपि स्वास्थ्यवैकल्ये विविधकार्यभारे च यथाकथंचित मया तत्कार्यं पारं गमितम् । अत्र कियत्साफल्यं लब्धमित्यत्र तु विद्वांस एव प्रमाणम् । कार्यस्यास्य द्वयोआसज्यवृत्तित्वात् स्वास्थ्यवैकल्याद् अतिशयकार्यभाराच्च या अत्र न्यूनताः समजायन्त ता अहं संजाने । तथापीदं शक्यते वक्तुं यदिदं संस्करणं पूर्वजर्मनसंस्करणापेक्षया साधुतरं निष्पन्नमिति । / जर्मनसंस्करणापेक्षयात्र वैशिष्टयम् । यद्यपि विदुषा लिबिशेन रोमनाक्षरसंस्करणं महता परिश्रमेण सम्पादितम्, तथापि तस्य पाणिनीये व्याकरण सम्यक्प्रवेशाभावाद् बहुत्र तदीयाः सम्पादनप्रमादा उपलभ्यन्ते । अस्माभिस्तदीयप्रमादानां परिमार्जनाय, संस्कृतविदुषां सौकर्याय, उपलब्धिसौलभ्याय प्राचीनवाङ्मयपरिरक्षणाय च विविधग्रन्थसाहाय्येनेदं संस्करणं परिष्कृतम् । अत्र यद्यद् वैशिष्टयमस्माभिः सम्पादितं तदित्थम् 1-धातुसूत्रसंख्यानिर्देशः-धातुपाठे 'भू सत्तायाम्' 'एध वृद्धौ' इत्येवमादीनि वाक्यानि क्षीरस्वाम्यादीनां पूर्वाचार्याणां मते सूत्राण्युच्यन्ते (dra0 पृष्ठ 1, paM0 10, Ti0 4) / अतोऽत्रापि पाणिनीयाष्टकवत् प्रतिधातुसूत्रमादौ सूत्रसंख्या निर्दिष्टा । यथा-- 1. भू सत्तायाम्, 2. उदात्तः (पृष्ठ3), 3. एध वृद्धौ (पृष्ठ 12), 4. स्पर्ध संघर्षे (पृष्ठ 13) इत्यादिस्सु। 2-धातुसंख्यानिर्देशः-कस्मिन् प्रघट्टके कियन्तो धातव इति विज्ञानाय, प्रतिगणं धातुसंख्यावच्छेदाय च प्रतिसूत्रव्याख्यानन्तरं यथाक्रमं धातुसंख्याया निर्देशोऽप्यकारि । 3. लिबिशोपात्तधातुसंख्यापरित्यागः-लिविशेन स्वीये संस्करणे भोलिङ्गसम्पादितधातुपाठानुसारं तत्तद्धातुसंख्यानिर्देशो विहितः । क्षीरतरङ्गिण्यां तत्रस्थानां बहूनां धातूनामभावात् क्रमवैपरीत्याच्च तदीयधातुसंज्यानिर्देशस्यानुपयोगितामवेक्ष्य तनिर्दिष्टां धातुसंख्यां परित्यज्यास्माभिमूलग्रन्थानुसारिणी धातुसंख्या प्र्द्त्ता॥ 2. अन्यरुद्धृतानां क्षीरतरङ्गिणीपाठानां स्थाननिर्देश:-क्षीरतरङ्गिण्या यान्युद्धरणानि पुरुषकारे धातुवृत्तावन्यत्र चोपलभ्यन्ते, तेषां Page #54 -------------------------------------------------------------------------- ________________ (46) निर्देशः प्रायेणास्माभिष्टिप्पण्यां कृतः । यत्र तु तद्ग्रन्थेषद्धृतः पाठोऽक्षरशः समान प्रासीत्, तत्र 'उद्धृतम्' इति, यत्र त्वर्थतोऽनुवादः शब्दवैपरीत्यं वाऽभूत् तत्र 'स्मृतम्' इति च संकेत्य ttttsthaannirdesho'kaari| यथा- उद्धृतम्-पृष्ठ 30, Ti0 3,6; "मृतम्-पृष्ठ 24, टि.0 4, 6 एवं सर्वत्र । _. अत्र विठ्ठलाचार्यकृतायां प्रक्रियाकौमुदीव्याख्यायामुद्धृतानां स्मृतानां वा पाठानामल्पीयानेव संग्रहोऽभूत् तद्ग्रन्थस्यास्मत्सकाशेऽभावात् । - 5-अन्यत्रोद्धृतपाठभेदानां निर्देशः यत्रान्यत्रोद्धृतः क्षीरतरङ्गिणीपाठः सर्वथैव भिन्न आसीत, यद्वा क्षीरस्वामिनाम्ना क्षीरतरङ्गिणीनाम्ना वोद्धृतः पाठोऽत्र नोपलब्धः, तादृशपाठानां निर्देशष्टिप्पण्यामस्माभिर्विहितः । यथा-पृष्ट 16, Ti02;27, 7; 40, 4; 45, 2, 50, 5; 104, 5; 117, 3 इत्यादिषु पञ्चत्रिंशत् स्थानेषु यथास्थानं द्र्स्स्त्त्व्य्म्। - 6-मूलपाठसंशोधनम् -पुरुषकारादिषूद्धृतपाठसाहाय्येन यत्र तत्र जर्मनसंस्करणे मुद्रितानामपपाठानां संशोधनं कृत्वा तेषां टिप्पण्यां संकेतो विहितः । एतद्विषयका इमाष्टिप्पण्योऽवलोकनीयाः -पृष्ठ 10, टि 2; 26, 1; 151, 3, 242, 2 इत्याद्य्ः। - 7-मूलपाठशोधप्रदर्शनम् - यत्र मूलपाठशोधनाय न किञ्चित् साक्षात् साधनमुपलब्धं, तत्रतत्रापपाठानां स्थाने साधुपाठाभ्यूहष्टिप्पण्यां प्रदर्शितः । यथा-पृष्ठ 6, Ti0 1, 2; 62, 4, 64, 6; 120, 3; 162,4; 176, 7, इत्यादिषु त्रयत्रिंशत्स्थानेषु यथायथं द्र्स्स्त्त्व्य्म्। 8-त्रुटितपाठपूतिः-यत्र क्वचित् क्षीरतरङ्गिण्यां पाठस्त्रुटित आसीत् तस्य[ ] कोष्ठे पूर्ति विधाय टिप्पण्यां तन्निर्देशः कृतः । यथा-पृष्ठ 123, Ti0 1; 128, 1 इत्यादिषु । ___-भ्रष्टपाठ-संकेतः-यत्र यत्र क्षीरतरङ्गिण्यामस्माभिः पाठभ्रंशो विज्ञातः, तस्य सर्वस्य संकेतष्टिप्पण्यां विहितः । यथापृष्ठ 73, Ti0 2, 7; 127, 1; 216, 2; 273, 3; 277, 3; 285, 5; 302, 1; 316, 1; 318, 6; 322, 4 इत्यादिषु । 10-पाठतुलना-बहुत्रास्माभिः क्षीरस्वामिनोद्धृतानां पाठा Page #55 -------------------------------------------------------------------------- ________________ (50) नामन्यग्रन्थैः सह तुल्नाऽकारि। यथा-पृष्ठ 4, Ti0 6; पृष्ठ 6, Ti0 5 इत्यादिस्सु। 11-उद्धरणानामाकर-ग्रन्थनिर्देशः-लिबिशेन येषामुद्धरणानामाकरग्रन्थनिर्देशः स्वीये संस्करणे न कृतः, तेषु बहूनां मूलस्थानमुपलभ्य तत्र तत्र टिप्पण्यां निर्देशोऽकारि । अत्र इमाष्टिप्पण्योऽवलोकनीयाः-पृष्ठ 156,Ti01; 174,1; 176,6; 182, 6 इत्यादयः । क्वचित् टिप्पणीं विनाऽपि निर्देशोऽकारि । यथा-पृष्ठ 6, pN05॥ 12-युक्ताऽऽकरनिर्देश:-लिबिशेन बहुत्रोद्धरणानां वास्तविकमाकरस्थानमपरिज्ञाय तत्सदृशपाठतुलनायै स्थान निर्देशः कृतः,तादृशेषु बहूनामुद्धरणानामस्माभिर्मूलमाकरस्थानमुपलभ्य तन्निर्देशो विहितः । दशपायुणादिसूत्रनिर्देशः सर्वोऽप्येतादश एक । तदतिरिक्तेष्वपि बहष स्थानेष्वस्मनिर्दिष्टो युक्ताऽऽकरनिर्देशो द्रष्टव्यः । 13-पाकरनिर्देशे लिबिशभ्रान्तिनिराकरणम्-पाणिनीयव्याकरणस्य सम्यक् परिचयाभावात् लिबिशो बहुत्रोद्धरणनिर्देशे परिभ्रान्तः । अस्माभिः चत्वारिंशत्सु तादृशस्थलेषु टिप्पणीषु तद्भ्रान्तिः प्रिह्ता। ता यथास्थानं द्र्स्स्त्त्व्याः। 14-धातुसूत्रव्याख्याभ्रमनिराकरणम्- क्षीरस्वाम्यादिभिर्बहुत्र धातुसूत्राण्यशुद्धानि व्याख्यातानि । तेषां टिप्पण्यां परिमार्जनं विहितम् । यथा--पृष्ठ 6, Ti0 6; 168, 1 इत्यादिषु । 15-क्षीरस्वाम्यभिप्रायनिदर्शनम्-अनेकत्र टिप्पण्यां क्षीरस्वामिनोऽस्पष्टोऽभिप्रायो व्यक्तीकृतः । यथा-पृष्ठ 1, Ti0 4, 5; 7, 6; 62, 3, 86, 1; 222, 2, 227, 1; 230, 4; 245, 1; 268, 1 इत्यादिषु । 16-क्षीरभ्रान्तिप्रदर्शनम्-क्षीरस्वामिना बहुत्र भ्रान्त्याऽन्यथा धातुरूपप्रतिपादनं कृतम्, सूत्रनिर्देशो वा विहितः । तादृशीनां यथासम्भवं सर्वासां भ्रान्तीनां परिहारष्टिप्पण्यां विहितः । यथा - पृष्ठ 64, Ti0 3 . 74, 1; 77, 2; 161, 5; 162, 5; 194,1; 215, 3; 236, 5; 246, 2; 248, 5, 246, 3; 251, 3; 256, 4; 256, 4; 274, 3; 324, 4 इत्यादिषु । 17-स्वयमपठितधातूनां निर्देशः-क्षीरस्वामी प्रायेण कंचित् धातु Page #56 -------------------------------------------------------------------------- ________________ (51) व्याचक्षाणः तस्य तत्सदशस्य वाऽन्यगणपठितस्य धातोनिर्देशं करोति । तादृश निर्देशे क्षीरस्वामिना बहुत्र तेषामपि धातूनां निर्देशः कृतो यान् स स्वयं तत्तद्गणेषु न पपाठ । अस्या भ्रान्तेरपि यथास्थानं टिप्पण्यां निर्देशोऽकारि । यथा-पृष्ठ 63, Ti0 2; 123, 4, 222, 1; 233, 3; 276, 2; 268, 1; 316, 5; 325, 3 इत्यादिषु । 18-सायणेन मधैव निर्दिष्टानां क्षीरमतानां निर्देशः-सायणेन स्वकीयायां धातवृत्तौ क्षीरस्वामिनाम्ना क्षीतरङ्गिणीनाम्ना वा बहुनि क्षीतरङ्गिणीविपरीतानि मतान्युद्धतानि,तानि टिप्पण्यामस्माभिर्यथास्थानमालोचितानि । यथा-पृष्ठ 41, Ti0 4; 42, 5, 66, 2; 208, 5 इत्यादिषु । 19-क्षीरस्वामिवचनाभिप्राये सायणभ्रान्तिः- क्वचित् सायणः क्षीरस्वामिवचनाभिप्राये ऽपि भ्रान्तः । तादृशभ्रान्तेरपि टिप्पण्यां निर्देशो विहितः । यथा-पृष्ठ 161 Ti0 4; एवमन्यत्रापि । . 20-धातु-पाठालोचनम् -बहुत्र टिप्पण्यामस्माभिर्धातूनां पाठास्यालोचनाऽपि व्यधायि । यथा पृष्ठ 34, Ti0 4; 35, 5, 61, 3; 62, 4; 136, 4; 146, 2, 202, 1; 204, 5, 241, 1; 242, 2; 255, 5; 321, 2 इत्यादिषु । / 21-पाणिनीयसूत्रार्थालोचनम् -क्वचित् पाणिनीयसूत्रार्थालोनमपि विहितम् । यथा-पृष्ठ 150, Ti0 3 / 22- उणादिसूत्र-पाठविचार - उद्धृतोणादिसूत्रप्रसंगेन क्वचिदुदिसूत्रपाठस्याप्यालोचना कृता । यथा- पृष्ठ 202, Ti0 4 / 23-चान्द्रधातुपाठ-भेद-भ्रंशादिनिदर्शनम् - क्षीरतरङ्गिण्यां चन्द्रनाम्ना निर्दिष्टाः केचन धातवो जर्मनमुद्रिते चान्द्रधातुपाठे पाठभेदेनोपलभ्यन्ते, केचन तत्र नैवोपलभ्यन्ते । तेषां टिप्पण्यामस्माभिर्यथास्थानं निर्देशो विहितः । यथा -पृष्ठ 66, Ti03; 238, 1; 246, 1; 262, 3; 263, 1.4; 264, 2. 4 ; 297, 3; 268, 6; 300, 3; 304,4; 306, 1; 307, 2 इत्यादिषु । 24 - अर्थविशेषनिर्देशः-अनेकत्रास्माभिः केषाञ्चित् प्रसंगादुपातानां शब्दानां विशिष्टार्थनिर्देशायापि प्रयतितम् । यथा--पृष्ठ 60, Ti0 4; 144, 8, 258, 3; 306, 1 इत्यादिषु । Page #57 -------------------------------------------------------------------------- ________________ (52) 25 - वैयाकरणमतमीमांसा - बहुत्र टिप्पण्यामाघुनिकानां वैयाकरणानां मतान्यपि मीमांसितानि । यथा - पृष्ठ 10, 3, 63, 2; 66, 4; 137, 3; 136, 7160, 1288 1 इत्यादिषु । 26 - प्राचीनसंस्कृतभाषायाः प्राचीनशब्दशास्त्राणां च विपुलताभगवतः पाणिने प्राक् संस्कृतभाषाऽतिविपुलाऽऽसीत्, उत्तरोत्तरं तस्या ह्रासः समजनि । तध्रासानुगुणमुत्तरत्र शब्दशास्त्राणामपि संक्षेपोऽभूत् । तेन पाणिनेः प्राक्प्रयुज्यमानान् विलुप्तान् बहुविधान् धातु - प्रातिपदिकप्रत्ययाननिर्दिश्य तत्संबद्धरूपनिदर्शनायोत्तरवर्तिभिराचार्यै वादिषु यानि वर्णागमादेशलोपादीनि कार्याणि विहितानि, तन्मीमांसा यथास्थानं बहुविधाष्टिप्पण्यो लिखिताः । यथा - पृष्ठ 20, Ti0 10 6; 24, 3; 33, 3; 48, 2; 51, 1; 53, 1; 61, 2; 73, 182, 5 87, 3; 68, 5; 130, 5; 2; 156, 1; 172, 1188, 5, 206, 6; 4; 268, 1 327, 5 / क्षीरतरङ्गिणी-संस्करणं एवं विविधाभिष्टप्पणीभिरलंकृत्येदं विदुषां पुरस्तात् समर्प्यते । श्राशासे विद्वांसो महाभागा हंसक्षीरनीरन्यायेनोचितं यथार्थं वा परिगृह्य, अनुचितमयथार्थं वा लिखितमुपे - क्ष्यानुग्रहीष्यन्ति । 142, 4; 146, 226, 5; 256, क्षमा-याचना - यथाशक्ति यथाबुद्धि च परिश्रमेण सम्पादितेऽप्यस्मिन् ग्रन्थे कार्यस्य द्वयोर्व्यासज्यवृत्तित्वाद्, अस्मत्प्रमादाद्, दृष्टिदोषाद् दूरदेशे मुद्रणात् मुद्रणकाले मात्राक्षरादीनां पाताच्च या अशुद्धयः संजाताः तासां कृते विदुषः पाठकान् क्षमां याचे । विशेषतो यत्र कंचिद्धातु व्याचक्षाणेन ग्रन्थकृताऽन्यगणपठितस्य तस्य तत्सदृशस्य वा धातोर्निर्देशः कृतः, तत्रास्माभिस्तत्स्थाननिर्देशाय या धातुसूत्रसंख्या निर्दिष्टास्तासु बहुत्र व्यत्यासः समजायत । एष संख्याव्यत्यासः प्रायेण द्वत्रिसंख्यानामेव । अतो यत्र मुद्रितधातु सूत्रनिर्देशेऽन्यगणपठितं तद्धातुसूत्रं नोपलभ्येत, तर्हि ततोऽग्रे द्वित्राः संख्या अवलोकनीयाः । रुधादि - गणस्थानां धातूनां निर्देशेऽधिकानां संख्यानामपि व्यत्यासः समभवत् । तदर्थं क्षमां याचमान इदं संस्करणं विदुषां करकमलेषु सादरमुपस्थाप्यते । [saM0 2014 vi0 ] विदुषां वशंवदो युधिष्ठिरो मीमांसकः Page #58 -------------------------------------------------------------------------- ________________ OM क्षीरतरङ्गिणी [पाणिनिमुनिप्रणीत-धातुपाठ - व्याख्यानभूता] भ्वादिगणः तरङ्गसुभगं' क्वणन्मधुप किङ्किणीजालिनं', करं प्रचल पुष्करारुण शिखाग्रमुल्लासयन्' / विभुर्जयति विघ्नजिद् भुवनपृष्ठमारोपयन् दुरन्तदुरितक्षयाद् विजयवैजयन्तीमिव ॥ 1 ॥ धातुवैषम्यमनाद् वाङ्मयाप्यायनी सताम् । क्षीरस्वामिप्रसूतेयं वृत्तिः क्षीरतरङ्गिणी ॥ 2 ॥ सूत्रव्याख्या * कार्यजातं गणानाम्, 1. ' तरंग (भंग) सुभगं ' इति संशोधितः पाठः । dra0 भण्डारकर चोरियण्टल रिसर्च इंस्टीट्यूट (पूना), व्याकरणहस्तलेखसंग्रह, सन् 1938. हस्तलेखसंख्या 226, पृष्ठ 176 / 2. '0जालकम्' पाठान्तरम् । 3. '0 कणशिखं समुल्सासयन्' इति पाठान्तरम् । dra0 पूर्वोक्तो bha0pro0 ri0 I0 हस्तलेखसंग्रहः, पृष्ठ 176 / 4. धातुसुत्रव्याख्येत्यर्थः । 'भू सत्तायाम्' इत्यादीनि पाणिनिवचनान्येव सूत्रत्वेनात्र व्यवहृतानि ग्रन्थकृताः । अत एव 'भू सत्तायाम्, इत्यतः प्राक् प्रकृतयः सूत्र्यन्ते' ( dra0 पृष्ठ 3 paM0 4 ) इत्युक्तम् । धातुसूत्रशब्दप्रयोगः श्रीरतरङ्गिण्यां 10 / 276 व्याख्यानान्तेऽपि द्रष्टव्यः । 5. भ्वाद्यादिगणानाम् । 15 20 Page #59 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां सेट्त्वानिटत्वोपग्रहा' इत्फलं' च । अष्टाध्याय्यां ये विशेषप्रयोगा, धातोर्धातोर्दर्शितास्ते विशेषात् ॥ 3 ॥ य एव पारायणिकदृष्टोऽत्र विवरीतृभिः । पन्थास्तेनैव याताः स्म कृत्वा गजनिमीलिकाम् ॥ 4 ॥ न विचारिताः प्रयोगाः पारायणिकैहि तत्र संरब्धम् । सत्याधंधातुकेऽपि च षोढा नोदाहता प्रकृतिः ॥ 5 ॥ भग्नाः पारायणिकाश्चन्द्राद्या अपि च यत्र विभ्रान्ताः । तान् धातून् विवरीतु गहनमहो अध्यवसिताः स्मः । / 6 / / जाता विश्वसजः क्रमेण मुनिभिः संस्कारमापादिताः, शब्दाः संवसनादसाधुभिरपभ्रष्टाः स्थ भो भ्रातरः ! वाग्देव्याद्य कृता मदेकशरणा मात्रा यतोऽस्मान्मया, 1. उपग्रहः परस्मैपदात्मनेपदे इति भट्टोजिदीक्षितः । नागेशस्तु 'उपदेश. व्यङ्ग्य स्वार्थत्वादि । इह तत्प्रतीतिनिमित्तये परस्मैपदात्मनेपदे उपग्रहशब्देन लक्षणयोच्येते' इत्याह (उद्द्योत 331185) / 2. ' त्वोपग्रहादे: फलं च' इति पाठान्तरम् । dra0 पूर्वोक्तो हस्तलेखः पृष्ठ 177 / 3. गजनिमीलिकाशब्दे उद्दालकपुष्पभञ्जिकादिवत् 'संज्ञायाम्' (अष्टा0 3 / 3106) इति सूत्रेण ण्वुल द्रष्टव्यः । यथा गजः सन्मुखागतं वस्तुजातम. गणयन् गच्छति तद् यत्कार्य क्रियते तद् gjnimiilikaashbdenocyte| 4. 'सत्याष्टधातुकेऽपि' इति पाठान्तरम् । dra0-पूर्वोक्तो हस्तलेख:, पृष्ठ 177 / 5, शुद्धा, ण्यता, सनन्ता, णिचि सन्परा, यङन्ता, यङ्लुगन्ता च । तथा च स्वयं ग्रन्थकारो वक्ष्यति-'स्याच्छुद्धा प्रकृतिर्ण्यन्ता सनन्ता णिचि स्न्प्रा। 25 यङन्ता यङ्लुगन्ता च नातोऽन्या, निस्स्प्र्योज्ञा'| (पृष्ठ 8508,9) इति। 6. 'च' पदं पूर्वनिर्दिष्टहस्तलेखानुसारं बर्षितम् । पास्माकीने पूर्वसंस्करणे नासीत् । 7. 'वाग्देव्यास्य' इति पाठान्तरं पूर्वोक्ते हस्तलेखे, पृष्ठ 177 / 8. 'पात्रायते' इति पाठः पूर्वोक्ते हस्तलेखे, पृष्ठ 177 / Page #60 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) न्याय्ये वर्त्मनि वर्तनाय भवतां षड्वृत्तयः' कल्पिताः ॥ 7 ॥ अथ नित्यानां लोकवेदप्रसिद्धानां भवतीत्यादिशब्दानां स्वरार्थसाधनकालाधवबोधनार्थं प्रकृत्यादिविभागकल्पनया व्याख्यानम् इति' प्रकृतयः सूत्र्यन्ते - 1. भू सत्तायाम्, 2. उदात्तः । भू इति अविभक्तिकोऽयं निर्देशो 5 भ्रान्तिनिरासार्थः, छान्दसो वा सुलुक-छन्दोवत् सूत्राणि भवन्ति (1 / 1 / 1 भाष्ये) इति । एवं सर्वत्र । सतो भावः सत्ता=अस्तित्वम् । भावो धात्वर्थसामान्यमिति यावत् । यदाहुः सा नित्या सा महानात्मा तामाहुस्त्वतलादयः । प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ॥ .. तां प्रतिपदिकार्थ च धात्वथं च प्रचक्षते ॥ इति । (वाक्यपदीय 3 / 1 / 34,35) .. सा जातिरित्यर्थः । यद् वैशेषिकम्-सामान्यं द्विविधम्, परमपरं च । परं सत्ता महाविषयत्वात् (tu0-प्रशस्तपादभाष्य, उद्देश- - प्रकरण) / अपि च - धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । तथा-यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयो 1. श्लोकोऽयं क्षीरस्वामिकृतायाममरकोशटीकायामपि दृश्यते । कास्ता: षड्वृत्तय इति न निश्चितं शक्यते वक्तुम् । केचनैवं प्रतिजानते -1. अमरकोशोद्धाटनम्. 2. क्षीरतरङ्गिणी, 3. निपाताव्ययोपसर्गवृत्तिः, 4. अमृततर- 20 ङ्गिणी, 5, निघण्टुवृत्तिः, 6. गणवृत्तिश्चेति । मासु प्रथमतृतीये वृत्ती मुद्रिते। 2. 'अथ नित्यानां स्वरार्थसाधनकल्पनया व्याख्यानमिति' इत्येव पूर्वोक्ते हस्तलेखे पाठः, पृष्ठ 177 / 3. निर्दिश्यन्ते' पात्था0| 4. 'सुब्लुक्' पाठा0 / 5. 'भवन्ती' इति वर्तमानकालस्य पूर्वाचार्य्स्ण्ज्ञ्या। तेनायमर्थः--यत्राऽन्या 25 क्रिया न प्रयुज्यते, तत्र वर्तमानकालिकोऽसधातुः प्रयोक्तव्य इति । तथा चोक्तं महाभाष्ये (2।3।1)-'अस्तिर्भ्व्न्तीप्र्ः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते' इति । Page #61 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां क्तव्य' इति । अत एव माङ्गलिकत्वाच्च पूर्वमस्य प्रयोगः । / [धातूनामर्थनिर्देशोऽयं निदर्शनार्थ इति सौनागाः । यदाहुः-] क्रियावाचित्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः । / प्रयोगतोऽनुमन्तव्या' अनेकार्था हि धातवः ॥ 5. तथा च भूरयं क्वचिद् अस्त्यर्थे वर्तते-बहूनि धनान्यस्य भवन्ति, सन्तीत्यर्थः । क्वाप्यभूतप्रादुर्भावे-क्षीरभोजिन्याः श्रुतंघरः पुत्रो भवति, जायत इत्य्र्थ्ः। क्वचिद् अभूततद्भावात्मके सम्पद्यर्थेपटोऽशुक्ल: शुक्लो भवति, सम्पद्यत इत्यर्थः । अपि च तत्तदुपसर्गवशाद् धातोः स सोऽर्थः प्रकाश्यते । यथा प्रभवतीति स्वाम्यर्थः, प्रथमत . 10 उपलम्भश्च । पराभवति, परिभवति, अभिभवति इति प्रथमतः तिर 1. 'तत्रास्ति भवतीति परं प्रयोक्तव्यम्' पाठा0 / 2. भूशब्द: खलु महाव्याहृतिवाचक इति तस्य मङ्गलार्थकता युक्तेति कैयट: (महाभाष्यप्रदीप 1 / 3 / 1) / 3. कोष्ठान्तर्गतोऽयं पाठो मद्रासहस्त् लेखेऽधिक उपलभ्यते । dra0 राजकीय15 हस्तलेखपुस्तकालयसूचीपत्र, पृष्ठ 1046, saM0 764 / चुरादावपि (सूत्र 325 व्याख्यानान्ते) अयं पाठोऽग्रिम: श्लोकश्चोपलभ्यते । / 4. चौरादिके उद्धरणे ऽएककोऽर्थो निदर्शितः' इति पाठान्तरम् । 5. 'ऽन्ये मन्तव्या' पाठा0 / तच्छन्दोभङ्गप्रसङ्गादसत् । 'पञ्चमं लघु सर्वत्र' इति हि तल्लक्षणं भवति । चान्द्रधातुपाठान्ते ''नुगन्तव्या' इति पठ्यते । ... 6. श्लोकोऽयं चान्द्रधातुपाठान्तेऽपि द्रश्यते । काशकृत्स्नधातुपाठस्य कन्नडटीकारम्भ एक: श्लोक इत्थं पठ्यते "निपाताश्चोपसर्गाश्च धातवश्च त्र्योऽप्य्मी। अनेकार्याः स्मृता: सद्भिः पाठस्तेषां निदर्शनम्" ॥ इति । अत्र 'सभिः' इत्यस्य 'इन्द्रचन्द्रापिशलिगायेगालवपौष्करः' इत्यर्थः कन्नड25 टीकायां विवृतः । 'द्र0 काशकृत्स्नधातुव्याख्यानम्, पृष्ठ 3 / 7. 'श्रु तधरः' पाठा0 / 8. 'प्रथमतः' इत्यनावश्यकं पदम् । dra0-क्रियारत्नसमुच्चयः, पृष्ठ 22 / तत्र 'प्रथमतः पदं नास्ति । Page #62 -------------------------------------------------------------------------- ________________ 5 म्वादिगणः (1) स्कारः । सम्भवतीति तन्मात्रार्थः । अनुभवतीति स्ण्वेद्न्म्। विभवतीति व्याप्तिः । अआभवतीति भागावगतिः । उद्भवतीत्युभेदः । प्रतिभवतीति लग्नकत्वम् । उदात्त इत्यस्यानुदात्तत्वाभावेन एकाच उपदेशेऽनुदात्तात् (7) 2 / 10) इतीडागमनिषेधाभावात् सेट्त्वम् । आर्धधातुकस्येड् वलादेः 5 (7 / 2 / 35) इति प्रत्ययस्य सेटत्वेऽनिटत्वे चोपचाराद् धातोस्तथा vypdeshH। आमनेपदोभयपदानुबन्धाभावाच्च शेषात् कर्तरि [परस्मैपदम्] (1 / 3 / 78) इति परस्मैपदम् । अपवादाभावाच्चउत्सर्गिकः शब्विकरणः । भवति । भवन् । भ्विता। निरनुनासिकत्वादूकारस्येत्संज्ञा नास्ति । अत एव उदात्त इत्याह, नोदात्तेदिति । यत् स्मृतिः 1. तावतीमात्राऽत्र युक्तेत्यर्थ, / तथा चैवं वाक्यं प्रयुज्यते- 'प्रस्थमत्रीदनानां सम्भवति' / 'जन्मार्थ' पाठा0 / अत्र 'जन्मार्थ:' पाठान्तरं साधु स्यात् । dra0 क्रियारत्नसमुच्चयः, पृष्ठ 22 / 2. 'भागापत्ति:' 'भागागति:' पाठा0 / 'भागागति:' क्रिया रत्नसमुच्चये पात्थ्ः। . :: 3. dra0 क्रियारत्नसमुच्चयः, पृष्ठ 22 / 'लग्नक: प्रतिभूः' इति धर्मशास्त्रव्याख्यासु व्याख्याय्ते। . 4. काशकृत्स्नधातुपाठस्य कन्नडटीकायां भू धातोरिमे ऽर्था निर्दिष्टा:- 20 "सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिस्म्प्दोः। अभिप्राये च शक्ती च प्रादुर्भावे गतौ च भूः । / " - सत्तायां यथा-विरला भवन्ति सन्तः, सन्तीत्यर्थः । मङ्गले यथा-पुत्रस्य भूति: कार्या; मङ्गलमित्यर्थः । वृद्धौ-गोत्रस्य भूतिः, वृद्धिरित्य्र्थ्ः। निवासे -भवनम् । व्याप्तौ-विश्वं भवति, व्याप्नोतीत्यर्थ: (अस्मिन्नर्थे सकर्मकोऽयं 25 धातुः, स्म्पा0)| सम्पद्यर्थे अदी? दी। भवति, सम्पद्यत इत्यर्थः । अभिप्रायेअयं भावः, अभिप्राय इत्यर्थः । शक्ती-तन्तुर्भवति शक्नोतीत्यर्थः । प्रादुर्भावेप्र रो भवति, जायत इत्यर्थः । गती- भूताः, गता इत्यर्थः" इति । dra0 काशकृत्स्नधातुव्याख्यानम्, पृष्ठ 3, 4 / / 5. 'सेटकत्वम्' पाठा0 / 6. 'तयो:' पात्था0| 30 Page #63 -------------------------------------------------------------------------- ________________ / क्षीरतरङ्गिण्यां दरिद्रा-जागृ-दीघोडाम् एकाचां च चिरेजिरेः । प्रदन्तोर्णोति-वेवीडो स्मर्यते नेत् 'तथा ल्द्देः॥' एघादीनां त्वेकारादेनिरनुनासिकत्वादेव इत्संज्ञा नास्ति । यद्वषामपि अकारादौ' लुप्त एकाच्त्वादेव सा न स्यात् । __कर्तरि कर्मव्यतिहारे, भावकर्मणोश्च (1 / 3 / 14,13) प्रात्मनेपदम् । व्यतिभवते, अन्येन चिकीर्षितां भवनक्रियां करोतीत्यर्थः । अन्योऽन्यक्रियाविनिमये हि कर्मव्यतिहारे एकवचनं न स्यात् । भावे त्वकेवचनमेव, पाख्यातस्यासत्त्ववृत्तित्वेन संख्याद्यभावात् । तहि एकवचनमपि कथम् ? द्वयादिप्रतिपक्षकत्वाभावेऽपि अभेदैकत्वात् । एकवचनमुत्सर्गः करिष्यते इति हि भाष्यम् (1 / 1138) / चैत्रेण भूय्ते। अत एव मध्यमोत्तमपुरुषावपि न स्तः । भूयते त्वया, भूयते म्या। अनुभूयते सुखम्, संवेद्यते इति । अर्थान्तरेऽत्र वर्तमानादकर्मकस्यापि सकर्मकत्वम्, सकर्मकस्यापि चाकर्मकत्वम् । यदाहुः__ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसग्रहात् । प्रसिद्ध रविवक्षातः कर्मणोऽकमिका क्रिया ॥ (वाक्यपदीय 37188, पृष्ठ 23) 10 1. dra0 क्षीरतरङ्गिणी 109-'तथा लण्डि इति स्मरणात् । प्रस्मन्मतेत्वत्र 'तथोलडे:' इत्येव शुद्धः पाठो ज्ञेयः । तथैव च पुरुषकारे पाठोऽयमुद्धृतः (पृष्ठ 119) / 2. श्लोकोऽयं माधवीयधातुवृत्ती क्षीरस्वामिनाम्नोज्रियते । तत्र च द्विविध: पाठ उप्ल्भ्य्ते। मैसूरसंस्करणे-'दरिद्राजागृदीधीडामनेकाच्वं घिरेजिर: / प्रदन्तीर्णोतिवेवीङां स्मर्यते णेस्तथोलडे:' इति पाठः (भाग 4 पृष्ठ 227) / काशीसंस्करणे तु-'दरिद्राजागृदेधीङोऽनिकाचश्च चिरिजिरिः । चकास्त्यर्णोतिदेवीङः स्मर्यते णो तथोलडिः' इति पाठः (पृष्ठ 374) / स 25 चात्यन्तं परिभ्रष्टः । उपरितन एव च पाठ उद्धृतः पुरुषकारे, पृष्ठ 119 / 3. 'ऋकारादी' पात्था0| 4. 'मभेदत्वात्' पात्था0॥ 5. श्लोकोऽयं भागुरिप्रोक्त इति मुग्धबोधटीकायां रामतर्कवागीशः (dra0 282 सूत्रस्य प्रमोदजननी त्तीका)| Page #64 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) अर्थान्तरे कार्यान्तरे वर्तनाद्' धातोः सकर्मकोऽपि धात्वर्थोऽकर्मक: क्रियते । यथा-भारं वहति, उद्यच्छतीत्यर्थः; नदी वहति, स्रवतीत्यर्थः । कर्मणो धात्वर्थान्तःप्रवेशादकर्मकत्वम्, यथा-जीव प्राणपारणे (ghA0 sU0 11375) जीवति; नृती गात्रविक्षेपे (dhA0 sU0 4 / 8) नृत्यति । अत्र प्राणगात्राख्ये कर्मणी धात्वर्थेनैव क्रोद्दीकृते। 5 कर्मण: प्रसिद्धत्वादकर्मकत्वम्, यथा-देवो वर्षति; नेह-पार्थः शरान् वर्षति । प्रयोक्तुरविवक्षितत्वात् कर्मणः सकर्मकादपि भावे पाख्यातम्', यथा- नेह पच्यते, नेह भुज्यते । अकर्मकत्वं च-किं करोति ? पचतीत्यादिव्यपदेशशेषादीनामपर्यनुयोज्यत्वात् किं करोति, भवतीत्यस्त्येव व्यपदेशः । सत्यम्, किन्तु 10 कियाख्यकर्मनिबन्धनोऽसौ न बाह्यकर्मापेक्षः, भवनं करोतीत्यर्थावगमात् । क्रिया हि सर्ववातूनामन्तरङ्ग' कर्म । अत एव च क्रियाविशेषाणां कर्मत्वं स्मरन्ति-शोभनं घटो भवति । ___ कालभावाध्वदेशाश्च सर्वक्रियाव्याप्यत्वात् कर्मत्वेन सर्वधातूनामपरिहार्याः । मासमास्ते, गोदोहं स्वपिति, क्रोशं क्रीडति, कुरूशेते । 15 सकर्मकाकर्मकव्यवहारः कथमिति चेत् ? द्रव्यकर्मनिमित्त इति । ब्रूमः । कर्मयोगामृततरङ्गिण्याम् प्रत्ययोऽकर्म काद् भावे कर्मणि स्यात् सकर्म कात् । सकर्मकाकर्मकत्वं द्रव्यकर्म निबन्धनम ॥ इति । 1. 'वर्तमानात्' पात्था0| 2. द्रष्टव्यम्-महाभाष्य 1 / 3 / 27 ॥ 20 3. 'भावे प्रयोग:' पाठा0 / 4. पचतीत्यारभ्य करोति पर्यन्तं क्वचिन्नास्ति । 5. 'मान्तरम्' पात्था। 6. अयं भावः-द्विविधो हि धातुः, सकर्मकोऽकर्मकश्च तत्र सकर्मकघातूनां द्विविधं कर्म, अन्तरङ्ग भिर्न्ग्ग्च्। तत्र क्रियाविशेषणमभेदसंबन्धेनान्तरङ्ग 25 क्र्म्। तद्भिन्नं च बहिरङ्गम् । बहिरङ्गकर्मापेक्षयव पासव: सकर्मका प्रकर्मकाश्च व्यपदिश्यन्ते । प्रकर्मधातूनामन्तरङ्गमेव कर्म भवति । 7. द्रष्टव्यम् - महाभाष्य 11451 ॥ 8. 'यन्ममैवामृततरङ्गिण्यामुक्तम्' पाठा0 / 30 Page #65 -------------------------------------------------------------------------- ________________ (क्षीरतरङ्गिण्यां " : 'भट्टशशाङ्कधरस्त्वत्रैवं गुरुमुष्टि समादिक्षित्, यदाह-द्विरूपो धात्वर्थः, भावः क्रिया c:| अत एव क्रिया भावो धातुः, (कातन्त्र 3 / 3 / 9) इत्यभियुक्तैख्यिआतम् । तत्र'-अपरिस्पन्दमानसाधन साध्यो भावः, सपरिस्पन्दमान साधनसाध्या क्रिया । अतो भावार्थो 5 धातुरकर्मकः, क्रियार्थो धातुः सकर्मकः । भावक्रिययोश्च पर्यायत्वमदूरविप्रकर्षण । धात्वर्थसामान्ययुक्तायुक्तत्वेऽत्र सूरयः प्र्मान्न्म्। गतमेतत् । प्र्कृत्म्नुस्राम्ः। स्याच्छदधा प्रकृतिर्ण्यन्ता सनन्ता णिचि स्न्प्रा। यङन्ता यङ्लुगन्ता च नातोऽन्या, निष्प्रयोजना ॥ 10 shuddhodaahRtaa| णिच-भवन्तं प्रयुङ्क्ते भावयति, करोतीत्यर्थः । यदाहुः 1. भट्टशशाङ्कधरविषये ऽस्मदीय: 'सं0 व्या. शास्त्र का इतिहास' (भाग 2, पृष्ठ 446, 447, vi0 saM0 2041) नामा ग्रन्थो द्रष्टव्यः । / .. 2. 'अत्रव' पाठा0 / 15 3. तुलना कार्या-क्रियावचनो धातुः, भाववचनो धातुः (महाभाष्य 1 ॥ 31) / 4. यद्वात्रैवं वाक्यान्वयः-अत एव क्रिया भावो धातुः इति । अभि. युक्ताख्यातं तत्र-परिस्पन्दमान0 / / 5. 'स्पन्दन' पाठा0 / / 6. णिचि पूर्वस्मिन् सति सन् परो यस्यां सा प्रकृतिरित्यर्थः । 20 7. तुलना कार्या-'प्रकृत्यन्तः सन्नन्तश्च यङन्तो यङलुगेव च । ण्यन्तो ण्यन्तः सन्नन्तश्च षडविधो धातुरुच्य्ते। निरुक्तवृत्ती (2028) दुर्गाचार्य्न्नोद्धृत्ः। 8. शुद्ध त्यादिक्रमेण षोढा प्रकृतिः । अतोऽन्या न विद्य्ते। ननु णिचि सम्परेतिवत् यङि यङ्लुकि वा सन्परा, सनि वा णिच्परेति कथं नोक्ता: ? 25 उच्यते, प्रयोगाभावादन्या निस्स्प्र्योज्ञा। अत एव 'लिटि धातोरनभ्यासस्य' (a06|18) सूत्रे भाष्यकृता 'अनभ्यासस्य' इति प्रत्याख्यातम् । अन्यथा यङन्ताद् यङ्लुगन्ताद्वा सनि, सनन्ताद्वा णिचि लुङि अनभ्यासस्येति ग्रहणाग्रहणे रूपभेद: स्यात् । भागवृत्तिकारस्तु यङन्ताद् यङ्लुगन्ताद्वा सनि पुनर्वित्वं मन्यते । अत्र विशेषस्तु अस्मदीये भागवृत्तिसंकलन एतत्सूत्रटिप्पण्या द्रष्टव्यः । / Page #66 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) नित्यं न भवनं' यस्य यस्य वा नित्य्भूत्ता। न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ तेन भूतिषु कर्तृत्वं' प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावनां भावनाविदः । [इति] (तन्त्रवात्तिक 2 / 111 पृष्ठ 377,378 पूनासंस्क0) 5 भावयेज्ज्योतिरान्तरम्' इत्यनेकार्थत्वाद् घ्यायेदित्यर्थः । चुरादौ भू प्राप्तावात्मनेपदी (dhA0sU0 10 / 232) भावयते पदम् प्राप्नोतीत्यर्थः । प्रा धृषाद् वा (dhA0 sU0 10 / 201) इत्यणिच्पक्षेउत्साहाद् भवते लक्ष्मीम् । भुवोऽवकल्कने (dhA0sU0 10 / 185) णिच-सर्पिषा सक्तून् भावयति, मिश्रयतीत्यर्थः । ण्यासश्रन्थो युच् 10 (3 / 3 / 107) भाव्ना। सन्-बुभूषति । अय कः किति (7 / 2 / 11) सनि ग्रहगुहोश्च (7/ 2 / 12) इति नेट् । सनाशंसभिक्षामुः (tu0 3 / 2 / 168) बुभूषुः । ण्यन्तात् सन्-बिभावयिषति । प्रोः पुयण्ज्यपरे (7।4।80)इत्य्भ्यास्स्येत्व्म् । यङ्-बोभूयते । ङित्त्वात् tng॥ यङ्लुक्-बोभवीति, बोभोति । चर्करीतं (dhA0 sU0 2 / 84) 1. 'नित्यभवनम्' पाठा0 / 2. 'तेनैव भूतिकर्तृत्वम्' पाठा0, '0 भावानाम्' पाठा0 / अपपाठाविमी, मूलग्रन्थ (तन्त्रवात्तिके )'दर्शनात । ___3. प्रतिपन्नस्य कादाचित्कत्वेन प्रमितस्य भूतिषु भवनेषु भवनक्रियासु । तप्य प्रयोजकक्रियां भ व्नामित्य्न्व्य्ः। 4. अनुपलब्धमूलम् । 5. काशिकादिषु 'सनाशसभिक्ष उः' इति सूत्रपाठ उपलभ्यते । स्वामिना प्रायेण सूत्रेषु पञ्चमीस्थले षष्ठी पठ्यते । युक्तायुक्तत्वेऽत्र सूरयः प्रमाणम् । 6. चर्करीतमिति यङ्लुक: प्राचां संज्ञा । यङ्लबन्तस्य चर्करीतं चर्करी- 25 तिश्च पूर्वेषां संज्ञा । क्रियारत्नसमुच्चय, पृष्ठ 193 / चेक्रोडित इति यङन्तस्य प्राचां स्ण्ज्ञ्या। भरतनाट्यशास्त्र 166127 टीका (bar3ओदासंस्क0) / महा Page #67 -------------------------------------------------------------------------- ________________ क्षोरतरङ्गिण्यां प्र्स्मैप्द्म्। _ विशेषास्तु-भुवः प्रभवः (1 / 4 / 31) अपादानम्-हिमवतो गङ्गा प्रभवति । गातिस्थाघुपा (2 / 4 / 77) इति सिज्लुक् - अभूत्, भूसुवोस्तिडि (7 / 2 / 88) गुणाभावः । भुवो वुग् लुलिटोः (6 / 4 / 88) प्रभूवन्, प्रात' (3 / 4 / 110) एव सिज्लुगन्तानियमात् सिजभ्यस्तविदिभ्यश्च (3 / 4 / 106) इति झर्जुस नास्ति । बभूव बभूवुः-- इन्धिभवतिभ्यां च (1 / 2 / 6) इति कित्त्वम्, भवतेरः (74 / 73) इत्यभ्यासस्यात्वम् । भावकर्मणोरत्वं नेत्याहुः-बुभूवे त्वया, अनुबुभूवे सुखम् । भूशादिभ्यो भुव्यच्वेर् (3 / 1 / 12) इति क्य--अभशो भृशो भवति भृशायते । आमः कृत्रमुप्रयुज्यते इति कृत्रः प्रत्याहारात् कृभ्वस्त्यनुप्रयोगः । कारयांबभूव । भाष्ये (4 / 178) 'चेक्रीयित' इति संज्ञा-'ङिति चेक्रीयते दोस्स्ः|' पत्र यङः पूर्वाचार्यसंज्ञेति क्य्त्त्ः। . 1. अदादिगणे चर्करीतं च ( 2 / 84 ) इति पठ्यते । तेन यङलुकोऽदादित्वमात्रं विधीयते, न प्र्स्मैप्द्त्व्म्पि। यद्यनेन परस्मैपदविधानमपि स्यात्तर्हि 'तेतिक्ते' (7 / 4 / 65) इत्यत्र "तिजेर्यङ्लुगन्तस्यात्मनेपदं निपात्यते । नेतदस्ति प्रयोजनम् । सिद्धमत्रात्मनेपदमनुदात्तङित प्रात्मनेपदमिति । नियमार्थ तहि भविष्यति । अत्रैव यङ्लुगन्तस्यात्मनेपदं भवति नान्यत्रेति । क्व मा भूत् ? 20 बेभिदीति चेच्छिदीति" इति भाष्यकारवचनं प्रमत्तगीतं स्यात् । प्रायेण सर्व एव धातुवृत्तिकारा 'चर्करीतं च' इत्यनेनादादित्वस्य परस्मैपदस्य च विधानं मन्वते । '.. 2. अत्र जर्मनसंस्करणे 'प्रत एव' पाठ उपलभ्यते, स चापपाठः । अत्र - "पूर्वणव सिद्ध नियमाथं वचनम् । अत एव सिज्लुग्न्तान्नान्य्स्मादिति। प्रभूवन् प्रत्ययलक्षणेन जुस्प्राप्तः प्रतिषिध्यते" इति "प्रात:" (3 / 4 / 110) सूत्रस्थं 25 काशिकावचनमनुसन्धेयम् । 3. मतमिदं माधवीयधातुवृत्ती प्रौढमनोरमायां च दूषितम् । वस्तुतस्तु 'भवतेर:' (7 / 4 / 73) सूत्रे 'इविश्तपो धातुनिर्देशे' (3 / 3 / 108 vA0) इति वचनात् धातुमात्रं गृह्यते न कर्तृ विशिष्टम, बभूवे त्वया, अनुबभूवे सुखमित्येव भवति । कयटादयोऽप्यत्रवानुकूला: / क्षीरस्वामी त्वत्र काशिकाकारमतमाश्रित. 30 वान् । ... 4. प्रत्र 311140 सूत्रस्थं भाष्यमनुसंधेयम् । 5. 'प्रत्याहारस्यानुप्रयोगः' पाठा0 / स चाप्पात्थ्ः। Page #68 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 11 भुवो भावे (3 / 1 / 107, क्यप्-ब्रह्मणो भवनं ब्रह्मभूयम् । भव्यगेय (3 / 4 / 68) इति कर्तरि-भव्यः पुमान् । भावकर्मणोरचो यत् (3 / 1 / 67) भव्यं त्वया, अनुभव्यं सुखम् । अओरावश्यके (3 ॥ 1 ॥ 125) ण्यत् -भाव्यम्, अवश्यभाव्यम् । लुम्पेदवश्यमः कृत्ये' (dra0 काशिका 6 / 11144) [मलोपः] / ग्रहादौ2 (3 / 1 / 134 गणे) 5 परिभावी; भूतेऽभिभावी । भवतेओ वा वक्तव्यः' (dra0 काशिका 3 / 1 / 143) भवतीति भावः, भवः । प्राशिते भुवः करणभावयोः (3 ॥ 2 ॥ 45)खच्-प्राशितो भवत्यनेनेति प्राशितंभव प्रोदनः, पाशितस्य भव. नम् प्राशितंभवो वर्तते । कर्तरि भवः खिस्स्न्नुच्खुक्सौ(3|2157) माढयादिषु कर्तृषु व्यर्थेष्वच्वौ-अनाढ्य पाढयो भवति आढय भविष्णः, 10 प्राढ्य भावुकः । भुवश्च (3 / 2 / 138) इतीष्णुच्, छान्दसत्वं नेष्टम् भविष्णुः । ग्लाजिस्थश्च गस्नुः (3 / 2 / 136) भूष्णुः; किति च (1 / 1 / 5) इत्यत्र गकारस्य चर्वभतत्वाद् गुन्नाभाव्ः। लषपतपद (3 / 2 / 154) इत्युकञ्-भावुक: / जिदक्षि (3 / 2 / 157) इतीनिः-परिभवी । भुवः संज्ञान्तरयोः (3 / 2 / 179) क्विप्- स्वयंभूः, प्र्तिभूः। 15 1. भाष्ये वचनमिदमन्यथोपलभ्यते । भाष्योक्तानां त्रयाणां वात्तिकानां सग्रहात्मक: कश्चिच्छ्लोकोऽत्र काशिकायां ptthyte। atra विशेष: 'संस्कृत व्याकरण शास्त्र का इतिहास' नामके ग्रन्थे (भाग 1, pR0346 sN04)द्र्स्स्त्त्व्य्ः। 2. नन्दिग्राहसूत्रे नन्दीति णिचा निर्देशः, ग्रहीति इका। अत एव स्वामिना विस्पष्टप्रतिपत्तये 'ग्रहादी' इत्युक्तम् । नात्र सूत्रपाठभेद ऊह्नीय्ः। 20 3. काशिकायां ग्रहादिगणे 'परिभावी परिभवी' इत्युभयं पठ्यते । तेन पक्षे वृद्धयभावो द्रष्टव्यः । 4. 'अभिभावी भूते' इति ग्रहादी गणसूत्रं ptthyte। - 5. वात्तिकमिदं भाष्ये नोपलभ्यते । पत्र 'ग्रहः ग्राहः' इति वद् व्य्व्स्थित्विभास्सा.द्र्स्स्त्त्व्या। 6. 'कवीनाम्' इत्यधिकं क्व्चित्। ____7. 'वस्नुः' पाठा0 / 'स्नुः' इत्येव भाष्यसम्मतः पात्थ्ः। 'स्नुः' इत्यत्र गकारश्चर्वभूतो निर्दिश्यत इत्येव भाष्याभिप्राय इत्यन्ये । / 8. अत्र 'स्नोगित्त्वान्न स्थ ईकार: ङ्कितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रय कोऽनिट्वं गकोरिति' (3 / 20139 भाष्ये) इति श्लोकवात्तिकमनु- 30 संधेयम् । Page #69 -------------------------------------------------------------------------- ________________ क्षीरतङ्गिण्यां विप्रसम्भ्यो वसंज्ञायाम् ( 3 / 2 / 180 ) विभुः प्रभुः, संभुः । मितवादित्वात् ( dra0 3 / 2 / 180 vA0 ) शम्भुः । ऋदोरप् ( 3 / 3 / 57) प्रभवः, विभवः, अनुभवः । श्रणीभुवोऽनुपसर्गे ( 3 / 3 / 24) घञ् - भावः । नद्यप्रभावादिति प्रभावः' / परौ भुवोऽवज्ञाने ( 3 / 3 / 55) वा घञ् - परिभाव:, परिभवः । कर्तृकर्मणोश्च भूकृञोः (3 / 3 / 127) च्व्यर्थयोः खल् -अकृच्छेणानाढ्य `नाढ्य एन भूयते स्वाढ्यं भवं भवता । स्वाङ्ग तस्प्रत्यये कृभ्वोः ( 3 / 4 / 61 ) क्त्वाणमुलौ - पाश्वतोभूयास्ते. पार्श्वतोभूत्वा, पार्श्वतोभावम् । नाधार्थप्रत्यये च्व्यर्थे ( 3 / 4 / 62) नानाभूयास्ते, नानाभूत्वा नानाभावम् द्विधाभूयास्ते, द्विधाभूत्वा द्विधा10 भावम् । तूष्णीमि भुव: ( 3 / 4 / 63) अतूष्णींभूयास्ते, तूष्णींभूत्वा, तूष्णींभावम् । श्रन्वच्यानुलोम्ये ( 3 / 4 / 14 ) अन्यग्भूयास्ते, अन्वग्भूत्वा अन्वग्भावम् । 5 15 20 12 30 निरूढादयो यथा - भवत्यस्यां सर्वमिति भू । भूतिः भस्म । भूताः ग्रहाः । भवत्यस्मिन् भवनं गृहम् । कृत्परिशिष्टेऽपि ' - भविष्यति गम्यादयः ( 3 / 3 / 3) भावी भुवः क्मिन् (दश0 u0 1116 कपाठः) भूमिः । श्रदिशदिभूशुभिभ्यः क्रिन् ( u0 4 / 65) भूरिः । श्रदि भुवो डुतच् ( u0 5 / 1) अद्भुतम् । भुवः क्युन्* (tu0 u0 2281) भुवनम् । / 1 / / 1 [ श्रथ सेट श्रामनेपदिनः ] 3. एध वृद्धौ । इतः कत्थान्ता: ( 1131) पञ्चत्रिंशद् उदात्ता अनुदात्तेतश्च । तेनायम् एकारस्योदात्तत्त्वात् सेट्, अकारस्य चानुदात्तत्वाद् श्रनुदात्तङित श्रात्मनेपदम् (1 / 3 / 12 ) इत्यात्मनेपदी । एधते । 1. श्रविस्पष्टमिदं वाक्यम् । प्रत्र पाठान्तरमपि नोपलभ्यते । श्रत्र कदाचित् 'नत्र प्रभवादिति प्रभाव:' इति सम्यक् पाठः स्यात् । तथा सत्यममर्थः - हि यतः सूत्रे 'अनुपसर्गे' इत्युपात्तं ततश्चात्र प्रपूर्वकाद् भवतेनं प्रभावशब्दोऽपि तु प्रकृष्टो भावः प्रभाव इति प्रादिसमासे भवति । 25 2. श्रत एव भूतावेशग्रहावेशशब्दो पर्यायवाचिनो दृश्येते । 3. कृत्परिशिष्टशब्देनात्रोणादिपाठो लक्ष्यते । उणादयो बहुलम् ( 3।3।1) इत्यस्यैव व्याख्यानभूतत्वादुणादिपाठस्य । पूर्वनिर्दिष्टा निरूढास्त्वष्टाध्यायिस्था: / 4. नेदं सूत्रस्वरूपम्, अपि तु प्रकृतिप्रत्ययनिर्देशमात्रम् । Page #70 -------------------------------------------------------------------------- ________________ स्वादिगण: (1) 13 धमानः । एधिता । एत्येधन्यूट्सु ( 6 ।1। 86 ) इत्युपसर्गस्य एङि पररूपं नास्ति - प्रधते । मा भवान् इदिधत् इति परत्वाद् ह्रस्वे कृते पुनःप्रसङ्गविज्ञानाद् द्विर्वचनम् । सुन्प्रत्यये ( dra0 u0 4 / 188 ) एधः इन्धनम् । यथैधांसि समिद्धोऽग्निः ' ( गीता 4 / 37 ) इति । श्रवो- 5 हिमश्रथाः (6 / 4 / 26 ) इतीन्धेत्रि निपातनाद् प्रदन्तोऽपि एधोऽस्ति' / गुरोश्च हलः ( 3 / 3 / 103 ) इत्यप्रत्ययः - एधा ॥ 2 ॥ 4. स्पर्ध सङ्घर्षे । संघर्षः पराभिभवेच्छा । स्पर्धते भ्रातुः - भ्रात्रा सह स्पर्धा करोतीत्यर्थः । स्पर्धमानः । स्पर्धिता । स्पर्धमानः स कृष्णम इति तु कृष्णं प्राप्येत्यध्याहारात् । श्रणावकर्मकात् (1 / 3 / 88) इति 10 णेः परस्मैपदम् - स्पर्धयति । यङ्लुकि - लङीट्पक्षे ( dra0 7 / 3 / 94 ) अपास्पर्धीत्, प्रनिटि अपास्पत् । रात् सस्य ( 8224 ) इति नियमात् संयोगान्तलोपाभावः । सिपि तु - सिपः हल्याब्भ्यः ( 6 ।1। 68) इति लोपे प्रत्ययलक्षणेन जश्त्वे, सिपि धातोरुर्वा, दश्च ( 8।2। 74-75 ) इति रुत्वपक्षे रोरि (8।3।14) लोपे दीर्घे ( dra0 6 । 3 | 15 111) च प्रपास्पा इति रूपम्, अरुत्वपक्षे तु तिबन्तवत् । श्रनुदात्तेतश्च हलादे: ( 3 / 2 / 146 ) इति युच् - स्पर्धनः । गुरोश्च हलः (3 । 3|103) इत्यप्रत्ययः - स्पर्धा । बाहुलका दिष्णुच् " मेहं स्पधिष्णुनवान्यो धृतो नाको हिमाद्रिणा ॥ 3 ॥ 1. 'यथैधः सुसमिद्धोऽग्निः' पाठा0 / चिन्त्यमिदं मूल ग्रन्थविरोधात् । 2. इत्थमेवादन्त मेघ पदममरटीकायाम् (पृष्ठ 82 ) अपि साधितवान् स्वामी । भानुजिदीक्षितस्तु 'एधधातोरेव हलश्चेत्यनेन घञि निरवोचत् । श्रयमदन्तः पु ंसि । उदाहृतं च मुकुटेन - " एवान् हुताशनवत इति कालिदासः " इति । 20 3. पराभिभवस्य धात्वर्थेनोपसंग्रहाद् प्रकर्मकत्वम् । 'धात्वर्थेनोपसंग्रहात्' 25 इत्युक्तत्वात् ( dra0 पृष्ठ 5 paM0 14 ) / 4. कृष्णमिति न स्पर्धेः कर्म, श्रपि तु प्रापेरिति भावः । 5. प्रयं भावः - यद्यपि स्पधंधातो: 'इष्णुच् ' साक्षान्न विहितस्तथापि कृतो बहुलम्' (3।3।113 vA0 ) इति वचनात् समाधेयः । जयादित्यस्तु 'भुवश्च' ( 3 / 2 / 138 ) इत्यत्र 'चकारो 'नुक्तसमुच्चयार्थः - भ्राजिष्णुना लोहितचन्दनेन' इत्युक्तवान् । 6. अनुपलब्धमूलमिदम् । 30 Page #71 -------------------------------------------------------------------------- ________________ क्षिरतरङ्गिण्या ___5. गाई प्रतिष्ठालिप्सयोर्ग्रन्थे च । प्रतिष्ठा प्रास्पदम् । लब्धुमिच्छा लिप्सा । ग्रन्थनं' ग्रन्थः । अस्य पृथक्पाठो विरलप्रयोगार्थः । गाधते । गाधिता। ऋदित्त्वात् नाग्लोपिशास्वृदिताम् (7 / 4 / 2) इति णौ चङि उपधाह्नस्वो नास्ति-अजगाधत् । प्रजगाधम् प्रतलस्पर्शम् ॥ 4 ॥ 6. बाध रोटने । रोटनं प्रतिघात । बाधते । बाधिता। अबबाधत् । बाध्न्ः। गुरोश्च हलः (3 / 3 / 103) इत्यप्रत्यये बाधा । बाधस्तु अचि (dra0 3 / 1 / 124) / अजिशिकम्यमिपंसिबाधाम् (u0 1 / 27) इति कुः हत्वं च, बाहुः ॥ 5 ॥ 7 ना नाथ याच्योपतापश्वर्याशीःषु । उपताप उपघातः । यानोपतापयोरित्यर्थयोः क्रियात्वात् ऐश्वर्याशिषोस्तु द्योत्ययोर्धर्म- . मात्राभिधानात् । यथा घण्टा ध्वनति, श्वेतते प्रासादः, संयुज्यते, समवैति, अस्ति, गण्डतीति गुण-संयोग-समवाय-सत्ता-द्रव्याणि सिद्धानि पाख्यातेन साध्यत्वेन प्रतीयन्ते । पूर्वापरीभूतं भावमाख्याते? नाचष्टे' (निरुक्त 161) इति । नाधते । अननाधत् । तथा नाथते । 15 प्राशिषि नाथ इत्युपसंख्यानात् (1 / 3 / 21 vA0) आत्मनेपदम्, षष्ठी च सूत्रात् (2।3।55)-स्र्पिस्सो नाथते-सर्पिर्मे भूयादित्याशास्ते । 1. 'ग्रथनम्' पात्था। 2. पुरुषकारे (पृष्ठ 20) त्विमं पाठमुद्धृत्य "व्यभिचरति चैतत् 'पूयी विशरणे दुर्गन्धे च' इत्यत्र" इत्येवं दूषितः । वयं तु पृथग्विभक्तिनिर्देशेनानुमिनुमो यदत्र कदाचित् 'प्रतिष्ठालिप्सयो:' इत्येव मूलपाठ प्रासीत् 'ग्रन्थे च' इत्य. यमंश: पश्चात्तनैर्वर्धितः । यथा क्वचित् धातुपाठकोशेषु 'डुवप बीजसन्ताने' इत्यस्य स्थाने 'डुवप बीजसन्ताने छेदने च' इति दृश्यते । तुलनीयम्-यथा वपि: प्रकिरणे दृष्टः, छेदने चापि दृश्यते' (महाभाष्य 1 / 3 / 1) / 3. अमरकोश kAM0 1, वारिवर्ग, श्लोक 15 / 4 'प्रतीघात:' पाठा । 25 5. अमरटीकायां (पृष्ठ 151) क्षीरस्वामिना 'बहति बहते प्रयतते वा बाहुः, बाह प्रयत्ने' इत्युक्तम् । / 6. उपताप रोग इति वृत्ती, उपघात इति तरङ्गिण्याम् (mA0 dhA0 पृष्ठ 37) / 7. अयं भाव:-प्राशिषि नाथः' इत्यानुपूर्विकमुपसंख्यानं सूत्रं च द्वयमपि 30 वर्तते । तत्रोपसंख्यानादात्मनेपदम्, सूत्राच्च षष्ठी विधीय्ते। Page #72 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) अन्यत्र नृपं नाथति, याज्ते। रिपं नाथति, स्वामी नाथति, ईष्टे । नाथोऽचि (dra0 3 / 1 / 134) / नाथ' इत्यनुपसर्गस्य नियमान्ने हा. त्मनेपदम एतन्मन्दविपक्वतिन्दुरुफलश्यामोदरापाण्डुरच्छायं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । 5 तत् पल्लीपतिपुत्रिकुञ्जरकुलं जीवाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रांशुकर्मा पिधाः ॥ नोपदेशावैतौ । यथाः-सर्वे नादयो णोपदेशाः, नृति-नन्दि-नदिनक्कि नटि-नाध-नाथ नवर्जम् (tu0 महाभाष्यः 6 / 1 / 65) इति । उपसर्गादसमासेऽपि णोपदेशस्य (8 / 4 / 14) इति णत्वं नास्ति- 10 प्रनाथते । अननाथत् ॥ 6,7 ॥ 7. दध धार्न्ने। दधते, दधेते, दधन्ते । यङलुकि-दादधीति, दादद्धि । दधस्तथोश्च (8 / 2 / 38) इति भष्माको नास्तिः, तत्र हि धागो ग्रहणम् । कौशिकस्तु दद धारणे दघ दाने इति पाठं व्यत्यास्थात् । ददते मणिम्, दधते धनमर्थिभ्य इति । युक्तायुक्तत्वे त्वत्र 15 सूरयः प्रमाणम् । वयं हि मतभेप्रदर्शनमात्रेणैव कृतार्थाः, मुनिमुख्यानां वाक्यं कथंकारं विकल्पयामः, वयमपि हि स्खलन्तोऽन्यः कियन नोपलप्स्यामहे ॥ 8 ॥ . . .. 1. आशिषि नाथ इत्यात्मनेपदविधायके वात्तिके । 2. पाठोऽत्र भ्रष्ट इति प्रतिभाति । अत्र शुद्ध: पाठ एवमूहनीय, - 'नाथ 20 इत्यनुपसर्गस्य नियमान्नेहात्मनेपदप्रतिषेधः' इति । ___ का प्रकाश त्वग्रिमश्लोकः च्युतसंस्कृतिदोष उदाहृत्य "अत्रानुनाथत इति सर्पिषो नाथते इत्यादावाशिष्येव नाथतेरात्मनेपदं विहितम् 'आशिषि नाथः' इति । अत्र तु याचनमस्तस्मात् 'अनुनाथति स्तनयुगम्' इति पठनीयम्" इत्यु. क्तम् (dra0 उल्लास 7) / प्रत्र क्षीरस्वामिनो वचनं युक्तम्, न मम्मटस्य । 25 3. 'वर्तते' पात्था0| 4. अनुपलब्धमूलमिदम् । 'काव्यप्रकाशे (उल्लास 7) उद्धृतः । तत्र स्वल्प: पाठभेदः । 5. निरुक्ते (2 / 2) 'दण्डो ददतेर्धारयतिकर्मणः' इत्युक्तम् । एतेन कौशिक. पाठ एव ज्यायान् इति लक्ष्यते । 6. dra0 'अक्रू रो ददते मणिम्' इति निरुक्तपाठः (22) / Page #73 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां . स्कुदि प्राप्रवणे । आप्रवणम् उत्प्लुत्य गमनम्, प्रास्कन्दनं' वा'| उद्धरणमिति तु श्रीभोजः । इदितो नुम् धातोः (7|1358)स्कुन्द्ते । सलोपे कुन्दम् (dra0 u0 4 / 68) // 6 // 10. शिवदि shvtye। श्वेतगुणक्रियायाम । श्विन्दते प्रासाद्ः। 5 श्वेतगुणः सिद्धोऽपि पाख्यातेन साध्यैकरूप उच्यते, कृता तु साध्योऽपि धात्वर्थः सिद्धतया पाकादिवत्, शब्दशक्तिस्वाभाव्यात् ॥ 10 ॥ 11. वदि अभिवादनस्तुत्योः । गुरून् वन्दन्ते-अभिवादयते । देवान् vandate-stauti । vnditaa| vndnH| शृवन्द्योरारुः (3 / 2 / 173)-वन्दारुः । वन्दी मङ्क: णिनिः । अचि (dra0 3 / 11134) तु 10 वन्दी हठहता स्त्री । घट्टिवन्दिविदिभ्य उपसंख्यानात् (dra0 3 / 3 / 107 vA0) युच-वन्दना । उणादौ वन्दाकः कामवृक्षः ॥ 11 ॥ 12. भदि कल्याणे सुखे c। कल्याणं श्रेयो मङ्गलादि, सुखम आत्मगुणोदयः । भन्दते । भन्दिता । भदन्तः श्रमणः । चुरादौ (10 / 70) भन्दयति ॥ 12 ॥ 1. 'प्राप्लवनम्' पात्था0| 2. प्राप्रवणमुत्प्लवनमुत्प्लुत्यगमनं वेति तरङ्गिणी इति धातुवृत्तौ (पृष्ठ 41) उद्धृतः पात्थ्ः। ___3. 'अमरटीकायां (पृष्ठ 66) कुन्दति कुन्दम्' इत्युक्तं स्वामिना। 4. 'श्विदि श्वत्ये' इत्युक्तम्, तत्र श्वैत्यस्य गुणत्वादक्रियात्वेन धावा2. भावात् लक्षणया श्वेतगुणक्रिया लक्ष्यते । श्विन्दते प्रासादः, श्वेतो भवतीत्यर्थः । 5. 'साध्यैक्यम्' पाठा0 / 6 "वितालशब्द: प्रयोजनमेषां वैतालिका राजोऽवसरपाठा मङ्गला [?, मङ्खा] ख्या:, प्रातर्बोधका इत्ये के' इत्यमरटीकायाः (पृष्ठ 195) क्षीरस्वामी सर्वत्र स्वामीपदेन क्षीरस्वाम्येव ज्ञेयः । / 25 7. 'वन्यते याच्यते वन्दी हठाहृता स्त्री' इत्यमरटीकायां (पृष्ठ 166) क्स्सीर्स्वामी। 8. उणादौ 'पाक' प्रत्ययः दृश्यते (u0 4 / 13), तेनेदं पदं सिध्यतीति स्वामिनोऽभिप्राय: / वन्दाकश्चीवरभिक्षुरिति हेमचन्द्रः (उणादिटीका 34) / . भन्देर्नलोश्च (u0 3 / 130) इत्यनेन । प्रवजिताथंक इत्युज्ज्वलः । 30 श्रमण शन्नो बौद्ध भिक्षुवाचक इत्येके मन्यन्ते । तदसत्, बुद्धप्रादुर्भाव दुपद्विसहस्र Page #74 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 13. मदि स्तुति-मोद-मद-स्वप्न-गतिषु । मोदो हर्षः, मदो दर्पः, स्वप्नेनालस्यमपि ल्क्स्स्य्ते। चन्द्रस्तु मदि जाड्य' (11315) इत्ये. वाह । मन्दते । मन्दिता । मन्दः । मन्दिवाशिमथि (u0 1138) इत्युरच- मन्दुरा वाजिशाला । इषितिमिमदि (दश0 u0 8 / 26 'क' पाठः) इति किरच-मन्दिरम् । स्फायितञ्चिवञ्चि (u0 2 / 13) 5 इति र्क्-म्न्द्र्ः। मद्रो माद्यतेः' (dra0 u04|102) मदिरा च । प्रङ्गिमदिमन्दिभ्य पारन् (u0 3 / 134) मन्दारः । कृदरादयश्च (u0 5 / 41) इति मन्दरः । खजेर् प्राक: (u0 4 / 13) इति बाहुलकादाक:-मन्दाकः । मत्वर्थीये चेनौ (dra0 5।2।115)-म्न्दाकिनी ॥ 13 ॥ 14. स्पदि किञ्चिच्चलने । स्पन्दते, स्पन्दिता । स्पन्दितुम , स्पन्दनः, स्पन्दः ॥ 14 ॥ 15. क्लिदि परिदेवने । परिदेवनं शोचनम् । क्लिन्दते । उदात्तेत्सु पाठात् (dhA0 sa0 1158) क्लिन्दति । स्वरितेत्सु नोक्तः, कत्रभिप्रायेऽपि परस्म पदार्थः ॥ 15 ॥ 16. मुद हर्षे । मोदते, मोदिता । रलो व्युपधाद हलादेः संश्च (1 ॥ 2 / 26) इति विभाषा कित्त्वाद् मुदित्वा मोदित्वा, मुमुदिषते मुमोदिषते । मोदनः । इगुपधज्ञाप्रीकिरः कः (3 / 11135) कुमुदम 6 / 20 अस्य वर्षप्राचीने शतपथब्राह्मणे (14 / 7 / 1 / 22) तस्य प्रयोगदर्शनात् । 1. तुलनीया अमरक्षीरटीका पृष्ठ 48 / / 2. अमरटीकायां (पृष्ठ 101) 'मन्दानियत्ति मन्दार:, मन्दा पारा प्रस्येति वा' इत्युक्तं स्वामिना । 3. 'मन्दर: सरिभः शक्रभवनं खं दिवं नभः' इति त्रिकाण्डशेषः । 4. अमरटीकायां (पृष्ठ 101) 'मन्दमकति अवश्यम्' इति निरवोचत् स्वामी|. 5. अयं भाव:- ये खलु धातवः स्वरितेतः (यथा पचादयः), ते कर्बभिप्राय आत्मनेपदिनो भवन्ति । अयं तु अनुदात्तेत्सु चोभयत्र पठित । तेनानुदात्तत्वाद् प्रकर्षभिप्रायेऽप्यात्मनेपदं भवति, उदात्तत्वाच्च कर्बभिप्रायेऽपि परस्मैपदम् । 6, को पृथिव्यां मोदत उति कुमुदम् । 25 Page #75 -------------------------------------------------------------------------- ________________ . क्षीरतरङ्गिण्यां मोदयति' मोदकः । इषितिमिमदिमुदि (da0 u0 8 / 26 क) इति किरच-मुदिरो मेघ्ः। मुदिनोर्गग्गौ (u0 11128) मुद्गः । स्फायितञ्चि (u0 2 / 13) इति रक्- मुद्रा। चुरादौ मुद संसर्गे (10 / 206) मोदयति ॥ 16 ॥ 17. दद दाने । ददते, ददेते, ददन्ते । ददिता, ददितुम । न शसदद-वादि-गणिनाम् (tu0 6 / 4 / 126) इति लिटि एत्वाभ्यासलोपौ न स्तः-दददे ॥ 17 ॥ 18. ष्वद स्वर्द प्रास्वादने । प्रास्वादनं जिह्वया लेह्ः। चैत्राय स्वदते । षोपदेशत्वाद् इण्कोः, प्रादेशप्रत्यययोः (8 / 3 / 57-56) इति षत्वम् - असिष्वदत् । स्तौतिण्योरेव षणि (dra0 8 / 3 / 61) इति नियमात् षत्वं नास्ति-सिस्वदिषते, सिस्वादयिषतीति । सः स्विदि. स्वदिसहीनां च (8 / 3 / 62) षत्वाभावः । स्वदनः । कृवापाजिमिस्वदोत्यादिना (dra0 u0 111) uN-स्वादुः । चुरादौ प्वद संवरणे (10 / 228) स्वादयति । स्वर्दोऽषोपदेशः, यत् स्मृति -प्रज्वन्त्य. 15 पराः सादयः षोपदेशाः स्मि-स्विदि-स्वञ्जि-स्वपयश्च, सपि सजि-स्तस्तृ-स्त्या-सेक-सुवर्जम् ( tu0 bhA0 6 / 1 / 64 ) स्वदंते, असस्वर्दत् ॥ 18,19 ॥ 1. 'मोदयते' पाठा0 / 2. काशिकादिषु 'न शसददवादिगुणानाम्' इति पात्थ्ः। तत्र गुणशब्देन 20 भावितोऽकारो लक्षणया गृहयते । स्वामिधृते 'गुणिनाम्' इति पाठे गुणः=गुण शब्दो विधायकत्वेनास्यास्ति इति मन्वर्थीये इनि प्रत्यये शक्त्यैव सोऽर्थो लभ्यते । स्वामिधृतः पाठोऽन्यत्र न क्वचिदुपलब्धः । अत्र तत्त्वबोधिनी द्रष्टव्या (si0 ko0 bhA0 3 pR0 169) / 3 "संवरणे" इति क्षीरस्वामी इति धातुवृत्तौ (pR0 43) माधव:' / 25 तथैव पुरुषकारोऽपि (पृष्ठ 44) / 4. स्मृतिपदेनात्र भाष्यमभिधीयते । तत्र चायं पाठ:-'अज्दन्त्यपरा: सादयः षोपदेशा: स्मिङ्-स्वदि-स्विदि-स्वञ्जि-स्वपयश्च, सृपि-सजि-स्तृ-स्त्या. सेक-सुवर्जम (611664) / अज्दन्त्यो सात् परौ येषां ते सकारादयः सर्वे षोपदेशा इत्यर्थः (उद्योत्)| Page #76 -------------------------------------------------------------------------- ________________ भ्वादिगणः(1) . 16 16. उर्द माने क्रीडायाञ्च । mitirmAna'miti मुख्योऽर्थः । चकारादास्वादनेऽपीति दुर्गः । ऊर्दते, र्वोरुपधाया दीर्घ इकः, हलि च (8 / 2 / 76-77) इति दीर्घः ॥ 20 ॥ 20. कुर्द गुर्द गुद क्रीडायामेव । क्रीडानियमोऽत्र धातूनामनेकार्थत्वे लिङ्गम् । कूदते । स्फूर्जेर् (धा. sU0 1 / 144) दीर्घोपदेशाद् र्वोरुप- 5 धाया दीर्घमनित्य माहुः3-कुर्दते, कुर्दनः । गुर्दनः । गुर्दस्थाने दौर्गाः खुर्द पेठः । गुदस्थाने गुधेत्येके । उपाध्यायास्तु गुदक्रीडायां पायुविहार एव द्वौ धातू इति व्याख्यन्, तन्ने ति सभ्या. / गोदते-जुगुदिपते, जुगोदिषते । के (dra0 3 / 1 / 135) गुदम् । / 21- 23 / / 21. कूद क्षरणे । क्षरणं निरसनम् । सूदते । निसूदितः । चुरादौ 10 षद निःस्रावणे (tu0 10 ॥ 186) निसूदयति । नन्द्यादौ (dra0 31 ॥ 134) सूद्न्ः। पचादौ सूदट्-(dra0 3 / 1 / 134) सूद्ः,सूदी। सूददीपदीक्षां च (tu0 3 / 2 / 135) इति युज् नास्ति- सूदिता ॥ 24 ॥ 22. ह्राद अव्यक्ते शब्दे । अव्य्क्तेऽन्तिस्फुत्त्व्न्ने। हादते दुन्दुभिः, नपुरह्रादः । पृषोदरादित्वाद् (dra0 6 / 3 / 106) ह्रस्वे कृते 15 ह्रदः ॥ 25 ॥ 23. लादी सुखे च । चशब्दादव्यक्ते शब्दे च । ह्लादते । णिचि - 1. इह मानं सुखमिति सम्मतायाम् इति धातुवृत्तिः (पृष्ठ 44) / 2. अयं भाव: 'क्रीडायाम्' इति गौण: क्वाचित्को वा। पत्र 'गाधृ' (1 ॥ 5.) धातोर्वृत्तिस्तत्रस्था टिप्पणी (2) च द्रष्टव्या (पृष्ठ 14) / ___3. अयंभाव:-'उपधायां च (812 / 78) इत्यनेन 'स्फुर्जा' इति ह्रस्वपाठेऽपि दीर्घत्व सिद्धयत्येव, कि दीर्घोपदेशेन । अतस्तद् व्यथं सद् 'वोरुपघाया:' इति दीर्घत्वस्यानित्यतां ज्ञापयति । काशिकायां गौरादिगणे (4 / 1141) 'कुर्द' 'गर्द' इति शब्दी ptthyte। tatra 'kurda' ityatra दीर्घत्वाभावः, 'गर्द' इत्यत्र च दीर्घत्वमेवेति ज्ञाप्यते । 4. 'कुर्दस्याने' पात्था0| 5. 'तन्नेति सभ्या:' इति क्वचिन्न । ... 6. 'निरासे' पाठा0 / चुरांदी 'षूद प्रास्रवणे' (10 / 163) इति पाठ उपलभ्यते । 7. पाचक इत्यर्थः । 8. 'सूददीपदीक्षश्च' इति काशिकादिषु पाठः । 25 Page #77 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां (dra0 3 / 1 / 26) आह्लादितः । श्वोदितो निष्ठायाम् (7 / 2 / 14) नेट्, निष्ठायां ह्लादो ह्रस्वः (dra0 6।4।95)प्र्ह्ल्न्ः । क्तिनि अपीष्यतेऽप्रहृत्तिः ॥ 26 ॥ 24 स्वाद प्रास्वादने । स्वादते । स्वादनः ॥ 27 ॥ 25. पर्द कुत्सिते शब्दे' / पायुध्वनौ वर्ततेऽयम् । अन्ये निश्शब्दमधोवातं मन्वाना अशब्द इत्याह्ः। pdte। पर्दनः । पर्देनित् प्रसारणमल्लोपश्च (u0 3 / 80) इति पृदाकुः srpH॥28॥ 26. यती प्रयत्ने । य्त्ते। य्तित्वा। ईदित्वाच्छ वीदितो निष्ठायाम (7 / 2 / 14) इतीण नास्ति-यत्तः । यजयाचयतविछ (3 / 3 / 10 60) इति नङ्-यत्नः । यतेवद्धिश्च (u0 2197) इत्यन-याता देवरभार्या, यातरौ । चुरादौ यत निकारोपस्कारयोः (10 / 203) यातयति ॥ 26 ॥ 27. यतृ जतृ भासने । योतते, अयुयोतत् । कौशिकस्तु ज्योतिःसिद्धये जुति ज्युति मन्यते, ज्योतिश्च द्य तेरिसिजादेश्च 15 1. 'ह्लाद इति योगविभाग: क्रियते, क्तिन्यपि यथा स्यात्, प्रह्लत्तिः' काशिका (6 / 4 / 95) प्र्त्रालोच्या। 2. किमर्थमयं संयोगान्तेषु उर्दादिषु न पठितस्तदाह सायणः -'संयोगान्तेषु उर्दादिष्वयं न पठित: शब्दविशेषार्थेन द्राद्या (? ह्रादा) दिनापि साम्यात् । स्वादिस्त्वाकारवत् संयोगादित्वेन ह्रादाद्यनुरोधेन मध्ये पठित:, (dhA0 vR0 पृष्ठ 45) / एवमनेकत्र धातुपाठक्रमविषये सायणेनोहः कृतः, स तत्रवानुसन्धेयः, उदाहरणार्थमत्र सायणपाठ उप्न्य्स्त्ः। 3. प्रसारणशब्दोऽयं सम्प्रसारणशब्देन समानार्थकः । 4 काशिकादिषु ' विच्छ' इति पात्थ्ः। 5. दीर्घाभावं drshyitumsyopnyaasH| तथा च स्मृतिः-'पिता माता 25 नानान्दा ना स्व्येस्स्त्थूभ्रातृयात्र्ः। जामाता दुहिता देवा न तृजन्ता इमे तृनन्त dsh। 6. अमरटीकायां (पृष्ठ 328) क्षी स्वामिना "ज्योतते ज्योति:" इत्युक्तम् । वस्तुतस्तु द्युतिरिव ज्युतिरपि स्वतन्त्रो धातुः । तस्य शतपथे (135 ॥ 3 ॥ 1) प्रवज्योत्यमानम्', कात्यायनश्रौत्रसूत्रे (411415) च 'मवज्योत्य' इति 20 Page #78 -------------------------------------------------------------------------- ________________ भ्वादिगण: (1) 21 ज: ( tu0 u0 2 / 110 ) इति सिद्धम् । जुतिरिति दुर्ग:- प्रजुतत् प्रजोतीत् ॥ 30,31 ॥ 28. vitha ver याचने । वेथते, अविवेथत् । किति विशेष:विथितः, वेथितः । कौशिकस्तु प्रविथुर सिद्धये यातन इत्याह, तन्न, व्यथेः सम्प्रसारणं किच्च ( u0 1 / 36 ) इति सिद्धेः ॥ 32, 33 / / 29. श्रथि शैथिल्ये । शैथिल्यमगाढता । श्रन्थते, श्रन्थेश्चेति वक्तव्याद्' ( काशिका 6 / 4 / 122) एत्वाभ्यासलोपो न स्तः, तत्र हि श्रन्थिरूपोपादानेन श्रन्य ग्रन्थ सन्दर्भे ( tu0 6 / 45) इत्यस्य ग्रहणम् - शश्रन्थे, श्रन्येऽत्राप्याहुः । इदित्त्वादनुनासिकलोपाभावः श्रेथे इति तूदाहरन् वृत्तिकृद् भ्रान्तः ' / नोपधात् थफान्ताद् वा ( 1 2 23 ) इति 10 क्त्वा वा कित् - श्रन्थित्वा श्रथित्वा । शिथिलः ( dra0 u0 1 / 53) इलथः ॥34॥ 30. ग्रथि कौटिल्ये । कौटिल्यं कुसृतिबंन्धश्च । ग्रन्थते । ग्रन्थ्यते । ग्रन्थना । ग्रथित्वा ग्रन्थित्वा । ग्रथितः । खनिकष्यज्यसिवसि ( u0 4|139) इति ग्रन्थिः । ऋयादौ श्रन्थ ग्रन्थ सन्दर्भे ( tu0 6 / 45 ) 15 ल्यबन्त: प्रयोगोऽप्युपलभ्यते । यास्कीये निघण्टौ (116) ज्योतते द्योतते इत्युभयं ज्वलतिकर्मसु पठ्यते । तथैव कोत्सव्ये निघण्टावपि (पृष्ठ 5) उभयोः पाठ उपलभ्यते । प्रर्वाक्कालिकैराचार्यैः स्वकालेऽस्याप्रयोगाद् धातुष्वस्य पाठो न कृतः, एतद्धातुनिष्पन्नं लोके लब्धप्रचारं ज्योतिः पदं तत्समानार्थकाद् द्युतघातोनिष्पादितम् । उत्तरोत्तरं कथं धातुपाठस्य संक्षेपोऽभूदिति काशकृत्स्नपाणिनिप्रो - 20 क्तयोर्धातुपाठयोस्तुलनया स्पष्टं प्रतीयते । 1. दशपादी - श्वेतवनवासि - कातन्त्र - हम कण्ठाभरणादिपठि ते नोणा दिसूत्रेण सह नेदं संवदति । 5 2. 'द्वितीया दान्तः प्राद्यो धान्त इति कौशिकः, क्षीरस्वामिना त्वयं पक्षो दूषित:' इति धातुवृतावुक्तम् (पृष्ठ 45 ) / सायणोक्त: पाठस्त्वत्र नोपलभ्यते । कदाचिदत्र ग्रन्थपातः संजात: स्यात् । 25 3. वार्तिकमिदं भाष्ये नोपलभ्यते । 4. .................. . 'इदित्त्वा ..... वृत्तिकारः धातुवृत्तिकृद् उच्यते' इति सायण ( ghA0 vR0 पृष्ठ 46 ) 5. इदित्त्वान्नलोपाभावं दर्शयितुं पदमिदमुदाहृतम् । 6. तरङ्गिण्यां यादी श्रन्य विमोचनहर्षयोः, मन्थ विलोडने, ग्रन्थ सन्दर्भे' भ्रान्त:' पाठो धातुवृत्तौ ( पृष्ठ 46 ) उद्धृत: / 'शत्र Page #79 -------------------------------------------------------------------------- ________________ क्षीरतराङ्गण्यां 1 इत्युदात्तेती सकर्मकौ स्तः - श्रथ्नाति । ग्रथ्नाति । श्रथ्यते ग्रथ्यते, प्रनिदितां हल उपधायाः किङिति (6/4/24 ) इत्यनुनासिकलोपः । श्रथुः, ग्रेथुः शश्रन्थुः, जग्रन्थुरिति । एतौ चुरादौ श्रधृषाद्वा ( 10 | 230) विकल्पितण्यन्तौ स्तः । श्रन्ययति, श्रन्थति ग्रन्थयति, ग्रन्थति । 5 कर्मकर्तरि किरादिणिश्रन्थिग्रन्थिब्रू आत्मेनपदाकर्मकाणामिति' यक्चिणौ न स्तः - श्रन्थते स्वयमेव, श्रथ्नीते, अश्रन्थिष्ट । ग्रन्थते, ग्रथ्नीते, अग्रन्थिष्ट ॥35॥ 31. कस्थ श्लाघायाम् । श्लाघा गुणारोपः । कत्थते, कत्थित्वा । विकत्थनः । वौ कष लस - कत्थ ( 3 / 2 / 153 ) इति घिनुण् - 10 विकत्थी ॥ 36 ॥ 1 15 22 25 32. उदात्ता अनुदात्ततः । व्याख्यातमेतत् । भ्वादिगणे प्रथमः प्रघट्टकः तवर्गान्तप्रस्तावाद् एकप्रघट्टकेनोक्तः । एवं यथास्वमनुसतं व्यम् ॥ [सेटः परस्मैपदिनः ] 33. श्रत सातत्यगमने । सातत्येन गमनं नित्यगतिः । इतः शुन्ध्यन्ताः (1 / 60) पञ्चत्रिंशदुदात्ताः सेट उदात्तेतश्च परस्मैपदिनः । प्रतति तन्, प्रतिता । न गतिहिंसार्थेभ्यश्च ( dr01।3।15) इति व्यति- ' हारे तङ् नास्ति - व्यत्यतति । प्रत्यविचमि ( u0 3 / 117 ) इत्य (41 - 43 ) इत्येवं पठ्यते । 'श्रन्थ ग्रन्थ सन्दर्भे' इत्यानुपूर्वीकस्तु चुरादी 20 (226 ) पठ्यते । 1 अत्र कश्चित् पाठो नष्ट इति प्रतिभाति । ये तु 'श्रन्थिग्रन्थिदभिस्वञ्जीनामिति वक्तव्यम्' ( काशिका 122|6 ) इति पठन्ति तेषां मतेऽरिल्लिट : कित्त्वेऽनुनासिकलोपे एत्वाभ्यासलोपो श्रथुः ग्रेओयुः । ये तु तादृशवचनस्य भाष्ये - 'नुक्तत्वादप्रामाण्यं मन्यन्ते तेषां मते शश्रन्थः जग्रन्थुः इति रूपम् । 2 श्रयं 'कर्मकरादिसनां चान्यत्रात्मनेपदात् ' ( 3 / 1 / 87 vA0 ) इत्यस्य 'भारद्वाजीया: पठन्ति णिश्रिश्रन्यि नामात्मनेपदाकर्मकाणाम्' ( 3।1।86 vA0 ) इत्यस्य चार्थतोऽनुवादः । 3. इदं वाक्यं प्रमाणयति यत् 'उदाता अनुदात्तेत:' इत्येवमादीनि वचनानि सूत्र Page #80 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 23 सच - अतसी' / ऋतन्यजिवन्यजि (u04|2) इतीथिन् - अतिथिः । प्रज्यतिभ्यां (u0 4 / 131) इतीण-आतिः पक्षी । पादे च (u0 4 / * 32) पदातिः, पादस्य पदाज्यति' (tu0 6 / 3 / 53) इति पत् । सातिभ्यां मनिन्मनिणौ च (tu0 u04|153) इति मनिण-ग्रात्मा ॥ 37 __34. चिती संज्ञाने । संज्ञानं संवित्तिः । चेतति । श्वीदितो निष्ठा- 5 याम् (7 / 2 / 14) iti nett-cittm| चितिः । रलो व्युपधाद्धलादेः संश्च (1 / 2 / 36) इति वा कित्त्वम् -चितित्वा, चेतित्वा; चिचितिपति, चिचेतिषति । क्विपिचित । असुनि-चेतः (dra0 u0 4 / 186) / अनुपसर्गाल्लिम्पविन्द (3 / 11138) इति NI शः - चेतयः । चरादौ चित संवेदने (10 / 144) इत्यात्मनेपदी-चेतयते । चेतनम्, 10 चेतना । / 38 ॥ ___ 35. च्युतिर् प्रासेचने । आसेचनमीषत्सेकः । च्योतति, च्योतिता । इरितो वा (3 / 1357) इति लुङि वाङ्-अच्युतत्, अच्योतीत् । च्युतित्वा च्योतित्वा, चिच्युतिषति चिच्योतिषति ॥ 36 / / ____ 36.- 3च्युतिर क्षरणे । क्षरणं स्रवणम् । शस्तालव्योऽत्र, दन्त्या- 15 दित्वे हि-षट्श्च्योतन्तीति श्चुत्वस्या सिद्धत्वार्3a ड: सि धुट (8 / 3 / 26) इति धुडागमः स्यात्" / द्रमिडाश्चुतिरित्यप्याहुः-चोतति, अचुतत्, अचोतीत । कौशिकस्तु श्चुतिमयोपधं मन्यते-श्चोतति, ॥ 40 ॥ 1. अमरटीकायां स्वामिना 'न तस्यते अतसी' इत्येवमभिहितम् (pR0 143) / 2. पादस्य पदाज्याति' इत्येवं काशिकादिषु पाठः । 20 3. श्वेत-दशपाद्याधुणादिषु चकारो न पठ्यते । 4. 'चित्ति:' पाठे क्तिनिष्ठावद् वक्तव्यम्' इतीडभावो द्रष्टव्यः । 5. 'सम्पदादिभ्यः क्विप्' (3 / 3 / 108) इति वात्तिकेन । 6. 'णो' क्वचिन्नास्ति । 7. चुरादी 'संचेतने' इति पठ्यते । 8. ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य्ः। एतमातं ङितं विद्याद् वाक्य- 25 स्मरणयोरङित् ॥ इति महाभाष्ये ॥ 1 ॥ 14 ॥ 6. विकल्पेन कित्त्वं 'रलो व्युपधात0' (1 / 2 / 26) सूत्रण द्रष्टव्यम् । 10. 'शस्तालव्यो ..... स्यात्' पाठः प्रक्रियाकौमुद्यामुद्धृतः (पृष्ठ 12) / पत्र सायण:-'अत एव वृत्तिकारादिविरोधात् तालव्योष्मादिवादिनौ स्वामि Page #81 -------------------------------------------------------------------------- ________________ 24 क्षीरतरङ्गिण्यां ___37. कुथि पुथि लुथि मन्य hiNsaasNkleshyoH'| हिंसा प्राण्युपघातः, संक्लेशो वाधा । कुन्थति, कुन्थ्यते । नोपधात् थफान्ताद् वा (1 / 2 / 23) कित्-कुन्थित्वा, कुथित्वा । क्रयादौ कुन्य संश्लेषणे (tu06| 46) कुथ्नाति । पुन्थति । लुन्थति । मन्थति, मथ्यते, मथितम्, मन्थित्वा, मथित्वा । मन्थः (u0 4.11) इनिः किच्च-मथिन् म्न्थाः। अचि-मन्थः । उणादौ मन्थाणः, शानच्च । ज्वलादौ मथे विलोडने (11587) मथति, मथः, माथः । क्रयादौ मन्थ, विलोडने (944) मथ्नाति, मथ्यते । मथिमाथीत्यपीति दौर्गाः'-मन्थति, मन्थ्यते; मान्थति, मान्थ्यते ॥ 41-44 ॥ 38. षिधु' गत्याम् । सेधति, सिस्सेध्। परिसेधति गाम्, ग्म्य्तीत्य्र्थ्ः। सेधतेर्गतौ (8 / 3 / 113) इति षत्वं नास्ति, अन्यत्र निषेधति पापात् । उपसर्गात् सुनोति-सुवति (835) इति षत्वम्, सेधतिनिर्देशात् सिध्यतेर (dhA0 sU0 4 / 81) नास्ति-निसिध्यति । उदितो वा (7 / 2 / 56 ) इति क्तवो वेट सिद्ध्वा, सिधित्वा, सेधित्वा, रलो 15 व्युपधात् (1 / 2 / 26) इति वा कित्त्वम् । यस्य विभाषा (7 / 2 / 615) इति निष्ठायां नेट-सिद्धः, निरनुबन्धपाठे तु सिधितः । रलो व्युपधाद् (1।2।2।6)इति वा कित्त्वम्-सिसिधिषति सिसेधिस्स्ति॥4॥ काश्यपावपेक्ष्यौ' इत्याह (धा. vR0 पृष्ठ 48) / दन्त्यादित्वे धुडागमस्तु न प्राप्नोति श्चुत्वं धुट्त्वे सिद्ध वक्तव्यम्' (8 / 2 / 6 vA0) इत्युक्तत्वात् । 20 1. सायणादय: 'मन्थ विलोडने' इति स्वतन्त्रं सूत्रं पठन्ति, प्रत्र च मन्य स्थाने मथिम् । dra0 ghA0 vR0 पृष्ठ 48 / 2. 'मन्थानः' इति पाठोऽत्र युक्तः स्यात्। स च 'सम्यानच् स्तुवः' (u. 2 / 81) इत्यनेन विहित प्रानच् बाहुलकाद् द्रष्टव्यः । 3. अमरटीकायामपि :मथ्नातीति मन्थान: शानच्' (पृष्ठ 216) इत्याह 25 स्वामी। एतच्च भानुजिदीक्षितेन दूषितम् (अमर पृष्ठ 326) / शानच्प्रत्यये मुगभावे साधु । महाभारतादौ शानचि मुगभावो बहुत्रोपलभ्यते । 4. पुरुपकारे (पृष्ठ 77) धातुवृत्तौ (पृष्ठ 48) च स्मृतोऽयं पाठः । 5. इममुदितपाठमुदाहृत्य दूषितवान् सायण: (dhA0 vR0 पृष्ठ 46) / 6. स्मृतोऽयं पाठो धातुवृत्तो (पृष्ठ 46) / Page #82 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 25 36. षिवू शास्त्र माङ्गल्ये च । शास्त्रं शात्रविषयं शासनम् । माङ्गल्यं मङ्गलविषया क्रिया' / अत्रैवायमूदित्, अर्थान्नरे पुनरुदित् । अदित्त्वात् स्वरतिसूति (7 / 2 / 44) इति वेट-सेद्धा पुत्रं, शासितेत्यर्थः, सेधिता । लिटि क्रादिनियमान् नित्यमिट सिषिधिव । वस्वेकाजादघसाम (7 / 2 / 67) इति क्वसोनियमादिड नास्ति- 5 सिषिद्ध्वान् । दिवादौ बिधु संराद्धौ (4 / 81) अनिट्-सिध्यति, सेद्धा ॥ 46 ॥ 40. खाद भक्षणे । खादति, अचखादत् । अदिखादिनीवहीनां प्रतिषेधात् (dra0 1 / 4 / 52 vA0) कर्मसंज्ञा नास्ति-खादयति पिण्डी चैत्रेण । निन्द-हिंस-क्लिश-खाद (3 / 2 / 146) इति वुञ्-खादकः ॥ 47 ॥ 10 41. खद स्थैर्य हिंसायां च । खदति । अचि (dra0 3 / 1134) खदा । अजिर शिशिर (u0 1154) इति खदिरः ॥ 48 ॥ ___42. बद स्थैर्ये । बदति, बद्यते । भ्रमरादौ' बदरम्, बदरी । बदिर् अओष्ठयादिः । वद व्यक्तायां वाचि (1735) इति तु दन्त्यौष्ठ्यादि:- वदति, उद्यते । पदेति कण्ठः-पदति ॥ 46 ॥ 43. गद व्यक्तायां वाचि । गदति । नेर्गद (8 / 4 / 17) इत्यूपसर्गाण्णत्वम् -प्रणिगदति । गदमदचरयम (3 / 1 / 100) इति गद्यम् । नौ गदनदपठ (3 / 3 / 64) इति वा अप-निगदः, निगादो घञ् (dra0 3 / 3 / 18), भिदादौ (dra0 3 / 3 / 104) गदा । गदोऽचि (द्र. 3 ॥ 1 ॥ 134 ) / चर्चर-वर्वर-गद्गद-घुर्घर-घर्घर-जर्जर-झझर-कर्कर-भर्भर- 20 .. 1. 'शास्त्र........"क्रिया' इत्युद्धृतमिदं पुरुषकारे (पृष्ठ 87) स्मृतं च . धातुवृत्ती (पृष्ठ 50) / 2. dra0 'षिधु गत्याम्' (1138) धातुसूत्रम् । ____3. कृसृभृभ्योऽनुदात्तेभ्यो लिटि इट् प्रतिषेधः सिद्ध एव, किं पुननिषेधन, एवं तहि व्यर्थं सज्ज्ञापयति यदि लिटि इनिषेधस्तहि क्रादिभ्य एव, नान्ये- 25 भ्यः । अयमेव नियमः क्रादिनियम उच्य्ते। 4. अचि स्त्रियां टाप् । 5. 'विसरादौ' इति पाठा0 / भ्रमरादिविसरादिर्वा न क्वचिदुपलभ्यते गणः । अत्र कदाचित् 'उणादौ' इति युक्तः पाठः स्यात् । अत्र u0 31131 सूत्रव्याख्यानमालोचनीयम् । Page #83 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां सर्सर-बुबुद-मुर्मुर-मर्मर-दर्दर-पुर्पु रादि' [षु ] द्वित्वं पृषोदरादित्वात् । चुरादौ स्तनगदी देवशब्दे (10 / 285) इत्यदन्तः-गद यति ॥ 50 ॥ 44. रद विलेख्ने। विलेखनमुत्पाटनम् । रदति । ल्युः (dra0 3 / 5 11134) रदनः । अचि (dra0 3 / 1 / 134) रदो दन्तः ॥ 51 ॥ 45. णद अव्यक्ते शब्दे । नदति । उपसर्गादसमासेऽपि (8 / 4 / 14) इति णत्वम् -प्रणदति । नौ गदनद (3 / 3 / 64) इति वा अप-निनदः, निनादः । पचादौ (dra0 3 / 1 / 134) नदट-नदः, न्दी। अनुनश्च (u0 3|52)-न्द्नुः । चुरादौ (10 / 223) भासार्थः-नाद10 यति ॥ 52 ॥ 46. अर्द गतौ याचने च । अर्दति । यातने चेत्येके--अदितः खेदित इत्यर्थः । तस्मान् नुड् द्विहल: (7 / 4 / 71) इति लिटि नुट-मानद । नन्द्राः संयोगादयः (6 / 1 / 3) इति रेफो न द्विरुच्यते-अदिदिषति । ल्युः (dra0 3 / 1 / 134) जनार्दनः । अर्देः संनिविभ्यः (7 / 2 / 24) 15 निष्ठायां नेट-समणः । प्रभेश्चाविदूर्ये (7 / 2 / 25) अभ्यणे सेने प्रासाते । चुरादौ प्रर्द, हिसि हिंसायाम (10 / 255) अर्दयति ॥ 53 ॥ 47. नई गर्द शब्दे । नर्दति । प्रनर्दति, णोपदेशत्वम् अतन्त्रम्, परिगणनात् । गर्दति । शकशलिकलिदिभ्योऽभच् (tu0 u0 3 / 122)-गर्दभः ॥ 54,55 ॥ 20 48. तर्द हिंसायाम् । त्द्ति। विदिका वेदी ॥ 56 / / 1. हस्तलेखेषु 'पूर्वादि' पात्थ्ः। स चाशुद्धः । 2. पृषोदरादीनि यथोपदिष्टम् (6 / 3 / 106) इति सूत्रे पृषोदरादेरा. कृतिगणत्वाद् इति भाव्ः। 3. नदनु: मेघः । 4. एतेन ज्ञायते यत् क्षीरस्वामिनो धातुपाठे 'णर्द' इति णोपदेशपाठ 25 प्रासीत् । ____5. 'सर्वे नादयो णोपदेशाः, नृति-नन्दि नदि-नक्कि-नाटि-नाथ-नाध-नवर्जम्' इति णोपदेशस्मृतौ नर्देः प्रतिषेध t णोपदेशत्वमविवक्षितम् इति भावः । 6. 'वेदिका' पाठा0 / Page #84 -------------------------------------------------------------------------- ________________ . 27 भ्वादिगणः (1) 46. कर्द कुत्सिते shbde। कर्दति । कलिकोरमः (u0 4 / 84) कर्दमः ॥ 57 ॥ __50. खर्द vndshuuke। दन्दशूके गहितदशनयुक्तायां क्रियायाम, दशनमात्रे वाच्ये साधननिर्देशः साधनप्रधान-प्रयोग समवायार्थः । दन्तशूकपाठेऽपि दन्ताः शूका अस्येति स एवार्थः पर्यवस्यति । खर्दति 5 ॥ 5 ॥ 51. अति अदि बन्धने । अन्तति, प्रानन्त । अन्तकः । अन्दति, आनन्द । अन्दूदृन्भू (u0 1 / 63) इत्यन्दूः पादशृङ्खला । प्रदिपाठोऽनार्षः । अन्ये प्रति इति बन्धने इति पेठुः - इन्ताञ्चकार ॥ 56,60 ॥ 52. इदि परमैश्वर्ये । परमैश्वर्यं परमेशनक्रिया । इन्दति । ऋत्रे- 10 न्द्रानवज्र (u0 2 / 28) इति रक-इन्द्रः ॥ 61 ॥ 53. बिदि अवयवे । एकदेशगतक्रियायाम । बिन्दति । बिन्दुः, बाहुलकाद् उः । विन्दुरिच्छुः (3 / 2 / 166) इति वेत्तेर् (2 / 57) निपातनम् ॥ 62 ॥ 54. णिदि कुत्सायाम् । निन्दति । निन्दा । वा निसनिक्षनिन्दाम् . 1. अमरटीकायां (पृष्ठ 62) क्षीरस्वामिना 'कृणोति कर्दमः' इत्युक्तम । 15 2. साधनं कारकं तस्य निर्देशः । काशकृत्स्नधातुपाठव्याख्याने (1 / 22) तु, 'दशने' इत्येव पात्थ्ः। 3. पाठोऽयं सायणेन धातुवृत्तौ (पृष्ठ 52) स्मृत्ः। 4. शूक:= श्लक्ष्णतीक्ष्णानः । 5. 'अत्र धनपाल:-तान्तं द्रविडा: पठन्ति, आर्यास्तु दान्तमिति ; उभय- 20 मिति मैत्रेय-स्वामि-काश्यप-सम्मताकारादयः' इति धातुवृत्तो (पृष्ठ 53) साय्न्न्ः। 6. 'पादकटक:' पात्था0| / 7. 'प्रते: पाठोनार्षः । अन्ये प्रदि इति बन्धने इति पेठुः, इन्ताञ्चकार' इति पुरुषकारे (पृष्ठ 75) उदधृतः पाठः । क्षीरतरङ्गिण्यां तु 'अदि' पाठः, न 25 तु 'प्र्ते:'| 8. इदं क्वचिन्न । रन् इति तु युक्तम्, रक: कृरिन्प्रत्ययाभ्यां व्यवहितत्वात् । विशेषस्त्वत्र दशपाधुणादिवृत्ती इन्द्रपदटिप्पण्यां (पृष्ठ 316 टि. 5) द्रष्टव्यः । Page #85 -------------------------------------------------------------------------- ________________ 28 क्षीरतङ्गिण्या (8 / 4 / 33) णत्वम्-प्रणिन्दिता, प्रनिन्दिता' / निन्दहिस (3 / 2 / 146) इति वु-निन्दकः ॥ 63 ॥ 55. टुनदि समृद्धौ । नन्दति । ण्यन्ताल्ल्युः (dra0 3 / 1 / 134) नन्दनः । शुद्धादच् -नन्दः । प्रज्ञादौ (dra0 5 / 4 / 38) नान्दः: नान्दी'| 5 इनि-नन्दी । ण्वुल (dra0 3।1।133)-न्न्द्क्ः । ट्वितोऽथुच् (3 / 3 / 86)-नन्दथः । नजि च नन्दे: ( u0 3 / 68) ऋन् - ननान्दा भर्तृभगिनी', न्नान्द्रौ। रुहिनन्दिजीवि (u0 3 / 127) इति झन् - नन्दयन्तः । अयामन्ताल्वाय्य (6 / 4 / 55) इत्यय; णेरिनुच् (dra0 u0 3 / 26) नन्दयित्नुः । नन्दा तिथिः ॥ 64 ॥ 56. चदि ह्लादने दीप्तौ च । चन्दति । रक् (dra0 u0 2 / 13) चन्द्रः । चन्द्रिका । इषितिमिमदिमुदिखिदिभिदिछिदिमन्दिचन्दि (दश0 u0 826 ka0) इति किर्च्--च्न्दिर्ः। बहुलमन्यत्रापि (u0 2 / 78) युच् - चन्दनम् । चन्देरादेश्च छ्ः(u04|218) असुश्च-छन्दो गायत्र्यादि । बाहुलकाद् अदन्तोऽपि स्वभावः छन्दानुवति ॥ 65 ॥ 1. तृचो रूपं लुटो वेति सन्दिग्धमिव । णिसि चुम्बने (क्षीर0 2018) धातो 'प्राणिस्ते, प्रनिस्ते' इति लटि णत्वविकल्पदर्शनादिहापि लुटो रूपद्वयमनु. मीयते । 'वा निसनिक्षनिन्दाम्' (81433) इत्यनेन कृत्येव णत्वविकल्पो भवति । पाख्यातप्रयोगे णत्वविकल्पपक्षो धातुवृत्ती. (पृष्ठ 54) सम्यङ् निराकृत्ः। 2. naandii=mngglpaatthH| 3, 'पत्युः स्वसा' पात्था0| 4. प्रकृतिप्रत्ययनिर्देशः । सूत्रं त्वेवं पठ्यते-स्तनि-हृषि-पुषि-गदि-मदिभ्यो रित्नुच्' / 5 पाठोऽयं क्व्चिन्नास्ति। .. 6. 'माह्लादने' पाठा0 / 7. 'कृतो बहुलम्' (3 / 3 / 113 vA0) इति बहुलवचनेन । लीबिश-महो25 दयेन 'उणादयो बहुलम्' (3 / 3 / 1) इत्यस्य संख्यानिर्दिष्टा, न सा युक्ता। 8. 'छन्दानुवर्ती' इति दीर्घपाठो युक्तः । तथा च तदीयामरटीकायां (पृष्ठ 328) पाठ:-'छन्दति छन्द: पद्ये गायत्र्यादौ, अभिलाषेऽकारान्तोऽपि, यथा छन्दानुवर्ती' / वस्तुतः छन्द:पदं छदि (छन्द) धातोरपठितादेव निष्पादनीयम, यथामरटीकायां स्वामिना व्युत्पादितम् । दैवतब्राह्मणेऽपि छन्द:पदनिर्वचनं 30 'छन्दांसि छन्दयन्तीति वा' (1 ॥ 3) इत्येवोक्तम् । एतेनापि छदि (छन्द) 20 Page #86 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 26 57. दि चेस्स्त्त्याम्। वन्दति ॥ 66 ॥ 58. कदि ऋदि क्लदि आह्वाने रोदने c। कन्दति । कन्दो मूलम् । कन्दुः पाकस्थानम् । कन्दुकम् । कन्दरा' / क्रन्दति । प्राक्रन्दः । ल्युः (dra0 3।1।134)-स्ण्क्र्न्द्न्ः। कदि-ऋदि-क्लदि एते त्रयोऽपि वैक्लव्ये (dhA0 11523) इति घटाद्यात्मनेपदिनः ॥ 67-66 ॥ 56. क्लिदि प्रिदेव्ने। क्लिन्दति shoctiityrthH। प्राद्यो (1 ॥ 115) 'नुदात्तेत्-क्लिन्दते । क्लिन्द्यते । क्लिन्दितः । दिवादौ क्लिदू प्राभावे (4 128) क्लिद्यति, क्लिद्यते । क्लिन्नः ॥ 70 ॥ 60. शुन्ध shuddhau। शुन्धति । शुधितः । दिवादौ शुध शौचे (4 80) शुध्यति, शुद्धः । चुरादौ शुन्ध शौचकरणे (10 / 256) शुन्धयति, 10 शुन्धितः । / 71 ॥ 61. उदात्ता उदात्तेतः ॥ . .. [सेट प्रात्मनेपदिनः] .. 62. शोक सेच्ने। इतः श्लाघान्ताः (180) त्रिचत्वारिंशदुदात्ताः, सेटोऽनुदात्ततश्चात्मन्पदिनः । शीकते, शीकिता, ashishiikt। 15 शीकनम् । शीका । प्रतिकमिभ्रमि (u0 3 / 132) इति शीकरः । चुरादौ शीक प्रामर्षणे (10 / 253) शीकयति, अशीशिकत् ॥ 72 ॥ 63. लोक दर्शने । लोकते, अलुलोकत् । लोकः । पालोकः । चुरादौ लोक भासार्थः (10 / 223) विलोकयति । उलूक ऊर्ध्वलोकनात्' ॥ 73 ॥ 20 प्रकृत्यन्तरकल्पना युक्तव । वैदिकनिघण्टो (3.14) 'छन्दति' पदम् पर्चतिकर्मसु पठ्यते । सायणस्तु चुरादी 'छदि संवरणे' इत्यस्मात् 'छन्दति' 'छन्द:' रूपमाह (dra0 धातु0 पृष्ठ 381) / क्षीरस्वामी तु चुरादौ 'छद संवरणे' (क्षीर0 10 ॥ 36) इत्यनिदितमाह । मतस्तन्मते 'छन्द' स्वतन्त्रो धातुर्भ्युपेय्ः। 1. कन्दरा= कृत्रिमगृहाकारो गिरिविवरः । ___2. प्रमरटीकायां (पृष्ठ 127) क्षीरस्वामी-'उलति नेत्राभ्यां दहति उलूकः । ऊर्ध्वालोकनादिति निरुक्तम्' इत्याह । दशपाधुणादिवृत्ती (3 / 46) 'उत्क्रम्य दृष्टिविषयमालोकयतीति उलूकः कौशिकः' इत्युक्तम् । अत्र हैमोणादिविवरणम् (सूत्र 61) मपि द्रष्टव्यम् । 25 Page #87 -------------------------------------------------------------------------- ________________ 30 क्षिरतरङ्गिण्यां 64. श्लोक संघाते' / संहनने, संहन्यमाने च । श्लोकते । श्लोकः । श्लोकः पद्ये यशसि च ॥ 74 / / ____65. द्रेकृ धेकृ शब्दोत्साहे । शब्दस्यौद्धत्ये । चन्द्रो वृद्धावित्याह । द्रेकते, अदिद्रेकत् । उद्रेकः । / 75,76 ॥ 66. रेक शङ्कायाम् । शङ्कात्र संशयः । रेक्ते। पारेकं संशयं प्राहुः ॥ 7 ॥ 67. शीकृ सेक स्रक [स्रकि] श्रकि श्लकि गत्यर्थाः । शीकेरर्थभेदात् पुनः पाठः । अत एव चन्द्रो नैनमध्यष्ट, अन्ये षेक इति विक ल्पेन षोपदेशकार्यार्थ पेठः-सेकते, असिसेकत्, असिषेकत् । अत्रान्त्यौ 10 ताल्व्यादी॥72-83॥.. 68. शकि शङ्कायाम् । शङ्का परत्रासः । shngkte। उणादौ (dra0 1 / 36) शङ्कुः । शकुला आयुधम् ॥ 84 ॥ ____66. अकि लक्षणे । लक्षणं चिह्नम् । अन्ग्क्ते। घत्रि (3 / 3 / 16) अङ्कः । गुरोश्च हलः (3 / 3 / 103) इत्य:-अङ्का । न न्द्राः संयो15 गादयः (6 / 13) इति नो न द्विरुच्यते-अञ्चिकिषते । चरादौ '(10 / 355) अङ्कयति । ण्यासश्रन्थ (3 / 3 / 107) इति युचाङ्कना खड्गादिलालना । मन्दि-वाशि (u0 1138). इत्युरच् - प्रकुरः ॥ 8 ॥ . 1. संघातो ग्र्न्थ्ः। स चेदं पठ्यमानव्यापार इति स्वाम्यादयः, काश्य20 पादयस्तु ग्रन्थितृव्यापार इति मथ्नातिवत् सकर्मकः (धातुवृत्ति पृष्ठ 55) / 2. इदं वाक्यममरानुसारी (dra0 अमरकोश 3 / 3 / 2) / ... 3. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 55) / 4. ने धेक वृद्धौ । चान्द्र dhA0 sU0 1 / 336 / / 5. श्लोकांगोऽयमनुपलब्धमूलः । 6. पुरुषकारे पठ्यते (pR046) / त्रिचत्वारिंशत्संख्यापूरणार्थमप्यावश्यकः । 7: पुरुषकार इदमुद्धृतम् (पृष्ठ 46) मतमिदं सायणेन स्मृतम् (dhA0 va0 पृष्ठ 55) / 8. शङ्कु: जलजन्तुभेदः, स्थाणुः, शल्यं च । - पुरुषकार इदमुद्धृतम् (पृष्ठ 46), मतमिदं सायणेन स्मृतम् (धा. vR0 पृष्ठ 55) / 10. इदं क्वचिन्न, अस्पष्टमिदम् । ... Page #88 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 31 70. वकि कौटिल्ये । वङ्कते । वङ्कः । vaqyAdau (dra0 u04|66) वङ्किः , पशुः । वक्रम् वञ्चेरक (dra0 u0 2|13)vkestvyuktm' / '86 // 71. maki मण्डने । मङ्कते । मङ्कनः, मङ्कना वस्त्रम् । उणादी (u0 1140) मकुरः ॥ 7 ॥ . 72. कक लौल्ये। लौल्यं सतृष्णत्वं चापल्यञ्च । ककते । काकः पृषोदरादिः (dra0 6 ॥ 3 / 106) // 8 // __73. कुक वृक पादाने । कोकते । के (dra0 3 / 1 / 135) कुकः केकर: / संज्ञायां कोकश्चक्रवाकः । उणादौ (dra0 1154) कोकिल्ः। वकते । वृकः । णौ चङ्युपधाया ह्रस्वः (7 / 4 ! 1) उऋत् (7 / 10 4 / 7) वा अवीवृकत्, अववर्कत् । उणादौ वर्करः । / 86-60 ॥ .. 74. चक तृप्तौ" / चकते । चकितः । कठिचकिभ्यामोरः (दश0 u0 8 / 26) चकोरः । चकिरम्योरुच्चोपधायाः(u0 2114) चुक्रम् । चक तृप्तौ प्रतिघाते च (11532) इति घटादौ मित्-च्क्य्ति॥61 1. हस्तलेखेषु 'पशुः' इत्येव पठ्यते । 2. नेदमुणादिसूत्रम्, अपि तु प्रकृतिप्रत्ययनिदर्शनमात्रम् । 3. इदिस्वादनुनासिकलोपाप्राप्तेः । 4. इतोऽग्रे 'मङ्कः' इति क्वचिदधिकं ptthyte॥ ... 5. अमरटीकायां क्षीरस्वामी 'मुकुर' इति पठति । तथा चाह प्रक्रियासर्वस्वकार:-प्रकारं मुकुरस्यादावुकारं दर्दुरस्य c। बभाण पाणिनिस्ती तु 20. व्यत्ययेनाह भोजराट् ॥ (प्रकियासर्वस्व उणादिप्रकरण 1140) / 6. 'गर्व:' पात्था0| 7. 'प्रदने' पाठा0 / ... 8. (dra0 अमरटीका 21646) 'ऐंचाताना' इति लोके प्रसिद्धः । 6. वेति न सूत्रावयव:, जिघ्रतेर्वा (7.4 / 6) इत्यतो वेत्य्नुव्र्त्ते। 10. उज्ज्वलदत्तेन 'ऋछेररः' (u0 11131) सूत्रे बाहुलकाद् मन्दर- 25 वर्करादिशब्दा: साधिताः। 11. इदं सायणेनोद्धृतम् (dhA0 vR0 पृष्ठ 56) / 12. चुक्रोऽम्लव्यञ्जनम् इत्यमरटीकायां (पृष्ठ 346) क्स्सीर्स्वामी। Page #89 -------------------------------------------------------------------------- ________________ क्षोरतरङ्गिण्यां - 75. ककि श्वकि कि ढौक त्रौकृ ष्वक्क वस्क मस्क टिक टीक रघि लघि गत्यर्थाः । कङ्कते । कङ्कः । श्वकिस्तालव्यादिः । ढोकते, अडुढौकत् । टौक इति दुर्गः -त्तोक्ते। स्स्व्क्क्ते। सुब्धातुष्ठिवुष्व क्कीनाम् प्रतिषेधात् स्त्त्वाभाव्ः। त्तेक्ते। टीकते, अटिटीकत् । 5 रचते । बाहुलकात रघुः । लङ्घते । लविंडोनलोपश्च (u0 1 / 26) इति लघु । चुरादौ भासाथौं (10 / 223) रङ्गयति, लङ्गयति . ॥ 62-103 ॥ : 76 लघि भोजननिवृत्तौ च । चाद् गत्यर्थः-नवज्वरो लङ्घनीयः ॥ 104 / / 10 .77. अघि वघि मघि ग्त्याक्स्सेपे। गत्याक्षेपो वेगगतिर्गमनारम्भो vA' / angghte। उणादावघम्', वज्रयादौ (dra0 u0 4 / 66) अज्रि. रित्येके ॥ 105-107 ॥ .: 78. मघि केतवे च । कैतवं व्याजः । मङ्घते । श्वनुक्षन् (u0 1 ॥ 156) इति मववन् मघवा इन्द्रः ॥ 108 / / 76. राघू लाघ द्रा ध्राघु सामर्थ्य । राघते, लाघ्ते। निष्ठायामनुपसर्गात् फुल्लक्षीब (8 / 2 / 55) इत्युल्लाघः नीरूक, [अन्यत्र] उल्लाघित इति स्यात् । द्राघिमन्ये न पेठुः ॥ 106-112 / / 20 1. 'सुब्धातुष्ठिवुष्वस्कतीनां प्रतिषेधः' इति महाभाष्ये (6 / 1 / 64) पठ्यते । 2. 'गतो गमनारम्भे चेति स्वामी' इति धातुवृत्ती (पृष्ठ57) पात्थ्ः। 3. स्वामिनामरटीकायां (पृष्ठ36) 'न जहाति प्रघम्' इति व्याख्यातम् । 4. उणादिषु 'श्वन्नुक्षन्' ityapi ptthyte| Gamo ह्रस्वादचि (8 / 3 / 32) इति इत्यत्र नित्यपदं 'नित्यहसितः, 'नित्यप्रज्वलितः' इतिवद् प्राभीक्षण्ये द्रष्टव्यम् (महा0 11 ॥ prA01) / तेन नुडागमविरहितपाठोऽपि साधुः । 5. मघवन् नान्तस्यैव 'मघवा' पदम् इति ज्ञापनाय प्रातिपदिकस्यापि निर्देशः । मघवान् इति तु मतुबन्तस्य भवति । 6. क्षीरस्वामिना चास्य रूपाणि न निर्दिष्टानि । सायणः 'धाघृ तवर्गचतुर्थादिमपि केचित् पठन्ति' (घा. vR0 पृष्ठ 57) इत्युक्तवान्, न तु स्वामीति । 25 Page #90 -------------------------------------------------------------------------- ________________ 5 भ्वादिगणः (1) 80. द्रा प्रायासे c। प्रायासः क्द्र्थ्न्म्। कौशिकस्त्वायामे, दैर्घ्य विशिष्टायां क्रियायामित्याख्यत्' / काल्पनिके हि प्रकृति-प्रत्ययविभागे द्राधिमादयः कस्मिश्चिद् व्याकरणे धातोरेव' साधिताः, एवम् : नेदिष्ठादयो नेदत्यादे: / द्राघते, अदद्राघत् । / 113 / / 81. श्लाघ कत्थने । कत्थनमुत्कर्षाख्यानम् । श्लाघह्न ङस्था (1 ॥ 4 / 34) इति सम्प्रदानम् - चैत्राय श्लाघते । प्रशश्लाघत् ॥ 114 ॥ 82. उदात्ता अनुदात्तेत्ः॥ [सेटः परस्मैपदिनः] . ___83. फक्क नीचैर्गतौ । नीचैर्गतिर्मन्दगमनम्, असद्व्यवहारो वा। इतः शिघ्यन्ताः (1 / 65) पञ्चचत्वारिंशत् सेटः परस्मैपदिनश्च । 10 1. उद्धृतमिदं धातुवृत्तौ (पृष्ठ57) प्रौढमनोरमायां (पृष्ठ 558) च । 2. 'धातुष्वेव' पाठा0 / 3. नामानि सर्वाणि धातुजानीति नैरुक्तानां प्राचां वैयाकरणानां ca mtm। प्रौत्तरकालिकैस्तु वैयाकरणरुत्तरोत्तर नाम्नां धातुजत्वं विहाय तद्धितान्तत्वं स्वीकृतम् । यथा गोमयपदस्य 'गोम उपलेपने' इति चौरादिकाद् (10301) 15 धातोनिष्पत्तो सम्यगर्थसिद्धौ सत्यामनि 'गोश्च पुरीषे' (4 / 3 / 145) इत्यनेन गोप्रातिपदिकात् निष्पत्तिरुक्ता, तथा सति माहिषगोमये लक्षणा कर्तव्या भवति (धातुजत्वे तु न लक्षणाया आवश्यकता) / एवं वध्यशब्दस्य कृदन्तत्वेऽपि वात्तिककारेण 'तद्धितो वा' (म्हा03।1।67 vA0) इत्यनेन तद्धितान्तत्वमपि प्रतिपादितम् । अपि च 'होमी' पदं पाणिनीयलक्षणेन होमोऽस्यास्तीत्येवं तद्धि- 20 तान्तं प्रतीयते, परन्तु यास्केन 'सन्त्यल्पप्रयोगाः कृतोऽप्यकपदिकाः, यथा...... ....."दर्वी होमी' (ni0 1114) इत्यस्मिन् वाक्ये कृदन्तत्वं प्रतिपादितम् । अपि च काशकृत्स्नवातुपाठस्य कन्नडटीकायां कांचित् प्राचीनां टीकामश्रित्य बहूनां तद्धितप्रत्ययान्तत्वेन मन्यमानानां पदानां कृदन्तत्वं प्रतिपादितम् । यथा-द्युत धातो: द्योतनं द्योतनीयं द्युत्यं द्यौत्यम् (1 / 265, पृष्ठ 64) एवं 25 रुचधातो: रोच्यम (11565, pR064) मिदे: मेद्यं मैद्यम् (1 / 567, pR0 65), .:. घुटेः घुटयौं घौटयम्, रटे: रोटय रौटयम् (11569, 570; पृष्ठ 65) चोरयते: चौर्यम् (811, पृष्ठ 187) इत्थमेव कस्मिचित् प्राचीने व्याकरणे द्वाधिमादयो द्राघतेः, नेदिष्ठादयश्च नेदत्यादेनिरुक्ताः स्युः । यथायथा हि लोके यौगिकार्थपरिज्ञानशक्तेरभाव: संजातस्तथातथा शब्दा रूढत्वमापन्नाः । अत एव 30 Page #91 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां फक्कति । फक्किता । फक्कितम् निगीणम् । फक्का, फक्किका' / 115 84. तक ह्स्ने। सहन इति दुर्गः' / तकति ॥ 116 ॥ 85. तकि कृछ्जीवने । आतङ्कति । आतङ्कः ॥ 117 / / 86. शुक गतौ । शोकति । के (dr03।3।135) शुकः । उणादौ 5 (2 / 28) शुक्लशुक्रौ ॥ 118 ॥ 87. बुक्क भाषणे । भषण इत्येके । बुक्कति, श्वा । बुक्का सुगन्धद्रव्यपिष्टम् ॥ 11 ॥ 88. खर्ख हसने । खर्खति । खर्खा भगास्यम् । खक्खेति दुर्गः । खक्खटो दृढः ॥ 120 ॥ 10 पाणिनिना यौगिकत्वेन प्रतिज्ञाता पाचकयाजकादय: शब्दा अप्युत्तरकाले रूढत्वेन स्वीकृताः । मतएव च कातन्त्रीयकृव्याख्यानारम्भे दुर्गसिंहेनोक्तम् - "वृक्षादिवदमी रूढा कृतिना न कृता कृतः । कात्यायनेन ते सृष्टा विबुद्धिप्रतिपत्तये" ॥ इति ॥ 'विबुद्धप्रतिबुद्धये' इति पाठभेद: / 1. इदं क्व्चिन्न्। 15 2. पुरुषकारे (पृष्ठ 47)तु "क्षीरस्वामी सहन इत्युक्त्वा हसन इति दुर्ग:" इत्येवं विपरीत मुद्धृतम् । / 3. अस्तिनास्ति'..."आदत आतङ्क' इति तिबादिविभक्त्यन्तप्रतिरूपका[अव्यया इति शेष:] / हैमबृहद्वृत्ति 11333 / अंत्र लघुन्यासे-मा. दङ्केति-पत्र तक कृच्छ्रजीवने इत्यस्य स्थाने दकुरिति पठन्ति । 20 4. अत्राह सायण:-'अस्मिन् (शुक-धातौ) हि सति शुकवल्कोल्का: (u0 3 / 42) इति शुभे: कनि भलोपे शुक शब्दनिपातनमनर्थकं स्यात्, इगुपधलक्षणेन कप्रत्ययेनैव सिद्धत्वात, तथा शुके रग्विधानेनापि शुक्रशब्दसिद्ध ऋज्रन्द्रादी शुचेनिपातनमनर्थकं स्यादित्यस्य पाठोऽनार्ष इव प्रतीयत' इति । यधुणादिपदसिद्धि प्रमाणीकृत्य धातूनामनार्षत्ववचनं युक्तं स्यात्तहि बहनामविगीतत्वेन पठितानां सायणेन स्वीकृतानां च धातूनामनार्षत्वं सिद्ध्येत । एवमेव सर्वैः प्राचीन: पाणिनीयरितरैश्च वैयाकरणर विगीतत्वेन म्वादी पठितस्य कृत्रः सायणेन प्रत्या. ख्यानं कृतम् (एतद्विषये तत्प्रकरण एव विस्तरेण वक्ष्यते) / तस्माच्चिन्त्योऽयं पन्थाः । 5. इदं पुरुषकारे (पृष्ठ 46) उद्धृतम् । 6. क्वचिन्न । Page #92 -------------------------------------------------------------------------- ________________ स्वादिगण: ( 1 ) 35 86. श्रोख राखू लाख द्रावृ धातृ शोषणालमर्थयोः । प्रखति । एङि पररूपम् [6 1 64 ] प्रोखति । नोखाञ्चकार । उवोखेति भ्रान्तः' / मा भवान् प्रचिखत् । ऋदित्त्वादेवौदित्त्वं नास्ति साह - च्र्यात्॥121-125॥ 5 10. शाख श्लाखु व्याप्तौ । शाखति, प्रशशाखत् । शाखा । शाखोटो' वृक्षः । / 126, 127 ॥ 10 1. उख उखि वख वखि मख मखि नख णख णंखि rakha rakhi lakha lakhi ikha Ikhi valga ragi lagi agi vagi magi tagi tvagi zragi lagi igi rigi ligi गत्यर्थाः । प्रखति, प्रोखति । उखा स्थाली । उखिरिदन्तोऽनार्षः, न्यूङ्खा श्रोङ्काराः षोडशे त्याद्यर्थमुन्नीतः । मखति । मखः । मङ्खति । मङ्खो बन्दी । द्विर्नखिर् णोपदेश विकल्पार्थः - प्रनखति, प्रणखति । एखति । इदनुबन्धत्वाद् इङ्खतीत्येके प्रेङ्खति । प्रेङ्खा । वल्गति । वल्गः, वल्गा । रङ्गति । रङ्गः । लङ्गति । लङ्गः खञ्जने पक्षिविशेषेऽयं रूढः । लङ्गिकम्प्योरुपतापशरीरविकारयोः (6 / 4 / 28 vA0 ) नलोपाद् विलगितः पशुः । अङ्गम् । श्रङ्गेन लोपश्च 15 ( u0 4 / 50 ) इत्यग्निः । श्रङ्गिमदिमन्दिभ्य श्रारन् ( u0 3 / 134 ) अङ्गारः । ऋतन्यञ्जि ( u0 4 12 ) इत्यङ्गुलिः । श्रमेर्गु रिरश्च लो वा ( dra0 u0 1 / 45 ) इति व्युत्पत्त्यन्तरेण निरूढादीनां प्रकृतिप्रत्ययौ यथाकथंचित् कल्पनीयौ इति ज्ञाप्यते । वङ्गिर्गतिवैकल्ये रूढः- 1. कोऽत्र भ्रान्त इति न ज्ञायते । इजादिगुरुमत्त्वादामा भवितव्यम् । 2. 'प्रोखिखत्' पाठा0 / श्रयं चापपाठ: / 3. ऋकारौकारयोरित्त्वेऽनच्को धातु: स्यात् । 4 ' शाखोटक: ' पाठा0 / 20 5. dra0 काशिका 1 / 2 / 34 / / षोडश न्यूङ्खसंज्ञका प्रकारा आश्वलायनश्रौतसूत्रे (7 / 11) व्याख्याताः । ते तत्रैव द्रष्टव्याः । कथमुखिरनार्ष इति तु न 25 व्यक्तीकृतं स्वामिना । 6. उणादौ निरूढानामेव शब्दानां स्वरवर्णानुपूविज्ञानार्थं व्युत्पादन मित्याधुनिकानां वैयाकरणानां मतम् । स्वामीदयानन्दसरस्वती तु स्वोणादिकोशव्याख्यायां प्रतिपदं यौगिकार्थं रूढार्थं च प्रदर्शितवान् । तेन तन्मत उणादौ न केवलं निरूढपदानामेव व्युत्पादनम् । नैगमरूढिभवं हि सुसाधु, नंगमा रूढिभवाश्च 30 Page #93 -------------------------------------------------------------------------- ________________ जाता क्षीरतरङ्गिण्यां वङ्गति, vnggH। मङ्गरलच् (दशदेग् u0 8 / 123, मङ्गलम् । तगिः स्खलने रूढः-तङ्गति । इङ्गति, इङ्गितम् । आलिङ्गति, लिङ्गम् । चुरादौ लिगि चित्रीकरणे (10|208)-linggyti / द्रमिडानाम् रिखिरपि'--रिति, रिक्षणम् स्खलनम् । गीति च चन्द्रः (ca0 dhA0 1 / 38) त्रङ्गति ॥ 128-155 / / 62. त्वगि कम्पने च । त्वङ्गति ॥ ___63. युगि जुगि वुगि वर्जने । युङ्गति । जुङ्गति । जोङ्गनी सुवर्णकारभाण्डम् । भुगि भर्जन इत्येके ॥ 156-158 / / / 64. दघि पालने च । चकाराद् वर्जने च-दवति ॥ 156 / / . 65. घग्घ हसने । घग्घति । घग्घरी कलशी । गादिरित्येकेगग्घति । कण्ठो द्वावप्याह ॥ 160 / / ___66. शिघि आघ्राणे । आघ्राणं गन्धोपादानम् । शिङ्घति । प्राणको लूशिविधा भ्यः ( पशपाधुणा0 3 / 27 ) शिवाणक: पीनसः ॥ 161 ॥ 67. उदात्ता उदात्तेतः । / [सेट प्रात्मनेपदिनः] . 18. वर्च दीप्तौ। इत ईजान्ता (1 / 110) विंशतिः, सेट: आत्मनेपदिनश्च । वचते, वचिता । सुचिका टङ्कनम्, सुर्वचला कथं साधव: स्युरिति वदता महाभाष्यकारेण उणादो न केवलं रूढानामेव vyu20 त्पादनमपि तु नगमानामपि, ते च नंगमा यौगिका एव, न रूढा इत्युभयमपि प्रतिपादितम् । अत्र विशेषोऽस्मत्संपादितायां दशपाद्य णादिवृत्तेरुपोद्घाते (पृष्ठ 20, 21) द्र्स्स्त्त्व्य्ः। : 1. 'द्रमिडास्तु रिखमपि पठन्ति' इति सायण आह (dhA0 vR0 पृष्ठ 51) / 2. 'लेखनम्' पात्था0| 6. 'रुगि' इति मैत्रेयसायणादयः । 25 4. 'कलशिः' पात्था0| 5. प्रतिश्यायस्तु पीनस इत्यमरः (2 / 7 / 51) / 6. पूर्वप्रघट्टकान्त्यायां 114 धातुसंख्यायामेतत्प्रघट्टकस्य 83 सूत्रव्याख्योक्ताया: 45 धातुसंख्याया: सम्मेलने (114+45=) 156 संख्या भवति । परमत्र 161 जायते । अतोऽत्र कोचिद् द्वौ धातू अधिको प्त्थिती। Page #94 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 37 शाकम् । असुन (da0 u0 6 / 46) वर्चः-अशुचितेजसी । / 162 / / 66 षच सेचने । सचते, असीषिचत् । सितनिगमिसचिमसि (tu0 u0 1166) इति तुन्-सक्तवः । षच समवाये (dhA0 sa0 11284. व्याख्या) अस्मात्-सचति, सचिवः' ॥ 163 ॥ 1000 लोच दर्शने । लोचते, अलुलोचत् । पालोचितः, लोच- 5 नम् । लोचकः-स्त्रीशिरोवस्त्रम्, शिरस्त्रञ्च । चुरादौ भाषार्थः (10 / 223) आलोचयति, पालोचना ॥ 164 / / 101. शच व्यक्तायां वाचि । तालव्यादिः । शचते । shco॥165 102 श्वच विच गतौ । श्वचते, श्वञ्चते ॥ 166, 167 ॥ 103. कच बन्धने । कचते । कचः, काचः । काच्र्ः। कच शब्द 10 उदात्तत् - कचति । खच इति लौकिकोऽस्ति ॥ 168 / / 104. कचि दीप्तिबन्धनयोः । कञ्चते, कञ्च्यते । काञ्चनम् । काञ्चिकम् । काञ्ची । प्रायः कचिरिदित् परस्त्वनिदिदित्येके ॥ 166 . 105. मच मुचि कल्कने । कल्कनं दम्भः क्वथनञ्च । मचते । मुचेति चन्द्रः (tu0 ca0 dhA0 1 / 356) मोचते । मुञ्चते", मुच्य्ते। 15 1. क्षीरतरङ्गिण्यां नायं क्वचित् साक्षात् पठ्यते । 'पप समवाये (1 ॥ 284) इत्यस्य व्याख्याऽत्र द्रष्टव्या । सायणस्तु डुपचष् पाके (11722) इत्य. स्मादनन्तरं षच समवाये' इति पठति (ghA0 vR0 पृष्ठ 202) / 2. इतोऽग्रे ऽशचि श्वचीति कोशिक:' इत्यधिक: क्वचित् पाठः । __3. अग्रिमेषु परस्मैपदिषु चान्तेषु धातुषु 'कच' धातुः क्षीरतरङ्गिण्यामन्यासु 20 च धातुवृत्तिषु na ptthyte। 4. धातुपाठेष्वपठितोऽपि लोके प्रयुज्यत इत्यर्थः । अपरे लौकिकशब्दस्य प्राकृत इत्यर्थः प्रतिजानते । तन्न, संस्कृतशब्दानां साधुत्वान्वाख्याने प्राकृतानामपभ्रशभूतानां शब्दानामन्वाख्यानस्य प्राप्तेरसंभवात् । 5. सायणस्तु 'कचि काचि दीप्तिबन्धनयोः' इत्येवं पठति । मैत्रेयस्तु काचि 25 न पपाठ । काञ्चनं काञ्ची इत्युभयत्रान्येषामपि दृश्यते (6 / 3 / 137) इति दीर्घत्वमाह (धातुप्रदीप पृष्ठ 19) / 6. पाठोऽयं धातुवृत्तौ (पृष्ठ 61) उद्धृत्ः। मैत्रेयस्तु कल्कनं दम्भ: शाठ्य चेत्याह (dhA0 pra0 पृष्ठ 19), दीक्षितस्तु कथने चेत्याह (si0 ko0)| 7. उद्धृतमिदं पुरुषकारे (पृष्ठ 36) / Page #95 -------------------------------------------------------------------------- ________________ क्षोरतरङ्गिन्यां तुदादी मुच्ल मोक्षणे (6 / 139) मुञ्चति, मुच्यते ॥ 170, 171 ॥ 106. मचि धारणोच्छ्रायपूजनेषु । मञ्चते । mnycH। उणादौ मञ्चुका खट्विका । मञ्चिकेति सभ्याः । / 172 ॥ 107. पचि व्यक्तीकरणे । पञ्चते, प्रपञ्च्यते । अच-पञ्च । पञ्चिका' न्यासः । पञ्च । पञ्चालाः । ptr-pngkH। चुरादौ पचि विस्तारवचने (10 / 116) प्रपञ्चयति । एरजण्यन्तानाम्' इत्यस्य प्रायिकत्वात् प्रपञ्च:, अस्य तु घत्रि कुत्वं स्यात् । दुर्गोऽदन्तमाह । / 173 ॥ 108. ष्टुच प्रसादे । स्तोचते । घत्रि-स्तोकः ॥ 174 / / 106. ऋज ग्तिस्थानार्ज्ञोज्ञेस्सु। ऊर्जनम् प्राणनम् । अर्जते, उपार्जते, प्रानजे । अन्ये तूद्रिक्तोद्रेकार्थं हलादिमेनं मन्यन्ते ॥ 17 ॥ 110. ऋजि भृजी भर्जने । भर्जनं पाकप्रकारः । ऋजते, पानजे । उणादौ (dra0 4 / 22) ऋजीकं पिष्टपचनम् । भर्जते । घत्र 1. पञ्चिका स्थाने पञ्जिका शब्दोऽपि प्रयुज्यते । 15 2. महाभाष्ये नैतादृशं किञ्चिद् वचनमुपलभ्यते । काशिकाकारोऽपि 'उञ्छादीनां च' (6 / 1 / 160) सूत्रवृत्ती 'एरजण्यण्तानाम् इति वचनाद्' इत्येवं स्मरति । मूलमस्य मृग्यम् । 3. 'स्तौति स्तोकम्' इति क्षीरस्वाम्यमरटीकायाम् (पृष्ठ 246) / निरुक्ते (2 ॥ 1) तु 'प्रथाप्याद्यन्तविपर्ययो भवति स्तोका रज्जुः सिकता तक्विति' इति 20 ब्रुवता यास्केन त्रुतिर् क्षरणे इत्यस्मात् स्तोक्प्द्निस्स्प्त्तिरुक्ता। 4. 'ऊर्जनेविति क्षीरस्वामिधनपालशाकटायनाः' (धातु0 वृत्ति pR0 62) / तथैव पुरुषकारे (पृष्ठ 58) 'पि । प्रौढमनोरमायां (pR0 556) 'क्षीरस्वामिप्रभृतयस्तु अर्जनेष्विति पेठुः' इति मुद्रितोऽपपाठो बोध्य्ः। 5. 'ऋज' स्थाने 'रिज' इत्य्र्थ्ः। 6. 'पानृजे (?, पानृजे) इति सम्मतातरङ्गिण्योः, तदसत् । नुम्विधावुपदेशिवद्वचनात् । अत एव काश्यपमेत्रैयादय: माममेव (ऋञांचक्र) सर्व उदाजह्न :' इति सायणः (dhA0 vR0 pR0 62) / मैत्रेयस्त्वाह - 'नुमागमनिमित्ताऽपि यस्य गुरुमत्ता ततोऽप्यां भवति, यथा इन्दाञ्चकार । केचित्तु प्रानजे इति प्रत्युदाहरन्ति । तत्रेन्धिभवतिभ्यां च (1 / 2 / 6) इन्धिग्रहणेना30. नित्य पाम इति ज्ञापितम् । तदनित्यमाम् इति न भवतीति यथाकथञ्चित Page #96 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 36 (dra0 3 / 3 / 16) भर्गो रुद्र्ः। ईदित्वाद (dra0 7 / 2 / 14) भृक्तः । भृष्ट भ्रस्जेः (6 / 4) रूप्म्। अबीभृजत्, अबभर्जत् । ऋदुपधाच्चाक्लपिचतेः (3 / 1 / 110) क्यप् भृज्यम् । avazyabhaya'm ण्य प्रावश्यके (7 / 3 / 65) इति कुत्वाभावः । उणादौ भजूरभ्योषः ॥ 176, 177 ॥ 111. ez2a भेश्2a भ्राश्2a दीप्तौ । एज्ते। एडि पररूपम् (6 / 1 / 64) प्रेजते । मा भवानेजिजत इत्यत्र नित्यत्वादन्तरङ्गत्वाच्च द्विवचने कृते ह्रस्वप्रसङ्गाभावाद् ऋदित्वं व्यर्थमिति न वाच्यम्, प्रोन्न्ज्ञ्याप्कात्। अनुपसर्गाल्लिम्पविन्द (3 / 1 / 138) इति शः-उदेजयः । एज कम्पने (11143) अस्मादेजति, तथा एजे: खश (3 / 2 / 28) 10 अङ्गमेजयः । भ्रेजते, भ्राजते, भ्राजभासभाषदीप (74 / 3) इति । विक्ल्पेनात्वम् -अबभ्राजत् अबिभ्रजत् । भ्राश्2a-टुभ्राश (11570) इति वक्ष्यते, तस्य फणादित्वाद वेत्वाभ्यासलोपो प्रयोजनम्-भ्रेजे, बभ्राजे, तथा वश्चभ्रस्ज (8 / 3 / 46) इति षः, राजसहचरितस्य यथा स्यात्-बाभ्राष्टि । अस्य तु बाभ्राक्ति । भ्राजभासधूवि (3 / 2 / 15 177) इति क्विप्-विभ्राट् । नभ्राण्नपात् । (6 / 3 / 75) इति प्रकृतिः । भुवश्च (3 / 2 / 138) इति चकारादिष्णु-भ्राजिष्णुः । rez2a इति च चन्द्रः (ca0 dhA0 11364) // 178-180 // 112. ईज गतिकुन्सनयोः । ईजते, वीज्य्ते। ईजीति दुर्गः समाधेयम्' इति (dhA0 pra0 pR0 20) / 1. श्वीदितो निष्ठायाम् (7 / 2 / 14) इत्यनेनेडागमाभाव इत्यर्थः । 2. dra0 अमरक्षीरटीका (वैश्यवर्ग 47) अभ्यूषपदव्याख्याने । 3. द्विवचनात् पूर्वं ह्रस्वत्वं प्रवर्तत इति शेष । 4. नायं विकल्पेनात्त्वं विधत्ते, तेन 'विकल्पेन ह्रस्वत्वम्' इति वाच्यम् । 5. मतमिदं सायणेन स्मृतम् (dhA0 vR0 पृष्ठ 63) / 6. नको नकारस्य प्रकृतिभावः इत्यर्थः । 7. यथोक्तं काशिकायाम् --'चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुना लोहितचन्दनेन' इति । 8. प्रत्रोक्तं धातुवृत्ती-पत्र रेजिरपि क्वचित् पठ्यते, तदनार्षमिव (pR0 63) / 25 30 Page #97 -------------------------------------------------------------------------- ________________ 10 क्षीरतरङ्गिण्यां ईञ्जते । वोजेर्लोकिका' दवीजयत् । / 181 / / 113. उदात्ता अनुदात्तेतः ॥ [ सेट: परस्मैपदिनः ] 114. शुच शोके । इतो व्रजान्ता: ( 11154 ) द्वासप्ततिः सेटः 1 5 परस्मैपदिनश्च । शोचति, शोचिता । शोकः । शोच्यमिति कुत्वं नेष्टं, ण्यन्तस्य वा रूपम् । जुचङ्क्रम्य ( 3 / 2 / 150 ) इति युच् - शोचनः । इगुपधात् कि ( चान्द्र u0 1 / 52 ) शुचिः । श्रचशुचि (u0 2 / 109) इतीस् - शोचिर्दीप्तिः ॥ 182 ॥ 15 40 115. कुच शब्दे तारे' / कोचति, कुच सम्पर्चने (dhA0 sU0 1 / 5e6) इत्यर्थभेदार्थे ज्वलादौ पठिष्यते । उदुपधाद् भावादिकर्मणोरन्यतरस्याम् (1 / 2 / 21) इति कित्त्वं वा - संकुचितं, संकोचितम् ॥ 183 ॥ 1 116. क्रुन्च गतौ । क्रुञ्चति । क्रुङ् । क्रुञ्चा । श्रञ्चयुजिक्रुञ्चाम् ( 3 / 2 / 56 ) इति निपातनान्नलोपाभावः । प्रज्ञादिभ्योऽण 1 वीजधातुः शास्त्रेष्वपठितोऽपि लोके लब्धप्रचार इत्यर्थ: / 'संवीजते ' 1 इति प्रयोगस्तु जाम्बवतीविजये दृश्यते । यथा - 'असी गिरेः शीतलकन्दरस्थ: परावतो मन्मथचाटुदक्ष:, घर्मालसाङ्गी मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्' इति । 2. ' शोच्यमिति निपातनात्' इति पाठा0 / शोच्यपदस्य कुत्राप्यनिपात20 नादपपाठोऽयम् । 'प्रशोच्यानन्वशोचस्त्वम्' ( गीता 2 / 11 ) इत्यादिषु शोच्य - पदस्य दर्शनात् 'कुत्वं नेष्टम्' इत्येव युक्तः पाठः । 3. इदं सूत्रं सर्वेषु पाणिनीयोणादिपाठेषु न दृश्यते । चान्द्रपाठेन सहेदं संवदति । 4 कुच गताविति स्वामी (dhA0 vR0 pR0 63 ) / अत्र तु न तथा पाठ 25 उपलभ्यते । 5. ज्वलादी (1 / 573 ) तु 'कुच सम्पर्चन कौटिल्य प्रतिष्टम्भविलेखनेषु' इति पठ्यते । 6. कुन्चेत्यादिषु धातुस्वरूपप्रदर्शनार्थं परसवर्णमकृत्वा नकारनिर्देशः कृत इति बोध्यम् । प्रयोगावस्थायां तु परसवर्णं भवत्येव । Page #98 -------------------------------------------------------------------------- ________________ 6 भ्वादिगण: ( 1 ) ' 41 (5 / 4 / 38 ) क्रौञ्चः । / 184 ॥ 5 117. कुन्च गतिकौटिल्याल्पीभावयोः । गते : कौटिल्ये द्रव्याल्पत्वे च' / कुञ्चति, कुन्य्चित्म्। कुञ्चिका । कुक्' / कुञ्चेलि नलोप इष्टः' - संकोचकः । एवमपि न धातुलोप श्रार्धधातुके (11114) इति निषेधः स्यात्, तस्मादेतत् कुचेः (1 / 112) रूपम् । चान्द्रमुदित्त्वमतन्त्रम्* (ca0 dhA0 1 / 47), यत् कात्यः सन्निपातपरिभाषायाः प्रयोजनमदात् उदुपधत्वम् श्रकित्त्वस्य निकुचिते ( महा0 1।1। 38 ) इति । यदि चायमुदित् स्यात्, इडागमोऽत्र न स्यात् ॥ / 185 / / 118. लुन्च प्रपनयने । श्रनुपयुक्तापासने । लुञ्चति । वञ्चि लुञ्च्युतश्च (1 / 2 / 24 ) इति क्त्वा निष्ठा च वा कितौ - लुञ्चित्वा, 10 लुचित्वा, लुञ्चितः लुचितः ॥ 166 ॥ 11. अन्च गतिपूजनयोः । अञ्चति । श्रानञ्च । अक्त्वा, अञ्चित्वा, उदितो वा ( 7/2/56 ) इट् । श्रञ्चे: पूजायाम् (7।2। 5.3) इति क्त्वानिष्ठयोर्नित्यमिट् - प्रञ्चित्वा गुरून्, अञ्चितो राजा, अन्यत्र यस्य विभाषा ( 7 / 2 / 15) इति निष्ठायां नेट् - समक्नौ शकुनेः 15 पादौ प्रञ्चोऽनपादाने ( 8।2।48 ) इति नत्वम्, अपादाने तु -उदवतम् उदकं कूपात् । अनिदितां हल उपधायाः क्ङिति ( 6 / 4 / 24 ) इति नलोपो नाञ्चे: पूजायाम् ( 6 4 30 ) इति नास्ति - अञ्चिता गुरवः । नावञ्चे: ( u0 1 / 17 ) इति कुः - न्यङ्कुः, न्यक्वादित्वात् ( dra0 1. 'गतौ कोटिल्ये द्रव्याल्पत्वे चेति क्षीरस्वामी' ( pR0 63 ) इत्येवं धात्रु- 20 वृत्तौ पाठ उपलभ्यते । 2. क्विपि नलोपे रूपम् । 3. प्रयोगप्राचुर्यदर्शनादिति शेषः । 4. धातुवृत्ती 'अत एव उदित्पाठितो चन्द्रतरङ्गिणीकारी प्रत्युक्ती' इति पठ्यते (पृष्ठ 64) / अत्र तरङ्गिणीकारस्योल्लेखोऽयुक्तः, क्षीरस्वामिना तूदित्पाठः प्रत्याख्यायानुदित्पाठस्य व्यवस्थापनात् । 5. अधात' पाठा0 / 25 6. यस्य विभाषा (7 / 2 / 15) इति निषेधाद् इति शेष: / 7. कुरङ्गसदृशो विकटबहुविषाण: [ मृगविशेष: ] इत्यष्टाङ्गहृदयस्य हेमाद्रिटीकायां, सूत्रस्थान 3 / 50 / न्यङ्कोविकारो नयङ्कव इति पाणिनीया:, न्याङ्कव इत्यापिशला: / प्रत्र विशेष: 'संस्कृत व्याकरण शास्त्र का इतिहास' ग्रन्थस्य प्रथमाध्याये (पृष्ठ 30 ca0 saM0) द्रष्टव्य: / 30 Page #99 -------------------------------------------------------------------------- ________________ 42 क्षीरतरङ्गिण्यां 7 / 3 / 53) कुत्वम् । वृक्षशुनोरन्यत्र-न्यञ्चुः स्वेदविन्दुः । उदङ्कोऽनुदके (3 / 3 / 123) साधुः, उदके तु ल्युट्-उदञ्चनी ज्लोद्ध्र्न्नी। ऋत्विग्दधृग् (3 / 2 / 56) इति क्विप्, उगिदचाम् (7 / 1 / 70) इति नुम् -प्राङ् । घनि-पर्यङ्कः, पल्यङ्कः' / उदकमिति निपातितम् । 187 . 120. वन्चु, चन्चु, तन्चु, त्वन्चु, म्र चु', म्लुचु गत्यर्थाः । वञ्चति । यङि अभ्यासस्य दीर्घ प्राप्ते नीग्वञ्चुन सुध्व्ण्सु(7।4।84) इति नीगाग्म्ः-व्नीव्च्य्ते। उदितो वा (7 / 2 / 56) इति वेटवक्त्वा, वचित्वा, [वञ्चित्वा] वञ्चिलुच्यतश्च (1 / 2 / 24) इति वा कित्त्वम्, वेट्त्वाद् यस्य विभाषा (72 / 15) इति निष्ठायां नेट -वक्तः । वञ्जितस्तु चुरादौ वञ्चु प्रलम्भने (10 / 148) इत्यस्मात् । गधिवञ्च्योः प्रलम्भने (1 / 3 / 66) तङानो बालं वञ्चयते । नेह-अहिं वञ्चयति । स्फायि (u0 2 / 13) इति रक् वक्रम्, न्यङ्क्वादिः (dra0 7 / 3153) / घनि वञ्चेर्गतौ (7 / 3 / 63) इति कुत्वं नास्ति-वञ्चं वञ्चन्ति वणिजः । चञ्चति । चञ्चा तृणपुरुषः । 15 चञ्चुस्त्रोटिः, cnyclshcplH। चाचलस्तु चले (dhA0 11568) रूपम् । तञ्चेस्तक्रम् । म्रोचति । मलिनं म्लोचति, मलिम्लुचश्चौरः । जस्तम्भुम्र चम्लचुनचुग्लचुग्लुञ्चुश्विभ्यश्च (3 / 1158) इत्यङ् वाअम्रचत, अम्रोचीत्; अम्लुचत्, अम्लोचीत् ॥ 188-193 ॥ 121. ग्रु चु ग्लुचु कुजु खुजु स्तेय्क्र्न्ने। अग्र चत्, अग्रोचीत्, 20 अग्लुचत्, अग्लोचीत् । घञ्-ग्लोचः, न क्वादेः (7 / 3 / 56) कुत्वा भावः ॥ 194-197 ॥ __ 122. ग्लुन्चु षस्ज ग्तौ। न्यग्लुचत्, न्य्ग्लुन्य्चीत्। सज्जति, सिसज्जिषति, सिसज्जयिषति । सज्जः सज्जितो ह्स्ती। क्वापि तङानौ-प्रकृतेगुणसम्मढा: सज्जन्ते गुणकर्मसु (गीता 3 / 26), 1. परेश्च घाङ्कयो: (8 / 2 / 22) इत्यनेन लत्वविकल्पः । 2. 'उदकं च' इत्युणादिसूत्रेण (2 / 36) इति shessH। 3. इतोऽय 'म्रन्चु म्लुन्चु' इत्यधिको क्वचित् । प्रकृतसूत्रव्याख्यायामनयोरुदाहरणादर्शनान्नेमो स्वामिसम्मताविति स्पष्टम् । 4. dra0 काशिका 7 / 3 / 63 / 5. प्रवाह सायणः- 'अतोऽस्यात्मनेपदं दूषयन्तो वर्धमानक्षीरस्वाम्यादय: 30 एव दुष्टा:' (धा. vR0 pR0 67) / क्षीरस्वामिना त्वस्यात्मनेपदित्वमत्र स्वी. कृतम्, न तु दूपितम् । अत: सायणीयो लेखश्चिन्त्यः । Page #100 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 43 सज्जमानमकार्येष्विति, (kA0 नीति, 4041) / चान्तो ऽयमिति शिवः ' - सश्चति । / 168, 166 ॥ 123. गुजि श्रव्यक्ते शब्दे । गुञ्जति । गुञ्जितम्, गुञ्जा । अनिदिदित्येके - गोजति । जुगोज ॥ 200 ॥ 1 124. अर्च पूजायाम् । अर्चति, आनर्च । अर्चितः । अर्चा । यजयाचरुचप्रवचर्चश्च ( 7 / 3 / 66 ) इति कुत्वाभावः, अच्यः । येषां मतेऽत्र ऋचेर् (dhA0 6 / 23) ग्रहणम्, ' तत्पक्षे अर्यः । श्रचशुचिहुसृपि ( u0 2 / 106 ) - इतीस् - श्रचिः । श्रर्च्यत इत्यर्कः " / चुरादी (10 / 232) अर्चयति ॥ 201 ॥ 10 125. म्लेछ श्रव्यक्तायां वाचि । म्लेच्छति । म्लेच्छनम्, म्लेच्छः । म्लेच्छो ह वा एष योऽपशब्दः, न म्लेच्छितवै, नाप्भास्सित्वे'| क्षुब्धस्वान्तध्वान्त (12118 ) इत्यविस्पष्टे मिलष्टम् साधु, म्लेच्छित - मन्यत् ॥ 202 ॥ 126. लछ लाछि लक्षणे । लक्षणं चिह्नम् । लच्छति, लाञ्छति । लाञ्छनम् ॥ 203, 204 ॥ 127 वाछि इच्छायाम् । वाञ्छति । वाञ्छितम्, वाञ्छा ॥ 205 ॥ 5 4. इदं काशिकाकारमतम् ( काशिका (7।3।63 ) | मर्चतेग्रहणे 'प्रवचर्च' इत्यत्र कथं सन्धिरिति नोक्तं स्वामिना । 1. 'प्रति नः सश्चतो नय' ( R0 1 / 42 / 7 ) इत्यादिषु चान्तोऽपि दृश्यते । 2. श्रयं महावैयाकरणः शिवस्वामी । उत्तरत्र ( 5 | 10 ) अध्ययं ग्रन्थकृता स्मर्यते । शिवस्वामिनो विषये 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे (पृष्ठ 682-684 ca0 saM0) विस्तरश उक्तम् । तत्तत्रैव द्रष्टव्यम् । 20 1 3. मतमिदं धातुवृत्ती (पृष्ठ 67 ) पुरुषकारे ( पृष्ठ 60 ) चोद्धृतम् । स्वयं क्षीरस्वामिनापि 'गुज शब्दे' (6278 ) इत्यत्रायं पाठ उद्धृतः । 5. घत्रि रूपम्, u0 3 / 40 द्रष्टव्यम् । 6. महाभाष्ये ( prA0 1 pA0 10 1) त्वेवं पठ्यते - ' तेऽसुरा हेलयो लय इति कुर्वन्तः परा बभूवुः । तस्माद् ब्राह्मणेन न म्लेच्छितवै, नापभाषितवै । म्लेच्छो ह वा एष यदपशब्द: / ' 7. म्लेच्छितम् = म्लेच्छाचरणम् । 15 25 Page #101 -------------------------------------------------------------------------- ________________ 5 10 क्षीस्तरङ्गिण्यां 128. आछि श्रायामे । प्राञ्छति, आञ्छयते । दोर्दण्डाञ्छितचन्द्रशेखरधन र्दण्डावभङ्गोद्यतः' / श्रञ्छ, प्राञ्छतु:, प्राञ्छु:, तस्माद ग्रहण t ( dra0 7 4 / 71) नुडभावः ॥ 206 ॥ 126. ह्रीछ लज्जायाम् । ह्रीच्छति, जिह्रीच्छ ॥ 207 ॥ 44 25 = . 131. मुर्छा मोहसमुच्छ्राययोः । मूर्छति, मूर्छा । न ध्याख्या पृमूछिमवाम् (8 / 2 / 57) इति निष्ठानत्वं नास्ति, मूर्तः । क्तिन् निष्ठावत् ( dra0 का 0 3 / 3 / 14 ) मूर्ति:, मूर्छितमनेन मूर्तम्, प्रमूर्च्छितः, प्रमूर्तः । संमूर्च्छित इति तारकादित्वात् ( dra0 5 / 2 / 36) इतच् । / 206 / 132. मुर्छा विस्मृतौ । स्मूर्छति । स्मूर्छा । स्फुर्छा विस्मृताविति 15 दुर्ग : - स्फूर्छति, स्फूर्णः ॥ 210 / / 133. युछ प्रमादे । युच्छति ॥ 211 ॥ 134 उछि उञ्छे । उञ्छ उच्चयनम् । उञ्छति, उञ्छाञ्चकार । उञ्छितः । शिलोञ्छनम्, शिलोच्चयन मित्यर्थः ॥ 212 ॥ 130. हुर्छा कौटिल्ये । हूर्छति, र्वोरुपधायाः (8/2/76) इति दीर्घः । निष्ठायाम् श्रादितश्च ( 7 / 2 / 16 ) इतीं नास्ति - हूर्णः, राल्लोप: ( 6 / 4 / 21) रदाभ्यां निष्ठातो नः (8/2/42) | विभाषा भावादिकर्मणोः (7/2017 ) इति वेट्, हूछितमनेन, हूर्णम्, प्रहूर्छितः, प्रहर्णः । क्विप् - हू: हुरौ ॥ 208 ॥ 135. उछी विवासे । विवासो विनाशः समाप्तिरित्यर्थः । 20 उच्छति । उष्ट: / ' रजन्यां व्युष्टायामुषसि जनयामास तन्यम्" / 1. अनुपलब्धमूलमिदम् । 2. अयं भाव:- तस्मात् पदेन पूर्वसूत्र ( 7/4 /70) विहितस्य दीर्घत्वस्य परामर्शात् नात्र नुडागमः । अत्र स्वाभाविक एव दीर्घ श्राकारः, न तु 'श्रत श्रादे:' सूत्रविहितः । 3. वस्तुतस्तु 'उपधायां च' (8278) इत्यनेन । 4. 'विस्तृती' पाठा0 / 5. इदं धातुवृत्ती ( पृष्ठ 69) उद्धृतम् । 6. अनुपलब्धमूलम् । Page #102 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) एताविह न पाठ्यौ तुदादित्वादेवेष्टसिद्धेः ॥ 213 ॥ 136. वृज ध्रजि', ध्रज ध्वजि गतौ । वर्जति । वरीवृज्यते रोगदुपधस्य (7 / 4 / 60) इति रीक् । इदुपधोऽयमित्येके वेजति । ध्रजति । ध्रजति, ध्वञ्जति । ध्वजेत्येके ध्वजति, ध्वजः, तो हलादे: (7 / 27) इति सिचि वा वृद्धिः-अध्वजीत्, अध्वाजीत् ॥ 214-217 ॥ 137. कूज अव्यक्ते शब्दे । कूजति । कूजितम् ॥ 218' / 138. अर्ज सर्ज अर्ज्ञे। अर्जति । प्रानर्ज । अर्जिजिषति । अजिदृशिकम्यमि (u0 1128) इत्युः-ऋजुः। अर्जेणिलुक् च (u0 3 / 58) इत्युनन्-अर्जुनः । अर्जेज च (दश0 6 / 11) इतीषनृजीषम् pissttpcnm। sarjati / सर्जिका । कृषिचमितनिधनिजिख- 10 जिभ्य UH (u0 1 / 82) सर्जू H ॥ 216, 220 ॥ 136. गर्ज शब्दे । गर्जति । गजितं स्तनितम् ॥ 221 ॥ . 140. तर्ज भर्सने । तर्जति । चुरादौ (10 / 151) तर्जयते ॥ ॥ 222 ॥ 141. कर्ज खर्ज व्यथने ! कर्जति । खर्जति । कृषिचमि (u0 11 12 82) इत्यू:- खजूः ॥ 223, 224 ॥ - 142 खर्ज मार्जने च । खर्जपिञ्जादिभ्य ऊरोलचौ (u0 4 / 60) खर्जूरः ॥ 143. अज गतिक्षेपणयो; / अजति, प्रजेयंघापोः (2 / 4 / 56) . प्रार्धधातुके संविवाय, संवीय । उदात्तत्त्वं त्वार्धधातुके वलादौ वीभा- 20 1. इदमत्रावधेयम-भ्वादी पाठाद् उञ्छति उच्छति इत्यनयो: शप्तिपोरनुदात्तत्वात् उञ्छतः उच्छत: इत्यनयोश्च लसार्वधातुकानुदात्तत्वाद् धातुस्वरो भवति, तुदादौ पाठात् शस्वर: स्यात् । तस्मात् स्वरभेदार्थमुभयत्र पाठः कर्तव्य एव्। 2. अत्राह सायण:-'तरङ्गिणीकाश्यपसंमतास्तु (? सु) माद्यो व्रज व्रजी 25 इति दन्त्योष्ठ्यादी पठ्य ते, सर्वत्र तवर्गादी एव । ' (dhA0 vR0 पृष्ठ 69) / भट्टोजिदीक्षितोऽपि सायणपाठमेवानूदितवान् (dra0 pro0 मनो0 पृष्ठ 560) क्षीरतरङ्गिण्यां तु नैतादृशः पाठ उपलभ्यते । Page #103 -------------------------------------------------------------------------- ________________ क्षीरतराङ्गण्यां वस्यानित्यत्वे लिङ्गम्, वी ह्य्नुदात्त्ः। प्राजिता रथस्य प्रवेता' / वलादाविति किम् ? समज्यते । वा यौ (2 / 4 / 57) वा-प्राजनो दण्डः; प्रवयणो दावात्यये । वातशुनीतिलशष्वजधेटतुदजहातिभ्यः खश (3 / 2 / 28 vA0) वातमजा मृगाः। अजतीत्यजः छागः । अजा व्यजनम् । समुदोरजः pshussu-(3।3।66) इत्यप-समजः पशुसङ्घः, उदजः पशुप्रेरणम्, अन्यत्र घञ्-समाजः, उदाजः । अजिव्रज्योश्च (7 / 3 / 60) इति कुत्वाभाव्ः। संजायां समजनिषद (3 / 3 / 66) इति क्यप्-समज्या सभा; संज्ञात्वाद् वीभावो नास्ति । गोचरसंचर (3 ॥ 3 / 116) इति व्यजः साधुः। प्रजेरज (da0 u0 2 / 48) इतीनचाजिनम् । प्रज्यतिभ्याम् (u0 4 / 130) iN Ajiyuddham / पादे च (u0 4 / 131) पदाजिः । प्रजिरशिशिर (u0.21145) इत्यजिरम् । बहलं संज्ञाछन्दसोः अन्नवधकगात्रविचक्षणाजिराद्यर्थम् (2 / 4 / 14 vA0) इति वीभावो नास्ति । प्रजिरीभ्यो निच्च (u0 3 / 38) इति णु: - वेन्नुः। रास्नासास्ना (u0 3 / 15) इति वीणा ॥ 225 / / 144. कज म्दे। कजति । / 226 ॥ 145. खज मन्थे । मन्थो विलोडनम् । खजति । खजेराकन (tu0. u0 4|13)-ख्जाको मन्थः, खजाका दर्वी, खजो विद्रव्यपाचकानां मन्थनदण्डः ॥ 227 ॥ 146. खजि गतिवैकल्ये । खजति । खञ्जः खोड:, खञ्ज नोदकं 20 सर्षपश्च । खञ्जनः, खञ्चरीटः पक्षी ॥ 228 ॥ 147. ez2a कम्पने । एज्ति। एजेः खश् (3 / 2 / 28) अङ्गमेजयः । ez2a दीप्तौ (11111) तङानी -एजते ॥ 226 / / - 1. एवं हि कश्चिद् वैयाकरण आह-कोऽस्य रथस्य प्रवेतेति । सूत माह -प्रहमायुष्मन्नस्य रथस्य प्राजितेति' इत्यादि महाभाष्यम् (2 / 4 / 56) प्रत्रानु25 सन्धेयम् । 2. 'प्राजनम्' पाठा0 / 3. हस्तलेखेषु 'पदे च' इत्येवं पठ्यते । 4. 'तङानौ' इति हस्तलेखेषु पठ्यते । प्रायेण ग्रन्थकृता 'तङानी' 'तङानी' इति पदद्वयं व्यवहृतम् । अत्रायं विवेक:- यदा तप्रत्ययः प्रानप्रत्ययश्चास्य धातोर्भवति इत्यर्थो विवक्षितः, तदा इनि प्रत्यये 'तङानी' इति धातुविशेषणत्वेन 30 प्रयुज्यते । यदा तु तप्रत्यय पानप्रत्ययश्च प्रदर्यते इत्यर्थो विविक्षितो भवति Page #104 -------------------------------------------------------------------------- ________________ स्वादिगण: ( 1 ) 148. टुनोस्फूर्जा वज्रनिष्पेषे । वज्रनिष्पेषोऽशनिनिर्घोषः । स्फू जंति । स्फूर्ज्ः। दीर्घोच्चारणं दीर्घस्यानित्यत्वार्थम् ' / प्रोदितश्च ( 8 2 / 45) इति निष्ठानत्वम् - स्फूरणः, चोः कुः (8/2/30) श्रादितश्च ( 7/2016) इति नेट् । विभाषा भावादिकर्मणोः (7/2/17) स्फूजितमनेन स्फूर्णम् प्रस्फूर्जितः प्रस्फूर्णः । ट्वितोऽथुच् (302281 ) - स्फूर्जथुः । / 230 ॥ 14. क्ष क्ष । क्षयति । क्षेता, लक्ष्यानुरोधादिण् नास्ति वक्ष्यति' च पाठमध्येऽनुदात्तानामुदात्तः कथितः क्वचित् । अनुदात्तोऽप्युदात्तानाम् पूर्वेषामनुरोधतः । / * 47 क्षियः, निष्ठायामण्यदर्थे ( 6 4 / 56, 60 ) दीर्घः, क्षियो दीर्घात् ( ।2। 46 ) इति निष्ठानत्वं क्षीणः । वाक्रोशदैन्ययोः (6/4/61 ) क्षितः क्षीणः । तुदादौ । क्षि निवासगत्योः (6 / 108) क्षियति, ऋयादौ क्षिष् हिंसायाम् (6/37) क्षिणाति, स्वादौ RR क्षि चिरि जिरि दाश हिंसायाम् (5 / 33) क्षिणोति ॥ 231॥ 150. क्षीज श्रव्यक्ते शब्दे । क्षीजति, चिक्षीज ॥ 232 ॥ 1 : 1. लज लजि भर्त्सने । लजति लञ्जति । भासार्थश्चुरादौ (10 / 167 ) लञ्जयति ॥ 233,234 ॥ 1 5 10 15 तदा तङानो' इति प्रयुज्यते । 1. उपाधायां च (8 / 2 / 74 ) इत्यनेन दीर्घो भविष्यत्येव, अतः स्फूर्जेति 20 दीर्घोच्चारणं दीर्घस्यानित्यतां ज्ञापयति । काशकृत्स्नधातुपाठेऽपि दीर्घोकारवान् पठ्यते । (1 / 72) / 2. क्षिक्षये, क्षि ऐश्वर्ये इत्येक इति क्षीरस्वामी इति पुरुषकारे ( पृष्ठ 23) / qAzakRtsnadhAtupAThe 'क्षी क्षय' इति दीर्घेकारान्त: पठ्यते ( 1:73 ) | 3. 'वक्ष्यति' इत्यस्य कः कर्त्तेति न ज्ञायते अनन्तरमुद्धृतः श्लोकः ग्रन्थेऽस्मिन्नुपरिष्टान्नोपलभ्यते । 4. एतेन ज्ञाप्यते यत् प्राक्पाणिनीयेषु धातुपाठेषु उदात्तानुदात्तधातूनां सांकर्यमासीत्, पाणिनिना यथासम्भवं स दोषो दूरीकृत इति । काशकृत्स्नधातुपाठेऽपि इहैव पाठ उपलभ्यते (1 / 73 ) / 5. यथोक्तं पुरुषकारे -- 'लञ्जयेदिति क्षीरस्वामिनः पक्षे' ( pR061) / 25 30 Page #105 -------------------------------------------------------------------------- ________________ 48 क्षारतरङ्गियां 152. लाज लाजि भर्जने' च । लाजति, लाञ्जति, लाज्यते, लाज्यते । लाजाः, अजिव्रज्योश्च (7 / 3 / 60) इति चात् कुत्वाभावः । चत्वारो भर्त्सन इति चन्द्रः (ca0 धातु 177) ॥ 235,236 // 153. जज जजि युद्धे । जजति. जञ्जति' ॥ 237,238 ॥ 154. तुज तुजि हिंसायाम् । तोजति, तुजति ॥ 236,240 / / 155. तुजि पालने च । तुज्यत इति तुङ्गः, घञ् । तुञ्जिता भूः। चुरादौ भासार्थः (10 / 223) तथा तुजि पिजि लुजि हिंसाबलादाननिकेतनेषु (10.35) तुञ्जयति, तुञ्जो निकेतनम् ॥ 156 गज गजि, गज, गजि', मज, मुजि , shbdaarthaaH। गजति, 10 गजित्वा । गजति, गञ्जित्वा । गजा मदिरागृहम् । गजः कोशः । गर्जति, गजितम्, ग्र्ज्ः। गृञ्जति । गृञ्जनं muulvishessH। मजति, मुञ्जति । मुञ्जस्तृणम् । मुज मजीत्यप्याहु.5-मोजति, मृजति ॥ 241-246 / / 157. गज मदने च । मदनं मदोत्पत्तिः । गजति । अचि -गजो ह्स्ती। चुरादौ गज मर्च माज [शब्दार्थाः] (10 / 66) इति गाजयति । 1. 'लज लजि भर्सने, लाज लाजि भर्जने च इति तु क्षीरस्वामी' इति पुरुषकारे (pR0 61) / 2. अस्मादेव धातोः घनि 'जङ्ग' शब्दो निष्पन्नी भवति । कुत्वं च 'चजोः' (753.52) इत्यनेन । धातुप्रदीपे शब्दोऽयं निर्दिष्टः (pR0 25) / स च युद्धार्थकः । माधुनिकः भाषातत्त्वविद: शब्दमिमं फारसीभाषीयं मन्यन्ते, तदसत । विशेषस्त्वत्र 'संस्कृत व्याकरणशास्त्र का इतिहास' नाम्नि ग्रन्थे (पृष्ठ 50 ca0 saM0) द्र्स्स्त्त्व्य्ः। 3 'गज गजि इत्यत्र क्षीरस्वामी मृज मजि इत्यप्याह-मार्जति मज25 तीति' इति पुरुषकारे (पृष्ठ 58) पाठः । 'मृजमजीति स्वामिचन्द्रौ' इति धातुवृत्ती (पृष्ठ 73) / ... 4. 'मुज मुजीति क्षीरस्वामी चन्द्रश्च' इति पुरुषकारः (पृष्ठ 57) / धातुवृत्ती (पृष्ठ 73) स्वामिचन्द्रयोर्मते 'मृज मृजि' - इति पाठः प्रदर्शितः । मुद्रिते चान्द्रधातुपाठे तु 'मुज मुजि' इति पाठ उपलभ्यते (cA0 dhA0 sU0 30. 1180) / 5. 'मृज मुजीत्यप्याहुः' इति पुरुषकारे (पृष्ठ 57) पाठः । Page #106 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 46 158. वज व्रज गतौ । वजति । वाजो वेगपक्षौ । व्रजति, व्व्राज्। वव्रज (7 / 2 / 3) इति वृद्धिः-अबाजीत् । vrajayajo ve kyp-(3| 3 / 18) व्रज्या, परिव्रज्या । गोचरादौ (dra0 3 / 3 / 119) व्रजः साधुः। ण्यति (dra0 3 / 1 / 124) व्राज्य्म्। अजिव्रज्योश्च (7 / 6 / 60) इति कुत्वाभावः । क्विन् वचि (u0. 2157) इति क्विब्दीघौं-परिव्राट्, 5 वश्च (8 / 2 / 36) इति स्स्ः। परिव्राजकः । चुरादौ वज मार्गसंस्कारगत्योः (10 / 69) वाजयति ॥ 247,248 / / 156. उदात्ता उदात्तेतः । [अथ सेट प्रात्मनेपदिनः] 160. प्रत्ट प्रति क्रमहिंसनयोः । इतः शान्ताः (1|192)pnyctriNsht सेट प्रात्मनेपदिनश्च । अतिक्रम उल्लङ्घनम् । क्विपि तकारश्रवणार्थ तोपधोऽयं पठितः, ष्टुत्वं न कृतं सन्देहप्रादुर्भावात्' / अट्टते, अटिट्टिषते । अट्टः, अट्टनम् । क्विपि-प्र्त्। दोपधत्वपक्षे न न्द्राः द्विरुच्य्न्ते-अत्त्त्तित्तिस्स्ते। अन्ये तु प्रड इत्याहुः-अड्डते अड्डिडिषते 15 ॥ 246 / / 161. वेष्ट वेष्टने । वेष्टनं ग्रन्थनं लोटनं परिहाणिश्च । वेष्टते, अवेष्टत । प्रवेष्टो बाहुः । वेष्टितः । विभाषा वेष्टिचेष्टयोः (7 / 4 / 66) इति णौ चङि अभ्यासस्यात्वम्-अववेष्टत्, अविवेष्टत् ॥ 250 / 162. चेष्ट चेष्टायाम् -चेष्टा ईहा। चेष्टते, अजचेष्टत्, अचि- 20 चेष्टत् ॥ 251 ॥ 163. गोष्ट लोष्ट स्ण्घाते। गोष्टते, लोष्टते, अलुलोष्टत् । 1. काशकृत्स्नधातुपाठीयकन्नडटीकायाम् 'अदि प्रति क्रमहिंसनयोः' इति पाठः । अन्दते, अन्तते इति च तयोरुदाहरणे (dra0 पृष्ठ 71) / वर्णक्रमविरोधादत्र पाठभ्रंशः प्रतीयते । 2. मतमिदं पुरुषकारे (पृष्ठ 63) स्मृतम् । 3. नन्द्रा: संयोगादयः (6 / 1 / 3) सूत्रेणेति शेषः । 4. 'डान्तपाठ: प्रकरणविरोधादुपेक्ष्यः' इति धातुवृत्तिः (पृष्ठ 73) / 5. 'परिणाहश्च' पाठा0 / 25 Page #107 -------------------------------------------------------------------------- ________________ 15 50 क्षीरतरङ्गिण्यां उणादौ (3182) लोष्टो मत्पिण्डः । / 252 / / 164. घट्ट चलने । घट्टते । घट्टिवन्दिविदिभ्यः ( 3 ।2। 107 vA0 ) युच् घट्टना । अरघट्टः । उद्घट्टनम् । चरादौ (10/61) घट्टयति । 253 165. श्रठि गतौ । अण्ठते ॥ 254 ॥ 1 ? 25 166. वठि एकचर्यायाम् । एकस्य चर्या सहायत्वेनागमनम् । वण्ठते । वण्ठो' दत्तद्रव्यों योद्धा ॥ 255 ॥ 167. मठि कठि शोके । शोकोऽत्राध्यानम् । [ मण्ठते], उत्कण्ठते । उत्कण्ठा । चुरादी (10 / 236) उत्कण्ठयति । / 256,257 / / 168. मुठि पलायने । मुण्ठते ॥ 258 ॥ 166 हेठ विबाधायाम् । हेठते, जिहेठे । णौ चङ्युपधायाः ह्रस्वः ( 7 / 4 / 1) अजीहिठत् । णौ - हेठयति । हेठना शाठ्यम् । 256 / / 170. एठ च । एठते ॥ 260 ॥ 171. हिडि गत्यनादरयोः । हिण्डते । युच् ( 3 / 2 / 146 ) हिण्डनः । / 261 / / 172. हुडि संघाते । हुण्डते । हुण्डिका मुद्रा ॥ 262 ॥ I 173.. कुडि दाहे । कुण्डते । कुण्डम् । कुण्डी भाण्डम् । कुण्डो जारजातः । उणादौ (1 / 106) कुण्डलम् । चुरादौ कुडि रक्षणे ( dra0 10 / 40) कुण्डयति । / 263 ॥ 174. वडि विभाजने । विभाजनं भागीकरणं चरमाभावश्च । 20 वण्डते । वण्डनम्, वण्ड: / चुरादौ (10 / 43) वण्डयति । वटि इत्येके T 1. 'ननु चायमिङ् एक एव वण्ठरण्डाकल्प:' इति महाभाष्यव्याख्याने ( 3 / 3 / 20) वण्ठो मृतभार्य इति नागोजिभट्टः । 2. प्राध्यानमुत्कण्ठापूर्वकं स्मरणम् । 3. 'पालने' इति मैत्रेयसायणौ । 'पलायने' इति काशकृत्स्नचन्द्रौ । 4. 'विबाधनं शाठ्यम्' इति धातुवृत्तिकार : ( पृष्ठ 73 ) / 'स्वस्थैर्ये' 'हेठते स्थिरो भवति' इति काशकृत्स्नीयधातुपाठकन्नडटीकायाम् (पृष्ठ हैन ) / 5. 'विपूर्वोऽयमिनि स्वामिकाश्यपी, मैत्रेयादयस्तु केवलमेवोदाजह्न:' इति धातुवृत्ति: ( पृष्ठ74 ) क्षीरतरङ्गिण्यां तु न विपूर्वः पाठो दृश्यते । Page #108 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) परस्मैपदी- वण्टति, वण्टयते । वण्टो नागः । नन्दी तु वटि विभाजने वडि वेष्टने, इति भङ्ग्या पठति' ॥ 264 ॥ 175. मडि च । चकाराद् विभाजने । पृथक्सूत्रादर्थान्तरेऽपि । मण्डते । मण्डो रसाग्रम् । मण्डकः । मण्डलम् । मण्डूरं लोहमलम् । मण्डपः । णेरित्नुच् (dra0 u0 3 / 26) मण्डयित्नुः । शलिमण्डिभ्या- 5 मूका (tu0 u0 4 / 42) मण्डूकः । मडि भूषायाम् (dhA0 12216) परस्मैपदी-मण्डति ॥ 265 ॥ 176. भडि परिभाषणे । भण्डते । भण्डः, भाण्डम् । चुरादौ भडि कल्याणे (10 / 46) भण्डयति, भण्डना ॥ 266 ॥ 177. पिडि संघाते । पिण्डते, पिण्ड्यते । पिण्डो गोलः । पिन्न्द्दी। 10 चुरादौ (10|118)पिन्न्द्द्य्ति ॥ 267 / / 178. मुडि मज्जने । मज्जनं zuddhiya'gbhAvazca / मुण्डते । मुण्डः । मुडि खण्डने (1 / 223) परस्मैपदी-मुण्डति । मुण्डमिश्र (3 / 1121) इति णिच्-मुण्डयति ॥ 26 ॥ 176. तुडि तोडने : तोडनं हिंसा । तुण्डते, तुन्न्द्द्य्ते। तुण्डम् । 55 उणादौ (dra0 4 / 117) तुण्डिः ॥ 26 ॥ 180. हुडि वरणे । वरणं स्वीकारः । हुण्डते । हुण्डो मेस्स्ः॥270 1. 'नन्दी तु वडि विभाजने, मडि वेष्टने इति भङ्क्त्वा पठति' इति धातुवृत्तौ (पृष्ठ 74) पुरषकारे (पृष्ठ 71) च पाठः । काशकृत्प्नधातुपाठीयकन्नडटीकायां (पृष्ठ 73) तु 'वडि मडि वेष्टने' इति पाठः । वाहीक (पञ्जाब) 20 देशीयभाषायां विभाजनार्थिका 'वण्डना' क्रिया प्रयुज्यते । तेन 'विभाजने' इत्यप्यर्थः प्रामाणिक एव । . 2. पुरुषकारे (पृष्ठ 71) उद्धृतमिदम्, धातुवृतो (पृष्ठ 74) च स्मतम् । 3. 'मण्डलम' पाठा0 / . 4. 'मार्जने' इति चन्द्रमैत्रेयसायणा: / 'मज्जने' इति काशकृत्स्नधातु. 25 पाठीयकन्नडटीकायां (पृष्ठ 100) पाठः । 'मज्जनं स्नानं' इत्यपि तत्रैव । 5. स्मृतमिदं पुरुषकारे (पृष्ठ 70) / 6. स्मृतं पुरुषकारे (पृष्ठ 73) / 7. 'हरणे' इति मैत्रेय: (dhA0 pra0 पृष्ठ 27) / अत्रायं विशेष:- .. Page #109 -------------------------------------------------------------------------- ________________ क्षोरतरङ्गिण्यां 181 स्फुडि विक्स्ने'| स्फुण्डते ॥ 271 ॥ 182. चडि कोपे। च्न्न्द्द्ते। चण्डः, चण्डा, च्न्न्द्दी। पतिचण्डिभ्यामाला (u0 1 / 116) चण्डालः । चुरादौ (10 / 44) चण्डयति ॥ 272 ॥ 183. शडि रुजायां संघाते च । ताल्व्यादिः। शण्डते । शण्डो. 'ब्जादिमूलाभोगः । सनोतेर् (dhA0 sU0 8 / 2) बाहुलकात् . षत्वे डः (dra0 u0 1 / 113) - षण्ड उत्सृष्टो गौः ॥ 273 ॥ 184 तडि ताडने । तण्डते, वितण्डा । तण्डना प्रोक्तं ताण्डवम् । तण्डुलः वृङ्लुटितनिताडिभ्य उलच तण्ड च (tu0 u0 56) इति 10 कुशकाशावलम्बनम् ॥ 274 ॥ 185 पडि गतौ । पण्डते । पण्डितः । पाण्डुः पाण्डुरोगो हरिणवर्णश्च । नगपांशुपांडुभ्यो र्ः(5।2।107 काशिका) पान्न्द्दुर्ः। पाण्डु. स्त्वउणादिकः (dra0 u0 1138) / पण्डः क्लीबः ॥ 27 ॥ 186. कडि मदे । क्न्न्द्द्ते। क्न्न्द्दूः। काण्डः । कण्डरा स्नायु15 स्ण्घात्ः। कण्डोलः पिटकः ॥ 276 ॥ काशकृत्स्नचन्द्रधातुपाठयोरेतद्धातुस्थाने 'भुडि भरणे' इति धातुः पठ्यते । यथात्र भुडि हुडि पृथग्धातू तथैव गृह्णाति गृभ्णाति इत्यत्र स्वतन्त्री 'ग्रह-प्रभ' धातू द्रष्टव्यो । निरुक्तकारस्तु 'गृभ' इति मेने । तथा युक्तम् "गर्भो गृभेः" (ni0 10 / 24) / 1. 'स्फुडि विकसन इति केचित् पठन्ति' इति धातुवृत्ति: (पृष्ठ 74) / 2: या स्वयं चण्डते सा चण्डा, चण्डस्य स्त्री (या न स्वयं चण्डते) तु चण्डीति विवेकः । 3. 'ताण्डुः, तत्प्रोक्तं ताण्डवम्' पाठा0 / 4. तडि ताडने इत्यस्मादेवीलचि तण्डुले सिद्ध वृङादिभ्य उलच तण्डादेश25 विधानं तु संज्ञाशब्देषु स्वरूपसंवेदनस्वरवर्णानुपूर्वीमात्रफलमन्वाख्यानमिति नव्या वैयाकरणा: (dra0 श्वेतवनवासी u0 vR0 pR01) / तडि (तण्ड) धातोनं केवलं ताडनमेवार्थ अपि तु वृङ् लुट तनु तड (cu0) इत्येतेषां धातुनां ye'stei'pyatra द्रष्टव्या, तेन वृङ् लुट् तनु तड (चु.) इत्येतेषां धातूनामर्थेषु वर्तमानात् तडि (तण्ड) धातोरुचल् इत्यर्थोऽस्य सूत्रस्यावगन्तव्य इत्यस्मन्मतम् । एवमेवान्य30 वापि। 20 Page #110 -------------------------------------------------------------------------- ________________ भ्वादिगण: (1) 5.3 187. खडि मन्थे । खण्डते । खण्डितः । खण्डः चुरादो खर्3a खर्3i भेदे ( 10 36 ) खण्डयति ॥ 277 ॥ # 188. खुडि गतिवैकल्ये । खुण्डते । खोडः पृषोदरादिः ( dra0 6 / 3 / 109) / चुरादौ खुडि खण्डने ( 10 142) खुण्डयति ॥ 278 ॥ * 186. हे अनादरे । हेडते । हेडस्तिरस्कारः । प्रसुनि ( dra0 u0 4 / 188) सान्तः । अचि ( dra0 3 / 1 / 134) हेडोऽदन्तः । गुरोश्च हलः ( 3 । 3 | 103 ) इति हेला' / प्रजिहेडत् । घटादौ हेड वेष्ठने (1 / 526) ति । हिडयति ॥ 276 ॥ 190. vAr3a श्राप्लाव्ये । आप्लाव्याप्लावनम् । वाडते । वाडोऽश्वः । वालः उणादौ वडवा' / वले ( 1 / 329) रित्येके ॥ 280 ॥ 191 द्रार्3a धार्3a विशरणे । द्रार्3अते, धाडते ॥ 281,282 ॥ 12. zAr3a श्लाघायाम् । शाडते, शालते । शाला । शालिः । गुणशाली : शालूकमुत्पलादिकन्दः । शलेर् (1 / 328) वा शलिमण्डि - भ्यामूकञ (tu0 u0 4 / 42) // 283 // 163 उदात्ता अनुदात्तेत ॥ [ अथ सेटः परस्मैपदिनः ] 164. शौट्ट गर्वे । इतो गड्यन्ता: ( 1/253) सप्ततिः सेटः 5 20 1. हेला इति तु डलयोरेकत्वम्मरणात् इति नव्यानां मतम् । वस्तुतस्तु 'डलयोरेकत्वस्मरणात्, डळयोरेकत्वस्मरणात्, रलयोरेकत्वस्मरणात्, इत्यादिवचनानां 'समानार्थको उभयथावर्णविशिष्टो स्वतन्त्रो धातु श्रवगन्तव्यो' इत्यर्थो - अनुसंधेयः । तेन हेड हेल इति द्वो स्वतन्त्रो धातु । एवमेव ईड ईळ इत्यपि द्रष्टव्यो । अस्मिन् धातुपाठे त्वन्यतरदेवोपदिश्यते लाघवार्थम् । श्रत एव प्राचीने काशकृत्स्नधातुपाठे (pR0 125 ) 'ईड ईल स्तुती' इत्युभौ धातु पठ्यते । 2. डलयोरेकत्वस्मरणादिति शेषः । प्रत्र पूर्वधातोष्टिप्पणी द्रष्टव्या । माहु: / अत्रापि पूर्वतमधातोष्टिपणी द्रष्टव्या । 1 10 1 3. 'वडं वलं वा वाति, वडवा' इत्यमर टीकायां (पृष्ठ 185) क्षीरस्वामी । 25 4. डलयोरेकत्वस्मरणात् । प्रत एव गुणेन शालते गुणशाली इति निर्वचन 5. 'शौण्ड गर्वे - शौण्डति, शौण्डीर:' इति काशकृत्स्नधातुपाठे dra0pR0 15 / - Page #111 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां परस्मैपदिनश्च । शोटति । अशुशौटत् । कशपकटिपटिशौटिभ्य ईरन् (u0 4 / 30) शौटीरः ॥ 284 ॥ 165. यौट सम्बन्धे । सम्बन्धः shlessH। यौटति अयुयउत्त्त्॥285 196. म्र म्लेट उन्मादे। ग्रेटति । एनं ब्रेड इति पठन्ति अआम्रोडितम् । म्लेटति । मेट इति दौर्गाः-अमिमेटत् ॥ 286,287 ॥ . 167. कटे वर्षावरणयोः । वष्टावावरणे चार्थे । कटति । कटः । चन्तक्षण (7 / 2 / 5) इति सिच्यतो वृद्धि स्ति-प्रकटीत् । क्त्त्ः। क्त्तीर्ः। क्त्तुः। कृकदिकडिकटिभ्योऽम्बच् (u0 4 / 82) kttmbH| varaT (tu0 u0 3 / 1) कट्वरः, कट्वरी तक्रव्यञ्जनम् । कटकम् । 10 काटो घत्रि (dra0 3 / 3 / 16) // 28 // 198. अट पट गतौ । अटति । अटनः । aTyaya'zUrNotInAm उपसंख्यानात् (dra0 3 / 1121 vA0)यङ्-अटाटयते वृथाद्यलोकः । अत्तात्त्या। उणादौ अटविः (dra0 u0 4 / 134 vR0) अटवी । पटति । प्त्त्ः। पटीरः । पटः । तनट (tu0 u0 3 / 150) पट्टनम् । पटनः । कपि15 कण्डिकटिपटिभ्य प्रोल: (tu0 u0 1 / 67 ) पटोलः । पट हस्तु, पटे हन्यत इति डः । चुरादौ पट वट ग्रन्थे (10 / 245) प्रदन्तः पटयति, तथा पट भाषार्थः (10 / 197) पाटयति । / 286,260 ॥ / .... 166. रट परिभाषणे । रटति, रटिता ॥ 261 ॥ 200. लट बाल्ये । बाल्यं बालक्रिया । लटति । ललाटः । लटकः । 20 लाट: / लाटकः । अशुगृषिलटि (u0 11151) इति लट्वा भ्रम रकः । / 262 / / .. 1. योण्ड सम्बन्धे-योण्डति, योण्डीरः' इति काशकृत्स्नधातुपाठीयकन्नडटीका (पृष्ठ 12) / ... ... 2 'मेर्3a मेड उन्मादे-मेडति, मेडीर:, ब्रेडति नेडीरः इति काशकृत्स्न25 धातुपाठीयकन्नडटीका (पृष्ठ 15) / : 3. 'प्रामेडितं द्विस्त्रिरुक्तम्' (11516) इत्यमरव्याख्याने 'द्विभूते पूर्वा चायंसंजषा, प्रतश्च मेड उन्मादे इति पेठुः' इत्याह स्वामी (पृष्ठ'45) / .....4. 'अटनि:' पाठा0 / Page #112 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 201. शट रुजाविशरणगत्यवसादनेषु' / चतुर्वर्थेषु । शटति । शाटी । शाटकः । तालव्यादिः । / 263 ॥ 202. वट वेष्टने । रज्जु वटति । वटः । व्त्तिः। वटकम् । वात्त्ः। वाटी वृत्तिः । वटुः । वटाकरो रज्जुः । वट भट परिभाषणे (11527) मित्-वटयति । पट वट ग्रन्थे (10 / 245) अदन्तः । / 264 / / 203. खिट उत्त्रासे। उत्त्रासो भयोद्गतिः । खेटति । आखेटः । खेटो ग्रामोऽधमश्च । चुरादौ (10 / 260) खेटयति । खड्गखेटको हेती ॥ 26 ॥ 204. शिट पिट अनाद्रे। एतौ ताल्व्य्मूर्ध्न्यादी। शेटति । सेटति । सिषेट ॥ 26 ॥ . 205. जट झट स्ण्घाते'| जति ज्त्ता। झटति, उज्झटति । झटोऽचि (dra0 3 / 1 / 134) / घनि (dra0 3 / 3 / 18) झाटः षण्डः ॥ 297,268 ॥ ... 206. भट भतौ । भृतिवेतनम् । भटतिः । भट; / भाटि: / भाटकम् । भटित्रम् ॥ 26 ॥ 207. तट उच्छाये । तटति । तटम् । तटाकम् । ताटकः ॥ 300 .. 208. खट काझे । काङ्क्षास्त्यस्येति काङ्क्षः । काङ्क्षाविशिष्टे धात्वर्थे । खटति । खटस्तृणम् । खेटकामुहहं हस्तक: / खटिका । अशु. पुषिलटि (u0 151) इति क्बन्-खवा । / 301 ॥ 206. नट नृतौ । नटति । नटः । मतावित्येके । घटादित्वात् 20 ' (11528) नटयति, अनीनटत् । चुरादौ नट अवस्यन्दने (10 / 12) .. 1. प्रत्र काशकृत्स्नधातुपाठे 'शट निवासे, रुट विशरणगत्यवसादनेषु' इति दो धातू पठिती (पृष्ठ 13) / पत्र सम्भवत उभयोर्धात्वोः संकरः संजात: स्यात्। . . . 2. संघातो मिश्रीभाव: संहननं च । जट धातुर्मिश्रीभावे, झट धातुः सहनने 25 वर्तते । तस्यैव वाहीक (पंजाबी) भाषायां 'झटका' पदं प्रयुज्यते । 3. सन्दिग्धोऽयं पात्थ्ः। 4. अत्र कदाचित् 'नृत्तावित्येके' पाठ: स्यात् । मत एव पुरुषकारे (पृष्ठ 66) 'नृतौ नृत्ताविति च क्षीरस्वामी' इत्युक्तम् । अयं गोपदेश इति मैत्रेयपुरुषकारसायणादयः । धातुवृत्तिः (पृष्ठ 78) म्त्रानुस्ण्धेया। Page #113 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गियां उन्नाटयनि नाटकम् ॥ 30 ॥ 210. पिट shbdsNghaatyoH। पेटति । पेटकः । पेटा म्न्य्जुस्सा। पिट: / पिटकः कण्डोलः । पिटकं विस्फोट: ॥ 303 / / 211. हट दीप्तौ । हटति । हाटकम् ॥ 304 ॥ 212. षट अवयवे । सटति, सिषाटयिषति । सटा ॥ 30 ॥ 213. लुट विलोत्त्ने। विलोडन इति दुर्गः । लोटति । दिवादित्वात् (4 / 116) लुटयति । लुट भासार्थः (10|197)-लोत्त्य्ति लुड इति द्रमिडा:-आलोडितः, व्यालोलः ॥ 306 ॥ 214. चिट परप्रष्ये । परप्रेष्यं दासत्वम् । चेटति । चेटकः । चेत्त्ः। 10 चेटिः, चेटी ॥ 307 ॥ . ___ 215. पिट शब्दे । अर्थभेदाद् द्विः पात्थ्ः। पेत्त्ति। पिड इत्येके पेडति । पेडः । पेडा मञ्जूषा ॥ 308 / / .216. विट प्राक्रोशे । vettti। vittH| vettkH| डान्तोऽयमिति नन्दी-विडालः, तमिविशिविडि (u0 1 / 117) इति कालन्, प्रत 15 एव विड शब्दे, पिट प्रक्रोशे इति मल्लः' पर्यट्टकान्तरे विभङ्याह' / 306 ॥ . 217 हेडं विबाधायाम् । हेडति । कौशिकस्तु नैतानाह ॥ 310 ॥ 218. इट किट कटी गतौ । एटति । केटति । कटति । ईदित्वात् (dr07।2।14) कट्टः कट्टवान् । कटकम् । कटे वर्षे (1|198)इत्य्र्थ्20 भेदार्थः । अन्ये इदितमेनम् I च प्रश्लिष्टमाहुः । कण्टति कण्टाफलम पनसम । कण्टकः । - उदयति दिननाथो याति शीतांशुरस्तम् । / . 1. कृदिकारादक्तिन: (गणसूत्र 411042) इति वा ङीष । / 2. 'मल्लः' क्वचिन्न । 3. विभञ्ज्याह' पाठा0 / 4. प्रत्र पुरुषकार:(पृष्ठ 25,26)धातृवृत्ति:(पृष्ठ 76) चावलोकनीया । काशकृत्स्नधातुपाठे (पृष्ठ 18) तु 'प्रट पट इट ईट किट कीट कुट कूट गुट उट इ गतौ' इति विस्पष्टम् 'इ' धातुः पठ्यते । ____5. अनुपलब्धमूलमिदम् । Page #114 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 57 तथा उदयति विततोर्ध्व रश्मिरज्जावहिमरुची हिमधाम्नि याति चास्तम् । ( शिशुपालवध 4 / 20 ) ॥311- 314 // ' इति 216. मडि भूषायाम् । मण्डति क्रुधमण्डार्थेभ्यश्च ( 3 / 2 / 151 ) 'युच् [- मण्डनः । चुरादी ( 10 / 45) मण्डयति, मण्डना । शलि - 5 मण्डिभ्यामूकञ्' (tu0 u0 4 142) मण्डूकः ॥ 315 ॥ 1 220. कुडि वैकल्ये । कुण्डति । कुण्डः । कुटि इति कौशिकदुग - कुण्टति । कुण्टः । / 316 ॥ 8 221. मुडि प्रमर्दने । मुण्डति । मुण्ड: / मुट इति दुर्ग : - मोटति, मुटित्वा, मोटित्वा । मुटितः, मुटितम्, प्रमुटितः प्रमोटितः । श्रमोट- 10 नम् । चुरादी ( tu0 10 / 66) मोटयति । पुडि इत्येके - पुण्डति । पुण्डरीकम् । पुण्ड्रेक्षुः, त्रिपुण्ड्रकम्, पुण्ड्रोऽश्वतिलकम् । पुण्ड्रा देशः ॥ 317 ॥ 1 222. चुडि प्रल्पीभावे । चुण्डति । चुटि इत्येके - चुण्टति । चुट इति दुर्ग : - चोटति । उच्चोटनम् ॥318 ॥ 15 223. मुडि खण्डने । अर्थभेदात् ( dra0 1 / 178 ) पुनः पाठः । प्रत एव मुडि खण्डनप्रमर्दनयोरिति कण्ठः । मुटि इति कौशिकदुगोंमुण्टति । 224. वटि विभाजने । वण्टति । वण्टः । चुरादी (tu0 10/43 ) वण्टयति ॥ 319 ॥ 30 225. रुटि लुटि स्तेये । रुण्टति । लुण्टति । लुण्टयते । जल्पभिक्ष 1. प्रश्लिष्टम् I' धातु परिगणय्य चत्वारः । 2. दशपादी पञ्चपाद्युणादिषु 'ऊकण्' प्रत्यय:, चान्द्रे ( 2 / 21 ) 'उकञ मण्डूक्रशब्दे मध्योदात्तत्वदर्शनात् 'ऊकण्' इत्येव युक्तम् । शालूलपदं नैव सस्वरेषु वैदिक ग्रन्थेषूपलभ्यतेऽतस्तस्य कः स्वर इति न शक्यते वक्तुम् । 3. इदं घातुवृत्तावुद्धृतम् (पृष्ठ 80 ) / पुरुषकारे (पृष्ठ 73) तु 'क्षीरस्वामी वाह -- कुठीति कोशिकदुग, कुण्ठति कुण्ठ:' इति टकारस्थाने ठकार: पठ्यते । 4. चुरादी पाठोऽन्यमतेन । 25 5. पत्र प्रौढमनोरमा ( पृष्ठ 536) द्रष्टव्या । 6. 'पुण्ड्रकमश्व तिलक : ' पाठा0 / 7. पुरुषकारे ( पृष्ठ 70 ) 'यमुद्धृतः । 3.0 Page #115 -------------------------------------------------------------------------- ________________ 5 क्षीरतरङ्गयां ( 3 / 2 / 115) इति षाकन् - लुण्टाकः । रुठि लुटि इत्येके' [रुण्ठति, लुण्ठति ] लुण्ठिः । चुरादी (10/25) लुण्ठयति ॥ 320,321 ॥ 20 58 226. स्फटि स्फुटिर् विशरणे । स्फण्टति । स्फट इति नन्दिस्वामी - वस्त्रं स्फटति । स्फाटितम् । कर्पूरस्फटः । स्फटिकम् । स्फोटति, अस्फुटत्, अस्फोटीत् । स्फोटः, आस्फोटः, विस्फोटः । कुटादौ स्फुट विकसने (6 78) स्फुटति स्फुट:, प्रस्फुटीत् । चुरादौ चट स्फुट भेदे (10 / 167) स्फोटयति । स्फुटयतीति स्फुटं करोति ( dra0 dhA0 sU0 10|2e6) इत्यर्थे । / 322,323 ॥ 10 227. पठ वक्तायां वाचि । पठति । नौ गदनद ( 3 । 3|64 ) इति वा अप् - निपठः, निपाठः । निपठितिः, तितुत्र ( 72 ) इति निषेधे प्राप्ते ऽग्रहादीनाम् । ( 7 26 vA0 ) इतीट् ॥ 324 ॥ 228. वठ स्थौल्ये । वठति । वठरोऽतीक्ष्णधीः । / 325 ॥ 226. मठ मदनिवासयोः । मठति । मठः । मठरोऽधमः बाहुलकादरप्रत्ययः, जनेररष् ठ च (u0 5 / 38 ) वनिमनिभ्यां चिच्च (tu0 u0 5 / 36) इत्युणादावमुष्यादर्शनात् ॥ 326 ॥ 15 230. कठ कृच्छ्रजीवने । कठति । कठः । कठिचकिभ्यामोर : ( u0 1 / 65 ) कठोरः । बहुलमन्यत्रापि ( u0 2 / 46 ) इतीनच् - कठिनः ॥ 327 ॥ 231. अठ गती । अठति ॥ 328 ॥ 1 1. इदं धातुवृत्तावुद्धृतम् (पृष्ठ 80 ) पुरुषकारे (पृष्ठ 64) च । 2. पुरुषकारे (पृष्ठ 64 ) अस्य पाठस्योद्धृतत्वादावश्यकत्वाच्चास्माभिः प्रवर्धितः । - 3. अत्राह सायण: - 'स्वामिकाश्यपौ तु स्फट स्फुटि स्फुटिर, इति त्रीन् धातून् पठत:' इति ( vA0 पृष्ठ 80 ) / क्षीरतरिङ्गण्यां तु नेतादृशः पाठ 25 उपलभ्यते । 4. काशकृत्स्नधातुपाठे तु 'स्फुटिर् विशरणे विकासे च' इति पठ्यते (पृष्ठ 16 ) / 5. 'नन्दिस्वामिनी' पाठा0 ॥ 6. 'मठ कठ मदनिवासयो:' / श्रयं पाठो मैत्रेयस्य । अन्येषां मठ मदनिवासयो: / कठ कृच्छ्रजीवने इति ( धातु0 पृष्ठ 81 ) / काशकृत्स्नधातुपाठे तु 'मठ ni30 बासे, कठ कृच्छ्रजीवने' इति पाठ: (पृष्ठ 16,17) / Page #116 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 232. रठ परिभाषणे । रठति ॥ 326 ॥ - 233. हठ प्लुतिशकुबन्धनयोः । प्लवने कोलबन्धने चार्थे । हठ बलात्कारे इति तु चान्द्राः(cA0 dhA0 11117) हठति । हठः ॥ 330 .. 234. उठ उपघाते । अओठति । उवोठ । ऊछुः । रुठ लुठ इत्यपि दौर्गाः - रोठति, लोठति ॥ 33 ॥ 235. पिठ हिंसासंक्लेशनयोः । पेठति । पिठरं स्थाली। पिठिरम् । पीठम्, पीङ: (dhA0 4 / 32). ठग् वा ॥ 332 ॥ ___236. शठ केतवे । शठति । शठः । चुरादौ शठ श्वठ प्रसस्कारगत्योः (10 / 26) शाठयति । / 333 ॥ 237. शुठि गतिप्रतिघाते । शुण्ठति । शुठ इति दुर्ग:-शोठति 10 ॥ 334 ॥ 238 कुठि च । कुण्ठति कुण्ठः । कुण्ठेर्नलोपश्च (सर0 कण्ठा0 2 / 3 / 43) कुठारः ॥ 33 ॥ 1. काशकृत्स्नधातुपाठ 'हठ बलात्कारे' इत्येव पाठः (पृष्ठ 17) / 2: 'उपसंघाते' पाठा0 / 3. पुरुषकारे (पृष्ठ 68) धातुवृत्तौ (पृष्ठ 81) च स्मृतम् । अत्र धातुवृत्तो (पृष्ठ 81) 'तथा च स्वामी - लुठतीति प्रयोगदर्शनात् तुदादौ पाठ इति' इत्युद्धृतः पाठः क्षीरतरङ्गिण्यां नोप्ल्भ्य्ते। 4. 'वा' क्वचिन्न । 5. अन्यत्र 'कैतवे च' इति चकारविशिष्टः पाठः । काशकृत्स्नधातुपाठेऽपि चकारः पठ्यते (पृष्ठ 17) / स्वामिन: चकाररहित: पाठ: पुरुषकारे (पृष्ठ 20 70)धातुवृत्तौ (पृष्ठ 81) च स्मृत्ः॥ 6. मैत्रेयसायणादय: 'शुठ' इत्ययेव पठन्ति । तथैव काशकृत्स्नधातुपाठे ऽपि (पृष्ठ 17) / पुरुषकारे तु 'शुठ गतिप्रतीपाते, शूठ इति क्षीरस्वामी' इत्यन्यथा पाठ उपलभ्यते (पृष्ठ 69) / 7. "प्रतिघाते इति धनपाल: / तथा च 'कुठि च' इत्युत्तरधातौ कुण्ठ इत्यादी । प्रतिहतिमात्र प्रतीयते. 'अनिशित इत्यर्थः' इति च स एवाह" इति पुरुषकार: (पृष्ठ 69), इत्थमेव सायणः (धातुवृत्तिपाठस्त्वत्र त्रुटित: dra0 pR0 81) / काशकृत्स्नधातुपाठे (पृष्ठ 17) तु 'शुठि शोषणे' इति पठ्यते । शुण्ठ्यादौ तस्यवार्थस्य प्रतीयमानत्वात् । क्षीरस्वामी त्वग्रे (1 / 240) 'शुठि शोषणे' इत्यपि पठति । 30 Page #117 -------------------------------------------------------------------------- ________________ क्षोरतरङ्गिण्यां 236. रुठि' प्रालस्ये गतिप्रतिधाते' च । रुण्ठति ॥ 336 / / 240. शुठि शोषणे । शुण्ठति । शुण्ठी । एनं कौशिको नाध्यष्ट । चुरादौ (10 / 65) शुण्ठयति ॥ 337 ॥ . 241. रुठि लुठि गतौ । रुण्ठति । लुण्ठति । चुरादौ स्तेये (10 / 5 25) लुण्ठयति ॥ 338,336 / / / 242. चुद्ड हाव्व्र्न्ने। हावो भाव्सूच्न्म्। चुड्डुति । चड्डुम् भगम् । चुल्लिः ॥ 340 ॥ 243. प्रदड अभियोगे । अति । न न्द्राः द्विरुच्यन्ते-अडिडिषति । अदोपधात्वे अडिड्डिषति । क्विपि च विशेषः-अड्डनम् अट, 10 दोपधात्वेऽत् । चुड्डेर् (पूर्वधातौ) अप्येवम् इति पञ्चिका - चुट, चुत् ॥ 341 ॥ 244. क्रीर्3a विहारे । क्रीद्द्ति। अचिक्रीडत् । क्रोडोऽनुसम्परिभ्यश्च (1 / 3 / 21) इत्यात्मनेपदम्-अनुक्रीडते, प्रिक्रीद्द्ते। समोऽकूजने (1 / 3 / 21 vA0) इति वक्तव्येन नेह-संक्रीडन्ति शकटानि ॥ 342 ॥ ,245. tUr3a तोडने । तोडनं द्रावणम् । तूडति । tur3a इति दुर्ग:तोडति । / 343 ॥ 246. हूड हुड हौर्3a गतौ । हूडति । हूडोऽजः । होडति । होडः । होडति ॥ 344-346 ॥ 1. अन्यत्र धातुप्रदीपादिषु लुठि..."लुण्ठति' पाठः । 2. प्रतीघाते' पाठा0 / 3. 'भगः' पात्था0| 4. पञ्जिकाकार:' पात्था0| 5. tur3a इति मैत्रेयसायणचन्द्रादयः । तुड (tUr3a) इति स्वामिशाकटायनी (dhA0 vR0 pR0 82) 6. अत्र 'दारणम्' इति शुद्धः पाठः । यदाह पुरुषकारे तच्च दारणं हिंसा च । यदाहान्त्ययोः (पुरुषकार, पृष्ठ 73) मस्यायमर्थ:-तुडि तोडने इत्यत्र 'तोडनं हिंसा' इत्याह स्वामी (क्स्सीर्01|176, पृष्ठ 51) तूड तोडने इत्यत्र च 'तोडनं दारणम्' (क्षीर0 245 पृष्ठ 56) एतेनात्र द्रावणमित्यस्य स्थाने दारणमिति शुद्धः पाठो ज्ञ्येय्ः। 7. उद्धृतं पुरुषकारे (पृष्ठ 71) / 'हुई' धातु नाधीयाते चन्द्रमैत्रेयो, होडं 25 Page #118 -------------------------------------------------------------------------- ________________ म्वादिगगः (1) 247. रौर्3a अनाद्रे। रोडति । / 347 / / 248. लौर्3a उन्मादे। लौडति । / 348 / / 246. अड उद्यमे । व्यडति । व्यड ' / तदपत्यं व्याडि: / व्याडः, व्यालः ॥ 346 / / 250. लड विलासे । ल्द्द्ति। लडन्नपि दशन्नपि लडना ललना प्रमदा लाडयति । लडयोरेकत्वाल' लालयति वालम । लल ईप्सायाम् (10 / 135) वा । ललितः । परिललललने ल्लित्म्?| जिह्वोन्मथनयोः (11551) इति मित्-लडयति । चरादा लड उपसेवायाम् । (10 / 7) उपलाडयति । / 350 ॥ 251. कडि म्दे। कण्डति । कण्डः । प्राद्यो (1 / 186) 'नुदा- 1. तेत-कण्डते । कड इति दुर्ग:5- कडति । कडित्रं लेखनचर्म, अशि. त्रादिभ्य इत्रोत्रौ (u0 4 / 173) / कृकदिकटिकडिभ्योऽम्बच (tu0 u04|82) कडम्बः शाकम् । कडङ्करो बुसम् । कडार:- गडेः कड च धनपानशाकटायनी । 'हौर्3a' स्थाने होड' पठन्ति चन्द्रमैत्रेयसायणादयः । पुरुष. कारे (पृष्ठ 71) 'होर्3a इति चन्द्रः' इति पाठदर्शनात् 'होर्3a' इति मुद्रित चान्द्र. 15 पाठोऽयुक्तः । 1. 'प्रडो वृश्चिकलाङ्गुलम्, तेन तेक्षण्यं लक्ष्यते । विशिष्टोऽडस्तक्ष्ण्यमस्य व्यड:' इति dhA0 vR0 pR0 82 / 2. डलयोरेकत्वस्मरणात् । चिन्त्यमिदं मतम् । नहि डलयोः पृयकस्थानप्रयत्नसाध्ययोर्वर्णयोरेकत्वं शक्यते प्रतिज्ञातम् । एवमेवडळयोरेकत्वं, रलयोरे- 20 कत्वं, बवयोरेकत्वं च द्रष्टव्यम् । एभिनियमनिष्पादिताः प्रयोगा वस्तुतस्तत्तविशिष्टवर्णवद्भ्यो धातुभ्यो निस्स्प्न्नाः। भासन् पुरा एतादृशाः पृथगेव धातवः । तथा च दृश्यते काशकृत्स्नधातुपाठे (पृष्ठ 170) 'ईड ईल (?, ईळ) स्तुती इति पृथंग् द्वौ धातू । प्रोत्तरकालिकैस्तु वैगकरणैर्यदा भाषायां प्रयोगादर्शनाद् ग्रन्थम्य संक्षेपकरणाद्वा केचन धातवो धातुपाठे न निबद्धास्तदा 25 तत्समानार्थका वर्णभिन्ना मपि प्रयोगा एतादृशैनियमनिष्पादिताः । 3. एतत्पृष्ठस्था पूर्वा त्तिप्प्न्निर्द्र्स्स्त्त्व्या। स्मृतमिदं सिद्धान्तकौमुद्याम् (भाग 3, पृष्ठ 126) / 4. उद्धृतमिदं पुरुषकारे (पृष्ठ 62), तत्र लड इति पाठः । :: 5. स्मृतमिदं धातुवृत्तौ (पृष्ठ 82,381) पुरुषकारे (पृष्ठ 72) c। 30 Page #119 -------------------------------------------------------------------------- ________________ 62 क्षोरतरङ्गिण्यां (दश0 u0 8 / 65) इति । कलत्रम्-गडेरादेश्च कः (u03|106) ॥ 351 // 252. कड्ड कार्कश्ये । कड्डति कल्लोलः । कन्ड' इत्येके ॥ 352 ॥ 253. गडि वदनैकदेशे । गण्डगतसंहननक्रियायामित्यर्थः । 5 गण्डति । गण्डः । इञि-गाण्डिः, गान्न्द्दी। सास्त्यस्य गाण्डिवं गाण्डी वम्-गाण्डचजकात् संज्ञायाम् (5 / 2 / 110) व्ः। गण्डिका, गण्डि: / गण्डपदः क्रिमिः ॥ 353 ॥ 254. उदात्ता उदात्ततः । 15 ... . [अथ सेट प्रात्मनेपदिनः] 255. तिपृ तेपृ ष्टिपृ ष्टप क्स्स्र्न्नार्थाः। इतः स्तुभान्ताः (1 ॥ 278) षट्त्रिंशत् सेट प्रात्मनेपदिश्च । तेपते, स्तेपते, अतितेपत्, अति. ष्टेपत् । किति विशेषः-तिपित्वा तेपित्वा, स्तिपित्वा स्तेपित्वा । तेपिता, गणकृत्यमनित्यम् (tu0 सीरदेव परि0 वृत्ति saM0 121) इति तेप्ता ॥ 354-357 ॥ ___ 256. तेप कम्पने च ॥ 257. ग्लेप दैन्ये । ग्लेपते, अजिग्लेपत् ॥ 35 ॥ . 258. टुवेप कम्पने । वेपते, वेपिता, अविवेपत् । अथुच-(dra0 * a0 3 / 3 / 86) वेपथुः । न भाभूपूक मिगमि (8 / 4 / 34) इति कृत्यचो णत्वं नास्ति-प्रवेपनम् । वेपितुह्योह्रस्वश्च (u0 2 / 52) विपिनम् ॥ 35 ॥ ... 6. केपृ गेप ग्लेपृ च । चकारात् कम्पने, गतौ [च] सूत्रविभागात् । केपते, गेपते, ग्लेपते ॥ 360.362 ॥ 1. 'कड' पात्था0| 2. सत्र न्यायमञ्जरी (पृष्ठ 414) द्र्स्स्त्त्व्या। 3. गाण्ड्यजकात् इत्युभयथा संहितायास्तुल्यत्वाद् उभाभ्यां गाण्डिगाण्डीशब्दाभ्यां व्ः। 4. प्रत्र धानुवृत्तिद्रष्टव्या, पृष्ठ 82 / 5. उदात्तगणे पाठाद् इडरूपं यत्कार्य प्राप्नोति तदनित्यमिति भावः । 6. उद्धृतमिदं धातुवृत्तौ (पृष्ठ.83) सिद्धान्तकौमुद्यां (भाग 3, पृष्ठ Page #120 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 63 260. मेप रेप लेपृ गतौ' / मेपते, रेपते, लेपते, अलिलेपत् । तुदादौ लिप उपदेहे ( 6 / 137 ) - लिम्पते, लिम्पति, अलीलिपत् । हेपृ च कौशिकः ॥ 363-365 ॥ 261. रेपृ शब्दे च । / 262. त्रपूष् लज्जायाम् । त्रपते स्वरतिसूतिसूयति (7 2244) 5 इति वेट् - त्रपिता, त्रप्ता । तृफलभजत्रपश्च ( 6 / 4 / 122) इत्येत्वाभ्यासलोपो - त्रेपे । षिद्भिदादिभ्योऽङ् ( 3 / 2 / 104) - - त्रपा । आआसुयुवपि ( 3 । 1|126 ) इति ण्यत् - अपत्राप्यम् । अलंकृञ निराकृञ् ( 3 / 2 / 136 ) इतीष्णुच् - प्रपत्रपिष्णुः । शस्वस्निहि ( u0 1/11 ) इत्युः - त्रपुः । / 366 ॥ 263. कपि चलने । कम्पते । चलनशब्दार्थाद् (3 / 2 / 148 ) युच् कम्पनः । नमिकम्पि ( 3 / 2 / 167 ) इति रः - कम्प्रः । निगरणचलनार्थेभ्यश्च (1 / 3 / 87) इति णौ परस्मैपदम् - कम्पयति । मृगि - कम्प्योः शविधिः, कम्पया । कम्पितः । लङ्गिकम्प्योरुपतापशरीरविकारयोः (6 / 4 / 24 vA0 ) इति नलोपः - निकपतिः । कुण्ठिकम्प्यो- 15 र्नलोपश्च (श्वेत0 u0 4 / 154, दश0 u0 1 / 73 कपाठः ) - कपिः । कपिकण्डिकटिपटिभ्य श्रोल: ( tu0 u0 1 / 66 ) कपोलः ॥ 367 ॥ 2 1 264. रबि बि बि शब्दे । रम्बते । के रम्बते - करम्बः । स्वर्णं रत्नकरम्बितम्, कृञश्चिद्' इत्यम्बज् वा । लम्बते । प्रम्बते । 127 ) च । श्रनूदितं च प्रौढमनोरमायाम् (पृष्ठ 567 ) / वस्तुतस्त्वत्र 20 देहलीदीपन्यायेन चकारात् पूर्वसूत्रनिर्दिष्टं कम्पनम् उत्तरसूत्रनिर्दिष्टा च गति : स्मुच्चेया। वाशकृत्स्नधातुपाठे तु 'केपृ गेपृ ग्लेपृ गतौ च' ( 1 / 461; पृष्ठ 76) इति स्पष्टमेव गतिर्निर्दिश्यते । 1. उद्घृतमिदं धातुवृत्तौ (पृष्ठ 83) प्रौढमनोरमायां (पृष्ठ 567) च । 2. नेदं पाणिनीयसम्प्रदाये स्मर्यते । व्याकरणान्तरीयमिदं वचनं स्यात् । 'मृगया' शब्दस्तु वार्त्तिककारेण निपातित: ( महा0 3 / 3 / 101 ) / तथैव 'कम्पया ' शब्दोऽपि द्रष्टव्यः । 3. नैतद् वचनं क्वचिदुपलभ्यते । उणादो तु 'कृकदिकडिकटिभ्यो 'म्बच्' (482) इति पठ्यते । 25 Page #121 -------------------------------------------------------------------------- ________________ 64 . क्षीरतरङ्गिण्यां अम्बा, मूशक्यम्बिभ्यः क्ल: (tu0 u0 4 / 108) अम्ब्लम् ॥ 368370 __265. लबि अवलंसने च । उल्लम्बते, विलम्बते, अवलम्बते, पालम्बत इत्यनेकार्थत्वम् उपसर्गद्योतितम्, [एवम् ] अन्यत्रापि udA5 हार्यम् । प्रालम्बिका स्व्र्न्न्माला। प्रालम्ब कण्ठाद् ऋजुलम्बि माल्यम् । लम्बिका त्रिक्त्ता। विलम्बिका शकृद्बिलम्बः । नजि च लम्बेः (तु. u0 1187) इत्यूः अलाबूः । अलम्बुसा' नाम शाकम् । / 371 / / 266. क' व्र्न्ने। वर्णनं वर्णः, शुक्लादिश्च । kbte। aca. काबत् । ण्यत् (dra0 3 / 124) काव्यम् । इः (dra0 u0 4 / 136) 10 कविः । कबरः कृस्स्न्न्ः। कबरी केशवेषः ॥ 372 / / - 267. क्लीब प्रधाष्टर्ये । क्लीबते, अचिक्लीबत् । क्लीबः । क्लीबितः । / 373 ॥ 268. क्षीबृ मदे । क्षीबते अचिक्षीबत् । अनुपसर्गात् फुल्लक्षीब (8 / 2 / 55) इति निष्ठायां क्षीबः साधुः, उपसर्गात् प्रक्षीबितः । दिवादौ 15 क्षीबु निरसने क्षीब्यति ॥ 374 / 266. शीभ कत्यने । shiibhte। शीभरः कत्थनः ॥ 375 / / 270. चीभ च । चात् कत्यने । चीभते ॥ 376 ॥ 271. रेभृ शब्दे । रेभ्ते। क्षुब्धस्वान्तध्वान्त (7 / 2 / 18) इति 1. dra0 'प्रलम्बुसानां याता' इति पातञ्जलप्रयोगः (महा0 111 / प्रथमा. 20 ह्रिकान्ते) / 2. बान्त इति क्रियारत्नसमुच्चय: (पृष्ठ 68) / 3. काव्यम् कविः इत्येतावन्तस्थवर्णोपेती 'कु शब्दे' इत्यस्माद्धातो: सिध्यतः, न तु 'कबू वर्णे' इत्यस्माद् बान्तधातो: / बवयोरभेदस्तु चिन्त्य इति पुरस्ताद (पृष्ट 61 Ti02) उक्तम् । यच्चात्र कविसिद्धये इप्रत्यय उक्तः । 25 सोऽप्यजन्तादेव भवति, न तु हलन्तात् । तथा चउणादिकं सूत्रम्-अच i: (4 / 136) / 4. 'केशपाश:' पाठा0 / ___5. दिवादी नायं क्षीरस्वामिना पठ्यते । चान्द्रधातुपाठे तु दिवादी 'ष्ठिव क्षीव निरसने' (4 / 4) इति वान्त: पठ्यते, न तु बान्तः । क्षीरस्वाम्यपि उत्तरत्र वान्तप्रकरणे क्षीव निरसने (11377) इति वकारान्तं पठति । Page #122 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) विरिब्धः स्वरे साधुः। विरेभितोऽन्य्ः। प्रभि रमि शन्द इति दुर्गःअम्भते, अम्भः । रम्भते, रम्भा । करम्भो दघिसक्तवः । / 377 ॥ 272. ष्टभि स्कभि प्रतिबन्धे । प्रतिबन्धः क्रियानिरोध्ः। stambhate । stmbhH| विष्टम्भः प्रवादौजित्यालम्बनाविदूर्येषु' (चान्द्रः 6 ॥ 4153 / / सर0 ka0 7 / 4 / 56) , इति षत्वम्-अवष्टम्भते छूरः, दण्ड- 5 . मवष्टम्भते, अवष्टब्धे सेने । उदः स्थास्तम्भोः पूर्वस्य (414) इति तत्वम्- उत्तम्भते । झरो झरि सवर्णे (814165) वा लोफ्। तिस्तम्भिषते, तिष्टम्भयिषति', टपरः षकारोऽयमित्येके -सम्भते [टिष्टम्भे],टिष्टम्भिषते,टिष्टम्भयिषति, विष्टम्भ्यते । विष्टभ्यत इति तु स्तमनातेः । स्कम्भते, स्क्म्भ्य्ते। विष्कभ्यत इति स्क्भ्नातेः। 10 स्तन्मुस्कन्भू सौत्रौ स्त:-स्तम्नाति स्तंभ्नोति, स्कम्नाति स्कभ्नोति (dra0 pra0 3 / 1 / 82) / वेः स्कन्नातेनित्यम् (8 / 3 / 77) षत्वम् - किष्कम्भः ॥ 378-376 ॥ . 273. जभ जुभि गात्रविनामे । जभते, जृम्भते । जभितः, कृम्भित्तः जृम्भः । रधिजभोरचि (7.1161) इति नुम् जम्भकः, जम्भनम्, 15 जम्भः । लुपसदचर (3 / 1 / 24) इति भावगर्हायां यङ्, जपजभवहदश (7 / 4 / 86) इति नुक-जजभ्यते । / 380,381 ॥ 274. शल्भ क्न्थ्ने। शल्भते ॥ 382 ॥ .-. 275. वल्भ भोजने । वल्भते, वल्भः ॥ 383 ॥ ... 276. गल्भ धाष्टय । prglbhte। प्रगल्भः । galbhaklIvahA~DebhyaH 20 क्विप् (tu0 3 / 1 / 11 vA0) कास्प्रत्ययावाममन्त्रे लिटि (3 / 1135) प्रगल्भाञ्चक्रे,प्रजगल्भे ॥ 384 ॥ 1. अवाच्चालम्बनाविदूर्ययोः (ma0 8 / 3 / 68) इति पाणिनीयं सूत्रम् । 2. स्तौतिण्योरेव (ma0 8 / 3 / 61) इति षत्वम् । 3. मतमिदं धातुवृत्ती (पृष्ठ 84) पुरुषकारे (पृष्ठ 63) च स्मृत्म्। 25 4. 'अवगल्भक्लीबहोढेभ्य: क्विब्वा वक्तव्यः' इति महाभाष्ये (3 / 1 / 11) प्रवोपसर्गविशिष्टपाठादन्योपसृष्टादनुपसृष्टाच्व क्विपि प्रगल्भति गल्मति इत्येव भवतीति धातुवृत्तिकारः (पृष्ठ 86) / क्षीरस्वामी तु चान्द्रमतम् (1 / 128) अनुसृत्य निरुपसर्ग प्पात्थ्। 5.प्रामः कथं विकल स्पष्टीकृतं स्वामिना। Page #123 -------------------------------------------------------------------------- ________________ 5 d क्षीरंतरङ्गिण्या 277. सन्भु' प्रमादे । प्रमादोऽवलेपः । विस्रम्भते', विस्रभ्यते' / स्रन्सु' इत्येके ॥ 388 ॥ 66 [थ सेट: परस्मैपदिनः ] 280. गुपू रक्षणे । इतः शुम्भान्ता: (1 / 292) चतुत्रिंशत् सेटः परस्मैपदिनश्च । गुपूधूपविछ' (tu0 3 / 1 / 28) इत्यायः - गोपायति । प्रायाय प्रार्धधातुके वा (3 / 1 / 31) गोप्ता, गोपिता, गोपायिता I राजसूयसूर्य (3 / 1 / 114) इति कुप्यं साधु । गुप गोपने । ( 1 / 666 ) तत्पत्तिचिकीर्षितः - जुगुप्सते गुपतिकिद्भ्यः ( 3।1।5 ) इति । 15 चुरादौ गुपू भासार्थः ( 10 / 167) गोपयति, गोपना ॥ 387 ॥ 25 278. ष्टुभु स्तम्भे । स्तम्भः क्रियानिरोधः । स्तोभो दोषवृद्धयायार्थ इति दुर्ग:- स्तोभते । उपसर्गात् सुनोति ( 8।3।65 ) इति षत्वम् - अभिष्टोभते । स्तुब्वा, स्तोभित्वा स्तुभित्वा । स्तुब्धः । धनुष्टुप् । त्रिष्टुप् । स्तुन्भुः सौत्रोऽस्ति ( dra0 pra0 3 1 82 ) - स्तुम्नाति, स्तुभ्नोति ॥ 386 ॥ 276. उदात्ता प्रनुदात्तेतः । 281. धूप सन्तापे । धूपायति, घूपयाञ्चकार, दुधूप । चुरादी भासार्थः । (10|1e7) धूपयति ॥ 388 ॥ 282. जल्प जप व्यक्तायां वाचि । जल्पति । प्रतिषेधे हसादीनामुपसंख्यानात् ( dra0 1 / 3 / 15 vA0 ) व्यतिजल्पन्ति । घञि ( 3।1। 20 18 ) जल्पः । जल्पभिक्ष ( 3 / 2 / 155) इति जल्पाकः ॥ 266 ॥ 283. जप मानसे च । मनोनिवर्त्य वचने । जपति । लुपसदचर (3।1।24 ) इति यङ् - जञ्जप्यते, जपजभदह (7 / 4 / 66) इति नुक् । 1. हस्तलेखेषु सर्वत्र तालव्यशकारवान् पाठ: / 2. प्रत्र पुरुषकारः (पृष्ठ 117) धातुवृतिश्च ( पृष्ठ 86) द्रष्टव्या । काशिकादिषु 'विच्छ' इति सतुपाठः । 4. चिकीर्षित इति सनः प्राचां संज्ञा । उत्पचत्यवस्थायामेवास्मात् स्वार्थे सन् भवतीति भावः । Page #124 -------------------------------------------------------------------------- ________________ स्वादिगणः (1) पोरदुपधाद् (3 / 1 / 68) यत्-जप्यम् । स्तम्बकर्णयोरमिजपोः (3 ॥ 2 / 13) अच्-कर्णेजपः । व्यधजपोरनुपसर्ग (3 / 3 / 61) अप्जपः । जपितः । जप्तस्त्वादितश्च (7 / 2 / 16) इति चकारस्यानुक्तसमुच्चयार्थत्वादित्याहः ॥ 360 ॥ .... .. .. 284. चप सान्त्वने । चपति । चपस्य विकारः चापः । चपेटः 5 चपटी विपुलः ॥ 36 ॥ 285. पप स्म्वाये। सपति । सिषापयिषति । स्प्त्। सप्तिरश्वः । सचेति चन्द्रः (cA0 dhA0 1 / 140) सचति, सचिवः ॥ 362 286 रप लप व्यक्तायां वाचि। रपति लपति । पासूयवपि (3 / 1 / 126) इति ण्यत् अपलाप्यम् । लपितम् । लपनं मुखम् । पालापः, 10 अपलापः, प्रलापः । / 363,364 ॥ 287 चप मन्दायां ग्तौ। चोपति किञ्चिच्चलति । बोपनम । उणादौ चुप्पम् निष्पन्दत्वम् । चपेरश्चोपधायाः (tu0 u0 14110) --च्प्ल्ः। इत्थं चात्र विपरीतार्थावगमादिममभिप्रायं न विद्मः, यथाकथञ्चित् नाम्नां व्युत्पतिः कार्येति चेत् तहि चपेर् (1 / 284) एवा- 15 प्रयासेन साध्यताम् । / 365 ॥ 288. तुप तुन्प त्रुप त्रुन्प तुफ तुन्फ हिंसाः । तोपति तुम्पति । 1. तुलनीयम्-'चकारोऽनुक्तसमुच्चयार्थे-पाश्वस्त: (kaa07।2।16) / 2. 'सान्त्व' इति सर्वकोशेषु पात्थ्ः। 3 'चपो वेणोविकारश्चापम्' इत्यमरटीकायां स्वामी (पृष्ठ 192) / .. 4. 'खण्डिकोपाध्यायस्तस्मै चपेटां ददाति' इति वृद्धिरादैच (11111) इत्यत्र भाष्ये स्त्रीलिन्ग्ग्ः। 5. अमरटीकायां 'सपति समवैति सप्तिः' इति स्वामी (पृष्ठ 186) / सायणस्तु 'सप्तानामपत्यं साप्ति:' इत्युक्तवान् (dhA0 vR0 पृष्ठ 87) / 6. उद्धृतमिदं पुरुषकारे (पृष्ठ 46) धातुवृत्ती(पृष्ठ 87)तु पाठो भ्र्स्स्त्त्ः। 25 उत्तरत्र (पृष्ठ 202) तु 'शाकटायनक्षीरस्वामिनी तु सप्त सप्तिचोदाहृत्य सचेति कश्चित् पठति' इति शुद्धः पाठ उपलभ्यते । 7. बाहुलकात् प: प्रत्यय इति भाव्ः। 8. 'निष्कर्मत्वम्' पाठा0 / तुलनीयम् -हैमोणादि0 301 / Page #125 -------------------------------------------------------------------------- ________________ 66 क्षीरतर अर्त् प्रात् तुम्पलेगतौ सुट् प्रस्तुम्पति गां वत्सः । श्रुफ त्रुन्फ इति चन्द्रः ( cA0 vA0 1142 ) अधिकौ पठति ॥ 366-401 / / 21. वर्फ रफ रफि अर्ब बर्ब कर्ब खर्ब गर्ब घर्ब शबं धर्ब सबं चर्ब भर्ब नर्ब' गतौ । पञ्चदशैते गत्यर्थाः । बर्फादींस्त्रीन् हिंसार्थे कण्ठः 5. पठति । गर्वेत्यनार्षः, श्रोष्ठ्योऽत्र बः, पवर्गप्रस्तावात् । श्रर्बेत्यादौ रेफस्थाने नकारं कौशिको मन्यते । एकः शर्बस्तालव्यादिः, अपरः षोपदेशः, अन्यो दन्त्यादिः । अर्बा* प्रश्वः । बर्बरः, बर्बरी कुञ्चिताः केशाः । कर्बटो ग्रामचतुःशतीमध्ये पुरम् । कर्बु रश्चित्रो वर्ण । खर्बः, garba, zarba, srbH| चबंणम् । / 402-416 ॥ 10 260 चुबि वक्त्रसंयोगे । नमस्तुङ्गशिरश्चुम्बि ( हर्षचरित 52 ) इत्युपचारात् । चुम्बति । चुम्बितम् । चुम्बनम् ॥417 / / 1 261. सृभु सृन्भु हिंसाथौं । सर्भति । सृम्भति । एतावप्यषोपदेशौ, sRvaja'm 6 / 1 / 64 भाष्ये) इत्यनेनानर्थकस्यापि ग्रहणात् ॥ 418,416 262. शुन्भ भाषणे हिंसायां च । भासन इति दुर्ग: / शुम्भति । 15 शुभ शुन्भ शोभार्थी ( 6 / 34 ) इत्यस्य शुम्भते " / षोपदेशोऽयमिति गुप्तः, सावष्टम्भनिषुम्भन नमभूगोले ( dra0 मालतीमाधव 5 / 22) इत्यादिदर्शनात्, सुम्भति । कुषुम्भम् ॥ 420 ॥ 263. उदात्ता उदात्तेतः । 25 1. 'प्रात्तुम्पतेर्गवि' इति सर0 कण्ठा 0 6 / 1 / 173 ॥ प्रात्तुम्पत्तौ गवि कर्तरि 20 इति पारस्करादिगणसूत्रम् । ( dra0 काशिका 6 / 1 / 157 ) / '2. 'वर्ष' 'वफ' पाठान्तरे । 3. 'त' पाठा0 / 4. दन्त्योष्ठ्यवकारवन्त एते, तथैव च कोशेषु पठ्यन्ते । श्रोष्ठ्यबकावतां पाठे कारणं मृग्यम् । 5. 'ग्रामचतुःशतीमुख्यपुरम्' पाठा0 / 6. स्मृतमिदं धातुवृत्ती ( पृष्ठ 88 ) नैतादृश भाष्यव्याख्यानमन्यत्र दृष्टम् । 7 'शुम्भ भाषणे 'दुर्ग' इत्येवं पुरुषकार उदाजहार (पृष्ठ 18 ) / त्र धातुवृत्तिरपि द्रष्टव्या ( पृष्ठ 88 ) / 8. तुदादो परस्मैपदिषु पाठात् 'शुम्भति' इति युक्तम् । C. 'निशुम्भसंभ्रम' इति पाठो मुद्रिते । पुरुषकारेऽप्ययमेव पाठ उद्ध्रियते (पृष्ठ 18 ) / Page #126 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) [अथ सेट प्रात्मनेपविनः] 264. घिणि घुणि घृणि ग्रहणे । इतः कम्वन्ताः (1 / 300) दश सेट प्रात्मनेपदिनश्च । घिण्णते, घिण्णितः । घुण्णते' / घृण्णते ॥ 421. 423 ॥ 265. धुण धूर्ण भ्रमणे । घोणते । घोन्न्ः। घुणाक्षरम् । घुणा- 5 वर्तोऽरघट्टः । घूर्णते । तुदादौ (6 / 46) परस्मैपदिनी स्तः- घुणति, घूर्णति ॥ 424,425 ॥ 296. पण व्यवहारे स्तुतौ च । चक्रपाणि पणायति, प्रायव्यवधानात् तङ् नास्ति । गपूधपविछपणिपनिभ्य प्रायः (tu0 331228) इति स्तुत्यर्थेन पनिना साहचर्यात व्यवहारार्थस्य पणेरायो नास्ति। 10 व्यवहपणोः (2 / 3 / 57) इति षष्ठी-शतस्य पणते । न चोपलेभे वणिजां पणायाम् (भट्टि0 3 / 27) इति तु भट्टिन्तिः । अवधपण्य (3 / 1 / 101) इति पणितव्ये पण्यः साधुः । नित्यं पणः परिमाणे (3 / 366) इत्यप-पणः । गोचरसंचर (3 / 3 / 119) इत्यापणः साधुः । 1. इतोऽग्रे 'घुण्णः' इति क्वचिदधिकम् । 2. धातुवृत्ती क्षीरस्वामिनो मते 'पणायते' इत्यात्मनेपदमुक्तम् (पृष्ठ 10), परन्त्वत्र तदभावो विधीयते । काशकृत्स्नधातुपाठे तु पण पन व्यवहारे स्तुती च' इति पठ्यते । तस्य कन्नडटीकायां 'पणते पणायते, पनते पनायते' इत्येवमुभाभ्यां सार्वधातुक मायविकल्प प्रात्मनेपदं चोदाह्रियते (1 / 480, पृष्ठ 76) कियारत्नसमुच्चयेऽपि "पणायते पनायते इति पक्षान्तरे' इत्युक्तम् 20 (pR067) / 3 वृत्तिकारदयोऽप्यत्रवानुकूलाः । तथापि निघण्टावर्चतिकर्मसु (3 / 14) 'पणायति पणते' इत्युभयपाठदर्शनात स्तुत्यर्थादपि पणतेरायविकल्पो द्रष्टव्यः । तथा सति काशकृत्स्नीयं पूर्वोक्तं (Ti0 2) व्याख्यानं युक्त्मेव्। . . 4. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 86) / काशकृत्स्नपाठानुसारं तु व्यवहारे 25 'प्यायो भवति (मस्मिन्नेव पृष्ठे Ti02) तथा सति न भट्टिर्बभ्रामेति शक्यते वक्तुम् । वणिक्पदनिर्वचने (20 271) पाणिपदनिर्वचने (u0 41134) च 'पणायति व्यवहरति' इत्येवं निर्दिशन् स्वामिदयानन्दोऽन्यत्रवानुकूलः । विशेषस्तु दयानन्दीयोणादिवृत्ती (3 / 66) टिप्पण्यां द्रष्टव्य: (पृष्ठ 15, टि. 4) / 30 Page #127 -------------------------------------------------------------------------- ________________ 70 क्षीरतरङ्गिण्या प्राङि पणिपनि (u0 2 / 45) इतीकन्-पापणिकः । पणेरिज्यावश्च वः (u0 2 / 70) इति वणिक् । प्रशिपणाग्यो (u0 41132) इति पाणिः । / 426 ॥ ...... 267. पन च । चकारात् स्तुती । पनायते' हरिम् । अत्र प्रवयवे5 'पि कृतं लिङ्ग समुदायस्य विशेषकं भवति (महा0 3 / 1 / 5) इत्याय vyavadhAna'pyAtmanepadam' / प्रत्यविचमि (u0 3 / 117) इत्यसचपनसः ॥ 42 ॥ ." 268. भाम क्रोधै। भामते भामिनी ॥ 428 / / 266. क्षमूष सहने । क्स्स्म्ते। क्षन्ता, क्स्स्मिता। क्षान्तः । क्स्स्मा। 10 दिवादी (4 / 66) क्षाम्यति । शान्तिः ॥ 426 ॥ . 300. कमु कान्तौ । कान्तिरभिलाषः । उत्पत्तिकारितोऽऽयम् । कमेणिड (3|1130)-काम्य्ते । प्रायादय प्रार्धधातुके वा (3 / 11 31) इति चकमे, काम्यान्य्च्के। कमनम्, कामनम् । कान्तिः । कामना । कमित्वा, कान्त्वा, कामयित्वा । कान्तः, कामितः । अचीक15 मत, कमेश्चङि उपसंख्यानात् (tu0 3.1148 vA0) अचकमत । तुं काममनसोरपि (6 / 1 / 144 काशिका) इति कर्तुकामः । शोलिकामिभक्षाचरिभ्यो णः (3 / 2 / 1 vA0) मांसकामा स्त्री । लषपतपद (3 / 21154) इत्युकञ्-दास्याः कामुकः, न लोकाव्यय (2 / 3 / 66) इति निषेधे प्राप्ते कमेर्भाषायाम (2 / 3 / 66 vA0) इति षष्ठी । नोदात्तोपदेशस्य (7 / 3 / 34) इति निषेधे प्राप्ते अवमिकमिचमीनाम (7 / 3 / 34 vA0) इति वृद्धिः- कामी। नमिकम्पि (3 / 2 / 167) इति र:-कम्रः । युजपीष्यते - (dra0 3।2।150भा0) कमनः । कमिमनि 1.स्मृतमिदं प्रक्रियाको मुद्याम् (भाग 2 पृष्ठ 140) / निघण्टावर्चतिकर्मसु (3 / 14) 'पनायते' इत्यात्मनेपदं श्रूयते । यथा तु वैयाकरणानां मतं 25 तथा पनायतेरार्धधातुके भायप्रत्ययाभावेऽनुदात्तत्वस्य चरितार्थत्वादत्रात्मनेपदेन न भवितव्यम् । 2. 'कोपे' पात्था0| / 3. कारित इति णे: प्रांचा संज्ञा, उत्पल्यवस्थायामेव ण्यन्त इत्य्र्थ्ः। काश. कृत्स्नीयकन्नडटीकायामत्रापि 'कमते कामयतें' इत्येवं सार्वधातुके णिडो विकल्पो दृश्यते । 66 पृष्ठस्था चतुर्थी टिप्पण्यपि द्र्स्स्त्त्व्या। 10 Page #128 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 71 जनि (u0 1173) इति कन्तुः । कमेरठः (u0 11102) कमठः । कलस्त्रपश्च (u01|106)इति कमलम् । वतृवदि (u0 3 / 62) इति सः-कंसः । उणादौ कम्बलः, कोमल, कमला, काम्ला। अतिकमिभ्रमि (u0 3 / 132) इत्यरः-कमरः । कमेरुश्चोपधायाः (tu0 u0 3 / 138) कुमार्ः। अतः किमिकंस (8 / 4 / 46) इति सत्वम्पयस्कामः । न भाभूपूकमिगमि (8 / 4 / 34) इति कृत्यचो न णत्वम्प्रकमनम्, प्रकामनम् ॥ 430 ॥ 301. उदात्ता अनुदात्तेत्ः। [अथ सेटः परस्मैपदिनः] 302. प्रण रण वण मण कण क्वण वण भ्रण ध्वंण shbdaarthaaH। 10 एते shbdnkriyaarthaaH| इतः क्रम्वन्ता (11316) त्रयस्त्रिशत् सेट परस्मैपदिनश्च । अणति । क्वुन shilpisNjnygeH। (u0 2 / 31) अणको नापितः । इञ् (dra0 u0 4 / 124) आणिर् अक्षाग्रकीलकः, अणिरित्यमरसिंहः (2 / 857) / अण्डम् । प्रणश्च (u018) इत्यु:अणुः । प्रणो ड च (श्वेत. u. 184) इति णित्त्वाद् ADU:- 15 पालुका। रणति । वशिरण्योश्च (3 / 3 / 58 वा.) इत्यब वक्तव्यः, रणन्त्यस्मिन्निति रणः । रण-मण-क्वणां गतौ मित्त्वं स्मर्यते' रणयति, अन्यत्र राणयति । वणति । उद्वणः, उल्वणः, उदूखलोलूखलवत्' पृषोदरादित्वात् (6 / 3 / 106), लत्वं वा । वणत्यस्मिन् ज्या-वाणः । वण्यतेऽसावनया वा-इञ्- वाणिः, वान्नी। मणितं सुरतकूजिते 20 रूढम्, एवं कणितम् आर्ते, क्वणितं वीणादी, रणितं नपुरादौ, कूजितं विहगादो, बृहितं गजे, हृषितं हये, वाशितं पशुष, गजितं मेघादी, गुञ्जित भ्रमरादौ, गृञ्चितम् सिंहादौ, इत्यादि प्रतिषातुस्थं कियद् व्याचक्ष्महे वयम्, लोकात् सूरिभिरत्यूह्यम्, लक्ष्यमूलं हि लक्षणम् । मणिः । मणिको म्हाकुम्भ्ः। कणति । कणः, कणिका, कङ्कणः, 25 1. नेदमस्माभि: क्वचिदुपलब्धम् । 2. यथा उदूखल-उलूखलशब्दयोरुपसर्गदकारस्य विकल्पेन लत्वं तथैव उद्वण-उल्वणशब्दयोरपि द्रष्टव्यमिति भावः । 3. कृदिकारादक्तिम: (4 / 1 / 41 गणसूत्रम् ) इति GIS । 4. बाण मोष्ठ्यादिः, न दन्त्योष्ठ्यादिः । Page #129 -------------------------------------------------------------------------- ________________ 5 10 15 2 क्षीरतरङ्गिभ्यां कणूकः, कण्ठः । अशूशुषि ( u0 1 / 152 ) इति क्वन् - कण्वं पापम् । काण्डम् । क्वणति । क्वणो वीणायां च ( 3 / 3 / 65 ) इति बाप्निक्वणः निक्वाणः, क्वणः क्वाणः प्रक्वणः प्रक्वाणः, उपक्वणः उपक्वाणः । पीयुक्वणिभ्यां कालध्रस्वः प्रसारणञ्च (tu0 u0 3 / 76 ) कुणालम् । क्वणेः सम्प्रसारणञ्च ( u0 3 | 143 कुणपः । व्रणति व्रणः । चुरादी व्रण गात्र विचूर्णने (10 / 323) श्रदन्तः - व्रणयति । मूर्धन्यान्तो ध्वणिर् लोके नास्ति ॥ 431-436 ॥ ) 303. प्रोण अपनयने । प्रणति । मा भवान् श्रोणिणत् । एतदेव ऋदित्त्वज्ञापकम् - नित्यमन्तरङ्गञ्च द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति, अन्यथा द्विर्वचने कृत उपधाया प्रभावाद्धस्वो न प्राप्नोति, किम् ऋदित्वेन कृतं स्यात् श्रतो मा भवानटिटदित्यादौ ह्रस्वः सिद्धः । 440 304. शोण वर्णगत्योः । शोणति । शोणो लोहितः । शोणितं रुधिरम् । गतौ - शोणो नदः ॥ 441 ॥ 305. श्रोण संघाते । श्रोणिः । श्रोणः पङ्गुः ॥ 442 ॥ I 306. श्लोण च । / 443 ॥ 307. पेणू' गतिप्रेरणश्लेषणेषु । पैणिति' प्रपिपइणत्' / '444 ॥ 308. वन भण घण शब्दे । वनति । वनम् । संवननं वशीकरणम् । भणति । भाणः अलङ्कारे सुप्रसिद्धः । घणति । कौशिकस्तु दन्त्यान्त्यमाह । उस् ( dra0 u0 2 / 118) धनुः । वनिप् - धन्वा । 20 कृषिचभि ( u0 1 / 82 ) इत्यूः - धनू : राशिः । / 445 - 447 ॥ 309. कनी दीप्तिकान्तिगतिषु । दीप्तिः प्रकाशः । कान्तिः शोभा । कनति । कनीनिका । कनकम् । अघ्न्यादौ ( dra0 u0 4 / 111 ) 1 1. 'पेण', 'पेणति', 'प्रपिपेणत्' इति पाठा0 / 2. उणादिवृत्तिकारास्तु धन धान्य इत्यस्माद् 'धेनुः, धन्व, धनू:' शब्दान् 25 व्युत्पादयन्ति । 3. अत्र लिबिशेन भ्रान्त्या 'u0 1 / 1561 संख्या निर्दिष्टा । प्रस्मिन्नुणादिसूत्रेण तु भवि धातो: ( धन्व.) कनिनुप्रत्ययो विहितः । इह तु वनिप् प्रत्ययो निर्दिष्यते । स च प्रन्येन्योऽपि दृश्यते, ( भ्रष्टा0 3 / 1 / 75) सूत्रेण भवति । Page #130 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) क्न्या'| कान्त्ः॥448॥ 310. स्तन ध्वन शब्दे । स्तनति । स्तनितम् । स्तनः । स्तानयति । चुरादावदन्तः स्तनगदी देवशब्दे । (10 / 248) मेघः स्तनयति । अभिनिसः स्तन: शब्दसंज्ञायाम् (8 / 3 / 87) षत्वम्-अभिनिःष्टानो विसर्ग: / ध्वनति । ध्वानः, ध्वनिः । क्षुब्धस्वान्तध्वान्त 5 (7 / 1 / 18) इति ध्वान्तं tamazcet, dhvnitmnyt| चरादौ अदन्तः (10 / 275) ध्वनयति ॥ 446, 450 ॥ . 311. वन षण भक्तौ । भक्तिर्भजनम् । वनति । वनम् उदकम् । वनिता । ऋतन्यजि (u0 4 / 2) इति वनिष्ठ पुष्पान्त्रम् । उणादौ-- वानरः, वानीरो वेतसः । तनादौ वनु याचने (818) वनुते, वनोति । 10 सनति । सनो ये विभाषा (6 / 4 / 43) आत्त्वम्-सायते सन्यते । कथं सन्यात् ? ये इत्यदन्ते ये परे विधानात् । सनीवन्तर्ध (7 / 146) इति वेट-सिसनिषति, स्तौतिण्योरेव षण्यभ्यासाद् (3 / 61) इति नियमात् षत्वं नास्ति। सिषासति स्नोतेर्न्ः(8।3।108) इति 1. अस्मादेव धातो: कन्यार्थक: कनीना शब्दः, यस्य 'कानीन' इति ताद्धितं रूपम् । विशेषस्त्वत्र अस्मदीये 'संस्कृत व्याकरण शास्त्र का इतिहास' (भाग 1, पृष्ठ 33,ca0संस्क0) पुस्तके द्रष्टव्यः । 2. ष्टन ध्वनेति क्षीरस्वामी' इति पुरुषकार: (पृष्ठ 60) / अज्दन्त्यपरा: सादय: षोपदेशा: (प्र. 6 / 1164) इति भाष्यवचनात् षोपदेश एवायम् । क्षीरत रङ्गिण्यां कदाचित् पाठभ्रशो जात: स्यात् । 3. 'मेघ शव्दे' पात्था0| 20 4. अभिनिष्टान' इति सार्वत्रिको विभ्क्तिर्हितोऽप्पात्थ्ः। 5. चन्द्रस्तु 'अभिनिष्टानो वर्णे' (74173) इति सूत्रयन् वर्णमात्रस्य स्ण्ज्ञ्यामाः। 6. 'उदकम्' इति क्वचिन्न । निघण्टो(112) उदकनामसु प्त्थित्ः। काशकृत्स्नीयधातुपाठस्य कन्नडटीकायामपि तथैव (काशकृत्स्नधातुव्याख्यानम् 1 / 25 219) / 7. तौदादिको वनिरनुदात्तेत्, न स्वरितेत् । तौदादिके वनधातो 'मनुदादात्तेत्वं' स्पष्टमुच्यते (88) / तेसेह 'वनोति' इति पाठभ्रंशो द्र्स्स्त्त्व्य्ः। 8. धातुपागयणकारस्याप्येतदेव मतम । अन्ये तु यासुटयपि 'सायात सन्यात्' पात्वविकल्पमिक्छन्ति । dra0 धातुवृत्तिः पृष्ठ 64 / Page #131 -------------------------------------------------------------------------- ________________ 74 क्षीरतरङ्गिण्यां षत्वम् । इसनिजनि (u0 113) इति अन्न्-सानुः। खनिकष्यञ्ज्यसि (u0 4 / 136) इति स्निः। न क्तिचि दीर्घश्च (6 / 4 / 36) सातिः' लोपश्चास्यान्यतरस्याम् (6 / 4 / 45) सातिः सन्तिः । तनादौ षणु दाने (8 / 2) सनुते सनोति । / 451,452 / / 312. प्रम गत्यादिषु । कनी दीप्तिकान्तिगतिषु (11306) इयं गतिः, स्तन ध्वन शब्दे (1 / 310) अयं शब्दः । वन षण भक्तौ (1 ॥ 311) इयं भक्तिः -एते गत्यादयोऽर्थाः । अमति न कम्यमिचमाम् (11557) इति न मित्त्वम्-प्रामयति । रुष्यमत्वरसंघुषास्वनाम् (7।2।28)इति निष्ठायां वेट-अभ्यमितः अभ्यान्तः । अम्भः । ame: 10 san (u0 5 / 21) aNsH| amegurorazca लोवा (दश0 u0 1145) अङ्गुरिः अङ्गलिः । अजिदृशि (u0 1128) इत्यन्धुः कूपः । अन्धयतेस् (10 / 311) तु युक्तः । अमितम्योर्दीर्घश्च (u0 2 / 16) इत्याम्रः । हसिमग्रि (u0 3 / 86) इति तन् -अन्त्ः। अमिचिमिदिशसिभ्यः क्त्रः (u0 4 / 123) अन्त्रम् । अमिनक्षिकलियजिवधिपतिभ्यो त्रन (tu0 u0 3 / 104) अमत्रम् पात्रम् । अमेरित्रन् अमित्रोऽरिः । ... ट्रन (dra0 दश0 u0 वृत्ति 886) अन्त्रम् ॥ 453 ॥ ____313. द्रम हम्म मीम गतौ । द्रमति । हन्तक्षण (7 / 2 / 5) इति सिचि वृद्धिर्नास्ति-प्रद्रमीत् । द्न्द्र्म्य्ते। जुचक्रम्यदन्द्रम्य (3 / 2 / 150) इति यङन्ताद् युच्- दन्द्रमणः । dramimasyoracca (daza0 20 (u0 8|113)drmlN मानभाण्डम् । हम्मतिः सुराष्ट्रीष्विति भाष्यात् (पस्पशाह्निक) द्विबंदो म्कार्ः॥454-456॥ . 314. मीम शदे च । मीमति, अमिमीमत् । / 1. 'न क्तिचि दीर्घश्व (6 / 4 / 30) सूत्रं तु दीर्घत्वस्य प्रतिषेधं शास्ति । तस्मादस्यात्र निर्देशश्चिन्त्य: / प्रात्वं, पक्षेऽनुनासिकस्य लोपश्च लोपश्चास्यान्यतरस्याम् (6 / 4 / 45) इत्यनेनैव विधीयेते तेन साति: सति सन्ति इति त्रीणि रूपाणि भवन्ति । 2. प्रकृतिप्रत्ययनिर्देशोऽयम् । सूत्रं तु 'अमेद्विषति चित्' (u. 4 / 174) द्रष्टव्यम् । 3. अत्र 'क्वन्' 'कत्र:' वा पाठो द्रष्टव्य' / 4. काशकृत्स्नधातुव्याख्याने तु 'मी मृ' इति विच्छिदय धातुद्वयं vyA03 ख्यायते (1 / 224, पृष्ठ 30) / तेन 'मरति' इति लोकेऽपि साधु । 15 Page #132 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 75 315. चमु छमु जमु झमु अदने । चमति, विचमति । ष्ठिवुक्लम्वाचमां शिति' (7 / 3 / 75) इति दीर्घः- आचामति । न कम्यमिचमाम् (11557) इति मित्त्वं नास्ति-प्राचामयति । प्रासुयुवपि (3 / 1 / 126) इति ण्यत्- प्राचाम्यम् । नोदात्तोपदेशस्य मान्तस्यानाचमे: (7 / 3 / 34) इति वृद्धिनिषेधाभावः-आचामक. / कृषिचमि (u0 1182) इत्यू:-चमूः । प्रव्यविचमि (u0 3 / 117) इत्यसन्चमसः । कृदरादयश्च (u0 5 / 41) इति च्म्र्ः। उदितो वा (7 / 2 / 56) इट- चान्त्वा चमित्वा । प्राचान्तः, आचामः । आच्छमति : अआच्छामः । जमति । इदुपधोऽयमित्येके -जेमनम जेमः । झमति ॥ 457-460 ॥ 10 316. क्रम पाद विक्षेपे । पादन्यासेऽर्थे । क्रमः परस्मैपदेष (7 / 3 / 76) इत दीर्घः - क्रामति । वृत्तिसर्गतायनेषु (1 / 3 / 38) इत्या.. त्मनेपदम् - ऋक्ष्वस्य क्रमते बुद्धिः, न प्रतिहन्यत इत्यर्थः, युद्वाय क्रमते, उत्सहत इत्यर्थः, प्राज्ञे शास्त्राणि क्रमन्ते, स्फीतीभवन्तीत्यर्थः । प्राङ उद्गमने (1 / 3 / 40) आक्रमते नभोऽर्कः । ज्योतिरुद्गमन इति वक्त- 15 व्यात् (dra0 1 / 3 / 40 वा.) नेह-पाक्रमति धूमो हम्यंतलम् । वेः पादविहरणे (1 / 3 / 41) साधु विक्रमतेऽश्वः, नेह-विक्रामत्यजिनसन्धिः । प्रोपाम्यां समर्थाभ्याम् (1 / 3 / 42) प्रक्रमते भोक्तुम्, उपक्रमते । अनुपसर्गाद् वा (1 / 3 / 43) क्रमते कामति । स्नुक्रमोरनात्मने. पदनिमित्ते (7 / 2 / 36) इतीट-प्रक्रमितुम्, चिक्रमिषति, चिक्रमिषा, चिक्रमिषुः, नेह-प्रचिकंसते । उदितो वा (7 / 2 / 56) इट् -ऋमित्वा क्रान्त्वा, अनिट् पक्षे क्रमश्च कित्व (6 / 4 / 12) इति वा दीर्घः क्र्न्त्वा। उणादो क्रमुकः । नित्यं कौटिल्ये गतौ (3 / 1 / 23) y--च्क्र्म्य्ते। जुचक्रम्य (3 2 / 150) इति युच्-च्क्र्म्न्न्ः। घत्रि नोदात्तो 1. अयं काशिकासम्मतः पाठः । अन्यत्र 'ष्ठिवुक्लमुचमा शिति' इत्येवं 25 ptthyte। 2, धातुवृत्ती स्मृतम् (पृष्ठ 65) / काशकृत्स्नधातुपाठेऽपि 'जिमु । अदने' पठ्यते (2 / 220, पृष्ठ 19) / अस्यैव 'जिमु' धातो राजस्थान (मार. " vAr3I) भाषायाम् 'जीमना' पदं प्रयुज्यते । 3. 'पद0' इति पाठा0 / 4. 'हर्म्यतलात्' इति महाभाष्ये पाठान्तरम् । अत्र नागेशीय उद्योतो 30 द्रष्टव्य: (113:40) / Page #133 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां पदेशस्य (7 / 3 / 34) इति वद्धिर्नास्ति-क्रमः, उपक्रमः । जनसनखन (3 / 2 / 67) इति विट् विड्वनोः (6 / 4 / 41) आत्-दूरक्राः । क्रमितमिशतिस्तम्भाम् प्रत इच्च (u0 4 / 121) इति कि:-क्रिमिः, बाहुलकात् सम्प्रसारणञ्च-कृमिः । शकषज्ञोग्ला (3 / 4 / 65) इति 5 तुमुन्-प्रक्रमते भोक्तुम् ॥ 461 ॥ 317. उदात्ता उदात्त्त्ः॥ [अथ सेट प्रात्मनेपदिनः] 318. अय वय पय मय चय तय नय' ग्तौ। इतो रेवपर्यन्ता (11336) एकोनचत्वारिंशत् सेट आत्मनेपदिनश्च । अयते । upa10 स्र्ग्स्याय्तौ(8।2।16) इति लत्वं-पलायते, पत्न्ययते, येन नाव्यवधानम् इत्येकेन वर्णेन व्यवधानमाश्रीयते, नेह-प्रत्ययते । दयायासश्च (3 / 1 / 37) इति लित्त्याम्-प्लायान्य्च्के। वयते । असुन (दश0 u0 4 / 188) वयो वाल्यादि, पक्षी च । वयो णित् (दश0 u0 9 / 46) वायसः । पयते । पयः । मयते । मेङोऽपि (1685) मयते । चयते । 15 घत्र -चाय्ः। चिनोतेः (5 / 2)-- चयः । नयते । लिटि-नेये । णीज प्रापणे (11640) नयति, नयते, निनाय, निन्ये । / 462-668 / / 316. तय रक्षणे च । तयते । तायी जिन्ः॥ . 320. दय दानगतिरक्षहिंसादानेषु । दयते । अधीगर्थदयेषां कर्मणि (2 / 3 / 52) षष्टी-मातुर्दयते । दय्यते । दयिता । दयायासश्च 20 (3 / 1.37) इति लिटयाम्-दयाञ्चक्रे । स्पृहिग हिपतिदयि (3 / 2 / 1. 'नय' सर्वहस्तलेखेष्वपपाठः, 'णय' इति तु धातुवृत्त्यादिषु सार्वत्रिक: पाठः । 'णय रक्षणे च' इति काशकृत्स्नीयः पाठः (पृष्ठ 81) / मैत्रेयोऽपी. त्यमेवाह (dhA0 pra0 पृष्ठ 36) / 2. एकोनपञ्चाशद्' पाठा0 / प्रयुक्तमिदम् एकोनचत्वारिंशद्धातूनामे25 वोपलम्भात् । 3. 'येन नाव्यवधानं तेन व्यवहितेऽपि वचनं प्रामाण्यात्' इति कृत्रन: पाठः । dra0 काशिका 8 / 2 / 16 ॥ Page #134 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 77 158) इत्यालुच् - दयालुः । भिदादित्वाद् (dra0 3 / 3 / 104) दया । दयितम् । देङ् रक्षणे (11681) मातरं दयते, दीयते, दाता ॥ 466 ॥ 321. रय गतौ । रयते रयः । निरयः ॥ 470 ॥ 322. ऊयी तन्तुसन्ताने । ऊयते । ऊयिता। ऊयाञ्चक्रे । श्वोदितो निष्ठायाम् (7 / 2 / 14) नेट्-ऊतः ॥ 471 ॥ ___323. पूयो विशरणे दुर्गन्धे च । पूयन्ते' यवाः । व्रणः पूय्ते। पूयिता । पूतः, पूतिः । / 472 ॥ ____324. क्नूयी शब्दे उन्दने c। उन्दनं क्लेदनम् । क्नूयते । कनूयिता । क्नूतः । न यः (3 / 2 / 152) इति युज् नास्ति, अतस्तच्छीलादौ कर्तरि तृन् एव-क्नयनशीलः क्न्यिता। अतिहीली (7 / 3 / 10 36) इति णौ पुक्-क्नोपयति । चेले क्नोपेः (3 / 4 / 33) इति णमुल् - वस्त्रक्नोपं वृष्टो देवः ॥ 473 ॥ 325. क्ष्मायी विधूनने । क्ष्मायते । क्ष्मापयति । क्ष्मातः ॥ 474 / / 326. स्फायी प्रोप्यायी वृद्धौ । स्फायते । स्फायो वः (7 / 3 / 41) . इति णौ वत्वम् - स्फावयति । / निष्ठायां स्फायः स्फी (6 / 1 / 22) 15 स्फोत्ः। ईदित्वं स्फायेरादेशानित्यत्वे लिङ्गम् -स्फातः । उणादौ फेनः, स्फिरो बहुः । स्फायो (u0 2 / 13) इति रक् - स्फारम् । प्या 1: विपूयन्ते' पात्था0| 2. अयं भावः--यदि निष्ठायां नित्यं 'स्फी' भावः स्यात्तर्हि ईदित्त्वमनर्थक स्यात् । ईदित्त्वस्य तु 'श्वीदितो निष्ठायाम्' (7 / 2 / 14) इति निष्ठाया- 20 मिटप्रतिषेध एव फलं, नान्यत । तस्माद्वयर्थं सज्ज्ञापयति 'फी' भावोऽनित्य इति । कातन्त्रव्याख्यात्रा दुर्गसिंहेनापि ईदनुवन्धबलादादेशोऽयमनित्य इत्यु. च्यते (dra0 सर0 कण्ठा0 व्याख्या, भाग 4, भूमिका पृष्ठ 19) / मुग्धवोधेऽपि 'स्फाय: स्फी वा' (क्तादिः, सूत्र 1076) इति पठ्यते । सरस्वतीकण्ठाभरणव्यारव्याता दण्डनाथस्तु 'स्फाय: स्फी' (6 / 1137) इति सूत्रे 'वाम्यवाम्' (6 / 25 1 ॥ 37) सूत्रतो वा' पदमनुवत्यं स्फीभावं विकल्पेनाह-स्फीत: स्फीतवान्, स्फात: स्फातवान् इति । तथा सति 'स्फातीभवति' इति प्रयोगोऽप्युपपद्यते । एव च सति 'स्फातीभवति इत्येतदपि क्तिन्नन्तस्यैव रूपं. न निष्ठान्तस्य' इति यत् काशिकावचनं (6 / 1 / 12) तत् क्लिष्टकल्पना-मात्रम् । धातुवृत्तिकारस्तु भनुदात्तत्त्वार्थमीदित्करणमाह (पृष्ठ 11)तदप्यसत्, अनुदात्तेत्त्वार्थ- 30 न्त्वन्यत्रेवेहाप्यकारस्यानुबधु शक्यत्वात् । Page #135 -------------------------------------------------------------------------- ________________ 78 क्षीरतरङ्गिण्यां यते । दीपजनबुध (3 / 1 / 61) इति कर्तरि वा चिण्-प्रप्यायि, अप्यायिष्ट । पीनः, प्यायः पी (6 / 1 / 28) स्वाङ्गे', प्रोदितश्च (81 2045) इति निष्ठानत्वम् अन्धधसोराङीति वक्तव्यात् (3 / 1 / 28 vA0) पापीनोऽन्धः आपीन्मूध्ः। नेः-praapyaanshcndrmaaH| लिड्य5 ङोश्च (6 / 1 / 26) इति पी-प्रापिप्ये, आपेपीय्ते। कृत्यच (8 / 4 / 26) इति प्राप्ते न भाभूपूकमिगमि (8 / 4 / 34) इति णत्वं नास्तिप्रप्यानः । / 475,476 / / 327 ताय स्न्तान्पाल्न्योः। सन्तानःप्रबन्धः । ताय्ते। अत. तायत् । दीपजनबुधपूरि (3 / 1 / 61) इति कर्तरि वा चिण् - अतायि, 10 प्रतायिष्ट । तय रक्षणे (1 ॥ 319) तयते, अतीतयत् ॥ 477 ॥ 328. शल चलनसंवरणयो, / शलते । शलतीति - शल हुल पत्लु गतौ (11580) तथा शल श्वल्ल पाशुगमने (1 / 367) / iN भोकापा (u0 3 / 43) इति शल्कः काष्ठत्वक । शलिपटिपतिभ्यो नित (दश0 u0 3 / 33) शलाका । कृशशलि (u0 3 / 122) इत्यभच्15 शलभ । शलिमण्डिभ्यामका (tu0 u0 4 / 42) शालकः । शललं शलञ्च श्वाविल्लोम । सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्बलधिष्ण्यशल्या(u0 4 / 107) इति शल्यम् । शल्यकः श्वावित् ॥ 47 ॥ . 326. वल संवरणे । वलते त्रपोद्वलितः । वालाः केशाः । वाल्मीकम् । ज्वलादो वल प्राणने (11576) वलति । चुरादौ मित् 20 (1080)-वलयति । शुकवल्कोल्का (u0 3 / 42) इति वल्कः । इन् (दश0 u0 1146)-वलिस्त्वक्सङ्कोचः । वलेगश्च (tu0 u0 1. स्वाङ्ग एव 'पी' भाव इति त्वन्यत्र न दृष्टम्, व्यवस्थितविभाषया कथंचिल्लब्धं शक्यते । प्रत्र काशिका (6 / 2 / 28) द्र्स्स्त्त्व्या। 2. ज्वलादिस्थं 'बल प्राणने' धातु दन्त्योष्टयादि मत्वेहोदाजहार क्षीर25 स्वामी, तदीयामरटीकायाः 'वल्यते वाल:, ज्वलादित्वाण्णो वा, ज्वलिति कसन्तेभ्यो ण: (3 / 1 / 150) इति वचनादपीदमेव प्रतीयते । प्रत इहैव स्वामी 'प्रयं दन्त्योष्टयादिः, बल प्राणने त्वोष्ठ्यादिरित्याहुः' इति मतान्तरे ज्वलादिस्थमोष्ठयादिमाह । उज्ज्वलदत्तोऽपि 'बलेर्गक च' (u0 1 / 20) इत्यत्र दन्त्योष्ठयादिवल्गुपदसिद्धये ज्वलादिस्थमुदाहृतवान् । वस्तुतस्त्वयं दन्त्यो30 ष्ठ्यादिः, jvlaadisthshcausstthyaadirev| 3. 'वलेगुक् च' इत्येवं शुद्धः पाठः । Page #136 -------------------------------------------------------------------------- ________________ भ्वादिगण: (1) 76 1 / 10) इति वल्गुः । वलिमलितनिभ्यः कथन (u04|66)-व्ल्य्ः । वलीकं (dra0 u0 4 / 25) प्त्त्ल्प्रान्त्ः। अयं दन्त्योष्ठ्यादिः, बल प्राणने त्वोष्ठयादिरित्याहुः-बलम्, बलिरूपहारः, बालः, बलाका, बल्वजः । वल वल्ल इति दुर्गः तथोपक्रमात् । वल्लूरं शुष्कमांसम् । वल्लवो गोधुक् । वल्लभः प्राणप्रियः । वल्ली, वल्लरो, वल्ला ॥ 47 ॥ 5 330 मल मल्ल धारणे । मलते । मल्यते । माला। मालती तरुभेदः । malam । mlyH। मालयति । चुराद्यन्तात् मलयतीति भट्टिः । घे-घन्ध भङ्गिः परिमलः' / मल्लते । म्ल्ल्ः। मल्लकः पात्रम् । मल्लिका मल्लीपुष्पम् ॥ 480,481 ॥ 331. भल भल्ल pribhaasshiNsaadaanessu| भ्ल्ते। ऊक:-(dra0 10 u0 4 / 40) भलूक ऋक्षः । भल्लते उलूकादौ (dra0 u0 4 / 41) भल्लकोऽच्छभल्लः । भल्ल: क्स्स्र्प्र्ः। भल्लिः । भल्लटः । चुरादौ भल प्राभण्डने (10 / 147) तङानी'-विभालयते । भालूकः ॥ 482,483 '332. कल shbdsNkhyaanyoH| कलते । आकलते, सङ्कलते, परि. कलते प्रत्याकलते, विक्ल्ते। अच-कलः । कल्यते-काल., घञ् । 15 कलनीयम् । कल्यम् । काल्यं प्रभातम्, काले साधु वा। कलितम् कलिः । कलिका । कर्दिकडेरमच् (tu0 u0 4|84)-क्ल्म्ः । पकलिभ्यामुषच (दश0 u0 6 / 15)--- कलुषः । उणादौ । कल्मषम्, कल्माषः । कल्योऽघ्न्यादौ (dra0 u0 4 / 111) कलासु साधर्वा । कलायः स्तीन्क्ः। कलितं व्याप्तं घ्न्न्य्च्। कललं शुक्रशोणित- 20 .मलम् । चुरादौ कल संख्याने (10 / 253) अदन्तः -- कलयति । कलना, कला बाहुलकात् । कल किल पिल क्षेपे (10 ॥ 53) इत्यस्मात् कालयति, काल , कालनम,कालना. कालि: / कालिका तु मेघजालम, मनोज्ञादौ (dra0 गण0 5 11133) ॥ 484 // 1. अनुपलब्धमूलमू । 'सुरभिमाल्यगन्धादिपरिमर्दनोत्पन्नो हृद्यो गन्धः 25 परिमल:' इति प्रमरटीकायां (पृष्ठ 40) क्षीरस्वामी । 2. 'तङादी' पाठा0 / 'तङानो' शुद्ध पाठान्तरं द्रष्टव्यम् । अत्र पूर्वा टिप्पणी (pR0 46 Ti0 4) अव्लोक्नीया। 3. 'कदिकड्योर.' पाठा0 / Page #137 -------------------------------------------------------------------------- ________________ 80 क्षीरतरङ्गियां 333 कल्ल prshbde। प्रशब्दे तूष्णीम्भावे' / kllte। कल्लः । कल्लोलः ॥ 48 ॥ - 334. तेवृ देव देव्ने। तेवते, अतितेषत् । देवते, अदिदेवत् । अतिकमिभ्रमि(u0 3|132)इत्य्र्ः - देवरः । शकादिभ्योऽटन् (u0 4 / 81) देवटः ऊर्णावृत्तिः । वृषादिभ्यश्चित् (u0 1 / 108) देवलः । दिवादौ (4 / 1) दीव्यति । चुरादौ दिवु परिकूजने (10|1:52)देव्य्ते, प्राकुस्मात् (10 / 123) तङ्, अदीदिवत, तथा दिवु प्रर्दने (10 / 170) परिदेवयति ॥ 486,487 ॥ 335. eva'zeva षे सेव के खेव ग्लेव पेव प्लेव मेव म्लेव सेवने । सेवते, सिषेवे, असिषेवत् । अषोपदेशस्य सिसेवे, असिसेवत् । परिनिविभ्यः सेव (8 / 3 / 70) इति स्स्त्व्म्-निस्सेव्ते। अव्यवायेऽपि (8 / 3171) इति पर्यषेवत । स्तौतिण्योरेव षण्यभ्यासात् (8 / 3 / 61) इति नियमे प्राप्ते स्थादिष्वभ्यासेन चाभ्यासस्य (8 / 3 / 54) इति षत्वम्निषिषेविषते । केवते, उणादौ युक्तम्', वृषादिभ्यश्चित् (u0 1 ॥ 108) इति कल-केवलः ॥ 488 ॥ 336. रेव प्लुतिगतौ । प्लुतिभिर्ग्तौ। रेव्ते। रेवा न्र्म्दा। रेवती तु रीङो (4 / 28) रूपम् ॥ 466 ॥ 337. उदात्ता अनुदात्त्त्ः। 10 [अथ सेटः परस्मैपदिनः] 338. मव्य बन्धने । इतोऽवान्ता (1 / 362) अष्टाशीतिः सेट: परस्मैपदिनश्च । मव्यति । मव्यः ॥ 500 ॥ 1. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 10) सिद्धान्तकौमुदयां (भाग 3 पृष्ठ 151) c। 2. 'एव' इति सर्वकोशेषु पाठः । 'गे' इति तु युक्तः पाठः, स्यात् । 3. अस्पष्टार्थोऽयम् । कदाचिदत्र 'केवृ धातुः केवलशब्द एव प्रयुज्यते, स चउणादिकः, ततश्चायं धातुरोणादिक एव, इत्यभिप्रायः स्यात् । 4. 'मव्यः' kvcinn। Page #138 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 336. सूयं ईय ईर्ण्य ईर्ष्यार्याः । ईर्ष्या कामजमसहनम्' / क्रुध. दुहेआ (1 / 4 / 37) इति सम्प्रदानम् -caitrAyeya'ti । iiy'testRtiiysy(6|113 vA0)एकाचो द्विवचनम्-ईष्यि षिषति । व्यञ्जनस्य इत्येके' - ईष्यियिषति । ण्यन्ताच्चङि तृतीयकाचोऽभावाद द्वितीयस्यैव द्वित्वम्, तृतीयाभावेन वात्तिकाप्रवृत्तेः, ततश्च हलादिशेषाद् (dra0 7 / 4 / 5 60) अभ्यासे षकार एव श्रूयते-ऐर्षिष्यत् । व्यञ्जनस्येति पक्षे यकारस्यैव द्वित्वम्-ऐष्यियत् । / 501.503 / / 340. हय गतिकान्त्योः । हयांत । हयः । / 504 ॥ 341. शुच्यी अभिषवे । अभिषवो द्रवेनाद्रवणम्, परिवासनम् । / स्नानमिति चान्द्राः । शुच्यति । लिट्-शुशुच्य । शुक्तः-यस्य हलः 10 (3 / 4 / 46) इति यलोपः । चुच्यी' इति दुर्गः । / 505 ॥ 342. हर्य गतिकान्त्योः । हर्यति । हर्यतेः कन्यन् हिर च (u0 544) हिरण्यम् ॥ 506 ॥ * 346. अला~' भूषणपर्याप्तिनिवारणेषु । पचतिवत् सानुनासिक ... इतीत्संज्ञार्थः । अलति । अल्कापुरी। अलकाः केशः, क्वन् शिल्पि- 15 1. 'असहिष्णुत्वम्' पात्था0| 2. 'ईर्ष्णतेस्तृतीयस्य द्वे भवतः' इति वात्तिकव्याख्याने 'केचिदाइ:- एकाच इति - ईष्यिषिषति । अपर प्राह व्यञ्जनस्येति-ईष्यियिषति' इति भाष्यम् (6 / 1 / 3) द्र्स्स्त्त्व्य्म्। 3. नेदं वचनमन्यत्र थू य्ते। 4. चान्द्रधातुपाठव्याख्याने पूर्णचन्द्रः- 'अभिषवः स्नानविशेषः' (dra0 चान्द्र 20 धातुपाठ पृष्ठ 6 त्तिप्प्न्नी)| 5. श्वीदितो निष्ठायाम् (7 / 2 / 14) इतीनिषेधः, सायणस्तु 'शुच्य' इति पठित्वा शुच्यितः' इत्युदाहरति (dhA0 vR0 पृष्ठ 103) / 6. ईदित्वान्निष्ठायां चुक्तः । अनीदित्वे चुच्यितः । काशकृत्स्नीये धातुपाठे शुची शुची पाठो दृश्यते (पृष्ठ 31) / ' 7. 'ala'iti सायणादयः । क्षीरस्वामिमते तु आदित्त्वे 'पादितश्च' (7 / 2 / 16) इतीनिषेधे 'अल्तः' / सायणादिमते ऽअलित:' इति भेद: / काश कृत्स्नस्तु 'मला' (11686, पृष्ठ 114) इति पठति । तेन अलति अलते इत्युभयं भवति । लकारोत्तरवर्तिन उदात्ताकारस्येत्वात् इट् -अलितः । एवमव कातन्त्र धातुपाठेऽपि ptthyte। 30 Page #139 -------------------------------------------------------------------------- ________________ 344. त्रिफला विशरणे । फलति, प्रतिफलति, उत्फलति, तृफलभजत्रप [श्च ] ( 6 ।4। 122 ) इति लिटये त्वाभ्यासलोपो - फेलुः । फलकं क्वन् शिल्पिसंज्ञयो: ( u0 2 / 132 ) / फलहकस्तूणादौ' | चरफलोश्च उत्परस्यातः । ( 7 / 4 / 87,88) पम्फुल्यते । ति च (7 486) वर्तमाने त्रोतः क्तः ( 3 / 20187 ) प्रफुल्लः । अनुपसर्गात् फुल्लक्षीब ( 8 / 2 / 55 vA0 ) इति क्ते फुल्लः साधुः । उत्फुल्लसम्फुलौ 10 वक्तव्यात् ( dra0 8 / 2 / 55 vA0 ) उपसर्गे प्रफुल्लः, प्रादितश्च ( 7 2 / 16 ) इती नास्ति । विभाषा भावादिकर्मणो (7/2/17) फुल्लमनेन फलितमनेन, प्रफुल्लः, प्रफुलितः । फलिपाटि ( u0 1 / 16 ) इति फल्गुरसार:' / फल्गुनी । फल निष्पत्तौ ( 1 / 35 ) इत्यस्मात् फलितः । फुल्ल विकसने ( 1 357 ) फुल्लितः । / 508 / / 15 5 82 क्षीरतरङ्गिण्यां संज्ञयो: ( u0 2 / 32 ) / श्रलिन्दः । अलिकं ललाटम् । अलीलम् । अलिभ्रंमरः, आलिश्च । प्रालिः सखी, पङ्क्तिश्च । अलर्को रोगितः श्वा । अलक्तकम् अरक्तकन्तु रलयोरैक्यात् ॥ 507 ॥ 1 20 I 345. मील श्मील निमेषणे । निमेषणं सङ्कोचः । मीलति । प्रमीला तन्द्री । मील्न्म्। भ्राजभाष [ भाष ] 'दीप ( 7/413 ) इत्युपवाह्रस्वो वा - प्रमिमीलत् प्रमीमिलत् । लौकिकात् मिले: - मिलति, मेलनम् । इमोल स्थाने क्ष्मीलेति चान्द्रा : ( cA0 ghA0 1 / 162) / / 506,510 / / 346. पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । पीलति । पील 1. 'एकत्वात् ' पाठा0 / 2. 'फलहक' शब्दो हैमोणादे: ( 33 सूत्रस्य ) स्वोपज्ञवृत्तेरन्ते पठ्यते । 3. ' फल्गु असारम्' पाठा0 / 4. द्रष्टव्यः 1 / 375 धातुसूत्रे । 5. सायणादयस्तुदादी 'मिल श्लेषणे' इति पठन्ति । क्षीरस्वामी तु 'हिल 25 हावकरणे' (6 / 68 ) सूत्रव्याख्याने दुर्गमतेन मिल-धातु पठति, न स्वमतेन । अत एवात्र लौकिकात् = लोकप्रसिद्धान्न तु शास्त्रपठिताद् इति विशेषणमुपादत्ते । 6. 'मिलति न खलु यस्या:' इति नाट्यशास्त्रस्य ( zra0 14, zlo0 30 ) अभिनवगुप्तकृतायां व्याख्यायामुद्भियते (भाग2, पृष्ठ 232, बडोदा संस्क 0 ) / , 7, 'रोध' पाठा0 / Page #140 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 83 नम् । क्वसु-नेड् वशि कृति (7।2।8)-पिपील्वान् । खरुशङ कु(u0 1 ॥ 37) इति बाहुलकात् पीलुः' / पिपीलकः, पिपीलिका ॥ 511 ॥ 347. णील व्र्न्ने। वर्णोपलक्षितायो क्रियायाम् । यथा-श्वेतं नोलति म्र्क्त्कान्त्या'| प्रणीलति । नीलम्, नीली, नीलः, नीलगुः क्रिमिः ॥ 512 ॥ 348. शील स्माधौ। समाधिरैकाग्रयम् । परिशीलति । anushiishiilitH| शिलिकामि (3 / 2 / 1 vA0) इति णः-मांसशीलः । शैलूषो नटः, बाहुलकात् । शिलूषापत्यमित्येके । चुरादौ (10 / 264) शोलयति ॥ 513 ॥ ___346. कील बन्धे । कीलति । उत्कीलितः । कील्क्ः। कीला। 19 कीलालम् । कीलिर्धात्वर्थे । णिच्-कीलयति ॥ 514 ॥ 350. कूल प्रावरणे । अनुकूलति । कूल्यतेऽम्भसा कूलम् । कुल संस्त्याने (11579) अस्मात् कुलम् । करोतेढे च (tu0 6 / 1 / 12 vA0) इति चकारात्-कुकूलं तुषाग्निः ॥ 515 ॥ 351 शूल रूजायाम् । शूलति । अच्-शूलम् ॥ 516 ॥ 15 352. तूल निष्कर्षे । निष्कर्षो वस्तुनिःसारणम् । तूलति । तुलं तूलिस्तूलशय्या, शलाकायान्तु तूलिका ॥ 517 ॥ .. 353. पूल संघाते । पूलति । पूलः । पूली तृणोच्चयः । / 518 ॥ 354. मूल प्रतिष्ठायाम् । मूलति । मूलम् । उन्मूलयति क्लेशान् । उन्मूलितः । चुरादौ मूल रोहणे (10 / 58) मूलयति ॥ 516 ॥ . 20. 355. फल निस्स्प्त्तो। निष्पत्तिः सिद्धिः । फलति । फलितः । 1. पीलुः हस्ती (काश0 धातुव्याख्यानम् पृष्ठ 32) तदस्यास्तीति पीलु. मान् हस्तिमकः । तस्यैव 'पीलवान्' इत्यपभ्रंशः । पीलुरिति हस्त्यर्थे म्लेच्छप्रसिद्ध इति कुमारिलभट्टः (तन्त्रवात्तिक 113 / 9) / मीमांसाशास्त्रीयार्यम्लेच्छ, प्रसिद्धार्थाधिकरणविषये विशेषविचार: 'संस्कृत व्याकरण शास्त्र का इतिहास' H ग्रन्थस्य प्रथमाध्यायान्ते (पृष्ठ 46, ca0 संस्क.) द्र्स्स्त्त्व्य्ः॥ 2. अनुपलब्धमूलम् । 3. 'नील कुट्टिम:' पाठा0 / 4. पशुबन्धनी रज्जूर्यस्यां निबद्धयते, 'कीला खूटा' इत्येवं प्र्सिद्ध्ः। 5. कीलिबन्धनमित्यर्थः । 6. 'संवरणे' पात्था0| 7. अनुपलब्धमूलम् । Page #141 -------------------------------------------------------------------------- ________________ 84 भ्वादिगणः (1) त्रिफला (1 / 344) इत्यस्य फुल्लः फलम् । फलेरितजावेश्च पः (u0 5|34)-plitm / / 520 // 356. culla हावकरणे' / अभिप्रायसूचनेऽर्थे । चुल्लति । चुल्लिः' ॥ 521 ॥ 357. फुल्ल विकसने । फुल्ल्ति। फुल्लम् । फुल्लितम् ॥ 522 ॥ 358. चिल्ल शैथिल्ये । चिल्लति । चिल्लितः । चिल्ल: पक्षी ॥ ॥ 523 ॥ 356. तिल्ल गतौ । तिल्लति । तिल इत्यपि दुर्गः तेलति । / 524 / 360. वेल्ल चेल केल खेल क्ष्वेल च्ल्ने। वेल्लेद्विर्बद्धो लकार: 10 -vellati । vellitH| avivellat / वेला-तु वेल कालोपदेशो (10 / 266) इत्यस्मात् । चेलति । पाप्चेली। चेला चिल वसने (6.62) इत्यस्मात् । केलति । केलिः । केलितम् । कील बन्धे (11346) अस्मात् कीलः, कीलकम्, कीलितम् । खेलति । खेल्यतेऽत्रेति खेलम् । खेलतीति खेला खुरलिः । खिलम्, पृषोदरादित्वात् (dra0 6 / 3 / 106) / 15 वेलति । वेला ॥ 525:526 / / - 361. पेल फेल शेल गती । पेलति । पेलितम् । अपिपेलत् । पेलं वृषणः । पेलवं तनु । पेलकस्त्वग्गन्धः । फेलति । फेला भुक्तोभितम् । के (dra0 3 / 1 / 135) फेलः पलः । शेलति, अशिशेलत् । / 530-532 362. स्खल चलने । स्खलति । स्खलित्वा ॥ 533 ॥ 20 363. खल सञ्चये च । चकाराच्चलने । खलं भगः पदञ्च (3 / 3 / 125 vA0) इति वक्तव्याद् घ्ः। अच्-खलः । खलिः पिण्याकः । 1. संफुल्लः' पात्था0| 2. चुल चुल्ल द्रावकरणे पाकाग्नि कुण्डे च इति काशकृत्स्न: (11243) अस्य व्याख्या तत्रस्था टिप्पणी च द्रष्टव्या । 25 3. चुल्लि: 'चूल्हा' इति प्र्सिद्ध्ः। 4 'चील' इति प्र्सिद्ध्ः। 5. 'क्वेल पात्था। 6. 'घनबन्त:' (लिङ्गा पुल्लिङ्ग 2) इत्यस्य प्रायिकत्वान्नपुसकत्वम् । यथा 'संबन्धमनुवतिष्यते' (महा0 11111) इति । 7. 'सेल' पात्था0| 8. 'सेलति । असिसेलत' पात्था0| . 30 . 'खली' इति भाषायां प्रसिद्धम् । Page #142 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) खलितः खल्वाटः । खल्वं गभीरम् । खलीनमश्वमुखावरणम् ॥ 534 / .. 364. गल अदने । गलति । गलः । स्रवणेऽपि अनेकार्थत्वात् । उणादौ गल्लः कपोलादिः, गल्वर्कः स्फटिकः । गलेश्च (दश0 u0 7 / 14) इति गुल्फः । चुरादौ गल लावणे (10 / 146) तङि-उद्गालयते ॥ 53 ॥ 365. सल गतौ । सलति । सलिलम् । सालः ॥ 536 / / 366. दल vishrnne। दलति उषिकुटिदलिकचिखजिभ्यः कपन् (u0 3 / 142) दलपः । दलम । मित्त्वाद् (dhA0 sU0 11553 व्याख्याने) दलयति । चुरादौ (10 / 166) दालयति ॥ 537 ॥ 367. शल श्वल्ल प्राशुगमने । शलति । अतो लान्तस्य (7 / 2 / 2) 10 इति वद्धिः-प्रशालीत् । उणादौ (dra0 u0 4 / 65) शुत्वं तानं rajjuzca । zulkam / / 538, 539 // .368. khoR khola गतिप्रतिघाते । खोरति । खोरा अधमा स्त्री । खोरिका पात्री। खोर, खजः । खोड इति दुर्गः- खोड: कुणिः । खोलं शिरस्त्रम् ॥ 540, 541 ॥ ___ 366. धोक्र गतिचातुर्ये । घोरति । अदुधोरत् । प्राधोरणो हस्तिपकः । घोरितम् । घोरितकम् अश्वगती । / 542 / / __ 370. त्सर छद्मगतौ । छदमप्रकारार्थे । त्सरति । भृमृशी (u0 117) इत्युः-त्सरुः खड्गादिमुष्टिः । त्सम इत्यपीति कौशिक:त्सद्मति । / 543 ॥ 371. अभ्र बभ्र मभ्र चर गत्यर्थाः । अभ्रति । अभ्रम् । बभ्रति । कृत्रो द्वे च कुर्धश्च (tu0 u0 1 / 22,23) इति बभ्रुर्नकुलः । मभ्रति । चरति ॥ 544-547 / / 372. चरिभक्षणेऽपि । उदश्चरः सकर्मकात् (1 / 3 / 53) इति 1. क्वचिन्न । 2. 'गाल' इति भाषायां प्रसिद्धम् । 3. गल्लक:' पाठा0 / 4. 'स्फटिका' पात्था0| . 5. 'शुल्कं' क्वचिन्न । . 6. राजस्थानभाषायाम् 'खोर्3A' इति प्रयुज्यते । 7. 'आधोरण: करिपक:' पाठा । 8. 'याकृनोद च' इत्यपपाठः । 25 Page #143 -------------------------------------------------------------------------- ________________ 86 क्षीरतरङ्गिण्यां 5. त्ङ गेहमुच्चरते उल्लङ्घयतीत्यर्थः ', नेह - उच्चरति ध्वनिः । समस्तृतीयायुक्तात् (1 / 3 / 54) अश्वेन संचरते । चरफलोश्च, उत् परस्यातः (7 / 4 / 87-88 ) चच्चूर्यते, चञ्चुर: ति च ( 714/86 ) चूति । चरितम् । गदमदचरयमश्चानुपसर्गे ( 3 / 1 / 100) यत्चर्यम् । चरेराङि चागुरौ ( 3।1।100 vA0 ) प्राचर्य उपदेश:, आचार्यो गुरुः । श्राश्चर्यमनित्ये (6 / 1 / 147) साधु । पचादौ ( गण 3 / 1 / 134) चरः' / पटच्चरश्चौर: पटश्चरतीति पाटयंश्चरतीति पाटच्चरो' वा । पटच्चरं जीर्णवस्त्रम्, पट इवाचरद् भूतपूर्वम् । प्रज्ञादौ 0 (गण0 5 / 4 / 38) चारः । क्वन् शिल्पिसज्ञयोः ( u0 2 / 32) चरको 10 मुनिः । चरेष्टः ( 3 / 2 / 16) कुरुचरः, कुरुचरी । भिक्षासेनादायेषु च ( 3 / . 2 / 17 ) इति ट: - भिक्षाचरः, सेनाचरः, आदायचरः । श्रलङ्कृन्निराकृञ (3 / 2 136) इतीष्णुच् - चरिष्णुः । गोचरसञ्चर ( 3 / 3 / 116) इति द्वौ साधू । इच्छा ( ( 3 । 3|101 ) इत्यत्र परिचर्या साधुः । लोकाच् चर्या परिव्राजकादीनां ध्यानाद्युपाये स्थितिः । युच् - ( dra0 15 3 / 2 / 148 ) चरणः । ल्युट् ( dra0 3 । 3 | 115 ) - चरणम् । श्रर्तिलूधूसूखनसहचर इत्रः ( 3 / 2 / 184) चरित्रम् । चरेवृ त्ते ( u0 4 / 171 ) त्रिन् - चारित्रम् । ख निकष्यञ्जयति ( u0 4 / 131 ) इती: - चरि: प्राकाराग्रम् । iN - चारिः । हृसनिजनि ( u0 113 ) - इत्युण् - चारुः । भृमृशृतचरि (tu0 u0 17 ) इत्यु: - चरुर्हव्यपाकः । चरेदच (u0 5 / 69) इत्यमच्- चरमः । क्तिन्-- ( dra0 3 । 3 | 64 ) चूर्तिः, ब्रह्मतिः । चरितं चर्म ( dra0 3 / 3 / 2 काशिका ) ॥ 373. ष्ठिवु निरसने । न सुब्धातुष्टिवष्वक्कीन । म ( tu0 6 । 1 | 64 vA0 ) इति धात्वादेः षः सो नास्ति, ष्ठिवुक्लस्वाचमां शिति (tu0 20 1. 'तङन्तौ -- गेहमुच्चरते लङ्घयतीत्यर्थः, गेहमुच्चरमाण:' इति पाठा0 / अत्र 'तङन्ती' इत्यस्य स्थाने 'तङानी' युक्तः पाठः । 25 30 2. 'चर' पाठा0 / 3. 'पटच्चर:' पलद्यादिगणे ( 4 / 2 / 110 ) पठ्यते । तेनात्र तुगागमो द्रष्टव्य । पटच्चरशब्दसादृश्यात् पाटच्चर इत्यत्रापि तुक् । 4. इच्छासूत्रस्थे 'परिचर्यापरिसर्यामृगयाटाटयानामुपसंख्यानाम्' इति वार्तिके निपातनात् साधुरित्यर्थः । 5. केवल, चर्याशब्दो लोके ध्यानावुपायें स्थित्यर्थे च प्रयुज्येत । स च 'गदमदर' (3।1।100 ) इत्यादिना व्युत्पाद्यते (da0 क्षीर0 अमरटीका 2 / 7 / 35) / Page #144 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 7 / 3 / 75) इति दीर्घः - ष्ठीवति । ल्युटि वा गुणः ' - ष्ठेवनम्, ष्ठीवनम् । ष्ठ्य त्वा, ष्ठीवित्वा । टिष्ठेव । षकारात् परस्थकारोऽयमित्येके ' तिष्ठेव ॥ 548 ॥ 87 1 I 3 374. जि जये । जयोऽत्रोत्कर्षः । जयति । विपराभ्यां जेः (1 । 3 | 16 ) इति तङानी - विजयते, पराजयते । लक्ष्येऽनिट्कोऽयम् - जेता । अत एव कौशिको नाध्यैष्ट, जि त्रि श्रभिभवे (1 / 676) इत्यनेनैव सिद्धत्वात् । तन्न, अकर्मक सकर्मकत्वार्थमुभयोरूपादानम् । कृवापाजि ( u0 111 ) इत्युण् - जायुरौषधम् । जंत्रम् जेतुरिदम् । / 546 / / 375. जीव प्राणधारणे । जीवति जीवः । भ्राजभासभाषदीपजीव ( 7/4/3) इति वा ह्रस्वः - प्रजिजीवत्, प्रजीजिवत् । यावति विन्दजीवो: ( 3 । 4 | 30 ) इति णमुल् - यावज्जीवमग्निहोत्रं जुहुयात् । जीवकः पक्षी । जीवंजीवः पक्षिविशेषः । जीवेरातुः ( u0 1 / 50 ) जीवातुर्जीवनौषधम् । जीवितम् । जीवेरातृकन् वृद्धिश्च (u0 1281) जैवातृकश्चन्द्रः । जोवनस्य मूतो जीमूतः । जाविका संज्ञायाम् ( dra0 1 6 / 1 / 64 / / भाष्यकारस्वाह - 'द्वाविमौ ष्ठिवू थकार : ' ( 6 ।1। 64 ) तन्त्रेणोभयोपदेश 1. चन्द्रस्तु 'ष्ठिवुसिवोर्दीर्घश्च' (1 / 3 / 68 ) इत्यनेन दीर्घत्वं शास्ति, चाद् यथाप्राप्तं गुणं च । 2. द्रष्टव्या काशिका एकस्य द्वितीयो वर्णष्ठकारो ऽपरस्य इत्यर्थः । 'तिर्वाष्ठिव:' इति हेमचन्द्र: ( 4 । 1 | 43 ) | 3. लक्ष्ये लौकिक प्रयोग इत्यर्थः । उदात्तेषु पाठात् सेट् प्रतीयते, लोके 20 त्वनिट् रूपेण प्रयुज्यत इत्यर्थः । यथा विद ज्ञाने ( 2 / 57 ) इत्यस्य उदात्तेषु पाठात् वेदिता, भारस्य वेत्ता न तु चन्दनस्य इति 'वेत्तासि वेद्यं च ' ( गीता 11138 ) इति च प्रयोगदर्शनाद् सेट्त्वमनिट्त्वं चोभयमपि साधु । तथैव उदातंषु जयते: पाठात् सेदत्वम् - जयिता, लोके 'जेता' प्रयोगदर्शनाद् श्रनिट्त्वं चोभयमपि द्रष्टव्यम् इति त्वस्मन्मतम् । 4. यदा उत्कर्षवाची तदाकर्मकः, यदा तु परिभववाची तदा सकर्मकः । यथा' जयति जितम्' (4,4 | 2 ) इत्यत्र कर्मणि क्तः । अत एवोभयोः पृथक् पाठ प्रावश्यक इति भावः । 5. 'जीवंजीवकरच कोर:' पाठा0 / 6. जीवनस्य जलस्य मूतः पुटबन्धो जीमूतः' इत्यमरटीकायां (पृष्ठ 24) क्षीरः । megha ityartha: / } 10 15 25 30 Page #145 -------------------------------------------------------------------------- ________________ 5 28 15 20 es 378. उर्वी तुर्वी दुर्वी धुर्वी हिंसार्था: / ऊवति । OMH, ऊर्णः । तूः, 10 तूर्णः । दुः, दूर्णः, दूर्वा । धूः, घूर्ण: / हसिमृग्रिण ( u0 3 / 86 ) इति तन् - धूर्तः । थुर्वी इति चन्द्र: (cA0 dhA0 (1 / 15) जुर्वी इति दौर्गः जूर्वति । जूः । जूण । 556-556 / / 25 क्षीरतरङ्गभ्यां 3 / 3 / 106) / / 550 / 376. पीव मोव नीव' तीव स्थौल्ये । पीवति । पीवः पुष्टः । छित्व रच्छत्वर ( u0 3 / 1 ) इति पीवरः । नीविः, नीवि मूलधनम् । तीवरम् । तोव्रम् । / 551-554 / / 377. क्षीव निरसने । क्षीवति । क्षीवितः । प्रचिक्षिवत् । क्षीब मदे (1 / 268) प्रस्मात् क्षीबते क्षीबः ", प्रचिक्षीवत् । क्षिवु इति चन्द्र: ' (cA0 dhA0 1 / 161) क्षेवति, क्ष्यत्वा क्षेवित्वा । दिवादौ क्षीव्यति । / 555 / / I 376. गुर्वी उद्यमे । गूर्वति । गूः । उद्गणं । चुरादो गरी उद्यमे (10 / 142 ) आगूरयते ॥ 560 ॥ 380. मुवीं बन्धने । मूर्वति । मूर्वा तृणम्, यद्विकारो मौर्वी । मूः । मूर्णः । / 561 ॥ 381. पूर्व पर्व मर्व पूरणे । पूर्वति । पूर्वः । पर्वति, पर्वतः । / 562 564 ॥ 1. सर्वकोशेषु पाठः, णत्वाभावश्चिन्त्य । 2. दन्त्योष्ठ्यान्तेषु प्रोष्ठ्यान्तस्य निर्देश श्चिन्त्यः । 3. काशकृत्स्नधातुपाठेऽपि 'क्षिवु' इत्येव पठ्यत (पृष्ठ 58 ) इ 4. दिवादी क्षीरस्वामी न पठति । चान्द्रघातुपाठे ( 414 ) अत्र 1 / 268 सूत्रस्था ( पृष्ठ 64) टिप्पणी (5) द्रष्टव्या । 5. हिंसायाम्' पाठा0 / तुपलभ्यते । 8. 'पूर्व' इति पाठेऽपि ' उपाधायां च ' ( 6 / 2 / 78 ) इत्यनेन दीर्घत्वं सिद्धयति । तथा सति दीर्घोच्चारणे कारणं मृग्यम् । काशकृत्स्नधातु पाठेऽपि 'पूर्व' इत्येव पाठ: (11265) / धातुवृत्तौ ' पूर्व' इति पठित्वाऽपि उपधायां च इत्यनेन दीर्घत्वमुक्तम् (पृष्ठ 110 ) / तेन 'पुर्व' इत्येव सायणसम्मतः पाठः प्रतीयते । पुरुषकारे ऽपि 'पूर्व' इत्येव पठ्यते (पृष्ठ 107) / चुरादौ गुर्द पूर्व Page #146 -------------------------------------------------------------------------- ________________ 12 भ्वादिगणः (1) 382. चर्व अदने । चर्वति । चर्वितः । चार्वाकः । चुरादौ' चर्वयति । अर्ब बर्ब इत्योष्ठयान्त्यौ ॥ 565 ॥ 383. भवं हिंसायाम् । भर्वति । भव ॥ 566 ॥ 384. गर्व खर्व द । चर्वादिनां षष्णां पुनः पाठोऽर्थभेदार्थ इत्येके' ॥ 563,568 ॥ 5 385. अर्व शर्व हिंसायाम् । अर्वः शर्वः । / 566,570 / / 386. इवि व्याप्तौ। इन्वति । वकारस्य दन्त्योष्ठ्यत्वाज्झल्त्वाभावादनुस्वाराभावः ॥ 571 ॥ 387. पिवि मिवि निवि सेचने । पिन्वति । मिन्वति । सेवन इत्येके ॥ 572-574 / / ' 388. इवि जिवि दिवि धिवि प्रीणनार्थाः । इन्वति इन्वकाः । मगशिरस्तारकाः' / जिन्वति । धिन्विकृण्व्योर च (3 / 1 / 80) इत्युविकरण: - धिनोति । हिवीति च चान्द्राः(cA0 dhA0 1204) हिन्वति । 575.578॥ निकतने' (10 / 113) इति पठित्वा 'पारायणे द्वौ धातू गूढयति पूर्वयति' 15 इत्याह क्स्सीर्स्वामी। काशक स्नधातुपाठे तु चुरादावपि 'पूर्व निकतने' इति पठ्यते (9 / 108) / 1 चुरादौ क्षीरतरङ्गिण्यां न पठ्यते । 2. 'अर्ब बर्ब इत्योष्ठ्यान्त्यो' इत्यस्थानेऽयं पाठः । प्रबं शर्ब हिंसायाम् (385) इत्युत्तरसूत्रव्याख्यानान्तेऽनेन पाठेन भवितव्यम् । तत्रापि च 'पर्व शर्वे 20 त्योष्ठ्यान्त्यौ' इत्येवं पाठो युक्त्ः। बर्बतेस्त्वत्रापाठाद् दन्त्योष्ठ्यान्त प्रकरणाच्च । प्रर्ब शर्ब प्रोष्ठयान्ती धातू पूर्वत्र (1 / 286 सूत्रे) द्रष्टव्यौ । ___3. अस्मिन् मते 'बवयोरभेदं' मन्यते ग्रन्थकार इति प्रतीयते । वान्ती पूर्वत्र 1 / 286 सूत्रं प्त्थितौ। 4. नश्चापदान्तस्य झलि (8 / 3 / 24) सूत्रेणेति शेषः । ___5 स्मृतमिदं धातुवृत्तौ (पृष्ठ 112) / धातुवृत्ते मैसूरसंस्करणे त्वन्यथा पठो दृश्यते, स चाशुद्ध एव, क्षीरतरङ्गिणीपाठविरोधात् । 6. 'इन्वका इति पञ्चतारा:......"मरुतो देवता इन्वका नक्षत्रमिति श्रुतेः' इत्यमरटीकायां (पृष्ट 28) क्षीरस्वामी । 25 Page #147 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां 386. रिवि रवि दवि धवि गत्यर्थाः । रिण्वति । रण्वति । श्रबि रबि इत्योष्ठ्यन्तौ' / रम्बते । करम्बैः करम्बितम् । धन्वति धन्वा । / 576-582 / / 360 कृवि हिंसाकरणयोः । धिन्विकृण्व्योर च' (3।1।80 ) 5 कृणोति ॥ 583 ॥ 361. मव बन्धने । ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च (6 / 4 / 20) इत्यू Th - मूः, मुवौ ॥ 584 ॥ 392. अव रक्षणगति' प्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनाक्रियेच्छादीप्त्यवाप्त्या लिङ्गर्नाह सादानभागवृद्धिषु । श्रष्टादशार्थाः । 10 अवति । U, उवौ । ऊतियूतिजूति ( 3 / 3 / 67) इत्यूतिः साधुः । सितनिगमि ( u0 1 / 70 ) इति तुन् - श्रोतुर्मार्जारः । श्रवतेष्टिलोपश्च ( u0 1 / 141) - ओम् । श्रतिसुधृधम्यशि ( u02|103) इत्यनिः - प्रवनिः । iN - सिदीष्यविभ्यो नक् ( tu0 u0 3 / 2) ऊन: / श्रक्तिस्तृतन्त्रिभ्य I: ( u0 3 / 158 ) - प्रवीः रजस्वला । इन् ( दश0 u0 15 1/46 ) - प्रवि: / प्रवटः । प्रविनः ॥ 565 ॥ 363. उदात्ता उदात्तेतः ॥ 20 60 25 [ श्रथ सेड् उभयपदी ] 364. धाव शुद्धौ, 365. उदात्तः स्वरितेत् । उदात्तः सेट् । स्वरितेत्त्वात् स्वरितत्रितः कर्त्रभिप्राये क्रियाफले (1 / 3 / 72 ) इत्यात्मनेपदम् । धावते पादौ, धावति । धावित्वा धौत्वा । धौतः । धावकः । 1. प्रबि सहचरितो र बिरोष्ठ्यान्त्य इति भाव: ( dra0dhA0 sU0 1 264) / 2. 'चेयुविकरण : ' पाठा0 / 3. इतोऽग्रे ऽन्यत्र 'कान्ति' इत्यपि पठ्यते । तथा सति एकोनविंशत्यर्था भवन्ति । 4. 'अविरासीत् पिलिप्पिला' इति याजुषमन्त्रे (323 / 12) श्रविशब्देनाणंवाद बहिर्भूता प्रारम्भिकाऽल्पप्रमाणाऽऽर्द्राऽदृढा पृथिवी उच्यते । dra0 वेदवाणी, वर्ष 8, अंक 1,2 ( सम्मिलित ) पृष्ठ 18,19 ॥ Page #148 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) घावति इति वेगितायां गतावाहुः ॥ 586 ॥ 61 [ श्रथ सेट श्रात्मनेपदिनः ] 366. घुक्ष विक्ष सन्दीपनक्लेशनजीवनेषु । इतो घस्यन्ताः ( 1 | 432 ) षट्चत्वारिंशत् सेट श्रात्मनेपदिनश्च । घुक्षते । क्षितः ॥ 587,588 ॥ संघ 367. वृक्ष वरणे । वृक्षः ॥ 58 ॥ 368. शिक्ष विद्योपादाने । शिक्षेजिज्ञासायाम् (1 / 3 / 21 / 3 ) तङानौ - धनुषि शिक्षते । अन्यत्र शिक्षति । शक्तुमिच्छतीति सन् शिक्षितः । शिक्षा ॥ 660 ॥ 10 366. भिक्ष याच्ञायाम् श्रलाभे लाभे च । 400 क्लेशे च व्यक्तायां वाचि । तत्तद्देशादिप्रसिद्धार्थानां पृथनिर्देशः । भिक्षते । जल्पभिक्ष ( 3 / 2 / 68) इति षाकन्- भिक्षाकः भिक्षाकी । सनाशंस ( 3 / 2 / 168) इत्यु: - भिक्षुः । क्लेशे चेति सभ्याः पृथक् पेठु:, तथा च क्लेश भाषण इति चान्द्रं सूत्रम् ( cA0 dhA0 1 / 445 ) क्लेश बाधन इति दौर्गम् । क्लेशते । क्लेशितः । दिवादी (tu0 4 / 50 ) क्लिश्यति । यादी ( |54) क्लिश्नाति । चुरादो' क्लेशयति ॥ 561 ॥ 1 15 401. दक्ष वृद्धौ शीघ्रार्थे च । दक्षते । दक्षः । स्त्रियाम् श्रासु 1. 'वेगित गतावाहुः' पाठा0 / पत्र 'सत्र्त्तेर्वेगितायां गतौ धावादेशमिच्छन्ति' इति काशिकावचनम् ( 726 78 ) अनुसन्धेयम् । 2. मतमिदं धातुवृत्ती सायणेन प्रत्याख्यातम्, तत्तत्रैव द्रष्टव्यम् । 3. सस्मार सायण: / मन्ये तु 'क्लेश' धातुमत्र पृथक् पठन्ति । तथैव चन्द्रदुर्गावपि । परन्त्वत्र मूर्धन्यान्तप्रकरणे बालव्यान्तस्य कथं पाठ इति तो नैव प्रतिपादयत: / काशकृत्स्नधातुपाठे तु 'भिक्ष याचनायाम्, दक्ष वृद्धो शीघ्र च' ( पृष्ठ 85 ) इत्येवानुपूर्विकः पाठः । तेनाप्यत्र क्लेश धातोरनार्ष: पाठ इत्येव प्रतीयते । 4. दिवादा श्रात्मनेपदी पठ्यते । 5. चुरादी क्षीरतरङ्गिण्यां न पठ्यते । 25 Page #149 -------------------------------------------------------------------------- ________________ 5 62 क्षीरतरङ्गिण्यां रिदाक्षिभ्यां ष्फः ' दाक्षायणी तारा । द्रुदक्षिभ्यामिनन् ( u02/50 ) दक्षिणः । श्रदक्षिस्पृहिभ्य श्राय्य: ( दश0 u0 8 1 1 ) दक्षाय्यो गरुडः । तस्यापत्यं दाक्षाय्यो गृध्रः ॥ 562 ॥ 402. दीक्ष मौण्ड्येज्योपनयन नियमव्रता देशेषु । मौण्ड्यं वपनम् । इज्या यजनम् । उपमयनम् मौर्वीबन्धः । नियमः संयमः । व्रतादेशः संस्कारादेशकथनम् । दीक्षते । दीक्षित्वा । दीक्षा । सूददीपदीक्षश्च' ( 3 / 2 / 153 ) इति युच् - नास्ति - दीक्षिता । अन्ये दीक्ष मण्ड्ये ज्योपनयना दो' चेत्याहुः । ज्यवते । जीनः ॥ 563 / / 403. ईक्ष दर्शने । राधीक्ष्योर्यस्य विप्रश्नः ( 1 । 4 | 39 ) इति 10 सम्प्रदानम् - चैत्रायेक्षते । ईक्षिक्ष मिभ्याञ्च ( 3 ।2। 1 vA0 ) इति णः - ग्रामेक्षा स्त्री । प्रेक्षा ॥ 564 ॥ 20 404. ईष गतीहंसादर्शनेषु । ईषते । अच् ( dra0 3 / 1 / 134 ) ISA कीलिका । हलमनसोरीषः पररूपम् - हलीषा, मनीषा । ईषेः किच्च ( u0 1 / 14 ) इषुर्बाणः । ईषेः किद् हस्वश्च ( u04|21 ) 15. इतीकः - इपीका तृणाग्रम् । ईषतीति ईष उञ्छे ( 1 / 456) इत्यस्य रूपम् । / 565 / / 405. भाष व्यक्तायां वाचि । भाषते । भ्राजभास ( 7।4।5 ) इति वा ह्रस्वः - प्रबभाषत् अबीभषत् । भाष्यम् । भाषितम् । भाषा । / 566 ॥ 1 406. पर्ष स्नेहने । पर्षते । घृणिपृष्णि (tu0 u0 4 / 52 ) इति पाणिः । पर्पत् । परिषत् तु सीदतेः । / 567 / / 1 407. गेषु श्रन्विच्छायाम् । श्रन्विच्छा गवेषणा । गेषते । प्रजिगेषत् । 568 / / 1, नैतादृशं क्वचिद्वचनमुपलभ्यते । अत्र क्षीरस्वामिनोऽमरटीका ( पृष्ठ 25 27 ) द्रष्टव्या । 2. षूद क्षरणे (1 / 22) इत्यत्र 'सूददोपदीक्षां च ' 3. ज्योपनमनादी' पाठा0 / इत्येवं सूत्रमुद्धृतम् । 4. अत्र 'ज्या' धातोः 'ज्याते' रूप ज्ज्याछेदश्चिन्त्यः । युक्तम् । मूर्धन्यान्तप्रकरणविरोधा5. 'ईषे: पररूपत्वम्' पाठा0 / 7. 'ईषिका' पाठा0 / स चापपाठ: / 6. '0 दानेषु' पाठा0 / Page #150 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 408. येष प्रयत्ने । येषते ॥ 56 ॥ 406. जेष णेष एष हष' गतौ । जेषते । नेषते । नप्तृनेष्ट्र (u0 2064) इत्यत्र नेष्टा । अन्वेषते । अन्वेषितः । इषेः (9 / 57) अन्वि. ष्टः । मा भवानन्वेषिषत । दिवादौ इष गतौ (417) अन्विष्यति । तुदादी इष इच्छायाम (6 / 58) अन्विच्छति । क्रयादौ इष प्राभीक्ष्ण्ये 5 (9 / 57) अन्विष्णाति । चुरादौ अन्वेषयति । अन्वेष्टीति तु भ्रान्तिप्रयोगः ॥ 600-603 ॥ 410. हेष अव्यक्ते शब्दे । हेषतेऽश्वः । हेषितम् । हेषा । रेष इत्यपि चन्द्रः (dhA0 11455.) ॥ 604 // 411. कास शब्दकुत्सायाम् । शब्दस्य कुत्सा रोगित्वात् । 10 कासते । कास्प्रत्ययादाम् (3 / 1 / 35) कासाञ्चके । कासः । विकासः कसतेः (1 / 601) ॥ 605 / / 412. भास दीप्तौ। भास्ते। भ्राजभास (7 / 4 / 3) इति वा ह्रस्व:- अबभासत् अबीभसत् ! भञ्जभासमिदो घुरच (3 / 2 / 161) - भासुरः । स्थेशभास (3 / 2 / 175) इति वरच्-भास्वरः । भ्राज- 15 भास (3 / 2 / 177) इति क्विप-भाः । भातेस् (2044) तु भः, चिन्तिपूजि (3 / 3 / 105) इति चकारादङ् । गुरोश्च हलः (3 ॥ 3 ॥ 103) इत्यप्रत्ययः- भासा ॥ 606 ॥ 413. रास शब्दे । रास्ते। रासिवल्लिभ्यां च (u0 3 / 125) इति रासभः रास्ना । रासकः ॥ 607 ॥ 414. णासृ शब्दे । नासते ॥ 608 ॥ 415 गस कौटिल्ये । अस्य नसते । नासा । नासिका ॥ 606 ॥ 416. भ्यस भये । भ्यसते । भेष इति चन्द्रः (चा dhA0 11607) भेषते ॥ 610 ॥ 1. 'प्रष' पाठा0 / 2. चुगदी क्षीरतरङ्गिण्या न पठ्यते । दिवादी तुदादी यादी च 'इष' धातु व्याख्यानेऽस्य चुरादित्वं न व्याख्यायते । 3. प्रदादी इषधातोरदर्शनोदिति भाव्ः। 4. 'रास:' इत्यधिक: क्वचित् । 5. 'भस्मात्' पाठा0 / 6. 'भेस .. . भेसते' पाठा0 / चान्द्रधातुपाठे भेष' एवोपभ्यते । Page #151 -------------------------------------------------------------------------- ________________ 64 क्षीरतरङ्गिण्यां 417. प्राङः शसि इच्छायाम् । प्राशंसते, प्राशंस्यते । 'paashNsaa। सनाशंसभिक्षामुः (tu0 3।2।168)-praashNsuH / शन्स स्तुतौ (1 ॥ 481) इत्यस्य शंसति, शस्यते । शस्त्रम् । दुर्गः पाङः शासु इत्याह - प्राशासते praashaasyte। आशासित्वा आशास्त्वा । आशा, आशास्तः । प्रदादौ प्राङः शासु इच्छायाम् (2 / 15) तङ्-प्राशास्ते । praashiiH। तथा शासु अनुशिष्टौ (2 / 75) शास्ति ॥ 611 ॥ 418. ग्रसु ग्लसु प्रदने । ग्रसते । ग्रस्त्वा, ग्रसित्वा । ग्रस्तः । प्रस. तेरा च (दश0 u07|18; श्वेत0 11126) इति ग्रामः । ग्रास्ः। ग्रीष्मः ॥ 612,613 ॥ - 416. ईह चेष्टायाम् । ईहते । ईहाञ्चके । ईहिता। ईहितम् । / ईहा ॥ 614 ॥ 420. बहि महि वृद्धौ । बहते । लङ्घिबंहूयोनलोपश्च (u0 1 ॥ 30) इति बहु । म्ण्ह्ते। वर्तमाने पृषबृहद् (u0 2 / 75) इति महत् । म ही तु महेः पूजार्थात् (100255) ॥ 615,616 / / ___ 421. अहि गतौ । अण्ह्ते। अंहः पापम् । पाहन्ते? ह्रस्व अहिः । अंह्रिः । त्रयश्चुरादी भासार्थाः (10 / 197) अंहयति, बंयति मंहयति ॥ 617 ॥ __422: गह गल्ह कुत्सने । गहते । गर्दा । गर्ह विनिन्दने (10 / 233) चुरादौ वा णिच्-गार्हयति, गर्हति ॥ 618,616 ॥ 1. सायण मते 'पाड: शन्सु इच्छायाम् । प्राशंसते, प्राशस्यते' इति पाठ: (dra0 ghA0 vR0 पृष्ठ 116) / 2. पुरुषकारे 'क्षीरस्वामी तु दौर्गा प्राड: शन्सु इत्याह' इति क्षीरतरङ्गिण्या: पाठ उदध्रियते (पृष्ठ 116) / . 3. 'माशस्ति:' इत्यधिकम् । 4. 'बहुः' पाठा0 / 5. अहि प्लिह वक्रगतौ' इति काशकृत्स्नधातुपाठे पठ्यते (पृष्ठ 86) / 6. अपपाठोऽयम । प्राङपूर्वाद्धन्तेर्डप्रत्यये 'अहं' इत्येतत् सिद्ध्यति, न तु 'अहिः । अपि चात्र हन्तेर्न कोऽपि प्रसङ्गः । 7. 'कुत्सायाम्' पाठा0 / 20 Page #152 -------------------------------------------------------------------------- ________________ -- स्वादिगणः (1) 15 423. बर्ह बल्ह प्राधान्ये । बहते । वुनि (dra0 3 / 1 / 150) बहकः । प्रहः । बल्हः । बल्हिर्देशः, [तत्र] भवे बाल्हिक्ः। चुरादौ भासार्थों (10 / 167) बर्हषति, बल्हयति ॥ 620,621 ॥ 424. वह परिभाषहिंसादानेषु । [वर्हते] ॥ 622 ॥ 425. प्लिह ग्तौ'| प्लेहति । श्वनुक्षन (u0 11156) इति 5 प्लीहा ॥ 623 ॥ ___ 426. वेह जेह बाह प्रयत्ने । वेहते । संश्चत्तृपद्वेहद् (u0 1 ॥ 86) इति वेहद गर्भघ्नी गौः, विहन्ति इत्येके । वाहते । क्षुब्धस्वान्त (7 / 2 / 16) इति बाहेर्बाढम्, बाहित्म्। वह प्रापणे (1731) वहति, वहते । वोढा ॥ 624.626 / / -- 427. द्राह निक्षेपे । दाहते । द्राह्यम् । दाह निद्राक्षये इति दुर्गः ॥ 627 ॥ 428. काश दीप्तौ । kaashte। कथं चाकशीति' उपधाह्रस्वोऽत्र वक्तव्यः । काशः । prkaashH। आकाशः । प्रतीकाशः, नीकाशः, इकः । काशे (63 / 123) दीर्घः । ह्निकुस्सिनीर्मि(u02|2) इति कास्स्त्थ्म्। 15 इन् (दश0 u0 1146) काशिर्देशः ॥ 628 / / 426. ऊह तर्के । तर्क उत्प्रेक्षा । ऊहते । उपसर्गादस्यत्यूह्योः (1 ॥ 3 / 26 vA0) इति वा तङानौ-समूहति, समूहते । समूहः । उपसर्गाद्ध्रस्व ऊहतेः (7 / 4 23)समुह्यते । परिसमुह्य । समूह्योऽग्निः ॥ 626 .. 1. स्मृतं धातुवृत्ती (पृस्स्त्थ्)| 2. dra0 पृष्ठ 14, Ti0 5 / 3. क्वचिन्न । प्रात्मनेपदिषु पाठात् 'प्लेहते' इति युक्तम् । __4. स्म्तं धातुवृत्तौ (पृष्ठ 117) / 'निद्राक्षये' इति क्वाचित्क: पाठः, सोऽपपाठः, दुर्गमते तस्यार्थस्यैव प्रतिपादनात् । 5. अनश्नन्नन्यो अभि चाकशीति' इति ऋग्वेदे (1 / 1164 / 20) श्रूयते । 6: दिवादी 'वाश शब्द (4 / 52) इत्यस्य व्यारव्याने कश वश प्रकृत्यन्तरम् 25 इत्याह । __7 समूह्यं सम्पूर्वाद् वहेरिति वृत्तिकारा: (3 / 1 / 131) / महाभाष्ये तु सम्पूर्वाद् ऊहतेरित्युक्तम् (3 / 1 / 131) / तत्रैव चोद्धृतं ब्राह्मणम् -'समूह्यं चिन्धीत पशुकाम: .." पशूनेवास्मै समूहति' (kA0 saM0 2114) इति । Page #153 -------------------------------------------------------------------------- ________________ 10 क्षीरतराङ्गण्यां 430. गाहू विलोडने । विलोडनं परिमलनम् । गाहतेऽम्भः । गाढा, गाहिता । गाढः । / 630 / / 66 25 431. ग्लूहू' ग्रहणे । ग्लहते । ग्लाढा, ग्लहिता । गृहू इति चन्द्रदुगौ (cA0 dhA0 1 / 473) // 631 // 1 432 घसि' करणे । घंसते । चन्द्रो घषि' इत्याह - घंषते । घुषि कान्तिकरण इति दुर्ग:- घंषते ॥ 632 ॥ 433. उदात्ता श्रनुदात्तेतः । [ श्रथ सेट: परस्मैपदिनः ] 434. घुषिर शब्दार्थ:' / इतोऽर्हपर्यन्ताः ( 11488 ) प्रष्टाशीतिः सेटः परस्मैपदिनश्च । घोषति । प्रघुषत्, प्रघोषीत् । घुषिरविशब्दने (7 / 2 / 23) निष्ठायां नेट् - घुष्टा रज्जुः । नेह - संघुषितं वाक्यम् । चुरादौ घुषिर विशब्दने (10 / 172) घोषयति । इत्नुच् घोषयित्नुः ॥ 633 ॥ 15 435. अक्षू व्याप्तौ संघाते च । प्रक्षोऽन्यतरस्याम् ( 3 / 1 / 75 ) इनुः - प्रक्षति प्रक्ष्णोति । अष्टा, अक्षिता । अक्षम् । अक्षरम् । / 634 / / 436 तक्षू त्वक्षू तनूकरणे । तनूकरणे तक्ष: ( 3 / 1 / 76 ) इति 1. इल: पूर्व 'ग्रह' इति क्वचिदधिकम् । 2. सायण: स्वामिमते 'घस' इति पाठमाह (dhA0 vR0 पृष्ठ 116) / 3 हेमचन्द्रोऽपि 'मूर्धन्यान्तोऽयमिति चन्द्रः घषते' इति ब्रुवन 'घषि 20 करणे' इति चान्द्रपाठमा । सायणस्तु 'घिषीती दुपधं पेठतुः चन्द्रकाश्यपों' इति (पृष्ठ 119 ) लिखन् 'घिषि करणे इति चान्द्रपाठं द्योतयति । मुद्रिते चान्द्रधातुपाठे 'घुषिर् करणे' (11473 ) इति पठ्यते । काशकृत्स्नीयधः तुपाठे ऽपि 'घुषिर कान्निकरणे इति पठ्यते ( 11546, पृष्ठ 60 ) / कोऽत्र चान्द्र: पाठ इति सुधियो निर्णयन्तु । 'घुषिर' पाठ इरित्त्वमसंबद्धम्, श्रात्मनेपदीनां प्रकरणे 4, उद्धृतमिदं पुरुषकारे ( पृष्ट 111 ) / पाठात । 5. स्मृतमिदं पुरुषकारे (पृष्ठ 110) धातुवृत्तौ (पृष्ठ 116 ) च । 6. गौः' इत्यधिकं क्वचित् । Page #154 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 67 श्नुः तक्षति तक्ष्णोति । नेह-- संतक्षति वाग्भिः । तष्टा, तक्षिता' / तष्टः । त्क्स्सा। तक्षकः । त्वक्षति । त्वष्टा, त्वक्षिता । त्वक्ष त्वचने (1 ॥ 443) अथभेदार्थः ॥ 635,636 / / ___437. उक्ष सेचने । उक्षति । उक्षितः । श्वनुक्षन् (u0 1 / 156) इति-उक्षा ॥ 637 ॥ 438. रक्ष पाल्ने। चौराद् रक्षति । असुन् (दश0 u0 6 / 46) रक्षः ॥ 638 ॥ 436. णिक्ष चुम्बने । चुम्बनं वक्त्रसंयोगः । प्रणिक्षति । वा निक्षनिसनिन्दाम्' (तु. 8 / 4 / 33) इति णत्वम् - प्रणिक्षिता, प्रनिक्षिता ॥ 636 ॥ 10 - 440. तृक्ष स्तृक्ष णक्ष ग्तौ। [तृक्षति, स्तृक्षति] / तृक्षस्यापत्यं तार्यः (dra0 4 / 1 / 105) / स्तृक्षः । षोपदेशो न्याय्यः, तथा च चान्द्राः - तृक्ष ष्टक्ष' णक्ष (tu0 cA0 dhA0 11215) इति पेठुः । अभिनक्षि (u0 3 / 105) इत्यत्रन्-नक्षत्रम् । नभ्राट् (6 / 3 / 65) सूत्रेऽस्य निपातनं नाम्नां व्युत्पत्तिरव्यवस्थितेति ज्ञापनार्थम् ॥ 640-642 ॥ 15 441. मक्ष रोपे । मक्षति । घञ् म्क्स्स्ः। मक्षिका । यूकामक्षिकमत्कुणम् इति छान्दसम् ॥ 643 ॥ 442. वक्ष संघाते । प्रसुन् (दश0 u0 6 / 46) वक्षः ॥ 644 / / 443. त्वक्ष त्वचने । त्वचनं त्वचोग्रहणम् । संवरणमिति दुर्गः । त्वष्टा ॥ 645 ॥ 1. 'तष्टम्' पाठा0 / 2. 'वा निसनिक्षनिन्दाम्' इति काशिकादिषु पाठः । 3. चान्द्रे 'स्तृक्ष' इत्येव पाठः । 4. 'मुक्ष संघाते-मुक्षति, मुक्षः' इति काशकृत्स्नधातुपाठकन्नडटीकायां पाठः (पृष्ठ 41) / 5. 'makuNam'pAThA0 / 6. 'वक्ष रोषे' इति काश0 धातु0 पृष्ठ 41 / 7. 'तक्ष वचने-तक्षति (वक्ति), तक्ष: (वाचक:)' इति काश0 धातु0 पाठः (पृष्ठ 41) / 8. उद्धृतमिदं पुरुषकारे (पृष्ठ 115) / 25 Page #155 -------------------------------------------------------------------------- ________________ 5 20 क्षीरतरङ्गिण्यां 444. सूर्य अनादरे । 'सूक्ष्र्क्ष्यति । षान्तो ऽयमिति चन्द्र: (cA0 dhA0 1 / 219) सूर्क्षति । प्रसूर्क्षणम् अपरिभवः । यान्तस्यापि यस्य हलः ( 6 4/49) इति यलोपात्' / 646 ॥ 25 हद * 445. काक्षि वाक्षि माक्षि द्राक्षि प्राक्षि ध्वाक्षि काङ्क्षायाम् । काङ्क्षति । द्राक्षा । ध्वाङ्क्षः । / 647-652 ॥ 446. द्राक्षि प्राक्षि घोरनिवाशिते' च । ध्वाक्षि चेति दुर्ग: / 447 पक्ष परिग्रह इत्येके । / 653 / / O 451. नूष स्तेये । मूषति । मूषा तैजसावर्तनी' / गौरादी (गण 4।1।41) मुषी । वुलि मूषकः । कषादौ मुष हिंसार्थ: ( 12458 ) - 15 मोषति । ऋयादी ( 6 | 61 ) मुष स्तेये - मुष्णाति । मुषेर्दोर्घश्च ( u0 2043 ) इतीक : - मूषिकः । लूषोऽपीति दुर्गः ॥ 657 448. चूष पाने । चूषति । चूषितः । चूषित्वा ॥ 654 ॥ 446. तू तूष्टौ । तूषति । दिवादी (4/75) तुष्यति ॥ 655 / / 450. पूष वृद्धौ । पूषति । पुष पुष्टौ (11462 ) पोषति । दिवादी (4 / 73) पुष्यति । त्र्यादौ ( 6 | 60 ) पुष्णाति । चुरादौ (10 / 165) पोषयति । श्वन क्षन ( u0 1 156 ) इति पूषा । / 656 / / 1. सूर्क्ष अनादरे इति काश0 ghA0 पृष्ठ 41 / धातुवृत्ती (पृष्ठ 121 ) सायणेन 'अनादरे' इति पाठो दूषितः । परन्तु 'सोमेन यक्ष्यमाणो नर्तृव् सुन्न नक्षत्रम् (भ्राप0 श्रौत 5 / 3 / 21 ) न सूक्षेत् नाद्रियेत इत्यर्थः । 2. सूर्क्ष इत्यर्थः । उद्धृतं पुरुषकारे (पृष्ठ 111 ) / 3. प्रसूर्क्षणम् इत्येव रूपं निष्पद्यत इत्यर्थः । 4. 'घोरवा शिवे' शुद्धः पाठः । 5. इत प्रारभ्य 'षूष' पर्यन्ता: काशकृत्स्नीये धातुपाठे ह्रस्वोपधा: पठ्यन्ते । तेषां च 'चुषादेदीर्घः' इति सूत्रेण सार्वधातुके दीर्घत्वं विधीयते । प्रसार्वधातुके च लघूपधगुण उदाह्रियते - चोषक:, तोष:, तोषक:, मोष:, मोषणम्, सोषकः (1 / 284-288; पृष्ठ 41, 42 ) / दीर्घोपधत्वे तु गुणो दुर्लभः । ह्रस्वो - पधत्वे ऽचूषक:, तूषकः, मूषकः, पूषक:' इत्यादयः प्रयोगा उपपन्ना न भवन्ति । वस्तुतस्तु उभयथा प्रयोगदर्शनात् घातवोऽप्युभयथा द्रष्टव्याः । I 6. tu0 'तैजसावर्तनी मूषा' | अमर0 2।10।33 ॥ Page #156 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 452. खूष प्रसवे । सूषति । सुषूष । तालव्यादिरिति चरकः' शूषा शाकम् ॥ 658 ॥ . 453. यूष हिंसायाम् । 454. जूष च । यूषः । यूषम् । जूषितः । जूषा ॥ 656,660 ॥ 455. भूष अलङ्कारे । भूषति । भूस्सा। चुरादौ (10 / 175) 5 भूषयति । तसि भूष इति दुर्गः । तंसति । उत्तंसः । अवतंसः । / 661 / / 456. ऊष रुजायाम् । ऊषति । ऊषः क्षारमृत्तिका । ऊष्मा, ऊषणम् मरिचम् । त्र्यूषणं त्रिकटुकम् ॥ 662 ॥ 457 ईष उञ्छे । ईस्स्ति। ISA प्रणगवेषणी' / इषुः । इषीका ॥ 663 / / 10 458. कष शिष जष झष शष वष मष मुष रुष रिष हिसार्थाः । कषति । निकषोऽश्मा । पत्काषी । सर्वकूलाभ्र (3 / 2 / 42) इति खच् - कूलङ्कषः । कृच्छगहनयोः कषः (7 / 2 / 22) इति क्तेऽनिट-कष्टोऽग्निः । निमलसमूलयोः कषः (3 / 4 / 24) इति णमुल कषादिषु तैरेवानुप्रयोगः (dra0 3 / 4 / 46) समूलकाष कषति । वौ कषलस (3 / 15 2 / 142) इति घिनुन्न्-विकास्सी। कषिः, कषी खनित्रम् । कषेश्छ च (tu0 u0 1184) इति कच्छ्र: पामा । वृतृवदि (u0 3 / 62) इति सः : कक्षस्तृणं बाहूरुमूलञ्च । गृहोपान्ते तु कक्षा कक्ष्या च । कषिदू. विभ्यामीकन् (tu0 u0 4 / 16) क्स्सीका। शेषति । रुधादौ शिष्ल विशेषणे (7 / 16) विशिनष्टि । चुरादौ शिष असर्वोपयोगे (10 / 20 211) शेषयति, शेषः । झषति । झषः । शषति । शष्यते । शष्पः । मषी । मष्यते-माषः । मोषति । क्रयादौ (9 / 61) मुष्णाति । रोषति । दिवादी (4 / 123) रुष्यति । रुस्स्य्न्ती। रेषति । दिवादौ रिष्यति । "तीषसहलुभ (7 / 2 / 48) वेट-रोष्टा रोषिता । रुष्यमत्वर (7 / 2 / 1. 'तालव्योष्मादिरिति पारायणिका इति स्वामी' इति धातुवृत्ती (पृष्ठ 25 121) उध्रियते । अयं पाठ: क्षीरतरङ्गिण्यां नोपलभ्यते । 2. पिप्पली, शुण्ठी, कृष्णमरीचिका च 'त्रिकटुकम्' इत्युच्यते । 3. शुद्ध पाठो मृग्यः । 'परिशिष्येत' प्रयोगः । go0 brA0 1 / 3 / 5, / 4. क्षीरतरङ्गिण्यां दिवादी रिष धातुर्न पठ्यते । 5. अग्रे 11560; 41123,-6 / 58 धातुसूत्रव्याख्याने ऽतीषुसहलुभ -इत्येवमुकारान्त: 'इसु' पठ्यते । 4 / 126 धातुसूत्रव्याख्याने ऽतीषु तीष इत्युभ Page #157 -------------------------------------------------------------------------- ________________ 100 क्षीरतरङ्गिण्या 28) इति वेद्-रुष्टः रुषित,रेष्टा रेषिता । रिष्टः, अरिष्टः' / खषेत्यपीति कण्ठः-खषति खषः ॥ 664-673 ॥ 456. भष भर्त्सने । शब्दकर्मकः, कुत्सितशब्दकरणार्थे । श्वा भषति, बुक्कति । भषति भषिका, पेशुन्येन वक्तीत्यर्थः । भषकः । भषट (dra0 गण0 3 / 1 / 124 =भषी) ॥ 674 ॥ 460. उष दाहे। अओषति । उपविदजागरन्यतरस्याम' (tu03।1। 38) इति लिट्याम् वा-पोषाञ्चकार, उवोष । उणादावुल्का, उल्मुकम्, उलप: सूक्ष्मलताभिधानम्, उल्वं जरायुः । उषिकुषिर्गातभ्यस्थन् (u0 2|4)-प्रोस्स्त्थ्ः। इणषिजिदीडष्यविभ्यो नक (u0 3|2)-उस्स्न्न्ः । उषिखनिभ्यां कित् (u0 4 / 162) - उष्ट: उस्स्त्त्री। उषः कित् (u0 4 / 234) उषाः । प्रसुन् (दश0 u0 6 / 46) उषः प्रभातम् ॥ 675 ॥ 461. जिषु विष मिषु सेचने । परिवेषति । ह्वादौ विष्ल व्याप्तौ (3|14)-वेवेस्स्त्ति । मेषति । पचादौ (gnn03।1।134) मेषः । तुदादौ 15 मिष स्पर्धायाम (6 / 56) मिषति । मिश मश शब्दे (11476) तालव्यान्तौ ॥ 676-678 ॥ ___462. पुष पुष्टौ । पोषति । पोषिता । अपोषीत् । पुषः कित् (u0 4 / 4) पुष्करम् । कलश्च (tu0u0 4 / 5) पुष्कलम् । स्तनि यथा कोशेषु पाठः । एतेन ज्ञायते क्षीरस्वामिनः तीषुसहलुभ' इत्येव पात्थ्ः। 1. रिष्टम्', अरिष्टम्' पाठा0 / 2. क्षीरस्वामिन: सर्वत्र 'जागुरन्यः' इत्येव पाठः । 'उषविदजागृभ्यो. 'न्यतरस्याम्' इति काशिकादिषु तु पाठः । 3. 'ष्ट्रन् बाहुलकादगुणत्वम्' इति धातुवृत्तिकार:(पृष्ठ 123) / तच्चिन्त्यम्, उणादिसूत्रेणैव स्र्वेस्स्त्त्सिद्ध्ः। 4. काशकृत्स्नीयधातुपाठे जेषतेरनन्तर 'णिष' पठ्यते, नेषति (पृष्ठ 42) एतद्विषये 'नेषतिः धात्वन्तरम्' इति पतञ्जलिवचनम् (3 / 2 / 135) अनुसन्धेयम् । 5. 'कलच्च' इति श्वेतवनवासिनः पाठः (45) / अथर्वणि (13 / 3 / 10) पुष्कलशब्दस्यान्तोदात्तत्वदर्शनात् श्वेतवनवासिपाठ एव ज्यायान् । 25 Page #158 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 1.01. हृषिपुषि ( u0 3 / 29) इति पोषयित्नुः । स्वे पुष: ( 3 | 4/40 ) इति णमुल् - स्वपोषं पुष्टः । दिवादी' (4/73) पुष्यति । पुषादिद्युतादि (3 / 1 / 55) इति लुङ्घङ् - प्रपुषत् । ऋयादौ (1 / 60 ) पुष्णाति । चुरादौ पुष धाणे (10 / 165 ) पोषयति । 679 / / 463. श्रिषु श्लिषु प्रुषु प्लषु दाहे । श्रेर्षात । श्लेषति । प्रश्र - 5 षीत् । श्रश्लेषीत् । श्रिष्ट्वा, श्लिष्ट्वा, श्रेषित्वा श्लेषित्वा । श्लिष श्रालिङ्गने दिवादी (4/77 ) श्लिष्यति । श्लेष्मा । चुरादौ श्लिष श्लेषणे (10 / 33 ) - श्लेषयति । [ प्रोषति । ] प्लोषति । दिवादी (47) प्लुष्यति । प्लुष्ट्वा, प्लोषित्वा । प्लुष्टः । क्रयादौ प्र उष प्लुष स्नेहसेचनपूरणेषु (6 / 56) प्रुष्णाति प्लुष्णाति ॥ 680-683 ॥ 10 464. पृषु वृषु मृषु सेचने । पर्षति । वर्तमाने पृषद्वृहद् (u0 2 / 84) इति पृषत् । पृषिरञ्जिभ्यां कित् ( u0 3 / 111) पृषतो मृगो बिन्दुश्च । उणादौ - पृष्ठम् ( dra0 2 / 12), पाणि: ( dra0 4 / 52 ) ; पर्जन्यः (dra0 3 / 103), पृष्णिः किरणः * / म्पृशेस् ( 6 / 123) तु पृश्निरपतनुः । वर्षति । विभाषा कृवृषोः ( 3 / 1 / 120 ) क्यप् - वृष्यम्, 15 वर्ण्यम् । के ( dra0 3 । 1|135 ) वृष: / लष - पत-पद-स्था- भू-वृष ( 3 / 2 / 154 ) इति वर्ष कः । प्रविधौ भयादीनामुपसंख्यानम् (3।3।56 1 vA0 टो ) इति वर्षम् । अचि ( dra0 3।1।134 ) वर्षा ऋतुः । वृष्ट्वा वषित्वा । वृष्टम् । कर्तरि चेष्यत' इति वृष्टो देवः । कनिन् युवृषि 1. स्मृतमिदं पुरुषकारे (पृष्ठ 111 ) / 2. 'वर्धमानस्वामिसम्मताका रादयश्चामुळे सेटमाहुः (घा vR0 पृष्ठ 125 ) / टिकारिकासु दैवादिकस्यैव ग्रहणमिति कैयटादय: ( si0 kau0 भाग 3 पृष्ठ 166) / व्याख्यातं च स्वयमेव दीक्षितेन - 'नादिशब्दात्-न्यासकार हरदत्तवर्धमानस्वामिसम्मताकारादय:' ( pro0 मनो0 पृष्ठ 581 ) / 25 3. दयानन्दसरस्वती स्वामी तु पृषेस्तौदादिकत्वमपि मनुते । यदाह यजु: 2016 भाष्ये - ' ( पृषतीः ) पृषन्ति सिञ्चन्ति । तौदा दिकत्वे स्वीकृते शब्दे शतृवदादेशे शविकरणे गुणाभावोऽपि न वक्तव्यो भवति । 4 dra0- -- पर्ष तेरपीच्छन्त्ये के-- 'पृष्णी रश्मिः । हैमोणादि 635 / सम्भा पृषत् 1 व्यतेऽत्र 'एक' पदेन क्षीरस्वामी स्मृतः स्यात् । 5. कुत्रत्यं वचनमिति न ज्ञायते । 20 30 Page #159 -------------------------------------------------------------------------- ________________ 102 क्षीरतरङ्गिण्यां (u0 11156) इति वृषा इन्द्रः । ऋषिवृषिभ्यां किच्च (tu0 u0 3 / 123) इत्यभच्-वृषभः । वृषादिभ्यश्चिद् (u0 11108) इति वृस्स्ल्ः। सुवृषिभ्यां कित् (u0 4 / 46) वृष्णिः । नहिवृति (6 / 3 / 116) इति दीर्घात्-प्रावृट् ॥ 684-686 ॥ 465. मृषु सहने च । मर्षति । मृष्ट्वा , मर्षित्वा । मृषस्तितिक्षायाम् (1 / 2 / 20) इत्यस्याकित्त्वं नास्ति, तत्र न क्त्वा सेट (1 / 2 / 18) इत्यनुवृत्तेः-मृष्टम् । दिवादौ (4 / 54) मष्यति । अपमषितं वावयमाह । भाषायां शासियुधि (3 / 3 / 130 vA0) इति यु-दुर्म र्स्स्न्न्ः। 10 466. भृषु हिंसासंघातयोः । भर्षति ॥ 687 ॥ 467. घृषु संघर्षे । घर्षति । घृष्ट्वा, घर्षित्वा । घृष्ट: / ल्युः (dra0 3।1।134)-sNghrssnn. // 688 // 468. हृषु अलीके' / हर्षति । हृष्ट्वा , हर्षित्वा । हृष्ट: / हर्षे. लोम्सु (72 / 26) इति [हृष्टानि हृषितानि लोमानि । विस्मित15 प्रतिघातयोश्च (7।2।22vaa0)hRssttshcaitrH, हर्षितः । हृषेरुलच् (u01॥ 18) हर्षुलः । स्तनिहृषि (u0 3 / 26) इति हर्षयित्नुः । दिवादौ हृष तुष्टौ (4 / 122) हृष्यति ॥ 686 ॥ 466. तुस हस हस रस shbdaarthaaH। तोसति । तोसलो राजा:, तोसला देशः । ह्रसति । ह्रसितः । ह्र्स्व्ः। ह्लसति । रसति । रसितम् । 20 चरादौ रस प्रास्वादने (10 / 315) अदन्तः रसयति, रसना, रस्यते -रसः । उणादौ (3 / 16) रास्ना। रसालास्त्यर्थे (dra0 5 / 2 / 125) // 660-663 // 470. लस shlessnnkriiddnyoH| lasati / alsH| विलासः । हृल्लासः । लास्यम् । लसिका रोगः ॥ 664 ॥ 25 471. घस्लु अदने इति केचित् । घञ्-घासः । क्मरचि (dra0 1. जमर्नसंस्करणे कित्वं' इत्य्प्पात्थ्ः। 2. अलीकमानन्द इति काशकृत्स्नधातुव्याख्यानम् (पृष्ठ 45) / 3. दिवादी 122 धातुसूत्रे विस्मितप्रतीघातयोश्च' इति शुद्धः पाठ. 4. अयं न सार्वत्रिक इति सायणोऽपि (dhA0 vR0 पृष्ठ 125) / Page #160 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 3 / 2 / 160) घस्मरः ॥ 695 ॥ 472. चर्च झर्छ झर्भ प्रिभास्स्न्ने। जस इति चन्द्रदुगौं (cA0 dhA0 1 / 241) / चर्चे इत्येके । जर्ज इत्यन्ये, झर्च इत्यपरे । किमत्र सत्यम् ? देवा ज्ञास्यन्ति । तुदादौ (6 / 21) अप्येवम् ॥ 666-698 ॥ 473. पिसृ पेस ग्तौ। पेसति । स्थेशभासपिस (3 / 2 / 175) इति 5 वरच -पेस्वरः । चुरादौ पिस गतौ (10 / 28) पेसयति । पिश पेस वेसृ इति सभ्याः । वेसरोऽश्वतरः ॥ 666,700 / / __474. हसे हसने । हसति । व्यतिहारे हसादीनां प्रतिषेधः (dra0 1 ॥ 3 / 15 वा.)-व्यतिहसन्ति । म्यन्तक्षण (7 / 2 / 5) इत्येदित्वाद् वृद्धिनास्ति-अहसीत् । स्वनहसोर्वा (3 / 3 / 62) अप-हसः, हास्ः। 10 स्फायि (u0 2 / 13) इति रक्-हस्रो' दिनम् । हसिमृग्निण (u0 3 / 86) इति तन्-हस्तः । / 701 ॥ 475. णिश समाधौ । प्रणेशति । nishaa॥702॥ . 476. मिग मश शब्दे रोषकृते च । शब्दने रोषक्रियायाञ्चार्थे । के (dra0 3 / 1 / 135) मिशो व्याजः । क्वुन्-मशकः ॥ 703,704 ॥ 15 477. शव गतौ । शवतिर्गतिकर्मा कम्बोजेषु भाष्यते, विकार एनमार्या माहुः । शवति । शवरः, शवः, शावम् ॥ 705 ॥ 478. शश प्लुतिगतौ । प्लुतिभिर्गमने । शशति । shshH। शशक: . ॥ 706 ॥ . 476. कव शब्दे । कशेति kaushikH। काशस्तृणम् । kaashiH। 20 कश्मीराः ॥ 707 ॥ . 480. शसु हिसार्थ्ः। शसति । न शसदववादि (6 / 4 / 126) 1. भमरादिकोशेष दिनवाची 'घन' शब्द: पठ्यते । 2. अत्र धातुवृत्तिः (पृष्ठ 126) द्र्स्स्त्त्व्या। 3. द्रष्टव्यम्-निरुक्त 2 / 2 ॥ महाभाष्य 111 ॥ mA0 ॥ 4. प्रकरणानुरोधात् 'कश' धातुयुक्त्ः। 5. 'हिंसायाम्' पात्था। Page #161 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां इत्येत्वाभ्यासलोपो न स्तः शशसतुः शशसुः । ह, म्यन्तक्षणशस' (tu0 7 / 2 / 5 ) इत्यशसीत्' / शस्त्वा शसित्वा । घृषशसी वैयात्ये' (tu0 7 / 2 / 19) / अनिट् - विशस्तः, अन्यत्र विशसितः । दाम्नीशसु ( tu0 3 / 2 / 182) इति ष्ट्रन् - शस्त्रम् । विशसिता । उणादौ शस्ता ॥708 5 481. शंसु स्तुतौ । शंसति । शस्यते । शंस्त्वा, शंसित्वा । शंसिहिगुहिभ्यो वा (3।1।106 vA0 ) इति वक्तव्यात् क्यप् - शस्यम् । शंस्येर्ण्यद् प्रपीष्यते - शंस्यम् । नृशंसः । उणादौ शंस्ता पशुविशसिता । अत एव शसु स्तुतौ च' इति दुर्गः ॥ 706 ॥ 482. चह कल्कने । कल्कनं शाठ्यम् । चहति । चुरादी मित् 10 ( 10177 80 ) चहयति ॥ 710 ॥ 104 485. बृह दृहि बृह बृहि वृद्धौ । दर्हति । दृढः स्थूलबलयोः (7) 152 / 20 ) साधुः । दृहति । बर्हति । वर्तमाने पृषद्वहद् (u0 284 ) इति बृहत् । प्रभौ परिवृढः ( 7 / 2 / 21 ) साधुः । बृ' हेर्न लोपश्च ( u0 2 110 ) इतीसि : - बहिः । बृ हेर्नोऽच्च (u0 4 / 145 ) इति ब्रह्मा वृन्दम् । / 713-716 ॥ 25 30 58 3. रह त्यागे । हति । श्ररहीत् । विरहः । राहुः । prasun (daza0 u0 e|49) rhH| चुरादी (10 / 246) रहयति । / 711 / / 484. रहि गतौ । रंहति । रहः ॥ 712 ॥ 486. बृहि शब्दे च । बृहति । बृ ंहितम् । बृहिर् इति दुर्ग:20 अबृहत् श्रवहत् । बृ' हेर्नलोपाद् बृहोद्यतनः ( ? ) ॥ 487. तुहिर् उहिर् श्रर्दने । तोहति । तुहत्, प्रतोहीत् । वेपि 1. 'हम्यन्तक्षणश्वस' इति काशिकादिषु पाठः । श्वस- पाठे शसेलुङि श्रतोहलादेर्लधो: (7 ॥ 1 ॥ 7) इत्यनेन वृद्धि विकल्पे ' अशसीत्, प्रशासीत्' इत्युभयथा भविष्यति । क्षीरस्वामी तु श्वसि विकल्पेन वृद्धिमाह ( dra0 2 / 66 ) | 2. घृषिश सवैयात्ये' इति काशिकादिषु पाठः । 3. 'दाम्नीशस' इति काशिकादिषु पाठः । 4. चात् हिंसायाम् । 5 प्रवाह सायण: (ghA0 0 पृष्ठ 128 ) - 'क्षीरस्वामी वृह वृहि भासाथ' इत्याह' / न चायं पाठः क्षीरतरङ्गिण्यामुपलभ्यते । 6. परिवृढस्तु वृहेवृ होर्वा दन्त्योष्ठ्यादेः; न बृहेब हेर्वा । 7. स्मृतमिदं पुरुषकारे (पृष्ठ 124) / Page #162 -------------------------------------------------------------------------- ________________ 14 भ्वादिगण: (1) 105 तुह्योर्ह स्वश्च ( u02|52 ) इति तुहिनम् । श्रोहति । अपोहति । श्रहत् श्रहीत् । तुहिर् दुहिर् इति चन्द्रदुगौं' (cA0 vA0 1 / 257) / / 717, 718 // 488. श्रर्ह पूजायाम् । श्रर्हति । श्रहं ( 3 / 2 / 12 ) इति कर्मण्यच् अणो बाधः:- पूजार्हा । श्रर्हः पूजायाम्' (tu0 3 / 2 / 131) शता अर्हन् । 5 न्यङ्क्वादित्वात् ( dra0 7 / 3 / 53) अर्ध: / हलश्च ( 3 । 3|121 ) इति करणे घञ् । श्रधिर्धात्वन्तरम् - कलां नार्धन्ति षोडशीम् । अर्धो मूल्यम् । शकधृषज्ञा (3 । 4 | 65 ) इति तुमुन् - अर्हति भोक्तुम् । श्रहं पूजने चुरादी (10 / 177) णिच् - प्रति, योग्यत्वादौ नास्ति ( ? ) ॥ 716 ॥ 486. उदात्ता श्रनुदात्तेतः । [सेट प्रात्मनेपदिनः ] 460 द्युत दीप्तौ । इतस्त्वरान्ता: ( 1 521 ) सप्तत्रिंशत् सेट श्रात्मनेपदिनश्च । द्योतते । द्यद्भ्यो लुङि ( 1 3 61 ) इति वा परस्मैपदम्, तत्रैव पुषादिद्य तादि ( 3 / 1 55 ) इत्यङ् - प्रद्युतत् । तङि व्यद्योतिष्ट । द्य तिस्वाप्योः सम्प्रसारणम् ( 7 / 4 / 67) लिटि - विदिद्यते । वचनाद् हलादिशेषाभावः * चङि - व्यदिद्य तत् । द्योतनः । 10 15 1. उदधृतमिदं पुरुषकारे (पृष्ठ 120 ) / 2. 'अर्ह : प्रशंसायाम्' इति काशिकादिषु पाठ: / 3. iz2अर्टन - सम्पादिते महाभारतस्य पुना-संस्करणे सभापर्वणि 38 / 26 20 श्लोके शारदा लिप्यां लिखिते काश्मीरकोशे 'कलां नार्घन्ति षोडशीम्' इत्येव पश्यते । D4 संज्ञके कोशे वर्तमान, 'नार्घन्ति' पाठाज्ज्ञायते महाभारतस्य काश्मीरपाठः क्षीरस्वामिनः प्राचीन: / हैमधातुपारायणम् (1 / 564) अप्यत्रानुसंधेयम् । 4. प्रयं भावः - 'द्युत् द्युत्' इति द्विर्वचने न तावत् 'हलादि शेष:' प्रवर्तते, 25 संप्रसारणं पूर्वं प्रतीक्षते, अन्यथा हलादिलोपेन यस्य निवृत्ती कस्य संप्रसारणं स्यात् । Page #163 -------------------------------------------------------------------------- ________________ 5 10 15 wn 25 30 106 क्षीरतरङ्गिण्यां क्विप् - विद्यत् । द्युतेरिसिरादेश्च जः' (tu0 u0 20111 ) ज्योतिः । घटादेः (1 / 510) प्राग् द्य उतादिगण: / / 720 / 461. श्विता वर्णे । श्वेतते । श्रश्वितत् । श्रश्वेतिष्ट । श्रादितश्च ( 7/2/16 ) इत्यनिट् - श्वित्तः । विभाषा भावादिकर्मणोः ( 7 / 2 / 17) - श्वित्तमनेन श्वितितमनेन ; प्रश्वित्तः, प्रश्वितितः । क्त्रःश्वित्रम् । / 721 ॥ 462. ञिमिदा स्नेहने । स्नेहनं स्नेहयोगः । मेदते । मिन्नः, मिन्नमनेन; मेदितम् । निष्ठा शो स्विदिमि दि ( 1 2016 ) इति कित्त्वं नास्ति प्रमिन्नः प्रमेदितः । भञ्जभासमिदो घुरच् ( 3 / 2 / 161) - मेदुरः । अमिचिमिदिशसिभ्यः क्त्रः ( u04 163) मित्रम् । श्रसुन् (दश0 u0 46) मेदो वसा । अचि - मेदाख्यो म्लेच्छ: ' / मेदिनी । दिवादौ ( 4 133) मेद्यति । चुरादौ मिद स्नेहने (tu0 1018) मेदयति । / 722 ॥ - 463. त्रिक्ष्विदा स्नेहनमोहनयोः । वेदते । क्ष्विण्णः । ञिविडा इत्यार्हतः । क्ष्वेडो विषम्, क्ष्वेडाः रवः । ञिष्विदा इति नन्दी - स्वेदते, स्विदत्, अस्वेदिष्ट । स्विन्नः । सः स्विदिस्वदिसहीनाञ्च ( 8 । 3|62 ) इति सः - - सिस्वेदयिषति । ष्विदा गात्रप्रक्षरणे (476) अस्मात् स्विद्यति ॥ 723 ॥ 494. रुच दीप्तावभिप्रीतौ च । प्रभिप्रीतिरभिलाषः । रुच्यर्थानां 1. धातुसूत्र 1 / 27 व्याख्याने 'द्युतेरिसिजादेश्च जः' इति पठ्यते । उभावपि पाठावशुद्धौ । उभयोः पाठयोश्चित्त्वात् प्रत्ययस्वरेण वा ज्योतिपदस्यान्तोदात्तत्व प्राप्नोति । दृश्यते तु ज्योतिष्पदमाद्युदात्तम् । तेन दशपाद्यां पञ्चपाद्यां च पठ्यमान: 'द्युतेरिसिन्नादेश्च जः' इत्येव शुद्ध: पाठो ज्ञेयः । 2. अत्र 20 पृष्ठस्था 6 टिप्पणी द्रष्टव्या । 1 3. 'श्वेतितम्' पाठा0 / 4. प्रश्वेतित: " पाठा0 / 5. इतोऽग्र ए 'अर्श' इत्यधिकम् । 6. क्षीरतरङ्गिण्यामुत्तरत्र ( 4 / 133 ) ' मेदाख्यो देश' इति पठ्यते । किमयं 'मेदपाट' शब्देनोच्यमानो मेवार्3अदेशः संभवति ? 7. स्मृतमिदं पुरुषकारे (पृष्ठ 82) धातुवृत्ती (पृष्ठ 130 ) च । वस्तुतः पाठोऽयं ग्रन्थकारस्यानभिमत: / यतो हि 1 / 705 - 4 / 134 धातुसूत्रव्याख्ययो रम्यास्मरणात् । 8. तथा च प्रयुज्यते-- 'न क्ष्वेडेत्' / मनु0 4 | 64 ॥ Page #164 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 107 प्रीयमाणः (1 / 4 / 33) सम्प्रदानम्-चैत्राय रोचते रोचनः । अरुचत. अरोचिष्ट । न पादमि (1 / 3 / 86) इति तङ्-परिरोचयते । राजसूयसूर्य (3 / 1 / 114) इति कर्तरि रुच्यः साधुः । भावे ण्यत्-रोच्यम्, यजयाचरुच (7 / 3 / 66) इति कुत्वं नास्ति । घञ्-रोकः । ल्युटरोचनी दषत् । ण्यन्ताल्ल्युः (dra0 3 / 1 / 134) रोचना । अलंकृत्र. 5 निराकृञ् (3 / 2 / 136) इतीष्णुच-रोचिष्णुः । युजिरुचितिजां कुश्च (u0 13146) इति रुक्यम् । इसिः-रोचिः । इक् कृष्यादिभ्यः (3 / 3 / 188 vA0) रुचिः । अस्त्यर्थे रुचिरम् । / 724 ॥ 465 घुट परिवर्तने । घोटते । अधुटत्, अघोत्तिस्स्त्त्। घोटकः घुटिका गुल्फास्थि ॥ 725 ॥ . ____466. रुट दीप्तौ । रोटते ॥ 726 ॥ - 467. रुठ लुठ प्रतीघाते । [रोठते,] लोठते । अलुठत्, अलोठिष्ट । लठतीति लक्ष्यदर्शनात तुदादौ पाठ्यः । रुट लुट इत्येके,बाध रोटने (16) इति लिङ्गात् ॥ 727,728 / / - 467. शुभ दीप्तौ । शोभते । अशुभत, ashobhisstt। shobhnaa| 15 के- शुभम् । ज्ञापकात् shobhaa। रक्-शुभ्रम् । उणादौ शुकः, शुक्रः, शुक्लः । तुदादौ शुभ शुन्भ शोभार्थे (6 / 33) शुभति ॥ 726 / / 468. शुभ संञ्चलने । सञ्चलनं रूपान्यथात्वम् । क्षोभते । अक्षभत, अंक्षोभिष्ट । क्षुब्धस्वान्त (7 / 2 / 18) इति क्षब्धो मन्थे साधुः । क्षुभितोऽन्यः । दिवादौ (4 / 130) क्षुभ्यति । क्रयादौ (6 / 20 52) क्षुम्नाति ॥ 730 ॥ 1. जर्मनसंस्करणसम्पादेकन लीबिशेन भ्रान्त्यात्र उणादिसुत्रसंख्या (4 / 119) प्रत्ता, उणादौ त्वेतादृक सूत्रं नास्ति । 2. 'प्रतिघाते' पाठा0 / 3. उद्धृतमिदं पुरुषकारे (पृष्ठ 64) धातुवृत्ती (137) च । एतेना- 25 थनिर्देशोऽपि पाणिनीय इति ज्ञाप्यते । 4. शुभ शुम्भ शोभार्थे इति तुदादो (सूत्र 34) शोभेति पाठात् । प्रत्र 'निपातनाद्' इति युक्ततर: पाठ: स्यात् । वक्ष्यति च स्वयमेव तुदादौ 'अत्र एव निपातनाद् शोभा साधुः । वामनोऽपि काव्यालङ्कारव्याख्याने 5 / 2 / 11 'शोभेति निपातनाद्' इत्याः। 5. 'मन्थश्चेत्' पाठा0 / Page #165 -------------------------------------------------------------------------- ________________ 108 क्षीरतरङ्गिण्यां 500. णभ तुभ हिंसायाम् । नभते । तोभ्ते। 'क्रयादी (6 / 53) नभ्नाति, तुभ्नाति । असुन (दश0 u0 4 / 46) नभः ॥ 73 ॥ 501. नन्सु स्वन्सु भ्रन्शु अवस्र सने । स्रसते । नोग्वन्चुस्रन्सु(tu0 7 / 4 / 84) इति सनीस्रस्यते । वसुन सध्वंस्वनडुहोदः (tu08।2।72) उखास्रत् । स्रस्त्वा srNsitvaa। ktin पाबादिभ्यः (3 / 3 / 64 vA0) स्रस्तिः । ध्वंसते । दनीध्वस्यते । पर्णध्वत् । ध्वस्तिः । ध्वस्त्वा, ध्वंसित्वा । ध्वस्तः । भ्रंशते । भ्रष्टिः । बनीभ्रश्यते । भ्रष्ट्वा भ्रंशित्वा । भ्रष्टः । दिवादौ (4 / 118) भ्रश्यति ॥ 732-734 ॥ 502. ध्वन्सु गतौ च । 503. सन्भु विश्वासे । विस्रम्भते । व्यस्रभत्, व्यस्रम्भिष्ट सन्हुः इति कौशिकः-स्रंहते, ऊष्मान्तप्रस्तावात् ॥ 735 ॥ -- 504. वृतु वर्तने । वर्तनं स्थितिः । वर्तते वर्तन: / अवृतत् अव. तिष्ट वृद्भ्यः स्यसनोः (113 / 62) वा परस्मैपदम् । न वद्भयश्चतुर्यः (7 / 2 / 56) इति तत्रैव नेट-vaya'ti । वतिष्यते । avaya't, अवतिष्यत । विवृत्सति, विव्र्तिस्स्ते। वृत्त्वा, वर्तित्वा । वृत्तः, वत्तिः, वत्यः । वत्तिरस्त्यस्याम्-वार्तः । वृतेश्च (u0 2 / 17) इत्यनिः- वर्तनिः । manin (daza0 u0 6|73)-vrtm / heradhyayane वृत्तम् (7 / 2 / 36) हस्ते वर्तिग्रहोः (3 / 4 / 36) णमुल्-हस्तवतं वर्तयति । रक (dra0 u0 2 / 16) वृत्रः । वार्ताकः । व्र्त्क्ः। वर्तका शकुनी प्राचाम् (7 / 3 / 45 vA0) उदीचां व्र्तिका। हपिशि (दश0 u0 247) इतीन्-वतिः । दिवादौ वतु वरणे (4 / 46) इत्येकेवृत्यते । चुरादौ (10 / 197) भासार्थः- वर्तयति । / 736 / / 1. इत: पूर्वम् 'दिवादी (41131) नभ्यति तुभ्यति' एतावान् पाटो नष्टः स्यात्, दिवादिगणस्थयोरत्रास्मरणात् । 2. ध्वन्स्वनडुहां दः' इति काशिकादिषु पाठः । 3. एतेन 'नीग्वञ्चुस्रसुध्वंसुभ्रंसु0' इत्यादिसूत्रे 'भ्रशु' इति पाठः स्वामिमते इति ज्ञाप्यते । अन्ये त्वत्र धातुसूत्रे (501) प्रष्टकसूत्रे च 'भ्रंसु' इत्येव पठन्ति । अत्र धातुवृत्तिरपि द्रष्टव्या (पृष्ठ 131 तथा 306) / 4. विपूर्व एव विश्वासे इति ज्ञापनार्थो विपूर्वस्य प्र्योग्ः। 5 'वर्तनम्' पाठा0 / 6 अत्र vRtteshc'(5।2।101)वात्तिकेन् णः प्रत्ययः । 30 Page #166 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 106 505. वधु व्द्धौ। वर्धते । ण्यन्ताल्ल्युः (dra0 3 / 1 / 134) सुखवर्धनः । वृद्ध्वा, वर्धित्वा । वृद्धः, वृद्धिः । इष्णुच-वर्धिष्णुः । वृधिवपिभ्यां रन् (u0 2|27)-व्र्ध्ः । चुरादौ वधु भासार्थः (10 / 197) वर्धयति । तत्रैव वर्ध छेदनपूरणयोः (10 / 102) ॥ 737 // 506. शधु शब्दकुत्सायाम् । शब्दकुत्सा पायुशब्दत्वात्' / शर्धते । 5 aVdhat अधिष्ट ॥ 738 ॥ 507. स्यन्दू स्र्व्न्ने। स्यन्दते । अस्यदत्, अस्यन्दिष्ट । syantsyati, syndissyte| syantum, syanditum / अनुविपर्यभिनिविभ्यः स्यन्दतेरप्राणिषु (8 / 3 / 72) इति वा षत्वम् -अनुष्यन्दते तैलम्, अनुस्य्न्द्ते। स्यदो जवे (6 / 4 / 20) साधः । क्त्वि' स्कन्दस्यन्दोः (6 ॥ 10 4 / 31) नेट-स्यत्वा । युच्-स्य्न्द्न्ः। स्यन्देः प्रसारणं धश्च (दशदेग् u0 1166) इति सिन्धुः ॥ 736 ॥ 508. कृपू सामर्थ्यो । कृपे रो ल: (कातन्त्र 3898) कल्पते । अक्लपत् अकल्पिष्ट । कल्प्स्यति कल्पिष्यते । चिक्लप्सति चिकल्पिषते । लुटि च क्लपः (1 / 3 / 63) इति वा परस्मैपदम् । तासि च 15 क्लुपः (7 / 2 / 60) इति नेट् - कल्प्तासि कल्पितासे । कल्प्तुम् कल्पितुम् । क्लप्तम् । ऋदुपधाच्चाक्लपिचतेः (3।1।117)इति निषेधाणण्यत-कल्प्यम् । कतकृपिभ्यः कीटन (u0 4.186) कृपीटं वारि। चुरादौ कृपेस्तादर्थ्ये (10 / 186) आगर्वीयः-कल्पयते । / 740 ॥ 509. वृत् । वर्तनं वत् । धुतादिव तोदिश्चान्तर्गणी वर्तितौ समा- 20 प्तावित्यर्थः । वृधेः क्विप्, वधितो पूर्णावित्येके । 510. घट चेष्टायाम् । चेष्टा ईहा । घटते । घटितम् । घटादयो 1. 'पायुशब्दः' पाठा0 / पुरुषकारे क्षीरस्वामिनाम्ना 'पायुशब्दत्वात्' पाठ एवोज्रियते (पृष्ठ 87) / 2. 'प्रस्रवणे' पाठा0 / 25 3. 'क्त्वायां चेट प्रतिषेधः' इति महाभाष्यवचनात् माल्लोपो नापि भवति । 4. पाणिनीयं तु 'कृपो रो लः' इत्येव भाष्यसम्मतं सूत्रम् इति ऋलुक्सूत्रभाष्याज्जाप्यते । तत्त्वबोधिनीकारेण तु क्षीरस्वामिना कातन्त्र-सूत्रमुद्धृतमित्यविज्ञाय 'स्वामिसम्मत: पाठोऽर्वाचीनपाठः' इत्युक्तम् (dra0 si0 ko0 भाग 3 पृष्ठ 176) / 30 Page #167 -------------------------------------------------------------------------- ________________ 110 क्षीरतरांयां 10 मितः ' (1 / 553 ) इति मित्त्वान्मितां ह्रस्वः (6 / 4 / 12 ) घटयति । घटनः । इह येऽन्यत्र पठितास्तेषां योऽयं उपात्तस्तत्रैवमित्वम्, त्रैव पठ्यन्ते तेषां सामान्येन, अनेकार्थत्वात् । अतो विघटयतीति चेष्टाभावेऽपि ह्रस्वः । कथम् - कमलवनोद्घाटनं कुर्वते ये ( सूर्यशतक 2 ) प्रविघातयिता ससुत्पतन् हरिदश्वः कमलाकरानिव ( किरात 2046 ) चुरादौ चट स्फुट घट च हन्त्यर्थाश्च' ( dra0 dhA0 sU0 10 166 ) इति घटिर्नान्ये मितोऽहेतौ च (dhA0 sU0 10/80 ) इत्यमित् । ज्ञपादयो ( dra0 dhA0 sU0 10075-76) येऽधीतास्तेभ्योऽन्ये स्वार्थणिचि न मित इत्यर्थ:, तेन शम लक्ष श्रालोचने (dhA0 sU0 10 / 143) निशामयते, श्रम रोगे (dhA0 sU0 10 / 166 ) ग्रामयतीत्यादि सिद्धम् । चटादयस्त्रयो हन्त्यर्थवृत्तयो णिचमुत्पदयान्तीति तु दर्शन एभ्यो घञन्तेभ्यो' णिच्, इत्थञ्च उन्नामिता खिल महीधर कन्धरस्य' तथा चौरस्योत्क्राथयति इति सिद्धम् । साम्यतीति तु संक्रामन्तं करोतीति ( dra0 dhA0 sU0 10 / 267) इति णिच् । 'क्षपयित्वा घनसम्पदमम्बुशोषः कृतः 15 सवित्रा तथा भेषजक्षपिताऽङ्गानां च' इत्यविगानात् क्षपिश्चुरादौ दन्तो प्रभ्यू : चिण्णमुलोदीर्घोऽन्यतरस्याम् ( 6 4 63) अघाटि घटि, घाट घाट, घटं घटम् । प्रभिधानलक्षणत्वात् कृतण्यन्तां णमुल् । घटादीनां वित्त्वात् ( dra0 dhA0 sU0 1 / 522) षिद्भिदादिभ्योऽङ् (3 / 3 / 104) घटा, शकधृष ( 3/4/65 ) इति तुमुन् - घटते भोक्तुम् । घटः । इह घटादी केऽप्यत्रैव पठिताः प्रकृत्यादिविषयाः 20 न्याय्यविकरणाश्च । श्रन्ये तु स्वस्थानोक्तकार्यभाजः पित्त्वमित्त्वार्थमनूद्यन्त इति यथायथमुत्प्रेक्ष्यम् ॥ 741 ॥ 511. व्यथ भयचलनयोः । दुःखचलनयोरिति दुर्ग: / व्यथते । 1. केचन मित्त्वं विभाषा मन्यन्ते । तथा चोक्तम् 'सर्वेषां मितां वैकल्पिकरामायण शिरोमणिटीका 1 / 17 / 26; पृष्ठ 156 / 5 25 30 त्वात् 2 ' हन्त्यर्था:' पाठा0 / 3. सन्दिधोऽयं पाठः । 4. अनुपलब्धमूलमिदम् । 5. चुरादिगणे बहुलमेतन्निदर्शनम्' ( सूत्र 325 ) इत्यस्य व्याख्याने क्षीरस्वामिना 'क्षप प्रेरणे' उदाहरणरूपेण पठितः । स च देवराजयज्वना निघण्टुवृत्तौ ( पृष्ठ 43.109) दैवव्याख्यांत्रा च पुरुषकारे ( पृष्ठ 15 ) उद्धृतः । 6. न्यायविकरणार्थ H' पाठा0 / न्याय्यविकरणः शब्त्रिकरणा इत्यर्थः । Page #168 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) ___ 111 व्यथयति । अव्याथि अव्यथि, व्याथं व्याथम्, व्यथं व्यथम् । व्यथा । व्यथो लिटि (7 / 4 / 68) इत्यभ्यासस्य सम्प्रसारणम् - विव्य्थे। राजसूयसूर्य (3 / 1 / 144) इत्यव्यथ्यः कर्तरि साधुः । ग्रहादौ व्यथवदवसां प्रतिषिद्धानाम् (tu03|11134 गणसूत्र) अव्याथी। अनपूर्वाद् युच् व्यथनः । व्यथेः प्रसारणं किच्च (u0 1 / 40 उज्ज0)-विथुरो । राक्षसः ॥ 742 ॥ 512. प्रथ प्रख्याने । प्रख्यानं प्रसिद्धिः । प्रथते । प्रथयति । प्रथा । प्रत् स्मदत्वरप्रथ (7 / 4 / 15) इत्यभ्यासस्यात्वम्-अपप्रथत् । प्रथिम्रदिभ्रस्जां प्रसारणं सलोपश्च (u0 1128 श्वेत0) पृथः । प्रथेः षिवन् प्रसारणञ्च (u0 11136 श्वेत0) पृथिवी । अलीकादौ (dra0 10 u0 4 / 25) पृथ्वीका' / प्रत्तिः । प्रथेरमच् (u05|68) प्रथमः । 743 __513. पृथु विस्तारे । प्र्थ्ते। प्रथेः सम्प्रसारणात् (dra0 u0 1 ॥ 28) अनार्षमम मन्यन्ते । एवं मद्नातौ (dra0 dhA0 sU0 6 / 48) संति म्रदिम् (dra0 dhA0 sU0 11515) // 744 / 514. प्रस प्र्स्वे। प्रस विस्तार' इति दुर्गः ॥ 745 ॥ 515. म्रद मदने । प्रदते । म्रदयति । अमम्रदत् प्रथिम्रदि (u0 1 / 28) इति मृदुः । मृद्वीका। ऋयादौ मृद क्षोदे (6 / 48) मृद्नाति, अमीमदत् अममर्दत् । 746 / / 1 गणसूत्रे तु व्यथिस्थाने 'ब्रजिः' पठ्यते । 2. 'पृथीका' पाठा0 / प्रथधातो: कीकच्प्रत्यये संप्रसारणे वुगागमे च 20 'पृथ्वीका' सिद्धयति, / एवं म्रद मर्दने (11515) सूत्रे मृद्वीका। 3. dra0 u0 4115 श्वेत0, नारा0 dra0 u0 1175 / 4. स्मृतमिदं पुरुषकारे (पृष्ठ 77) धातुवृत्तौ (पृष्ठ 134) च । 5. पूर्वहेतुविरुद्धमेतद् वचनम् । यथाहि पूर्वत्र 'प्रथिम्रदिभ्रस्जां संप्रसारणम् (u0 1 / 25) इति वचनात् पृथेरनार्षत्वं प्रतिपाद्यते, तथैव प्रदेरपि संप्रसार- 25 णविधानात् मृद्नाते रनार्षत्वं वक्तव्यम्, न तु मृनाति स्वीकृत्य प्रदेः । 6. 'प्रस विस्तारे' इति *काशकृत्स्नधातुपाठः (पृष्ठ 67) / 7. 'अत्स्मृद त्वरप्रथम्रद' (7 / 4 / 65) इति. शपा निर्देशात् मृद्नोतेणिचि चङि अत् न भवति । तेन 'उऋत्' (7 / 4 / 7) इत्येव प्रवर्तते । Page #169 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां 516. स्खद खदने । खदनं विदारणम्' / स्वदयति ॥ 477 ॥ 417. क्षजि गतिदानयोः । अस्य पाठोज्ञुपधाया अपि चिण्णमुलोदीर्घार्थ : ( dra0 6 ।4। 63) एतदर्थमेव तत्र ह्रस्वविकल्पे कर्तव्ये दीर्घ * विधिः । एवं दक्षिकन्दिक्रन्दिक्लन्दीनां (1 / 518,520) ज्ञेयम् । क्षजेति 5 कौशिकः । चुरादौ क्षजि कृच्छ्रजावने (10/73) क्षञ्जयति ॥ 748 ॥ 10 112 518. दक्ष गतीहंसनयोः । दक्षते । दक्ष वृद्धौ शीघ्रार्थे च ( 1 | 401) इत्यस्यैवाथभेदाद् घटादिकार्यार्थं पुनः पाठः । / 746 ॥ 25 1 516 ऋप कृपायाम् । ऋपते । ऋपयति । ऋपेः प्रसारणाञ्च (tu0 3 / 3 / 124 ga0 sU0 ) इति कृपा । उणादौ कृपणः ॥ 750 / / 520. कदि ऋदि क्लदि वैक्लव्ये । विक्लवः कातरः । वैकल्य' इति चन्द्र : ( 1 / 520 ) क्रन्दन्ते, ऋन्दा । कद, ऋद, क्लद, इति नन्दी' ऋदा । कदि ऋदि क्लदि ग्राह्नाने रोदने च (1 / 58) इति परस्मैपदिनः - क्रन्दति । / 751 - 753 / / 521. ञित्वरा सम्भ्रमे । सम्भ्रमोऽत्राशुकारिता । त्वरते । त्वर15 यति । त्वरा । प्रतत्वरत् । त्वरित्वा । क्विपि - तूः । ञीतः क्तः (3 / 2 / 187) निष्ठायां रूष्यमत्वरसंघुषास्वनाम् (7/2/28) इति वेट् - तूर्णः, त्वरितः । इत्थं चादित्वं प्रपञ्चार्थम् । तूर्तिः । वहि श्रियुग्लाहा - त्वरिभ्यो नित् ( दश0 u0 1 / 21) तूणि: / / 754 / / 1 522. घटादयः षितः । दर्शितं षित्त्वफलम् । अत्र पूर्वा दश पठितः, 20 दक्षकन्द्यादयस्तु चत्वारः स्थानान्तरपठिताः कार्यार्थमनूदिता इत्येके ॥ 1. 'स्वदनं विद्रावणमिति स्वामी' इति धातुवृत्तावुद्धृतः पाठः ( पृष्ठ 134) / 2. चान्द्रधातुपाठे (1 ॥ 520) 'वैक्लव्ये' इति मुद्रित: पाठ: / स चापपाठ: प्रतीयते । 3. उदृधृतं पुरुषकारे (पृष्ठ 81) धातुवृत्ती (पृष्ठ 135 भ्रष्टः पाठः) च । 4. उद्धृत पुरुषकारे (पृष्ठ 81 ) / 5. प्रादितश्च (7 / 2 / 16 ) इति सूत्रं निष्ठायां नित्यमिणनिषेधार्थ m. इह तु मत्वर (7.228) इत्यनेन प्रत्यक्षमिटो विकल्प उच्यते । तथा सति आदित्करणमनर्थकमेव, न चान्यत् किंचिदादितः फलम् इति भावः । सम्भवति धातुपाठ आदित्वं पूर्वाचार्याणामनुरोधेन स्यात् । Page #170 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) ___523. उदात्ता अनुदात्तेत्ः। 524. ज्वर रोगे । इतः फणान्ताः (1 / 561) षट्त्रिंशत् सेटः परस्मैपदिनश्च । ज्वरति । ज्वरयति । अज्वारि, प्रज्वरि । ज्वारं ज्वारम्, ज्वरं ज्वरम् । ज्वरितः । जू: / जूतिः । वौज्याज्वरिभ्यो निः। (u0 4 / 48) ज्ञ्निः। प्रज्वरेरिति निषेधात् रुजार्थानाम् (2 3254) " इति षष्ठी नास्ति-चोरं ज्वरयति ज्वरः ॥ 755 / / .. 525. गड सेचने । गडति । गडयति । गड्डः । गडोऽचि । सुखं स्व. पिति गौगडी' / गडेरादेश्च कः (u0 3 / 106) कडत्रम् । गडे: कड च (दश0 u0 7 / 22) इति कडारः पिङ्गः (?, पिङ्गलः) / / 756 / / - 526. हेड वेष्टने । हेडति । हिडयति । पाठसामर्थ्याद् ह्रस्वः- 10 अहिडि अहेडि, हेडं हेडम्, हिडं हिडम् । अन्ये ह्रस्वं कृत्वा चिण. णमुलोर्वा दीर्घमाहुः - अहीडि अहिडि, हीडं हीडम्, हिडं हिद्द्म्॥757.. 527. वट भट परिभाषणे । वटयति, भटयति । वट वेष्टनें, भट भृतौ (1 / 202,206) इत्याभ्यां वाटयति भाटयति । / 758,756 ॥ " 528. नट नौ । नटति । नटयति शाखाम् । नृतौ तु (dra0 11 15 206) नाटयति । चुरादौ नट अवस्यन्दने (10 / 12) अस्माच् चौरस्योन्नाटयति ॥ 760 ॥ . 526. चकं तृप्तौ प्रतिधाते च । चकति । चकयति । चकितः । ... 1. अनुपलब्धमूलम् । इदं चरणं काव्यप्रकाशे (उल्लास 10) अर्थान्तरन्यासस्य 'गुणानामेवदौरात्म्याद्' इत्युदाहरण उपलभ्यते । तत्र 'सुखं स्वपिति गौ- 2. गलिः '. इत्येवं पाठः । . . ..... 2. अयं भावः-णिनिमित्तं यत्र गुणवृद्धिभ्यां दीर्घत्वं भवति तवैत्र' मितां ह्रस्वः, चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (64162,93) इति सूत्रे प्रवर्तते । इह तु स्वभाव सिद्ध एकारः, न तु णिज्ञिमित्तः । अत पाह-घटादिपाठसाम*d इति भावः । ..... 3. 'गतो' पाठा0 / ...15 4. स्मृत मिदं पुरुषकारे (पृष्ठ 67) धातुवृत्तौ (पृष्ठ 136) c। ...... 5.स्मृतमिदं पुरुषकारे (पृष्ठ 43) धातुवृत्तौ (पृष्ठ 136) च । तृप्तौ' इत्येव काश0 धातु0 (पृष्ठ 66) / 6. dra0 पुरुषकारः (पृष्ठ 43) / Page #171 -------------------------------------------------------------------------- ________________ 5 114 क्षीरतरङ्गिण्यां कठिचकिभ्यामोर : ( दश0 u0 8 / 26) चकोर: / चक तृप्तौ ( 1 / 14) इत्यस्य चकते ॥ 761 ॥ 530. ष्टक स्तक प्रतिघाते । स्तकति । तिष्टकयिषति, तिस्तकयिषति ॥ 762,763 ॥ 531. कखे हसने । कखति । कखयति । एदित्त्वाद् - प्रकखीत् । उणादौ किखिर्लोमशः ' ॥ 764 ॥ 532. रगे शङ्कायाम् । रगति । अरगीत् । रगडस्ताल: / / 765॥ 533. लगे सङ्गे । लगति । लगयति । अलगीत् । क्षुब्धस्वान्त । ध्वान्तलग्न । ( 7 / 2 / 18 ) इति सक्ते लग्नः साधुः, लगितोऽन्यः ॥ 766 534. ह्रगे लगे ष्ठगे स्थगे संवरणे । संवरणमाच्छादनम् । स्थगति । स्थगयति । तिष्ठगयिषति, तिस्थगयिषति च । षगे स्थगे इति दुर्गः । / 767-770 / / 535. कगे नोच्यते । अस्यायमर्थं इति नोच्यतेऽनेकार्थत्वात् । नोच्यत इति योऽथस्तत्रार्थे कगिरित्येके ॥ 771 ॥ 15 536. अक अग कुटिलायां गतौ । प्रकति । प्रगति । पृषोदरादौ न अनस प्रोकं गति हन्तीत्यनोकहो वृक्षः । प्रगति । अग्रम् ॥ 772, 773 ॥ 537. कण रण गतौ । अनयोर्गत्यर्थयोर्मित्त्वम् । शब्दे तु काणयति 1 ॥ 774, 775 / / 1. येषां विकल्पेन षत्वं विधीयते येषां च प्रत्ययान्तरे प्रतिषिध्यते ते द्विविधा धातवो भवितुमर्हन्ति । इह 534 सूत्रे ष्ठगे स्थगे धातू अपि द्रष्टव्यो । 8 2. पञ्चपाद्यां दशपाद्यां च 'किखि' पदं न व्युत्पाद्यते । भोजीयोणादौ 'ऽकिखिर्लोमशी' (sa0 ka0 2 / 1 / 166 ) हैमोणादौ किखिलमासका' ( sU0 626) इत्युक्तम् । हरदत्त स्तु 'अपचितपरिमाणः शृगालः किखी' इत्युक्तवान् 25 ( पदमज्जरी 2।1।6 ) | 3. न्यायसंग्रहे (पृष्ठ 123) 'अयं मौन इत्येके । * यथा कर्गात न वक्तीत्यर्थः । सर्वत्रियास्वित्यन्ये... इति व्याख्यायते । काशकृत्स्त्रीये धातुपाठे ऽकगे गतौ पठ्यते ( पृष्ठ 100 ) / 4. 'आकम्' पाठा0 / लिविशेन 'ओकं' इति शुद्धः पाठान्तरे न्यस्तः । 5. dra0 भोजीयम् 'अनेरोकह:' (sa0 ka0 2 / 3 / 1856) सूत्रम्, हैं मोणा30 दिसूत्रं (565) च । Page #172 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 538. चण श्रण दाने । चणति । चणयति । cnnkH। गतिहिंसार्थाच चाणयति । श्रणति । श्रणयति । चरादौ (10 / 37) / विश्राणयति । भज विश्राणने (10 / 176) विश्राणनावन्यपयस्विनीनाम् (tu0 रघु0 2 / 54) / शण इत्यपि दुर्गः-शणः शाणः ॥ 776,777 ॥ - 536. श्रथ' ऋथ क्लथ हिंसाः । ऋथति । कथयति । चुरादौ 5 (10 / 218) चौरस्योत्काथयति । घन्ताणिजिति चन्द्रदुगौ,' नाटक्राथपिषार (2 / 3 / 56) इति लिङ्गाच्च । / 778-780 ॥ 540. चनु च । चकाराद् हिंसार्थः । चनति । चनयति ॥ 781 ॥ 541. वनु च नोच्यते । तथा अनुकर्षणार्थश्चकारः । यद् वा न 3 केवलं कगे, यावद् वनु च नोच्यते क्रियासामान्यवाचित्वात् । व्न्ति। 10 वनयति । वत्वा, वनित्वा । क्त्ः। संवननम् । वन षण भक्तौ (1 ॥ 311) इत्यस्य वानयति ॥ 782 ॥ 542. ज्वल दीप्तौ । ज्वलति । ज्वलयति । अग्रे (dra0 11568) ज्वलादिकार्यार्थः पाठः ॥ 783 / / 743. ह्वल हल चलने । ह्वलति । ह्वलयति । विह्वलः ॥ 784, 15 785 // 544. स्मृ प्राध्याने। आध्यानमुत्कण्ठा । स्मरति । स्मरयति । चिन्तायां (dra0 11665) स्मारयति, विस्मारयति । अन्यत्रोक्तानामर्थविशेष मित्त्वार्थ इह पाठः ॥ 786 ॥ 1. 'इलथ' इत्यधिक क्वचित् । 2. चन्द्रगोमी धातुपाठे चुरादौ 'ऋथ हिंसायाम्' इत्येतं धातु न पठति । तदभावे च 'षष्ठी सम्बन्धे' (चान्द्रव्याक0 2 / 1 / 95) इति सूत्रव्याख्याने 'चौरस्योत्क्राथयति, चौरमुत्क्राथयति' इति प्रयोगसिद्धये 'घटादित्वात् कथयतीति प्राप्नोति । क्रथनं क्राथः, काथं करोति क्राथयति' इत्येवं व्याख्यातवान् । उत्तरोत्तरं धातुपाठेषु धातूना संक्षेपात् पूर्वव्याकरणानुसारं धातुनिष्पन्नानपि 25 शब्दान् उत्तरे वैयाकरणाः कथं नामधातोव्युत्पादनमारभन्त इत्येतदत्र स्पष्टम् । / वस्तुतस्तु भगवता पाणिनिना नामधातोनिष्पादिताः प्रयोगा अपि धातुजा एव । एतदेव संचित्य महाभाष्यकरेण. नामधातुप्रकरणेऽसकृदुक्तम् - "धातव एवैते .... न चैव ह्या आदिश्यन्ते, क्रियावचनता च गम्यते" (3 / 118,11,16) / 3. 'चनु वनु स्मरणे' इति काशकृत्स्नः (पृष्ठ 101) / 30 Page #173 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां __545. दृ भये । दरति । दरः । दरद् रोमकदेशः' / बालं दरयति । क्रयादौ द विदारणे (22)-दणाति, दारयति काष्ठम् । तस्यैव मित्त्वार्थ इह पाठ इत्येके । दिवादौ दोर्यतीति पञ्चिका । कर्मकर्तरि -- दीर्यत इत्येके ॥ 787 ॥ ... 2 546: न नये । क्रयादेर् (1 / 24) मित्त्वार्थं विरलोऽस्य पाठः । नृणन्तं प्रयुवते नरयति । / 788 / / 547. श्रा पाके। अदादेः (2 / 46) श्रे पाके (1653) इत्यस्य वेह मित्त्वार्थः पाठः । श्राति श्रायति वा कश्चित् तं प्रयुङ्क्ते श्रपयति चरु चैत्रेण; अन्यत्र श्रापयति धर्मः, खेदयतीत्यर्थः ॥ 786 ॥ 548. मारणतोषणनिशानेषु ज्ञ्या। निशानमुत्तेजनम् । निशामन . इत्येके पेठुः । ज्ञाः अवबोधन (638) इत्ययं क्रयादिरिणादौ मित् - संज्ञपयति पशुम्, विष्णु विज्ञपयाम्यहम्, प्रज्ञपयति शास्त्रम् । अन्यत्र-राजानं विज्ञापयति, अवबोधने ज्ञापयति, प्राप्ति प्रज्ञापयतीति ज्ञानार्थे । तोषणे-एवमाज्ञप्तोऽस्मि सामाजिकैः । कथम् प्रध्वंसा15 भावो जीप्स्यते, प्रछ ज्ञीप्सायाम् (6 / 117) इति ज्ञापकाद् ह्रस्वोऽत्र प्राप्जप्यधामीत (7 / 4 / 55) इति कृतह्रस्वस्येत्त्वात्, चुरादौ ज्ञपिर् (1075) अप्यहेतुमण्णिचर्थः जीप्सत्यर्थ इत्येके । चुरादौ ज्ञा नियोजने (10 / 178) अस्मात्-प्राज्ञापय ज्ञातविशेषपुंसाम इति । - 546 कम्पने चलिः । ज्वलादौ (:1568) पठितस्यापि अस्येह 1. दरद् म्लेच्छजातिरिति अमरटीकायां (पृष्ठ 346) स्वामी। तस्य निवासस्थानं दर्दीस्तान' नाम्नासंप्रति प्रसिद्धम् । 2. स्मृतमिदं धातुवृत्तौ (पृष्ठ 138) 3. स्मृत मिदम् पुरुकारे (पृष्ठ 21) 4. 'ज्ञः' पाठा0 / एतद्विषये पुरुषकारोऽत्र द्रष्टव्यः (पृष्ठ 18) / 5. 'प्रज्ञपयति शरम्' इत्युदाहरणं धातुवृत्तौ (पृष्ठ 136) प्रदर्शितम् । 6. अनुपलब्धमुलमिदम् । कस्यचिन्नाटकस्य सूत्रधारवाक्यमेतत् स्यात् । तुलनीयम्- 'प्राज्ञापितोऽस्मि परिषदा' इति मुद्राराक्षसे, 'अभिहितोऽस्मि विद्वत्परिषदा' इति मालविकाग्निमित्रे । 7. अनुपलब्धमूलमिदं वाक्यम् । Page #174 -------------------------------------------------------------------------- ________________ 10 भ्वादिगणः (1) 117 मित्त्वार्थः पाठः । इकार उच्चारणार्थ: / प्रचलयति लताम् । अन्यत्र -चालयति शीलम, हरतीत्यर्थः ॥ 550. छदिर् ऊर्जने । छद संवरणे (10 / 26) इत्ययं चुरादिरूजने प्राणने मित् छदयत्यग्निः, स्वार्थे णिच्, छादयन्तं प्रयुक्त इति हेतौ वा । अन्यत्र-छादयति गहम् । 551. जिह्वोन्मन्थनयो लेडिः । लड विलासे (1 / 250) इत्ययं भ्वादिजिह्वाविषयायां क्रियायामुन्मथने च मित् । लडयति जिह्वाम्, "ललयति दधि । अन्यत्र-लाडयति चित्रम्पलालयति बालम् । लालितः लालितकः लालिका लाला। जिह्वोन्मथन इति गुप्तः जिह्वाशतान्युल्ललयत्यभीक्षणम् । चरादौ लड उपसेवायाम् (1017)-लाडयति । / 552. मदी हर्षग्लेपनयोः । मदी हर्षे (4 / 101) इत्ययं दिवादिर त्राथे मित् । मदयति सुरा चैत्रम्, विमदयति शत्रुम् । अन्यत्रानेकार्थत्वादुन्मादयति पुरुषम्, प्रमादयति ॥ . - दलि-वलि-स्खलि-रणि-ध्वनि-क्षपि-त्रपयश्च इति श्रीभोजसूत्रम् (सर0 कण्ठा0 1।1।162)dlyti दध्वान ध्वनयन्नाशाः" / / 1. इश्तिपौ धातुनिर्देशे' (3 / 2 / 108 vA0) इति वचनात् धातुनिर्देशार्थ इक्प्रत्ययः, नोच्चारणार्थ इकारः । .... 2. कथं 'चालयेयुः शैलेन्द्रान्' इति वाल्मीकिः (रामा0 1 / 17 27) / ह्रस्वाभावश्छान्दस इति गोविन्दराजः । कम्पने चलिरिति. मित्त्वेऽपि सर्वेषामितां वैकल्पिकत्वात् चालयेयुः' इति शिरोमणिटीकाकारः । . ___3. उद्धृतमिदं सिद्धान्तकौमुद्याम् (भाग 3, पृष्ठ 187) / धातुवृत्तौ तु 'ऽशीलं चालयति अन्यथा करोतीत्यर्थ इति स्वामी' इत्येवमुद्धृतम् (पृष्ठ 4. स्मृतमिदं धातुधृत्तौ (पृष्ठ 136) / 5. 0न्मथनयोः पाठः पुरुषकार उद्धृतः (पृष्ठ 72.) / 6. 0 मुन्माथे0 पाठः पुरुषकार उद्धृतः (पृठ 72) / 7. डलयोरेकत्वस्मरणात् । / 8. "जिह्वोन्म'.... लाडयति मित्रम्" उदधृतमिदं पुरुषकारे (पृष्ठ 72) मात्र पुरुषकारोद्धृतः 'मित्रम्' पाठ एव युक्तः । 6. उद्धृतमिदं पुरुषकारे (पृष्ठ 72) / मूलं मृग्यम् । 10. 'श्रीभाजोऽसूत्रयत्' पाठा0 / 11. मुलं मृग्यम् । 30 Page #175 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिय 553. घटादयो मितः । उदाहृतमेतत् ॥ 554. जनी- जुष्-ऋसु-रजोऽमन्ताश्च । जनी प्रादुर्भावे ( 4/40 ) जुष् बयोहानौ ( 4 / 20 ) ऋसु हरणदीप्त्यो ( 4|5) रञ्ज रागे ( 1 | 726) इत्येते ऽमन्ताश्च मित्संज्ञाः । जानयति । जन जनने ( 3124 ) 5 इति जुहोत्यादिरपि गृह्यते, अन्यथार्थरूपयोरभेदात् विकल्पेनामित्त्व ब्रूयात् । वैदिको वाऽसौ जनयति । जष वयोहानौ (4/20 ) दिवादि: - जरयति । नृणाते: ( 6 / 23 ) तु जारयति' पतिम, जारयत्य भ्रकम् । रञ्जेण मृगरमणे नलोप: ( 6 / 4 / 24 vA0 ) - रजयति मृगान् । रमयति, भ्रमयति, संक्रमयति, विश्रमयति ॥ 10 15 118 555. ज्वल-ह्वल-ह्यल-चल' नमामनुपसर्गाद्वा । एषां नित्यं मित्त्वं प्राप्तम्, अनुपसर्गाणां विकल्प्यते । ज्वालयति, ज्वशर्याति । ह्वालयति, ह्वलयति । ह्यालयति, ह्यलयति । चालयति, चलयति । नामयति, नमयति । सोपसर्गाणां तु नित्यम् - प्रज्वलयति, विह्वलयति, प्रह्मलयति, प्रचलयति, प्रणमयति ॥ 556. ग्ला - स्ना-वनु- वमाञ्च । श्राद्ययोरप्राप्तो विकल्पः, अन्त्ययोः प्राप्तौ । एषामनुपसर्गात् मित्त्वं वा । ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । वनयति, वानयति । वमयति, वामयति । अनुपसर्गादित्येव - प्रग्लापयति, प्रस्नापयति, उपवनयति, उद्वेमयति ॥ 557. न कम्यमिचमाम् । एषाममन्तत्वात् प्राप्ता मित्संज्ञा 20 निषिध्यते । कामयते । श्रमयति । श्रचामयति ॥ 558. शमोऽदर्शने । शभु उपशमे ( 4164 ) इत्यस्य दर्शनादन्य- . 1. पुरुषकारे 42 तमे पृष्ठे क्षीरस्वामिनाम्नोद्धृते पाठे नंद उपलभ्यते । 2. स्मृतं प्रक्रियाकौमुद्याम् (भाग 2, पृष्ठ 324 ) / 3. 'विनमयति' पाठा0 / 25 4. काशकृत्स्नधातुपाठे ग्लास्नाव नुवमश्वनक म्यमिचमः' इत्येवं सूत्रपाठः । तत्र 'श्वन' इति स्वतन्त्रो धातुः (अयं धातुः काशकृत्स्नधातु गठ इहव पठ्यते) / कम श्रम चम एषामपि विकल्पेन मित्संज्ञा विधीयते । व्याख्यातं चैतत् टीकाकारेण - कमयति कामयति, श्रमयति श्रामयति, चमयति चामयति (पृष्ठ 104 ) / पाणिनीयास्तु कम्पमिचमां मित्त्वं प्रतिषेधयन्ति । Page #176 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 116 त्रार्थे' मित्संक्षा' / ग्रमन्तत्वात् सिद्धौ नियमार्थं वचः । शमयति रोगम्, निशमयति श्लोकम् । दर्शने तु - निशामयति रूपम् । निःशर्करमिदं तीर्थ भरद्वाज निशामय पश्येत्यर्थः । / 556. यमोऽपरिवेषणे । यम उपरमे (1 / 711 ) इत्यस्य परिवेषणादन्यत्रैवार्थ मित्संज्ञा । यमयति, नियमयति । परिवेषणे 5 तु यामयति श्राद्धेऽन्नम् श्रायामयति चन्द्रम् । अत्रैव स्वनोऽवतंसन इति दुर्गः - स्वनयति वस्त्रम् ॥ 560. खदिर् श्रपपरिभ्याञ्च । श्राभ्यामेवोपसर्गाभ्यां स्खदिः मित्' / अपस्खदयति परिस्खदयति । श्रवेति - श्रीभोजः प्रवस्वदयति । अन्योपसर्गपूर्वान्नास्ति - प्रखादयति । 10 561. फण गतौ । फणति, फणयति । फणाञ्च सप्तानाम् ( 6 ।4। 125) इत्येत्वाभ्यासलोपो वा - पफणु, फेणुः । गतेरन्यत्र - फाणयति घटं, निःस्नेहयतीत्यर्थः " / क्षुब्ध-स्वान्त, ध्वान्त ( 7।1।18 ) 1. स्मृतमिदं पुरुषकारे ( पृष्ठे 101 ) धातुवृत्तौ (पृष्ठ 140 ) च । दूषितं च si0 kau0 (भाग 3, पृष्ठ 163) / 15 2. धातुवृतौ 'न' पदं 'स्खदिरवपरिभ्यां च ' (1 / 560) सूत्रं यावदनुवर्त्यते । तत्र स्वामिमतं महता प्रपञ्चेन दूषितः । 3 'प्राप्ती' पाठा0 / 4. रामायण पश्चिमोत्तर शाखा ( लाहौर संस्क0 ) - बालकाण्ड 2 / 5 / / तत्र 'भारद्वाज' इत्यपि पाठान्तरम् । 20 5. dra0' तत्र च क्षीरस्वाम्यादिपक्षे .. ' इत्यादि पुरुषकारे (पृष्ठ 101) / दूशितं च स्वामिमतं धातुवृत्तौ (पृष्ठ 141 ), सिद्धान्तकौमुद्यां (भाग 3 पृष्ठ 194) च । काशकृत्स्नधातुपाठस्य कन्नडटीकायामन्यथा व्याख्यायते ( पृष्ठ 104) / 6. 'अन्नं' क्वचिन्न । 7. 'yamoM'pari*** चन्द्रम्' इत्येतावदुद्धृतं पुरुषकारे ( pR0 100 ) / 8. 'स्खदिर् प्रवत्यां च' इत्येवं काशकृत्स्नधातुपाठसूत्रम् । 'अवत्यां 25 रक्षायां, चात् परिवेषणे च मित्' इत्येवं तट्टीकायां व्याख्यातम् ( dra0पृष्ठ104) / C. इयं व्याख्या धातुवृत्तौ (पृष्ठ 141) दूषिता । 10. ' वक्तव्य' इत्यधिकः क्वचित् । 11. ' अन्यत्र फाणयति, सक्तून् स्नेहयतीत्यर्थः इति स्वामिसम्मताकारौ' इति सायण: ( dhA0vR0 पृष्ठ 141 ) / क्षीरत रङ्गिण्यां नैतादृशः पाठ उपलभ्यते । 30 Page #177 -------------------------------------------------------------------------- ________________ (क्षीरतराङ्गण्यां इत्यनायासे फाण्टं साधु । फणेः पूर्वे' घटादय इत्येके ॥ 70 ॥ 562. उदात्ता उदात्तेतः ॥ [सेड् उभयपदी ] 563. राजू दीप्तौ, उदात्तः स्वरितेत् । राजते, राजति, राजिता । 5 र राजुः रेजुः । श्रानकः शीभियः ( u0 3 / 82 ) इति पृथङ्-निर्देशाद् राजानक: / कनिन् ( u0 1 / 156 ) राजा । राजेरन्यः ( u0 3 / 100) - राजन्यः ॥ 761 / / 15 120 [सेट श्रात्मनेपदिनः ] 564. टुभ्राश्2a टुभ्राश्व दुभ्लाट दोप्तौ, उदात्ता श्रनुदात्तेतः । 10 भ्राजते, बभ्राजे, भेजे । टुरुभयस्येत्येके |त्तिव्तोऽयुच् (30386 ) भ्राजथुः । भ्राजिभ्राश्योऋ दित्त्वं नेच्छन्ति पक्षे ह्रस्वस्येष्टत्वम् - अबभ्राजत् प्रबिभ्रजत् । नप्तृनेष्टृ ( u0 2 / 15) इति - भ्राता ( ? ) / 20 1. पूर्व पाठा 2.काशकृत्स्नधातुपाठे 'फण गतौ' इत्यनन्तरम् 'वृत् घटायो मानुबन्धा एकत्वे' इति सूत्रं पठ्यते (पृष्ठ 104 ) / तत्र 'एकत्वे' इत्यस्यार्थो न परिज्ञायते । कन्नडटीकायामपि सम्यङ् न व्याख्यायते । 'एकत्वे' इत्यस्य कदाचिद् 'एकस्मिणी' इत्यभिप्रायः स्यात् । तथा सति द्वितीये णिचि कि घाटयति' इति रूपमिष्टम् ? 3. प्रत्ययाः पृथगेव निर्दिश्यन्तेऽतोऽगतिकोऽयं निर्देशः । कदाचिदत्र 'प्रानिर्देशाद्' इति युक्तः पाठः स्यात् । तुलना कार्या- ' त्राक्प्रत्ययनिर्देशात् - 'दश0 uNA0 वृत्ति पृष्ठ 240, 424 ॥ क्षीरतरङ्गिण्यामुत्तरत्र (11 6e4) 'प्राक्प्रत्ययात् तरण्डः' इति पाठो दृश्यते । 4. एतन्नामका बहवो विद्वांसा कश्मीरेष्वभवन् । 5. काश कृत्स्नचन्द्रधातुपाठयोराद्ये धातो 'टु' नैव पठ्यते । न्यासकार मंत्र - यस आयणादयः पठन्ति । 25 6. के नेच्छन्तीति न प्रतिपादितम् । ह्रस्वविकल्पविधाय के सूत्रेः भ्राशेः पाठादर्शनादिष्टिरेवैषा विज्ञेया । Page #178 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) . 121 वा भ्राशभ्लाश (3 / 1170) इति श्यन् भ्राशते भ्राश्यते, भ्लाशते म्लाश्यते । भ्राशथुः, भ्लाशथुः ॥ 762-764 ॥ [सेटः परस्मैपदिनः] 565. स्यम स्वन स्तन ध्वन शब्दे । इतः क्षलान्ता (11588) अष्टाविंशतिः सेटः परस्मैपदिनश्च । स्यमति । स्येमुः सस्यमुः । उणादौ 5 (dra0 3 / 46) स्यमीका क्रिमिः । स्वनति । स्वेनुः सस्वनः । वेश्च स्वनो भोजने (8 / 3 / 66) षत्वम्-विष्वणति, अवष्वणति । स्वनयति । स्वनान्तः फणादिः । स्तनति, स्तनयति । ध्वनति, ध्वनयति । प्टन इति चन्द्रः'-तिष्टनयिषति ॥ 765-768 / / . 566. षम ष्टम अवैक्लव्ये । समति । समः । विषमः । समयति । 10 स्तमति, स्तमयति ॥ 766,800 ॥ 567. वृत् । घटादय एतदन्ता इति सभ्याः ॥ ... 568. ज्वल दीप्तौ। ज्वलति । ज्व्लिता। ज्वलितिकसन्तेभ्यो णः (3 / 1 / 140) वा- ज्वालः, ज्वाला, ज्वलः ॥ 801 ॥ 566. cala kampane / calati / clitH| चलनः । चालः, चलः, 15 चरचलवद (tu06।1।12 vA0) इति चलाचलः । यङ्लुक्यपि विकल्पः -चाचल: चञ्चलः । चलिः कम्पने (11546) णौ मित-चलयति । चुरादौ चल भृतौ (10 / 62) चालयति । / 802 ॥ 1. मुद्रिते चान्द्रधातुपाठे (11666) 'स्यमु स्वन ध्वन शब्दे' इत्येव पाठ उपलभ्यते । क्षीरस्वामिवचनादत्र स्वनः परः 'ष्टन' धातुः प्रणष्ट इति प्रती- 20 यते । लिबिशेनात्र चान्द्रधातुपाठस्य 11153 संख्या निर्दिष्टा, सा प्रामादिका। 2. स्मृतं धातुवृत्तौ (पृष्ठ 143) / 3. अभ्यासस्य आगागमस्य इति शेषः । 4. आगागमाभावे 'नुक्' केन भवति इति न स्पष्टीकृतं क्स्सीर्स्वामिना। स्वीयामरकोशव्याख्यानेऽपि 'चञ्चला' पद न साधु व्याकृतम् । / 5. अर्थतो अनुवादः । 25 Page #179 -------------------------------------------------------------------------- ________________ 122 क्षीरतरङ्गिण्यां 570. जल घात्ये। घात्यं जडत्वम्, प्रतक्ष्ण्यमित्यर्थः । जलति । जालम्, जलम् । व्यवस्थितविकल्पत्वाद् भिन्नेऽर्थे प्रत्ययौ । चुरादौ जल अपवारणे (1 / 20) जालयति । लडयोरेकत्वाज् जडः । / 803 / / 571. टल ट्वल वैप्लव्ये । विप्लव एव वैप्लव्यम् । टलति ॥ 804,805 ॥ 572. स्थल स्थाने । ष्ठल इति चन्द्रः (3 / 565) स्थलति । स्थालम । स्थाली । स्थलम् । स्थली ॥ 806 ॥ - 573. हल विलेखने । विलेखनं कर्षणम् । हलति । हाला सुरा। हालम , हलम् । इन् (दश0 u0 1146) हलिः, हडिः ॥ 807 ॥ 574. णल गन्धे । गन्धोऽर्दनम् । प्रणलति । नालम् । नाला * पद्मादीनां वृन्तम् । नाली, नाद्दी। प्रणालः, प्रणाली, प्रणाडिका । नलः, नडः । / 808 ॥ 575. पल गतौ । पालः । पलं मांसम् । पललं तिलकल्कः । गाः पालयति-गोपालः । चुरादौ पल रक्षणे (10|63)-पाल्य्ति । 806 576. बल प्राणने । प्राणनं जीवनम् । ब्ल्ति। बालः, बाला अजादौ (3 / 1 / 134) / बलः, बलम् । चुरादौ (1078) मित्बलयति । 810 ॥ 577. धान्यावरोधने च । धान्यमवरुध्यते यत्रेति कुसूलेऽर्थेबलट: / वल संवरणे (11326) त्वात्मनेपदी-वलते ॥ 578. पुल महत्त्वे । पोलति । पोलः । विपुलम् । पुलः । पुलो 1. 'जल धान्ये' इति काशकृत्स्नीये (पृष्ठ 106) चान्द्रे (11563) च । पाठः । आर्दीकरणं च तदर्थः इति कन्नडटीकातोऽवगम्यते । 2. 'घातनं तैक्ष्ण्यम्' इति क्षीरस्वामी इति धातुवृत्तौ (पृष्ठ 144) पात्थ्ः। 3. मैत्रेयसायणादयः 'वैक्लव्ये' इत्याहुः । तथैव काशकृत्स्नचन्द्रावपि । 4. काशत्स्नधातु धातुपाठेऽपि 'ष्ठल' इत्येव पठ्यते (पृष्ठ 106) / 5. 'वल संवरण दन्त्यौष्ठ्यादिः' / तस्यात्र ओष्ठ्यादौ निर्देशो भ्रान्त्या बोध्यः । Page #180 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 123 'स्यास्तीति' [पुली' / तलिपुलिभ्यां च ( u0 2 / 53 ) ] पुलिनम् । कुणिपुलो: किन्दच् (tu0 u0 2285 ) पुलिन्दः । पिनाकादौ ( dra0 u0 4 / 15) पुलाकस्तुच्छधान्यम् । इक् पुलिः । पुलकः । तुदादौ पुलति । चुरादी (10 / 56 ) पोलयति । / 811 / / 576. कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । कोलं बदरम् । कक्क्वोलः, कङ्कोलम् । कुलम् । नकुलः । तमिविडि ( दश0 u08|111 ) इति कालन् - कुलालः ॥ 812 ॥ 580. शल' हुल पतॢ गतौ । शलति । शाला । शलः । शललं श्वाविल्लोम । शल्यकः । शल्यम् । शल्मलिः । शलभः । शल्कः । शलाका । शालूकम, उत्पलादिकन्दः । शल चलनसंवरणयोः ( 1 | 10 328) इत्यस्यैव ज्वलादिकार्यार्थः पाठः । होलति । पतति । ऌदित्वात् लुङि ग्रङ, पतः पुम् ( 7।4।11 ) अपप्तत् । उत्पातः । निपातः । पातो राहुः । पतः । नेर्गदनद ( 8।4।17 ) इति णत्वम् - प्रणिपतति । सनीवन्तभ्रस्ज ( 7/2/46 ) इति वेट् सनि मीमाधु ( 7 / 4 / 54 ) इतीस्-अभ्यासलोपौ (dra0 7 4 / 58 ) - पित्सति, पिपतिषति । पतितः 15 - यस्य विभाषा ( 7/8 / 15 ) इतीग्निषेधो नास्ति द्वितीयाश्रितातीतपतित (2 / 1 / 24 ) इति लिङ्गात् । श्रलङ्कृञ ( 3 / 2 / 136 ) इतीष्णुच् - उत्पतिष्णुः । जुचङ्क्रम्य ( 3 / 2 / 150 ) इति युच् - पतनः । - 5 7 5. शल श्वल आशुगमने इति ज्वलादी क्षीरस्वामी' इति पुरुषकारे ( pR0 104) उद्ध्रयते । अत्र न तथा पाठ उपलभ्यते । 1.. इतोऽग्रे कश्चित् पाठस्त्रुटितः प्रतिभाति । नहि 'पुलोऽस्यास्तीत्यर्थे' 'पुलिनम्' संभवति, 'पुली' इति प्राप्नोति । अस्माभिस्त्रुटित पाठपूरणाय 20 प्रयतितम् । 2. केचन बलादी (5।2। 136 ) पुलशब्द पठन्ति । dra0 गणरत्न0 263 / 3. पूर्वसम्पादकेन लिबिशेन अत्रोणादे: ( 4 / 142 ) संख्या तुलनाय निर्दिष्टा । न चोणादो 'इक्' प्रत्ययः श्रूयते । अयं तु 'इक् कृष्यादिभ्यः' 'इति वार्त्तिके (3 / 3 / 108) पठ्यते । वार्त्तिकमिदमबुद्ध्वा लिबिशोऽसत्कल्पनां 15 1 कृतवान् । 4. मतमिद पुरुषकारे (पृष्ठ 104) उद्धृतम् । परन्तु क्षीरतरङ्गिण्यां नायं तुदादावुपलभ्यते । 'पुर' अग्रगमने' इति तु सर्वैस्तुदादिषु पठ्यते । 30 Page #181 -------------------------------------------------------------------------- ________________ 1.24 क्षीरतरङ्गिण्यां लषपतपद ( 3 / 2 / 154) इत्युकञ् प्रपातुकः । विशिपतिपदिस्कन्दाम् ( 3 । 4|56 ) इति णमुल् गेहानुप्रपातमास्ते । दाम्नी ( 3 / 2 / 182 ) इति ष्ट्रन् - पत्रम् । पतिचण्डिभ्यामालञ ( u0 1 / 116 ) पातालम् । पतेरङ्गच् पक्षिणि ( u0 1 / 116 ) पतङ्गः । पतेरश्च लः ( u0 3 / 5 74)- - पत्सलः । श्रमिनक्षि ( u0 3 / 105 ) इत्यत्रन् - पतत्रम् । वीपतिभ्यां ततन् ( u0 3 | 150 ) पत्तनम् । पतस्थ च ( u0 4 / 12 ) इतीनि: - पन्थाः । शलिपतिपदिभ्यो नित् ( tu0 u0 श्वेत0 4 / 15) पताका । स्पृहिगृहि (3 / 2 / 158 ) इति सूत्रात् प्त्यालुः॥ 813-815 / / 581. हुल हिंसासंवरणयोश्च । होल:, हुलः, हुलि:, हुडि: उणादी 10 hulu'rdezaH " / / 582. क्वथे निष्पाकें । क्वथति । प्रक्वथीत् । क्वाथः, क्वथः । अस्त्यर्थे ( dra0 5 / 2 / 125) क्वाथिका यवागूः ॥ 816 ॥ 583. पथे गतौ । पथति । प्रपथीत् । पाथः, पथः ॥ 817 ॥ 584. मथे विलोडने । मथति । प्रमथीत् । माथः, मथः । मन्दि15 वाशि ( u0 1 / 38) इत्युरच् - मथुरा । मन्थ मन्थे' मन्थति । ऋयादौ ( 6 / 45) मध्नाति ॥ 818 ॥ 20 25 30 585. टुवम उद्गिरणे । उद्गिरणं भुक्तस्योर्ध्वगतिः । वमति । वामः, वमः । वमथुः N । वमितः । उदित्येके - वान्त्वा वमित्वा । घृणः खलु वान्ताशी । न शसदद ( 6 / 4 / 126 ) इति ववमुः । ग्ला 1. हुडू:' पाठा0 / 2. प्रत्र' मेष' इति पाठो युक्तः प्रतिभाति । श्रमरटीकायां ( 2/6/76 ) मेषपर्यायव्याख्यानान्ते 'हुडु' नामापि पठति क्षीरस्वामी । तस्मादत्र 'हुडुर्मेष: ' इति युक्तः पाठः । 3. क्वथे विपाके' इति काशकृत्स्नधातुपाठे (पृष्ठ 107 ) / 4. काशकृत्स्नः 'पल शल पतृ पथा गतौ च' इति पठति (पृष्ठ 107 ) / 5. गथे विलोडने गथति गथकः -' इत्यादि काशकृत्स्नीयधातुपाठे तट्टीकायां च पाठः (पृष्ठ 107 ) / 6. नैतादृशं क्वचिद् भ्वादौ पठ्यते । मन्थ हिंसा कालेनयोः पूर्वत्र ( 1 / 37) पठ्यते । 7. 'वमथु : ' क्वचिन्नास्ति । 8. तुलनीयम् - 'डुवम उद् गिरणे' काशकृत्स्नपाठः (पृष्ठ 108 ) / 6. अनुपलब्धमुलम् । Page #182 -------------------------------------------------------------------------- ________________ 125 भ्वादिगणः (1) स्नावनुवमाञ्च (11556) इति वा मित्त्वम् वामयति, वमयति । जिदृक्षि (3 / 2 / 157) इतीनिः- वामि। नोदात्तोपदेशस्य (7 / 3 / 34) इति निषेधे प्राप्ते वमिकमिचमीनाम् (7 / 2 / 34) इति वृद्धिः, ण्वुल्- वामकः । वामयतेल्युट्-योग-वामनम् । न वमतीत्यवमः । घत्रि-वामः । अस्त्यर्थे (dra0 5 / 2 / 100) वाम्न्ः। वामी अश्वा ॥ 5 819 ॥ 586. भ्रम चलने । वा भ्राशमलाश (3 / 170) इति वा श्यन्भ्रमति भ्राम्यति । वा भ्रमुत्रसाम् (6 / 4 / 124) इत्येत्वाभ्यासलोपो - भ्रमुः बभ्रमुः । भ्रान्त्वा, भ्रमित्वा । भ्रान्तः । णे- भ्रामः । भ्रम इति दुर्गः । भ्रमेश्च u:'-अभ्रमुः । इन् (दश0 u0 1 / 46) भ्रमिः । 1. भ्रमेः सम्प्रसारणं किच्च (tu0 u04|121) इति भूमिर्वायुः । प्रतिकमिभ्रमि (u0 3 / 122) इत्यरन् -भ्र्म्र्ः। दिवादौ (4 / 68) शमाद्यर्थः पाठः-भ्राम्यति ॥ 20 ॥ '587. क्षर snyclne। क्षरति । क्षरिष्यति । क्षारः । क्षारी णेऽप्यप्रकृतं क्वचिद्' इति ङीप् । क्षरः । अक्षरम् । / 821 ॥ 588. क्षल सञ्चये च । सञ्चलने च । क्षलति । चुरादौ क्षल शौचे (tu0 10 ॥ 52) क्षालयति । / 822 ॥ 586 उदात्ता उदात्तेत्ः॥ . 560. षह मर्षणे । मर्षणं क्षमा । अयम 56.1. उदात्तोऽनुदातेत् । सेडात्मनेपदी च । shte। सिसहिषते । स्तन्भुसिवुसहां चङि (tu0 8 / 3 / 116) इति षत्वम् -पर्यसीषहत्, सः स्विदिस्वदिसहीनां च (8 / 3 / 62) इति सत्वम - सिसाहयिषति । परिनिविभ्यः (3 / 70) इति षत्वम -विषहते । सिवादीनां वा 'ड्व्यवायेऽपि (8.3 / 1. नैतादृशं क्वचित्सूत्रमुपलब्धम् । अत्र नापूर्वात् भ्रमे हुलकाद उः प्रत्ययो द्रष्टव्यः । ___2. तुलना कार्या-ताच्छीलिके णेऽप्यण्कृतं भवति । परिभाषावृत्ति सीरदेव, पृष्ठ 133 / 3. निरुक्तसमुच्चयकृता वररुचिना 'इन्द्राग्नी अवसा' (R7|647) इति चतुःषष्टितमे मन्त्रव्याख्याने 'वह मर्षणे, अभिभवे छन्दसि' इत्युक्तम् (ni0 sa0 पृष्ठ 61) / 4 सिषहिषते' इति शुद्धः पाठः । 30 Page #183 -------------------------------------------------------------------------- ________________ 1.26: क्षीरतरङ्गिण्यां .4 71) इति षत्वं वा पर्यसहत पर्यषहत विसहनेकृत्येति साक्षादादि' पाठान्नास्ति । तीषुसह ( tu0 722264 ) इति वेट् सहिता, सोढा । विसोढा सोढः (8 / 2 / 115) इति षत्वाभावः सहिवहोरोत् ( 6 । 3 | 112) सोढः । वर्णग्रहणात् साहेरपि सोढा, णिलोपे पूर्वत्रासिद्धे न 5. स्थानिवद् (1 / 157 vA0 0 ) इति ढत्वादि । दाश्वान् साहह्वान् मीवांश्च ( 61.12 ) इति क्वसौ साह्वान् । शक्सिहोश्च ( 3 / 1 / 69 ) इति यत् - सह्यम् । ल्यु: ( dra0 3 1 / 134 ) सहनः । सहेः पृतनर्ताभ्यां च ( 8।3।109) इति ण्विः * - पृतनाषाट् तुराषाट्, सहेः साडः सः ( 8।3।56 ) इति षत्वम्, षाड्रूपत्वाभावे नास्ति - पुरासाहं पुरोधाय 10 ( कुमारसम्भव 2 / 1) इति, नहिवृतिवृषि ( 6 / 1 / 116 ) इति दीर्घः । अलङ्कृञ ( 3 / 2 / 136 ) इतीष्णुच् सहिष्णुः । श्रनुपसर्गाल्लिम्पविन्द ( 3।1। 138) इति ण्यन्तात् शः - साहयः । संज्ञायां भृत ( 3 / 2 / 46 ) इति खच् - सर्वंसहः । श्रसुन् (da0 u0 6146 ) सहस् । शकधृषज्ञा ( 3 / 4 / 65) इति तुमुन् - सहते भोक्तुम् । सहेः षष् क्विप् च* 15 षट् । चुरादौ (10 / 204) श्रधृषाद् वा (10 / 201) वा णिच् - सहति साहयति ॥ 823 ॥ 20 - 5e2. रम क्रीडायाम् । 563. अनुदात्तोऽनुदातेत् । श्रनिडात्मनेपदी च । रमते । व्याङपरिभ्यो रमः, उपाच्च (1 / 3 / 83,64 ) परस्मैपदम् - विरमति, उपरमति । अन्तर्भावितण्यर्थोऽत्र सकर्मकः । 1. काशिकायां साक्षादादिगणे (1 / 4 / 74 ) विहसने' इति पठ्यते । गणरत्नमहोदधौ तु 'विसहने, विहसने' इत्युभयं पठ्यते ( पृष्ठ 77 ) / षत्वमिति शेषः । 3. " जर्मन संस्करणे 'पूर्वत्रासिद्धे न स्थानिवद्' इत्यनन्तरमितिपदनिर्दे शे सत्यपि वार्त्तिकमिमबुद्ध्वा पूर्वसम्पादकेन पूर्वत्रासिद्धे न ( 8 / 2 / 1) स्था25 निवद्' इत्येवं पाठो विकृतः । 4.'सहेः पृतनर्ताम्यां च' (8 / 3 / 106 ) इति सूत्रं 'पृतनाषाहम्, ऋताषाहम्' इत्यत्र षत्वविधायकम्, न ण्विप्रत्ययविधायकम् । ण्विप्रत्ययस्तु 'छन्दसि सहः ' ( 3 / 263 ) इत्यनेन भवति । लिबिशमहोदेयन इयमशुद्धिर्न बुद्धा । 5. dra0 (सहेः षष् च' (क्विबनुवर्तते ) सर0 कण्ठा0 2 / 1 / 306 ॥ Page #184 -------------------------------------------------------------------------- ________________ भ्वादिगण: (1) 127 विभाषाऽकर्मकात् (1 / 3 / 85) यावद् भुक्तमुपरमते, उपरमति । यमरमनमातां सक् च (7 / 273) व्यरंसीत् । रन्ता । रमणः । रमणी । र्म्ः। र्मा। रामः । रामा । रम्यः । स्तम्बकर्णयो रमिजपोः ( 3।2। .13) इत्यच् स्तम्बेरमः । निकुषि ( u0 2 / 2 ) इति क्थन् - रथः । रमस्त च ( tu0 u0 3 / 14 ) इति रत्नम् । रमेशे हश्च' रहः । रण्डा ( dra0 u01|214 ) / सौ रमेः क्तः पूर्वस्य च दीर्घः ( tu0 u0 5 / 24 ) सूरतो बुधः । चकिरम्योरुच्चोपधायाः ( u0 2 / 14 ) रुम्रम् ॥ 824 ॥ 5 10 , 564. बदॢ विशरणगत्यवसादनेषु' / विशरणम् शातनम् अवः सादोऽनुत्साहः । इतो रुहान्ता: ( 1568 ) पञ्चानिटः परस्मैपदिनश्च । पाघ्राध्मा (7 / 3 / 78) इति सदेः सीद :- सीदति । सिषत्सति । असदत् । सदेरप्रतेः (tu0 8।3।66 ) इति षत्वम् - परिषीदति, प्रतिषीदति । सदिस्वञ्ज्योः परस्य लिटि ( 8।3।118 ) निषसाद । लुपसदचर ( 3 / 2 / 121 ) इति भावगर्हायां यङ् - सासद्यते । सत्सूद्विष ( 3 / 2 / 61 ) इति क्विप् पूर्वपदाद् (8।3।106 ) इति षत्वम् - शुचिषत्, परिषत् उपनिषत्, निषण्णः । सादी निषादी । वसिवपि ( u0 4 / 125 ) इतीत्र सादिः । UT:- - निषादः । घञ् - विषादः । सदोऽचि । नौ सदेः ( u0 2 / 122 ) इति ष्वरच् - निषद् - वरः पङ्कः । असुन् (da0 u0 6 / 46 ) सदः सभाः । गुधृवीपचिवचि ( u0 4 / 167 ) इति त्रन् - सत्त्रम् । संज्ञायां समज ( 3/3/69 ) इति क्यप् - निषद्या विपणिः । सादकारयोः कृत्रिमे ( 6 ।3।122 20 vA0) दीर्घः- प्रासादः । दाधेट्स ( 3 / 2 / 156 ) इति रुः - सद्रुः ॥ 825 / / 15 565. शदॢ शातने । शातनं तनूकरणम् । पाघ्राध्मा ( 7।3। 78) इति शदेः शीयः । शदेः शित ( 1 / 3 / 60 ) इति तङानौ - शीयते । शत्स्यति । शदत् । शवेरगतौ तः ( 6 । 3 | 42 ) शातयति, शातनः, शातनी गौरादिः ( गण 0 4 / 1 / 41 ) / शादस्तृणपङ्कौ । शदः, 1 1. अत्र कश्चित् पाठस्त्रुटितः प्रतिभाति । "रमेश्च ( u0 4 / 214 ) इति रंहः । देशे हश्च (zve0 u0 4 / 220) रहः" इत्येवं पाठेनात्र भाव्यम् । 2. स्मृतं पुरुषकारे (पृष्ठ 83) / 25 Page #185 -------------------------------------------------------------------------- ________________ 128 ... क्षीरतर्राङ्गण्यां क्षत्रियापशदः, विशदः । अदिशदि [भूशुभि] 'भ्यः (u0 4 / 65) क्रिन् -शद्रिः । रुशातिभ्यां क्रुन् -(u0 41103) शत्रुः । शदेयुच्च' इति रक् -शूद्रः । दाधेसिशदसदो रु (3 / 2 / 156) / शद्रुः ॥ 26 ॥ 596. क्रुश आह्वाने रोदने च । कोशति । क्रोस्स्त्ता। आक्रोष्टा । 5 क्रोशः । क्रुषः । उत्क्रोशः । कुररः । सितनिगनिमसि (u0 170) इति तुन् -क्रोष्टून् ॥ 27 ॥ - 567. बुध अवगमने । अवगमनं ज्ञापनम् । बोधति । अभौत्सीत् गतिबुद्धिप्रत्यवसानार्थ (1 / 4 / 52) इति कर्तुः कर्मसंज्ञा -बोधयति शिष्यं धर्मम् । बोद्धा । इगुपध (3 / 1 / 135) इति कः-बुधः । घ-बोधः । मतिबुद्धि (3 / 2 / 188) इति वर्तमाने क्तः राज्ञां बुद्ध्ः। दिवादौ (4 / 63) बुध्यते । हिक्कादौ (1 / 614) बोधते, बोधति, बोधिता ॥ 28 ॥ 598. रुह बीजजन्मनि । बीजस्य जन्माङ कुरोत्पत्तिः । रोहति । रुहः पोऽन्यतरस्याम् (7 / 3 / 43) रोपयति, रोहयति । घार्थ क vi15 धानाद् (dra0 3 / 3 / 58 vA0) बीजरुहाकरोति keshaashchinnruuhaaH| के (dra0 u0 13115) रुहो मृगः । प्ररुहः । प्ररोहः, पारोहः । रूढः । रूढिः । रुहेर्वृद्धिश्च (u0 147) इति रौहिषं तृणम्, रौहिषो मृगश्च । हृपिशिरुहि (u0 4 / 116) इतीन् -रोहिगः । हृसृरुहियषिभ्य इतिः (u0 1197) रोहित । रहेरश्च लो वा (u0 3 / 94) -लोहितः, रोहितः, रोहिणी । अन्यत्रापि च (tu0 u0 2 / 36) इतीनच्-रोहिणः ॥ 826 ॥ 1. कोष्ठान्तर्गतोऽयं पाठस्त्रुटित इति प्रतिभाति 'भ्यः' इति बहुवचनदर्शनात् । लिबिशमहोदयेन नैतत् परिज्ञातम् । ___2. 'शदेरूच्च' इति युक्तः पाठः स्यात् श्वेतवनवासी तु 'शदेरू च' (u0 25 2 / 18) इत्येवं पठति । अन्यत्र 'शुचेर्दश्च' इति पाठः । 3. सर्वनामस्थानेषु तृज्वद् भावविधानात् (a0 7 / 1 / 65) शसो रूपमुदाहृतम् । . 4. 'संज्ञापनम् पाठा0 / 5. 'प्रभोत्सीत्' इति सार्वत्रिकोऽप्यपपाठः । .. 6. साक्षात् प्रभृतिषु (गण0 1 / 4 / 74) बीजरुहा शब्दः पठ्यते, तेनात्र 30 ग्तिस्ण्ज्ञ्या। Page #186 -------------------------------------------------------------------------- ________________ 17 भ्वादिगणः (1) 126 566. अनुदात्ता उदात्त्त्ः॥ 600. कुच सम्पर्चन-कौटिल्य-प्रतिष्टम्भ-विलेखनेषु । सम्पर्चनं मिश्रता, प्रतिष्टम्भो रोधनम्, विलेखनं कर्षणम् । संकोचयति । संकुचितः । के (dra0 3 / 1 / 135) कुच्ः। घ-संकोच, उत्कोचः । न क्वादेः (7 / 2 / 56) इति कुत्वं नास्ति ॥ 830 ॥ 601. कस गतौ । कसति, उत्कसति । कासयति । विक्सित्ः। कसः, कासः । नीग् वन्चुस्रन्सुध्वन्सुभ्रन्शुकस (tu0 7 / 4 / 84) इति चनीकस्यते । स्थेशभास (3 / 2 / 175) इति वरच-विकस्वरः । णित्कसिपद्यतेः (zve0 u0 1183) UH- कासूः शक्तिः । समि कस उकन् (zve0 u0 2|32)-स्ण्क्सुकोऽस्थिर्ः ॥ 831 ॥ . . 1. .602. उदात्तावुदात्तेतौ । एतौ सेटकौ परस्मैपदिनौ च ॥ .. 603. वृत् । ज्वलादयो वृत्ताः ॥ 604. हिक्क अव्यक्ते shbd'| इतो गुहपर्यन्ताः (1 / 634) षट्त्रिंशत् सेट उभयतोभाषाश्च । हिक्कते, हिक्कति । हिक्का । हिक्कितम् ॥ 832 ॥ 605. अचि गतौ । अञ्चते, अञ्चति । अन्य्च्य्ते। अञ्चितः । अन्चु गतौ (dra0 1 / 116) अञ्चति, अच्य्ते। अक्तः । अबु इत्येके - अचति अचित्वा, अक्त्वा, अक्तः ॥ 833 ॥ 606. डुयाच यामायाम् । याचते, याचति । अययाचत् । याचितः । यजयाच (7 / 3 / 66) इति कुत्वाभावः-याच्यम् । ड्वितः 20 वित्रः (3 / 3 / 88) याचित्रिमम् । ट्विदिति दुर्गः'-याचथुः (dra0 3 / 3 / 86) / यजयाचयत (3 / 3 / 60) इति नङ-यात्रा । / 834 ॥ 607. रेट परिभाषणे । रेटते, रेटति । अरिरेटत् ॥ 835 ॥ 1. 'हिष्क गतौ' इति काशकृत्स्नः । संतोषगतौ इति तट्टीकाकारः (पृष्ट । 2. 'त्रयस्त्रिशत्' 'त्रयोविंशति' इत्य्प्पात्थौ। 25 3. स्मृतमिद पुरुषकारे (pR0 51) धातुवृत्तौ च (158) / 'अञ्चु व्ययगतौ इति काशकृत्स्नः, पृ.106 / अञ्चुञ व्यये गतौ च इति तु शाकटायनः । 4. 'गतौ नलोपः' इति काशकृत्स्नसूत्रेण गतौ अचति । dra0 तट्टीका पृष्ठ 106 / . 5. काशकृत्स्नचन्द्रमैत्रेयसायणादय: ट्वितं पठन्ति । Page #187 -------------------------------------------------------------------------- ________________ 5 क्षोरतरङ्गिण्यां 608. चते चदे च याचने' / चकारो भाषाथं' रेट्रर्थः । मन्दिवाशि ( u0 1138 ) इत्युरच् - चतुरः । चतेरुरन् ( u05|58 ) चत्वारः । चतेर्वरच्---चत्वरम् ॥ 836,837 ॥ 20 130 609. प्रोथ' पर्याप्तौ । पर्याप्तिः पूर्णता । prothate, prothati / apuprothat / प्रोथोऽश्वघोणा । प्रियं प्रोथमनुव्रजेत् ॥ 838 ॥ 1. अयमेव पाठश्चन्द्रस्य । काशकृत्स्नशाकटायनसायणानां ' याचने च ' पाठः । 2. 'भाषार्थं ' क्वचिन्न । 3. धातोरुत्तरं पठ्यमानश्चकारो रेट्टधातुमनुकर्षति । तेन 'रेट' धातो: परिभाषणं याचनं चार्थः । इदमेव मत्वाह हेमचन्द्रः - रेटू (g ) परिभाषण10 याचनयोः (धातुपारा0 121867) / क्षीरस्वामिनस्त्वत्र पाठो व्यस्त इति प्रतिभाति । वयं तु मन्यामहे 'चते चदे च याचने' इति कस्यचित्प्राचीनस्य श्लोकबद्धस्य धातुपाठस्यायमंशः । छन्दोऽनुरोधेन च चकारो भिन्नक्रमः, पूर्वधात्वर्थसमुच्चयार्थः । एवं चाष्टाध्यायामपि दृश्यते - ' पक्षिमत्स्यमृगान् हन्ति, परिपन्थं च तिष्ठति' इत्यत्रोत्तरसूत्रे हन्त्यर्थसमुच्चायकश्चकारो मध्ये पठ्यते । 15 पाणिनीयधातुपाठे सन्ति बहुत्र प्राचीनश्लोकबद्धधातुपाठस्यांशाः । एतस्मिन् विषये ऽस्मदीयस्य 'संस्कृत व्याकरण शास्त्र का इतिहास' नाम्नोग्रन्थस्य द्वितीय भागे 75-77 (ca0 संस्क0 ) पृष्ठान्यवलोकनीयानि । 4. उणादौ ( 2 / 121) चतेः ष्वरच्प्रत्ययो विधीयते । , 5. काशक्रुत्स्तधातुपाठे 'प्र उथ् पृथ् पृतृ व्याप्तौ' (पृष्ठ 111 ) इति त्रयो धातवः पठ्यन्ते । तथा सति पृथुपृथिव्यादिषु प्रथ विस्तारे' इत्यस्मात् सम्प्रसारणविधानमनर्थकमेव । वस्तुतस्तु 'यज इज वप उप, प्रथ पृथ' इत्यादयो मूलतो द्विरूपाः धातवः । यास्कोऽपि तद्यत्र स्वरादनन्तरान्तस्थान्तर्धातुर्भवति तद्विप्रकृतीनां स्थानमिति प्रदिशन्ति । तत्र सिद्धायामनुपपद्यमानायामितरयोपपिपादयिषेत । तत्राप्येकेऽल्पनिष्पत्तयो भवन्ति' (निरुक्त 22 ) इति वदन् 25 द्विरूपान् धातून् स्वीचकार । अत एव भर्तृहरिरप्याह - भिन्नाविजियजी धातू विषयान्तरे' (वाक्य 0 2 / 178 ) / यजसमानार्थकस्य इजधातोः प्रयोगोऽप्युपलभ्यते । यथा- यानि यज्ञेष्विज्यन्ति' (महा0 शान्ति 0263 / 26 इति । काशकृत्स्नस्य धातुपाठे 'इज ईजी' धातु पठ्यते व्याख्यायते च ' इजते ऋत्विक् । इजकः, इक्, इजमानः त्रयो निपुणे' ( 11425; पृष्ठ 77 ) / 6. अनुपलब्धमूलम् । लिबिशेनात्र महाभाष्यस्य (1 / 4 / 56 ) संख्या 30 निर्दिष्टा, न तत्रैतादृशः पाठः । Page #188 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 610. मिथ मे' मेधाहिण्स्न्योः। मेथते, मेथति । किति गुणविकल्पार्थं dvau-mithyate, methyte| abhimethat / metho'ci / गौरादौ (गण0 4 / 1 / 41) मेथी । मेथीवद्धोऽहि हि भ्राम्यन् घासनासं करोति गौः (dra0 सुभाषितावली 2658) / अमरसिंहस्तु-सि मेथिः खले दारू न्यस्तं यत् पशुबन्धने (2 / 6 / 25) / मिदृ मेदृ इति दुर्गः ॥ 5 836,840 ॥ 611. मेध संगमे c। च्कारान्मेधाहिण्स्न्योः। मेधते, मेधति, अमिमेधत् । मेधा । मेध्यम् । गृहमेधी । अश्वमेधः । मेधिः । / 841 ॥ ___612. णि णेदृ कुत्सास्ण्निक्र्स्स्योः। प्रणेदति । निद्यते, नेद्य्ते। अनिनेदत् । णिवृ णेव इति प्राच्चो हेवाकिनः ॥ 482,483 ॥ 10 613. शृधु मृधु उन्दे । उन्दः क्लेदनम् । शर्धते, शर्धति । शृद्ध्वा , शर्धित्वा, शृद्धः । शधु शब्दकुत्सायाम् (1 / 506) शर्धते । मर्धते मर्धति । मृधं समरः ॥ 844,845 / / . 614. बुध बोधने । बोधते, बोधति । बुधिर् इति नन्दी-अबुधत, अबोधीत् । बोधिता । पूर्वस्य (11567) बोद्धा ॥ 846 ॥ .. 615. उबुन्दिर् निशामने । निशामनमालोचनम् । बुन्दते, बुन्दति । अबुदत्, अबुन्दीत् । बुत्त्वा, बुन्दित्वा । बुन्न. / धान्तोऽयमिति नन्दी । उबेदिर् इत्यन्ये ॥ 847 ॥ - 616. वेणू गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वादित्रं वाद्यभाण्डम्, तस्य वादनार्थं ग्रहणम् । वेणते, वेणति, अविवेणत् । रास्ना- . 20 __1. स्मृतोऽयं पाठः (धातुवृत्ति पृष्ठ 156, पुरुषकार पृष्ठ 80) / si0 kau0 अत्र दृस्स्त्त्व्या। 2. हेवाकिनः आग्रहिण इत्यर्थः । dra0 सर्वदर्शनसंग्रहे 'कुहेवाक' पदस्यार्थः (पृष्ठ 61, अभ्यङ्करसंस्क0 पूना)| 3. काशकृत्स्नो ऽपि इरिदितमाह (पृष्ठ 112) अनिरितं चन्द्रः (1 / 25 566) / 4. 'चाक्षुषज्ञानम्' इत्यधिकं क्वचित् । 5. 'उचुन्दिर्' इति चन्द्रः (1 / 600) काशकृत्स्नधातुपाठे ऽचुदिर् निशामने इति पठ्यते (पृष्ठ 112), परन्तु तट्टीकायां 'चुन्दति चुन्दते' इत्युदाहरणदर्शनात् 'चुन्दिर्' इति शुद्धः पाठो द्रष्टव्यः । Page #189 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां सास्ना (u0 3 / 15) इति वीणा । इन् (दश0 u0 1 / 46) वेणिः, वेणिका, वेणी । वेनिस्तु वीज्याज्वरिभ्यो निः (u0 3 / 48) / ण:वेण्णाख्या नदी ॥ 48 ॥ 617. खनु प्रवदारणे । खनते, ख्न्ति। खात्वा, खनित्वा । जनसनखना सञ्झलोः (6 / 4 / 42) आत्त्वम्-खातः । ये विभाषा (6 / 4 / 43) खायते, खन्यते । गमहनजनखन (6 / 4 / 18) इत्युपधालोपः -चख्नुः । I च ख्न्ः(3।1।111)-खेय्ः । शिल्पिनि वुन्, नृतिखनिरञ्जिभ्यश्च (3 / 1 / 145, सूत्रं वात्तिकं च)खनकः । जनसनखनक्रम (3 / 2 / 67) इति विट-विसखाः । अन्येष्वपि दृश्यते (3 / 2 / 101) ड:-परिखा । खन्यते-खम् । डित् खनेर्मुट चोदात्तः (u0 5|20)-मुख्म् । अतिलुधसूखन (3 / 2 / 184) इतोत्रन्-खनित्रम् । उषिखनिभ्यां कित् (u0 4 / 162) खात्रम् । प्राङ्परयोः खनिशभ्यां डिच्च (u0 1|33)-पाखुः । खनिकष्यज्यसि (tu0 u0 4 / 140) इतीन् - खनिराकरः । प्राङि पणिपनिपतिखनिभ्यः (u0 2 / 45) 15 इकन-पाखनिकः । खनो घ च (3।2।125)-पाख्न्ः ॥ 846 ॥ 618. चीव आदान्स्ण्व्र्न्न्योः। [चीवते, चीवति । ] चीव इति दुर्गः- अचिचीवत् । छित्वरादौ (dra0 u0 3 / 1) चीवरं मुनिवासः __ ॥ 850 ॥ 619. चाय puujaanishaamnyoH| चायते, चायति, अचचायत् । 20 चायः की (6।1।35)लित्ति-चिक्युः । स्वपिस्यमिव्येजां यङि', (6 / / 1 / 16) चायः को (6।1।21)-चेकीय्ते । अपचितश्च (7 / 2 / 30) पक्षे-अपचायितः । वक्तव्याद् (7 / 2 / 30 vA0) अपचितिः । चायः की च (tu0 u0 1174) इति तुः-केतुः ॥ 851 / / 620. व्यय गतौ । व्ययते, व्ययति । हम्यन्तक्षण (7 / 2 / 5) iti25 अव्ययीत् । चुरादावन्तः (10 / 317) व्यययति । / 852 ॥ 621. दादाने। दाशते, दाशति । अददाशत । क्वसौदाश्वान् (6 / 1 / 12) साधुः । दाशगोघ्नौ सम्प्रदाने (3 / 4 / 73) / पुरो 1. 'चायः की' सूत्रं षष्ठाध्याये प्रथमे पादेः द्विः पठ्यते, कतमस्यात्रग्रहणमिति परिज्ञापनायैतत् सूत्रं निर्दिष्यते । 30 2. क्तिनि नित्यमिति वक्तव्यम्' इत्यनेनेति शेषः । स Page #190 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) दाश्यते-पुरोडाशः, पृषोदरादित्वात् (6 / 3 / 106) डत्वम्, एवं दुःखेन दाश्यते दूडाशः । दाय दान इति कौशिकः ॥ 853 / / .. 622. अय ग्तौ। अय्ते। उदयति दिननाथः (dra0 पूर्वत्र पृष्ठ 56) ॥ 854 / / .. .623. भेष भ्रष भये । 624. भेष चेलने च । भेपते, भेषति । 5 अबिभेषत् । भेषयति । बिभेतेः (3 / 2) मुण्डो भीषयते (dra0 7 / 3 / 40) / भ्रषते, भ्रषति । भ्रषः ॥ 855,856 ॥ .. ___625. अस गतिदीप्त्यादानेष । असते, असति । लावण्य उत्पाद्य इवास यत्नः (कुमारसंभव 1135) इत्यत्र प्रासेत्यसतेरिति वामनः । (काव्यालं0 5 / 2 / 27) अस्तेरित्येके । अदादौ अस भुवि (2060) अस्ति । [अष इत्येके ] ॥ 857 ॥ 626. स्पश baadhnspaashnyoH| स्पाशनं ग्र्न्थ्न्म्। स्पशते, स्पशति । सेयमभयतः स्पाशा रज्जः । स्पशश्चरः । पस्पश उपोद्घात्ः। चुरादौ स्पश बाधने (tu0 10 / 130) पश बन्धने (10|165)spaashyte, पाशयति । पष इत्येके -पाषः, पाषाणः ॥ 858 ॥ 627. लष कान्तौ । कान्तिरिच्छा वा । भ्राशभ्लाश (3 / 1170) इति वा श्यन-अभिलष्यते, अभिलषते, अभिलष्यति अभिलषति । जुचक्रम्य (3 / 2 / 154) इत्युकञ् - अभिलाषुकः । लषेः श च (दश0 u0 5 / 54) इत्युनन् लशुनम् । / 856 ॥ 628. चष भ्क्स्स्न्ने। चषते, चषति । चाषः । चषकः । सानसिव- 20 "सि (u0 4 / 107) इति चषालो यूपकटकः । / 860 ॥ 1. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 158) / अत्र पाठस्त्रुटितः प्रतिभाति । 2. 'स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रथनम्' इति स्वामी (dra0 धातुवृत्तिः पृष्ठ 158) / धातुवृत्तेः पाठोऽत्राशुद्धः प्रतिभाति । 3. dra0 - सैषोभयतः स्पाशारज्जुर्भवति (महा0 6 / 1 / 68) / 25 4. 'स्पश ग्रहणसंश्लेषणयोः' इति चुरादौ (10 / 130) पाठः । तत्र च । 'म्वादो स्पश बाधने' इत्युक्तम् । ___5. उधृतं धातुवृत्तौ (पृष्ठ 158) / अत्र 'एके' पदेन दुर्गोऽभिप्रेतः । यदाह चुरादौ (10 / 165) 'उभयत्रापि मूर्धन्यान्त इति दुर्गः' / यथा तु पुरुषकारे (पृष्ठ 108) पाटस्तदनुसारं दुर्गशाकटायनयोरेष पक्षः । 30 Page #191 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 क्षीरतरङ्गिण्यां 626. छष हिंसायाम् । [ छषते, छषति ] ॥ 861 / / 630. झष श्रादानसंवरणयोः । झषते, झषति । झषः । झष हिंसार्थ: ( 11458 ) झषति ॥ 862 ॥ 631. भ्लक्ष भक्षणे' / प्लक्ष इति दुर्गः ॥ 863 ॥ 632. दासृ दाने । दासते, दासति । दासः । प्राद्यो ( 1621 ) दासू, यंदा इत्येके । / 624 ॥ 633. माह माने मानं वर्तनम् । माहा गौः ॥ 865॥ 134 634. गुहू संवरणे । ऊदुपधाया गोह: ( 6 / 4 / 86) गूहते, गति, प्रघुक्षत् । तङि तु लुग् वा दुहदिहलिहगुह ( 7 3 / 73) इत्यगूढ अघुक्षत । सनिग्रहगहोश्च ( 7 | 2018 ) इति नेट् जुघुक्षति । चङि ह्रस्वो नेष्यते-अजुगूहत्' / गूढा, गूहिता । गूढः । भिदादौ ( गण0 3 । 3 | 104) गुहा गिर्योषध्योः । के ( dra0 3 / 1 / 135 ) गुहः । शंसितुहि - गुहिभ्यः क्यब्वा ( 3।1।106 vA0 ) गुह यम्, गृह, यम् । उणादौ - गह्वरः ( dra0 u0 3 / 1) गुहेर्गहि : 3 - गहनम् 866 ॥ .3 635. उदात्ताः स्वरितेतः ॥ 636. श्रिञ सेवायाम्, उदात्तः । श्रयते श्रयति । श्रयिता । णिश्रिदुनुभ्यः कर्तरि चङ् ( 3 / 1 / 48 ) प्रशिश्रियत् । सनोवन्त (7) 2148) इति नेट् शिश्रीषति । शिश्रयिषति । यस्य विभाषा ( 7।2। 15 ) इति वेट् - श्रितः । श्रूयुकः किति ( 7 / 2 / 11 ) श्रित्वा । श्रीभुवोऽनुपसर्गे ( 3 / 3 / 24) वा घञ् - श्रायः, श्रयः । उदि श्रयतियौति ( 3 / 3 / 46 ) इति घञ् उच्छ्रायः । बाहुलकात् पतनान्ताः 1. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 159 ) / धातुप्रदीपे ( पृष्ठ 65) भ्लाक्ष इत्येके' इति पठ्यते । पुरुषकारे तु भ्लक्ष इत्येके' इति मैत्रेय रक्षितः । भ्रक्ष' इति 'क्षीरस्वामी' इत्येवमुदध्रियते (पृष्ठ 113) / 2. क्रियारत्नसमुच्चये तु 'अजूगूहत्' इत्युक्त्वा ' ह्रस्वाभावमते' तु 'अजुगूहत्' इत्युच्यते (पृष्ठ 120 ) / 3. dra0 sa0 कण्ठा0 2 / 2 / 162 / / 4. सर्वहस्तलेखेषु वा पठ्यते । श्रायः श्रयः' इति चोदाह्रियेते, कुतो 'वा' ग्रहणं संबध्नाति ग्रन्थकार इति न ज्ञायते । 5. कृत्यल्युटो बहुलम् (3।3।113 ) इत्यत्र निर्दिष्टाद् बहुलग्रहणादिति Page #192 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 135 0 समुच्छ्रयाः (रामा09।105।16, महा0शान्ति0 330 / 20 ) ' / वहिश्रिश्रु ( दश0 u0 1 / 21 ) इति णिः - श्रेणिः । क्विब् वचिप्रछि ( उ 2 / 57 ) इति क्विब्दीघौं - श्रीः । श्मनि श्रयतेडुन् ( u0 528 ) श्मश्रु । श्रयतेः स्वाङ्गे शिर किच्च ( दश0 u0 6 / 54 कपाठः) इत्यसुन् शिरः । श्राङि श्रनिभ्यां ह्रस्वश्च ( u0 4 138 ) इतीन् डित् - 1 अश्रिः ॥867 ॥ * 10 15 637. हृञ् हरणे । इतस्त्रैङ पर्यन्ता ( 1/689 ) अष्टषष्टिरनिटः परस्मैपदिनश्च त्रिद्विजंम् । हरते, हरति । हरतेर्गतिताच्छील्ये (1 / 3 / 11 vA0 ) तङ - पैतृकमश्वा अनुहरन्ते । व्यवहृपणोः समर्थयोः (2 / 3 / 57) षष्ठी - शतस्य व्यवहरति हर्ता । ऋद्धनोः स्ये ( 7/2/60 ) इतीट् - हरिष्यति । हृक्रोरन्यतरस्याम् (1 / 4 / 53 ) णौ कर्मसंज्ञा - हारयति भारं चैत्रेण, चैत्रं वा । श्याद्व्यधा ( 3।1।14 ) इति णः - अवहारो ग्राहः । हरतेरनुद्यमनेऽच् ( 3 / 26 ) रिक्तहरः । वयसि च ( 3 । 2|10) कवचहरः । श्राङि ताच्छील्ये ( 3 / 2 / 11 ) पुष्पाहरः । हरतेर्दृ तिनाथयोः पशौ ( 3 / 2 / 25 ) इतीन् - दृतिहरिः, नाथहरिः । अध्यायन्यायोद्यावसंहार ( 3 / 3122 ) इति करणे घञ् अध्याहारः । हृसूरुहियुषिभ्य इति : ( u0 1137 ) हरिद् वर्णो दिक् च । श्यास्त्याहृञ (u0 2 / 46 ) इतीनच् - हरिणः । हृश्याभ्यामितन् ( u0 3 / 63) हरितः । वृह्रोः सुग्दुकौ च ( tu0 u0 40 100 ) इति कयन् - हृदयम् । पद्दनादौ ( dra0 6 | 1163) हृत् प्रकृत्यन्तरमप्यस्ति' / भावः । लिबिशमहोदयेन त्वैतदपरिज्ञाय चौरादिकस्य 'बहुलमेतन्निदर्शनम्' (10 / 325) इति सूत्रस्य निर्देशः कृतः । काशिकाकारस्तु सिंहावलोकितन्यायेनोत्तरसूत्रस्थं विभाषाग्रहणं संबध्नाति । 20 25 1. अत्र लिबिश महोदयेन काशिकाया ( 3 । 3 | 46 ) एव निर्देश: कृत:, न त्वाकरग्रन्थंस्य । 2. 'रिक्थहरः' इति तु शुद्धः पाठः । 4. 'हृदयशब्देन समानार्थी हृच्छन्दः प्रकृत्यन्तरमस्ति, तेनैव निद्धे विकल्पविधानं प्रपञ्चार्थम्' इति काशिकाकार : ( काशिका 6 / 3 / 52 ) वस्तुतस्तु व्याकरणशास्त्रे विहिताः सर्व एव प्रदेशाः प्रकृन्त ररूपा एव । ये चापि वर्णादेशाः, प्रकृतेरागमाश्च तेऽपि सूत्रोपात्ताभ्यः प्रकृतिभ्यः प्रकृत्यन्तरत्वद्योतनार्था: / अत्र विषये विशेषोऽस्मदीये 'सं0 vyA0 शा 0 इतिहास' इति नाम्नो ग्रन्थस्य तृतीयेभागे द्वितीयपरिशिष्टे (पृष्ठ 21 - 34) द्रष्टव्यम् । 30 Page #193 -------------------------------------------------------------------------- ________________ (क्षीरतरङ्गिण्यां हृपिषि (tu0 u0.4119) इतीन् हरिः । जनिहृभ्यामिमनिन् (दश0 u0 678) हरिमाणं च नाशय (R0 1150 / 11) हृधभस (tu0 दश030 6 / 176) इति ईम्निन्-ह्रीमा। वेजो डित्, प्रेहरतेः कूपे (दश0 u0 1162,63) प्रहिः । कृहृभ्यामेनुः (tu0 u0 2|1)ह्रेन्नुर्ग्न्ध्द्र्व्य्म्, सस्यभेदश्च ॥ 868 ॥ 638. भृज भ्र्न्ने। भरते, भरति । ह्रादौ डुभृन (3 / 5) बिभर्ति । भारः । भृतः । ज्यादौ भ भरणे (6 / 20) भृणाति । भरः ऋदोरप् (3 / 3 / 57) / भरितः । संज्ञायां भृत (3 / 2 / 56) इति खच् - विश्वम्भरा । अवे भृजः(u02'3)क्थन्-अवभृथो यज्ञान्तः । 10 अण्डन् कृसृभृवृजः(u011226) भरण्ड प्रापवनम् 1 भृशम् । भृङ्गः । भुरिक् छन्दः । कुनश्च (tu0 u0 1122) इति बभ्रुः । भरतः । भरुर्देशः ॥ 86 ॥ 639. कृत्र करणे । करते, करति । स्वादौ कृञ् - हिंसायाम् (57) कृणुते, कृणोति । तनादौ डुकृञ् करणे (8 / 11) कुरुते, करोति । उणादौ कारुः, कारिः, करणिः सदृशः करेणुः, ऋतुः,करकः= 1. सोम यज्ञानां समाप्तौ क्रियमाणं स्नानमवभृथशब्देनोच्यते । 2. 'आवपनम् क्व्चिन्नास्ति। 3. भरुकच्छ (भर्3औच) नाम्ना प्रसिद्धः । 4. स्मृतोऽयं पाठः पुरुषकारे (पृष्ठ 38) / अत्रेदमवधेयम्-प्रायेण सर्व एव प्राचीना देव-पाल्यकीर्ति-हेमचन्द्र-दशपाधुणादिवृत्तिकारादयः कृत्रं भ्वादौ 20 पठन्ति । अस्य भ्वादिस्थस्यैव प्रयोगा: पालिप्राकृतभाषयोरुपलभ्यन्ते । हिन्दी भाषायामपि 'करता है' इति अस्यैवापभ्रंशः, न तु करोतेः । एतेन कृत्रो भ्वादिध्वविगीत एव पाठः । सायणेन 'उपो षु शृणुहि' (R0 182 / 1) मन्त्रव्याख्याने धातुवृत्तौ (पृष्ठ 163) चास्य महता प्रपञ्चेन भ्वादित्वं निराकृतम् । ये च तत्र हेतवो निर्दिष्टास्ते सर्वे हेत्वाभासा एव । भट्टोजिदीक्षितादयः सायणमेवानुययुः । इदमाश्चर्यं यत्सायणाचार्यः कृतः भ्वादित्वस्य महता प्रपञ्चेन निराकुर्वन्नपि R0 1 / 23 / 6 मन्त्रव्याख्याने करताम् कृञ् करणे भौवादिकः' इत्याह । वस्तुतः कृत्रो भ्वादावेव पाठः, न तु त्नादौ। अत एव पाणिनिना "तनादिकृञ्भ्य u:' (3 / 176) सूत्रे तनादिभ्यः पृथक् कृत्रः पाठः कृतः । सति तनादौ, कृत्रः पृथक् पाठोऽनुचित एव । कदाचि दुत्तरकालीनैरयं 30 तनादिषु प्रक्षिप्तः स्यात् । 'तनादिकृञ्भ्य उः' इति सूत्रस्थमहाभाष्याच्चैतत Page #194 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 137 कलशादिः, कृकः, कर्कः = सितः, चक्रम्, करण्डः, कर्म, करम्भः, कृसरः । / 870 / / " 640. णीञ प्रापणे । प्रापणमासादनम् । नयते, नयति । प्रणेता । संमानन (1 / 3 / 36 ) इत्यात्मनेपदम् - नयते चार्वी' लोकायते । कर्तृ - स्थेचाशरीरे कर्मणि (1 / 3 / 37) क्रोधं विनयति । प्रदिखादिनी - वहीनां प्रतिषेधाद्' ( dra0 1 / 4 / 52 vA0 ) नाययति भारं ग्रामं चैत्रेण । विपूयविनीय ( 3।1।111 ) इति विनीयः कल्के साधुः । श्रानाय्योऽनित्ये ( 3।1।127) श्रानाय्यो दक्षिणाग्निः प्रानाय्यो गोधुक् । प्रणाय्योऽसम्म (3।1।128 ) - प्रणाय्यायान्तेवासिने ब्रह्म ब्रूयात् ( tu0 chA0 u0 3 / 11 / 5 ) असम्मत संसारायेत्यर्थः । पाय्यसान्नाय्य ( 3 / 1 / 126 ) इति सान्नाय्यं हविः । दुन्योरनुपसर्गे ( 3।1। 142 ) इति कर्तरि णः- :- नायः । श्रिणीभुवोऽनुपसर्गे ( 3 / 3 / 25 ) घञ् - नायः । बाहुलकाद्" नयः । श्रवोदोनियः ( 3 / 3 / 23 ) - श्रवनायः, उन्नायः । परन्योनणोद्यताषयोः ( 3 । 3|37 ) - परिणायः । जालमानायः 18 - प्रतीयते यत् पतञ्जलेः प्रागेवास्य धातोः तनादिषु प्रेक्षपो बभूव । एतत् सर्वमवबुध्य दीर्घदर्शिना स्वामिदयानन्देन 'अवरुद्रमदीमहि' (यजु: 0 3 / 58 ) इति मन्त्रव्याख्यान उक्तम् -- "डुकृञ् करणे इत्यस्य भ्वादिगणान्तर्गतपाठात् शब्विकरणोऽत्र गृह्यते, तनादिभिः सह पाठादुविकरणोऽपि । " अत्र तनादिभि: सहपाठादित्यस्य 'तनादिकृञ्भ्य u:' इति सूत्रे तनादिना कृञः सहपाठाद् इत्यर्थो ज्ञेयः । अत्र आगामिनी 'डुकृञ् करणे' (8 / 11) इत्यत्र लिखिता टिप्पण्यपि द्रष्टव्या । 15 4. संमते' पाठा0 / 5. कृत्यल्युटो बहुलम् (zra0 3 । 1 | 113 ) इति बहुलवचनादिति भावः । एतदपरिज्ञाय लिबिशमहोदयेन अत्र 'बहुलमेतन्निदर्शनम्' (10 / 325) इति धातूसूत्रस्य संख्या निर्दिष्टा । 20 1. 'चार्वाकः' पाठा0 / काशिकायां (1 / 3 / 36 ) 'चार्वी' इत्येव पाठः । 2. 'प्रतिषेधे' पाठा0 / 3. यथा तु महाभाष्यं तथा दक्षिणाग्नावेवेदं निपातनम्, तत्रापि यस्य दक्षिणाग्नेर्गार्हपत्याग्निरेव योनिस्तत्रैव । वैश्यकुलादाहृते दक्षिणाग्नावपि 'आनेय' 35 इत्येव भवति । गोधुक्शब्दार्थे 'आनाय्य' पदमन्यत्र न दृष्टम् । Page #195 -------------------------------------------------------------------------- ________________ 138 - क्षीरतरङ्गिण्यां (3 / 3 / 124) / सत्सूद्विष. (3 / 2 / 61) इति क्विप्-ग्रामणीः । दाम्नीशस (3 / 2 / 182) इति ष्टन-नेत्रम् । रक (dra0 u0 2013) - नीरम् । नप्तृनेष्ट्र (u0 2196) इति नेष्टा ऋत्विक् । हनिकुषि (u0 2 / 2) इति क्थन्-सुनीथः । नयडिच्च (u0 2 / 101) इति RH-ना नरौ नरः । पानीविषिभ्यः पः (u0 3 / 23) नीपः । नियो मिः (u0 4|43)-नेमिः ॥ 871 ॥ 641. धेट पाने' / टकार स्तनन्धयीत्यादौ ङीबर्थः (dra0 काशिका 2 / 3 / 26) / धयति । विभाषा धेश्व्योः (3 / 1146) चङ -अदधत्, अधासीत् । विभाषा घ्राधेट्शा (2 / 4 / 78) इति सिज्लुक् -अधात् । पाघ्रा (3 / 1 / 137) इति शः-उद्धयः । नासिकास्तनयो- ' धेइटोः (3 / 2 / 26) खश् - स्तनन्धयः । नाडीमुष्ट्योश्च (3 / 2 / . 30) मुष्टिन्धयः । दाधेसिशदशदो रुः (3 / 2 / 156) धारुर्गाः । धः कर्मणि ष्ट्रन् (3।2।181)-धात्री। धेट इच्च (u0 3 / 34) धेनुः । ध्यायतेस्तु (1 / 647) धीः, क्ते (6 / 4 / 66) धीतः ॥ 872 / / 15642. ग्लै हर्षक्षये । harSakSayoM'tra धात्वपचयः,5 ग्लायति । वान्यस्य संयोगादेः (6 / 4 / 68) इति लिङि एत्वम्-ग्लेयात्, ग्लायात् । ग्लास्नावनुवमां च (11556) इति वा मित्त्वम् - ग्लपयति, ग्लापयति । संयोगादेरातो धातोर्यण्वतः (8।2।43)निस्स्त्थान्त्व्म्-ग्लान्ः । ग्ला जिस्थश्च क्स्नुः (3|2.139)-ग्लास्नुः । ग्लानुदिभ्यां डौ (u0 2 / 20 64)-ग्लौश्चन्द्रः । ग्लाज्याहाभ्यो निः (3 / 3 / 95 vA0) ग्लानिः । शकधृषज्ञाग्ला (3 / 4 / 65) इति तुमुन्-ग्लायति भोक्तुम् । / 873 ॥ 643. म्लै गात्रविनामे । विनामः कान्तिक्षयः । म्लायति । म्लेयात्, म्लायात् । म्लानः; बाहुलकान् म्लानिः । / 874 / / 644. द्य न्यङ्गविधाने । न्यङ्ग कुत्सिताङ्गम् । द्यायति ॥ 875 ॥ . 1. 'धयत्यादयोऽनुदात्ता उदात्ततः' इति धातुवृत्तिः (पृष्ठ 184) / तत्रोदात्तत्त्वं सति सम्भवे ज्ञ्येय्म्। 2. स्मृतं धातुवृत्तौ (पृष्ठ 166) / 3. अपपाठोऽयम् । 'धारुर्गा वत्सः' इत्वेवं पाठेन भाव्यम् । 4. 'धीतम्' पाठा0 / 5. 'वैराद्यपचये' पाठा0 / 6. कृत्यल्युटो बहुलम् (3 / 3 / 113) इति बहुलवचनात् । 7. 'न्यङ्गे' पाठान्तरम् । 'न्यङ्गविमान' इति क्षीरस्वामी (dhA0 vR0 पृष्ठ 30 167) / चैं न्यङ्करणे । कुत्सितमङ्गं न्यङ्गम् इति हेमचन्द्रः (धातु0 1 / 26) / Page #196 -------------------------------------------------------------------------- ________________ म्वादिगणः (1) 136 645. द्र स्वप्ने । द्रायति । स्पृहिगृहि (3 / 2 / 158) इत्यालुच् -निद्रालुः । क्ते (dra0 8 / 2 / 53) निद्राणः । तारकादित्वात् (dra0 गण0 5 / 2 / 36) निद्रितः । प्रातश्चोपसर्गे (3 / 3 / 106) अङ - निद्रा । द्रा कुत्सितायां गतौ (2 / 47) द्राति, विद्राणः । / 876 ॥ 646. 3 तृप्तौ । ध्रायति । ध्रान्न्ः। भाष्ये नत्वं नेष्यते' - 5 ध्रातः । / 877 ॥ - 647. ध्ये चिन्तायाम् । अधीगर्थदयेशां कर्मणि (2 / 3 / 52) षष्ठी मायाऽयति । ध्यापयति स्वयमेवेति रणौ (1 / 3 / 67) इति तङ नास्ति, आध्याने निषेधात् । दुष्टं ध्यायति-दुढ्यः । प्रातोऽनुपसर्गे क्ः(3।2।3) दुरो दाशनाशधमध्येष (6।3।106vaa0) इति ढत्व- 10 मुत्वञ्च । प्रातश्चोपसर्गे क्ः(3।1।136)-पाध्याय्न्त्येन्म् आढ्य. / न ध्याख्यापमूछिमदाम् (8 / 2 / 57) इति न निष्ठानत्वम् - ध्यातः । उणादौ धीः । ध्याप्योः सम्प्रसारणं च (u0 4 / 115) इति क्वनिप् -धीवा । छित्वरछत्वर (u0 311) इति धीबरः । मां ध्यायतिमध्यः प्रातोऽनपसर्गे कः (3 / 2 / 3) / सन्ध्यायन्त्यस्याम् इति 15 सन्ध्या ॥ 878 ॥ 648. रै शब्दे । रायति । कृदाधारा (u0 3 / 40) इति क्ःराका। सशदिभ्यां त्रिप् (u0 4 / 67) रात्रिः । रातेडैः (u0 2 / 66)- रा धनम् । अदादौ रा दाने (2050) रातिः ॥ 876 ॥ 646. ष्ट्यै स्त्यै शब्दसंघातयोः । ष्ट्यायति स्त्यायति उभयोरुप- 2 . देशे उपादानाद् धात्वादेः षः सः (6 / 1 / 64) नास्ति । स्त्यः प्रपूर्वस्य 1. महाभाष्ये नैतादृशं वचनं क्वचिदुपलभ्यते । 2. नैतदुणादौ सिद्ध्यति । 'ध्यायतेः सम्प्रसारणं च' (3 / 2 / 178 vA0) इति वात्तिकेनास्य सिद्धिर्भवति । 3. तुलनीयम् 'मां ध्यायतीति मध्यमिति धातुपारायणीयम्' इत्युज्ज्वल- 25. दत्तः (u0 vR0 4 / 111) / 4. पातश्चोपसर्गे (3 / 3 / 106.) इत्यङ् भवति । ____5. इतोऽग्रे 'धनम्' इत्यधिक क्वचिद् । 6. अत्र 'स्त्य संघाते ष्टयं शब्दे इत्यनुक्तेर्यथासंख्यं नेष्यते' इत्याह कृष्णलीलाशुकमुनिः । dra0 पुरुषकार, पृष्ठ 15 / / 7. काशकृत्स्नधातुपाठीयकन्नडटीकायामपि 'ष्ट्यं' इत्यस्य 'ष्ट्यायति' 30 Page #197 -------------------------------------------------------------------------- ________________ 140 - क्षीरतरङ्गिण्यां (6 / 1 / 23) इति सम्प्रसारणम्, प्रस्त्योऽन्यतरस्याम् (8 / 2 / 54) इति वा निष्ठानत्वम्-प्रस्तीतः प्रस्तीमः । श्यास्त्या (u0 2 / 46) इतीनच् -स्त्येनः । स्तेनयतेः (10 / 276) स्तेनः । styAteDUTa (u04|165) -स्त्री ॥ 880,881 ॥ 650. खइ खदने' / खायति । ल्युटि खानम् पाहुः ॥ 882 ॥ 651. क्षै जै सइ क्षये । क्षायति । निष्ठायां क्षायो मः (8 / 2 / 53) क्षामः । जायति । जाता। सायति । साता। सायात्-स्यतेग्रहणाद् एत्वं न । असासीत्-स्यतेर्ग्रहणाद् विभाषा घ्राधेट (2 / 4 / 78) इति सिज्लुक नास्ति ॥ 883-885 ॥ ___652. कै गइ शब्दे । कायति, गायति । एतौ शब्दविशेष रूढौ । . इण्भीकापा (u0 3 / 43) इति कन्-काकः । अगासीत्, इणादेशस्य तु गातिस्था (2 / 4 / 77) इति सिज्लुक I-अगात् । भव्यगेय (3 / 4 / 68) इति गेयः कर्तरि साधुः । गस्थकन् (3।1।146)-गाथ्क्ः । प्युट च (3 / 11147) गायनः । गापोष्टक (3 / 2 / 8) सामग उद्गाता । कमिमनिजनि (u0 1173) इति तुन् - गातुः । उषिकुषिगा (u0 2 / 4) इति थन्- गाथा । गश्चोदि (u0 2 / 10) इति थक् इति सत्वाभाव मेवोदाहृतम् (पृष्ठ 51) / शाकटायनोऽप्येवमेव । पुरुषकारस्तु मतमिदं स्मृत्वा निराचकार (पृष्ठ 16) / सायणोऽपि तथैव प्रतिपेदे (dhA0 vR0 पृष्ठ 168). / 1. खदनं स्थैर्य हिंसा च इति सायणः (dhA0 vR0 पृष्ठ 168) / काशकृत्स्नीयधातुपाठे 'खे खादने' इति पठ्यते, 'भक्षणार्थत्वं च' तट्टीकायां व्याख्यायते (पृष्ठ 70) / ____2. काशकृत्स्नधातुपाठीयकन्नडटीकायां 'खानम्' इत्युदाह्रियते (पृष्ठ 52) / वाक्यमिदं क्वचिन्न । 3. घुमास्था (6 / 4 / 66) इति सूत्रे स्यतेस्रहणाद् एलिङि' (6 / 4 / 67) इत्येवं नेति भावः । ... 4. स्मृतमिदं धातुवृत्तौ (पृष्ठ 166) / 5. कायते: शब्दविशेषत्वद्योतनायव तिडन्तमध्ये काकपदनिर्वचनमुक्तम् । 6. गापोर्ग्रहण इपिबत्योर्ग्रहणम् (2 / 4 / 77 vA0) इति वचनात् । 25 Page #198 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 141 उद्गीथ प्रोंकारः । घुमास्थागापा ( 6 / 4 / 66 ) इतीत्वम् गीतं गानम् । स्थागापापचो भावे ( 3 / 3 / 95 ) गीतिः । गाङ् गतौ ( 1/680 ) गाते । / 886,887 / / 653. s पाके । स्रायति श्रायति । श्रा पाके ( 1 / 547 ) मित् - श्रपयति । श्रातेः ( 2 / 46 ) श्रपेश्च [ ण्यन्तान्मित्त्वे ] च शृतं 5 पाके ( 6 ।1। 20) साधु ॥ 88888 ॥ 654. पइ श्रोव' शोषणे । पायति । पिबादेशो ( dra0 7 3 78 ) नेष्यते । इह पा पाने ( 1 / 657 ) - पिबति । प्रदादौ - पा रक्षणे ( 2 | 49) पाति । वायति । श्रोदितश्च ( 8 / 2 / 54 ) इति निष्ठानत्वम् - वानं शुष्कम् । कृवापा ( u0 111 ) इति वायुः । प्रदादौ वा गतिगन्ध- 10 नयोः ( 2 / 43 ) वाति । चुरादी वा गतिसुखसेवनयोः (10/268 ) वापयति ॥ 80,861 ॥ 1 655. ष्णं वेष्टने । स्नायति । स्नायुः । अदादौ SNA शौचे ( 2 | 45 ) - स्नाति ॥ 862 ॥ 656. दैप् शोधने । पकारो दाधाध्वदाप् (1 / 1 / 20 ) इति विशेषणार्थः । दायति । अवदातं मुखम् । इह' दाणु दाने (11662 ) ** --यच्छति, देङ म रक्षणे ( 1 686 ) दयते, प्रदादौ दाप् लवने (2 / 52) दाति । ह्वादौ डुदाञ् दाने ( 39 ) दत्ते, ददाति । दिवादौ दो श्रवखण्डने ( 4138) - द्यति ॥ 83 ॥ 15 20 657. पा पाने । पाघ्राध्मा ( 7 / 3 / 78) इति पिब: - पिबति । . अदन्तत्वाद् गुणाभावः । घुमास्थागापा ( 6 / 4 / 66 ) इतीत्वम् - पीयते । एलिङि (6 / 4 / 67 ) - पेयात् । गतिस्थाघुपा ( 2/4 /77 ) सिज्लुक्-अपात् । शाछासाह्ना ( 7 / 3 / 37 ) इति युक् - पाययते, न पादम्याङ्यमायस ( 1 / 3 / 86 ) इति परस्मैपदं नास्ति । लोपः पिबतेरी चाभ्यासस्य ( tu0 7 / 4 / 4 ) इत्यपीप्यत् - ऋतौ कुण्डपाय्यः 25 1. काशकृत्स्नधातुपाठे तु 'पइ उ वै शोषणे' इत्येवं त्रयो धातवः पठ्यन्ते । 'उं' इत्ययम् 'अवति शुष्यति' इत्येवं व्याख्यायते । dra0 kA0 धातुव्याख्यानम्, 11336; पृष्ठ 52 / तदनुसारमिहापि 'प्रो' पृथग्धातुः सम्भवति । 2. गापोर्ग्रहण इण्पिबत्योर्ग्रहम् (2 / 4 / 77 vA0 ) इति वचनात् । 3. भ्वादावित्यर्थः । 4. कर्त्रभिप्राय इति शेषः । Page #199 -------------------------------------------------------------------------- ________________ 142 क्षीरतरङ्ग (dra0 3 / 1 / 130) साघुः । पाय्यसांनाय्य ( 3।1।129) इति पायो माने साधु: / पाघ्राध्मा ( 3।1।137 ) इति शः - उत्पिबः । अनुप - सर्गाण्णः ( dra0 3 / 1 / 141 ) एवेति पाय: / गापोष्टक् - सुराशीध्वोः पिबते: ( 3 / 28 sU0 vA0 ) - सुरापः । पानीयम् । घञर्थे कविधानम् ( 3 / 3 / 50 vA0 ) - प्रपा । स्थागापापचो भावे ( 3 / 3 / 15 ) पीतिः । कृवापाजि ( u0 111 ) इत्युण् पायुः । पातुतुदि ( u0 27 ) इति थक् - पीथः । ष्ट्रन् दश0 8 / 76 ) पात्रम् । मनिन् ( दश0 u0 6 / 73 ) पामा । पिबतेरी च ( श्वेत0 u0 4 / 165 ) इत्यसुन् - पयः । पिबतेस्थसुन् (tu0 u0 4 / 203 ) - पाथः अम्बु । पानिविषिभ्य पः ( 3 / 23 ) - पापम् । सानसिवर्णसि ( u0 4 / 107 ) इति पल्वलम् । पाको ' बालः । कलापकः । पम्पा सरः ॥ 864 ॥ 10 4 658. घ्रा गन्धोपादाने । पाघ्रा (7 / 3 / 78) जिघ्रति । वान्यस्य संयोगादे: ( 6/4/68) इति वा इति जिघ्र: * - एत्वम् - यात् घायात् । विभाषा घ्रा ( 2 / 4 / 68) इति वा सिज्लुक् - प्रघ्रांत् प्रघ्रा15 सीत् । I घ्राध्मोः ( 774 / 31 ) - जेधीयते । जिघ्रतेर्वा (7/4/6 ) इत् - अजिघ्रिपत् अजिघ्रपत् ॥865॥ 65e. ध्मा शब्दाग्निसंयोगयोः । शब्दे, मुखादिना चाग्निसंयोगे । पाघ्राध्मा ( 7 / 3 / 78) इति धमः - धमति । शः ( dra0 3 । 1|137 ) विधमः । श्राध्मातः शङ्खः । नासिकास्तनयोर्माटो: ( 3 / 2 / 20 ) खश् - 1. अर्भक पृथकपाका वयसि ( u0 5 / 53 ) / 2. dra0 दशपादी - उणादिवृत्तिः 35 ॥ 3. dra0 दशपादी - उणादिवृत्तिः 77 ॥ 4. पिबजिधवमादयो वस्तुतः स्वतन्त्रा धातवः । अत एवार्धधातुकेष्वपि जिघ्रधातुरुपलभ्यते । यथा - गोभिलगृह्य (2 / 7 / 22,24) अभिजिघ्रय, अभि25 जिणं चेति । हिरण्यकेशीये (2 / 4 / 17 ) च 'अभिजित्र्य' इत्युपलभ्यते । एवमेव ' घ्रा' धातोरपि 'आघ्राति' (महा0 शान्ति0 187 / 17 ) ' नाघ्राति' ( महा0. टो प्राश्व0 22 / 14 ) ' व्याङि घ्रातेश्च' इत्युणा दिसूत्रे (563) च सार्वधातुके जिघ्रादेशो न भवति । एवं धमेरपि । उत्तरधातुसूत्रव्याख्यानं तट्टि - प्पणी च द्रष्टव्या । एतद्विषये विशेषतः 'संस्कृत व्यकरण शास्त्र का इतिहास' 30 ग्रन्थस्य प्रथमाध्यायो ( पृष्ठ 52, 53; ca0 संस्क0) द्रष्टव्यः । Page #200 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 143 - नासिकन्धमः । नाडीमुष्ट्योश्च ( 3 ।2। 30 ) नाडिन्धमः । उग्रम्पश्येरम्मदपाणिन्धमाश्च ( 3 / 2 / 37) / ध्मो ध्मश्च ( tu0 u0 2 / 35 ) इति क्वन् - धमकः । श्रतिसृषृधमि ( u0 2 / 103 ) इत्यनिः - धमनिर्नाडी । बाहुलकाद्' धमादेशः । धमिः प्रकृत्यन्तरमित्येके । यथा धान्तो' धातुः पावकस्येव राशिः ॥ 866 ॥ I 660. ष्ठा गतिनिवृत्तौ । स्थस्तिष्ठादेशः ( dr07|3 / 78 ) तिष्ठति । समवप्रविभ्यः स्थः ( 1 / 3 22 ) इत्यात्मनेपदम् सन्तिष्ठते, प्रवतिष्ठते, प्रतिष्ठते, वितिष्ठते । स्थाध्वोरिच्च (1 / 2 / 17) समस्थित, समस्थिषाताम् । श्राङः स्थः प्रतिज्ञाने ( 1।3।22vaa0 ) उपसंख्यानम् - श्रस्ति सकारमातिष्ठते, शब्दं नित्यमातिष्ठते, नित्यत्वेन प्रतिजानीत इत्यर्थः । 1. अत्र लिबिशमहोदयेन 'बहुलमन्यत्रापि' ( u0 2 / 30 ) इत्युणादिसूत्रम - परिज्ञाय 'उणादयो बहुलम् ( 3 / 3 / 1 ) इत्यस्य संख्या निर्दिष्टा । तुलनीया दशपाद्यणादिवृत्तिः - तथा ( बहुलं ) ध्मश्चान्यत्रापि धमादेशो भवति' (da0 u0 3 / 6 पृष्ठ 132) / क्षीरस्वामी दशपाद्युणादिवृत्ति शब्दतोऽर्थतो वा बहुत्रोद्धरति N (dra0 क्षीर0 भूमिका ) / 3. दशपाद्युणादिवृत्तौ (3 / 6 पृष्ठ 132) क्वचित् 'धमः' पाट' क्वचिद् 'धाता' / तत्रापि 'धान्तः' इत्येव युक्तः पाठः । hu~moNAdivRttAvapi इत्येव (33, पृष्ठ 9) पठ्यते । धान्तः ' 4. दशपाद्युदिवृत्तौ क्वचित् 'धातुः ' नास्ति । ( 3 / 9, पृष्ठ 132) / 5. 'काञ्चनस्यैव राशिः' इति दशपाद्युणादिवृत्तौ पाठः (36 पृष्ठ 132 ) 6. महाभाष्ये 1 / 3 / 22 आपिशलेरेतन्मतम् । यदाः न्यासकारः -- 'सकारमात्रमस्ति धातुमापिशलिराचार्यः प्रतिजानीते । *स भुवि' इति स पठति । 39 (भाग 1 पृष्ठ 226 ) / 5 2. कस्येदं मतमिति न ज्ञायते । वस्तुतः पिबजिघ्रवमादीनि प्रकृत्यन्तराण्येवेत्युक्तम् । तथा च धमेरार्धधातुके स्वयमेव ग्रन्थकृता प्रयोग उदाहृतः । एवं 'विधमिष्यामि जीभूतान्' इति (रामा0 सुन्दर 67 / 12), 'धम्यमानः ' ( महा0 कर्ण 0 88 ) 'विधम्य' ( तत्रैव 14 | 36 ) इत्यादौ प्रयुज्यते । 'अतिसृधम्यमि' (u0 2 / 103) इत्युणादिसूत्रे ऽधमि:' प्रकृत्यन्तरत्वेनोपादीयते । अस्य 20 'वृत्ती 'धमति प्रापयति' इत्युक्तं दयानन्दसरस्वतीस्वामिना । अत्र पूर्वधातुस्था टिप्पण्यपि द्रष्टव्या । ..... 15 25 Page #201 -------------------------------------------------------------------------- ________________ 144 क्षीरतरङ्गिण्या प्रकाशनस्थयाख्ययोश्च (113|23)-तिस्स्त्थ्ते कन्या छात्रेभ्यः, श्लाघह्न ङस्था (1 / 4 / 34) इति सम्प्रदानसंज्ञा; संशय्य कर्णादिषु तिष्ठते यः (किरात 3 / 14) / उदोऽनूर्वकर्मणि, उद ईहायाम् (1 / 3 / 24 sU0 vA0) गेह उत्तिष्ठते, मुक्तावुत्तिष्ठते; नेह-पीठादुत्तिष्ठति, ग्रामाच्छतमुत्तिष्ठति । उपान्मन्त्रकरणे (1 / 3 / 25) ऐन्द्रया गार्हपत्यमुपतिष्ठते', आग्नेय्याऽऽग्नीध्रमुपतिष्ठते'; नेह-भर्तारमुपतिष्ठति यौवनेन, उपतस्थुः प्रकृतयः । अकर्मकाच्च (1 / 3 / 26) भोजन उपतिष्ठते । उपाद् देवपूजासंगतकरणमित्रकरणपथिषु इति वाच्यम् (tu0 13125 vA0)-प्रादित्यमुपतिष्ठते, गङ्गा यमुनामुपतिष्ठते, उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते, मित्रीकरोतीत्यर्थः । अयं पन्थाः स्रुघ्न मुपतिष्ठते, प्राप्नोत्यर्थः । वा लिप्सायाम् ((1 / 3 / 25 vA0) भिक्षुतिनुपतिष्ठते, उपतिष्ठति वा । अधिशीस्थासां कर्म (1 / 4 / 46) गृहमधितिष्ठति । घुमास्था (6 / 4 / 66) इतीत्त्वम् -स्थीयते । उपसर्गात् सुनोति (8 / 3 / 65) इति षत्वम् - अधिष्ठास्यति, अधिकानम् । स्थादिष्वभ्यासेन चाभ्यासस्य (8 / 3 / 64) अधितष्ठौ । उदः स्थास्तम्भोः पूर्वस्य (8 / 4 / 61) इति सस्य थः, झरो झरि सवर्णे (8 / 4 / 65) इति तस्य लोपः-उत्थितः । गातिस्था (2 / 477) इति सिज्लुक - अभ्यष्ठात् । प्राक् सितादड्व्यवायेऽपि (8 / 3 / 63) इति षत्वम् । अनुवादे चरणानाम् , स्थेणोरद्यतन्यां च (2 / 4 / 3 sU0 vA0) 20 इति द्वन्द्व कत्वम् - प्रत्यष्ठात् कठकौथुमम् । स्थाध्वोरिच्च (1 / 2 / 17) उपास्थित । तिष्ठतेरित् (7 / 4 / 5) प्रतिष्ठिपत् । भव्यगेयप्रवचनीय (3 / 4 / 68) इति कर्तरि उपस्थानीयश्चैत्रो गुरोः। ग्रहादौ (dra0 3 / 1 / 134) स्थायी। प्रातश्चोपसर्गे (3 / 3 / 106) 'ङ - 1. mai0 sN03।2|4 // 2. मीमांसा शाबरभाष्ये 3 / 2 / 21 उद्धृतः । 3. 'गंगा ...." त्यर्थः' क्वचिन्न । 4. इतोऽग्रे 'महामात्रानुपतिष्ठते' इत्यधिकम् । 5. 'श्र घ्नम्' मूले पाठः । द्वारकाम्' इति क्वचित् पाठा0 / / 6. थस्येत्यर्थ, / , 7. इतोऽग्रे 'उत्तम्भितः' इत्यधिकम् । / - 8. शाखानां मूलं चरणमुच्यते । तथा च भोजवर्मणः (12 शताब्दयाः) ताम्रपत्रम् - "जमदग्निप्रवराय वाजसनेयचरणाय यजुर्वेदकण्वशाखाध्यायिने... . ...... / " dra0 'वैदिक वाङ्मय का इतिहास'' संस्क0 2, पृष्ठ 173,174 / / Page #202 -------------------------------------------------------------------------- ________________ 16 भ्वादिगणः (1) 145 आस्था, व्यवस्था । प्रष्ठोऽनगामिनि (8 / 3 / 62) साधुः। सुपि स्थः (3 / 2 / 4) इति कः-समस्थः । योगविभागाद् भावेऽपीष्यते-पाखूत्थो वर्तते, अग्न्युत्त्थो वर्तते । अम्बाम्ब्गोभूमि(8।3।67) इति षत्वम् -अम्बष्ठः, आम्बष्ठः, गोष्ठः, भूमिष्ठः । यतिस्यति (7 / 4 / 40) इतीत्वम्-स्थितः । गत्यर्थाकर्मक (3 / 4 / 72) इति क्तः-उपस्थितो 5 गुरुं चैत्रः । ग्लाजिस्थश्च क्स्नुः' (3 / 2 / 136) स्थास्नुः । लषपतपद (3 / 2 / 154) इत्युक - स्थायुक्ः। स्थेशभास (3 / 2 / 175) इति वरच -स्थाव्र्ः। घार्थ कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (3 / 3 / 58 vA0) / प्रस्थः । स्थागापापचो भावे (3।3।65)क्तिन् -स्थितिः। अजिरशिशिर (u0 1 / 54) इति स्थिरस्थविरौ । स्थाचतिमृजेर् (u0 1 / 116) इति स्थाली । सव्ये स्थश्छन्दसि (u0 2 102) इति ऋन् - सव्येष्ठा सारथिः, स्थास्थिन्स्थणाम् (8 / 3 / 67 tu0 vA0) इति षत्वम् । परमे स्थः किच्च' इतीन्- परमेष्ठी ब्रह्मा । स्थो णुः (u0 3 / 37) स्थाणुः । स्थः स्तोऽम्बजबको च (tu0 u0 4 / 66) स्तम्बः, स्तबकः । स्थायी भविष्यति गम्यादयः (3 / 3 / 3) प्र्स्थायी। स्थूणा, 15 स्थूरा जङ्घालोहपुत्तलिका । / 867 ॥ 661. म्ना अभ्यासे । अभ्यासः पारम्पर्येण वृत्तिः । म्नो मनः (dra0 7।3।78)-आम्न्ति । आम्नायः । नामन्सीमन् (u04|151) इति नाम ॥ 18 ॥ 662. दां दाने। णकारो दाणश्च सा चेद् (1 / 3 / 55) 20 इत्यर्थः । दाणो यच्छ (dra0 7।3।78)-विप्राय् यच्छति । दाणश्च सा चेच्चतुर्थ्यर्थ (1 / 3 / 55) इति तङ - दास्या सम्प्रयच्छते । घुकार्यम्-दीयते (dra0 6 / 4 / 66), सिज्लुक् (2 / 4 / 77) अदात् । दायादो मूलविभुजादित्वात् (dra0 3।2।5vaa0), पातोऽनुपसर्गे कः (3 / 2 / 3) नास्ति' सोपसर्गत्वात् । प्रे दाज्ञः (3 / 2 / 6) अन्न्प्र्द्ः। 25 गोदः (dra0 3 / 2 / 3) / दो दद्घोः (7 / 4 / 46) दत्तः । अच 1. 'स्नुः' पाठा0 / 2. 'परमे स्थः कित्' इति (दश0 u0 6|61)क्पात्थ्ः । अमरटीकासर्वस्वकारोऽप्येवमेव पठति, भाग 1 पृष्ठ 15,75 / सरस्वतीकण्ठाभरणेऽपि (2 / 11262) / 3. दायाद इत्यत्र आङ पूर्वत्वात् कस्य प्राप्ति स्तीत्यर्थः । Page #203 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां उपसर्गात् तः (7 / 4 / 47) प्रत्तम्' / दस्ति (6 / 3 / 124) इति दीर्घः -वीत्तम् । दाधेसिशदसदो रुः . (3।2।156)-daanshiilo दारुः॥86॥ __ 663. ब कौटिल्ये । हरति । छित्वरादौ (dra0 u0 3 / 1) upa5 ह्वरः । / 600 ॥ 664. स्वृ शब्दोपतापयोः । स्वरति । समो गम्यूछि (1 / 3 / 26) तङ-संस्वरते । स्वरतिसूति (7 / 2 / 44) इति वेट-स्वरिता स्वर्ता । सनीवन्तर्ध (7 / 2 / 46) इति सिस्वरिषति सुस्वर्षति । स्वरः । शस्वृस्निहि (u0 1 / 11) इत्युः - स्वरुवज्रम् । स्वारयति । चुरादौ 10 स्वर आक्षेपे (10 / 251) अदन्तः [स्वरयति] ॥ 601 ॥ 665. स्मृ चिन्तायाम् । स्मरति । ज्ञाश्रुस्मदृशां सनः (1 / 3 / 57) इत्यात्मनेपदम् सुस्मूर्षते । स्म प्राध्याने (11544) मित्-स्मरयति । अत् स्मृदृत्वर (7 / 4 / 65) इति असस्मरत् । स्मरः । स्मृतिः ॥ 602 / / 15 666. व वरणे' / वरणं स्थगनम् । द्वरति । घञ् (dra0 3 / 3 / ... 1. सूत्र उपसर्गग्रहणे सत्यपि अनुपसर्गादपि तकारादेशो भवति । यथादेवत्तम्' (R0 1 ॥ 37 ॥ 4 // 8 / 32 / 27) / देवेन देवैर्वा दत्तं देवत्तम् । तत्पुरुषे तुल्यार्थतृतीया (अष्टा0 6 / 2 / 2) इति पूर्वपदप्रकृतिस्वरेण मध्योदात्तं पदम् । 2. काशकृत्स्नचन्द्रजैनशाकटायनीयेषु धातुपाठेषु क्षीरमैत्रेयदीक्षितादिकृतेषु 20 धातुव्याख्यानेषु, च अविगीतत्वेन 'ढ' पठ्यते (अनादरे-मैत्रेयः, संवरणे दीक्षितः) / सत्यप्येवं सायणो धातुवृत्तौ (पृष्ठ 117) 'क्वचित् पठ्यते' इत्याह । हस्तलेखेषु प्रायेण 'वृ संवरणे' पाठ उपलभ्यते । वस्तुतस्तूभावपि स्वतन्त्री धातू । 'ढ' धातो: 'द्वाः, द्वारः' इत्यादयः सिध्यन्ति, 'वृ' धातोश्च 'वा:, वारः' इत्यादयो द्वार्प्र्यायाः। आसीच्च वार-शब्दस्य द्वारार्थे पुरा प्रयोगो लाटदेशे 25 (सौराष्ट्रतो नीचः) (dra0 तन्त्रवात्तिक 1 / 3 / 22) / अस्यैव वारशब्दस्य स्त्री लिङ्ग 'वारी' पदं (बारी वा) गुर्जरबाहीकराजस्थानीयभाषासु सम्प्रति गवाक्षार्थे प्रयुज्यते (अत्र ह्रस्वार्थे स्त्रीप्रत्ययः । यथा-घट-घटी) / नीचीनबारं (R0 5 / 85 ॥ 3) जिह्मबारं R0 1 / 116 / 6 // 8 // 40 // 5) इत्यादिषु प्रयुज्यमान प्रोष्ट्यादिबारशब्दोऽप्येतदर्थक एव । तदर्थं 'बृ' धातुरूह्यः । प्रामादिको Page #204 -------------------------------------------------------------------------- ________________ / भ्वादिगणः (1) 147 19) द्वारम्' / द्वारयतेरुणादिक्विन् द्वाः [द्वारौ] द्वारः ॥ 603 ॥ __667. सृ ग्तौ। सरति, प्रसरति । पाघ्राध्मा (7 / 3 / 78) इति वेगितयां गतौ धावादेशः - धावति । कृसभव (7 / 2 / 13) इति नेटससृव । सतिशास्त्यतिभ्यश्च (3 / 1156) लुङि अङ -असरत् । उपसर्या काल्या प्रजने (3 / 1 / 104) / राजसूयसूर्य (3 / 1 / 114) इति सूर्यः । पुसल्वः समभिहारे वुन् (3 / 1 / 146) सरकः । सर्तेर्वः सरति ससति वा - सर्वः । ण्वुल अभिसारिका । पुरोऽग्रतोऽग्रेषु सर्तेः (3 / 2 / 18) टः- पुरःसरः, अग्रतःसरः, अग्रेसरः । पूर्वे कर्तरि (3 / 2 / 16) पूर्वसरः । सम्पृचा (3 / 2 / 142) इति प्रिसारी। बाहुलकाद् विसारी। प्रे लपस (3 / 2 / 145) प्र्सारी। उत्प्रतिभ्यामाङि सर्तः (3 / 2 / 78 काशिका)- उदासारी. प्रत्यासारी । जुचक्रम्य (3 / 2 / 150) इति युच् सरणः । सघस्यदः क्मरच् (3 / 2 / 160) समरः । सृ स्थिरे, व्याधिमत्स्यबलेषु च (3 / 3 / 17 sU0 vA0) घञ्- चन्दन वा तत्र बत्वपाठः स्याद् इति तु न शक्यते वक्तुम्, वैदिकरक्षरवर्णस्वरादीनां परम्परया सुरक्षितत्वात् । न चर्वेदीयास्तद्देशजा यत्र दन्त्योष्ठयस्थाने ओष्ठ्यो 15 बकार उच्चार्यते । निरुक्तकारस्तु द्वार-पदम्- 'द्वारो जवतेर्वा द्रवतेर्वा वारयतेर्वा' (81) इति बहुधा निरवोचत् । तत्तु 'व' धात्वस्वीकारे द्रष्टव्यम् । प्रायेण हि नरुक्ता वैयाकरणाश्च स्वकाले स्वसम्प्रदाये वा प्रसिद्धान् धातूनुपादायैव पदनिर्वचनानि ब्रुवते, न मूलधातुनिदर्शनाय प्रयतन्ते । 1. पूर्वपृष्ठस्था (146) Ti0 2 द्र्स्स्त्त्व्या। .. 2. उणादौ क्विन् 'जशस्त जागृभ्यः क्विन्' (u0 4 / 54) इत्येकत्रव पठ्यते । तत्र च इकारो नानुबन्धः । तस्मादत्र 'क्विप्' इति युक्तः पाठो द्रष्टव्यः । 'द्वाः इति ण्यन्तात् क्विपि' इति सायणवचनमप्यत्रानुकलम् (dra0 dhA0 vR0 पृष्ठ 117) / 3. अत्र 7 / 3 / 78 सूत्रस्था काशिकावृत्तिरनुसंधेया । 4. उणादौ (1 / 152) वन्प्रत्ययान्तो निपात्यते । 5. 'संज्ञायां पूर्वे' पात्था0| 6. संपृचादि सूत्रे (3 / 2 / 142) परिपूर्वात् सरतेपिनुविधानाद् विपूर्वात् 'कृत्यल्युटो बहुलम्' (3 / 3 / 133) इति वचनात् घिनुण द्रष्टव्य इति भावः । लिबिशमहोदयेनैतदपरिज्ञायात्र 'बहुलमेत निदर्शनम्' इति धातुसूत्रस्य (10 ॥ 325) संख्या निर्दिस्स्त्ता। 30 . Page #205 -------------------------------------------------------------------------- ________________ 146 क्षीरतरङ्गिण्यां सारः, अतीसारः, विसारः, सारम् । प्रजने सर्तेः (3 / 3 / 71) अपुपसरो गवाम् । gh(dr03।3।18,16)आसार्ः,स्ण्सार्ः । बाहुलकाद्' विसरप्रसरौ । वुन् (dra0 3.1 / 146) सरकः । सर्तेणिद् (दश0 u0 6 / 30) इति थन् -- सार्थः । सरतेरसुन् (dra0 दश0 u06|101) अप्सु सृता अप्सरसः । हृसृरुहियुषिभ्य इतिः (u0 1|67)-srit । prasun / (daza0 u0 6|46)-स्र्ः । अतिसृधधमि (u0 2 / 102) सरणिः । सर्तेरटिः (u0 11134) सरट । शकादिभ्योऽटन् (u0 4 / 81) सरट: कृकलासः । सर्तेरयुः (u0 3 / 22) सरयुः, स्र्यून्दी। सर्तरपः षुक् च (u0 3 / 141) सर्षपः । अण्डन्कृसृ (u0 11126) इति सरण्ड. / सर्तेनुर्क च (da0 u0 3 / 42) इतीका -सृणीका लाला । जनिदाच्युसृ (दश0 u0 10 / 15) इति निक् - सृणिरङ कुशः । सर्तेणित् (दश0 u0 1143) सारथिः । ह्वादौ ऋ सू गतौ (3 / 17) ससति । चुरादौ (10 / 255 दुर्गमते) सारयति । युच् (dra0 3 / 3 / 107) सारणा तन्त्रीयोजना । ल्युट् (dra0 3 / 3 / 117) सारणी सेककुल्या ॥ 904 ॥ ___ 668. ऋ ग्तिप्राप्न्न्योः। ऋछादेशः (dra0 7 / 3 / 78) ऋच्छति । समो गम्युछिपछिस्वरयति (1 / 3 / 26 काशिका) इत्यात्मनेपदम् - समृच्छते । गुणोतिसंयोगायोः (7।4।26)अर्य्ते । सूचिसूत्रिमत्र्यटयर्त्यशूर्णोतीनाम् (3 / 1 / 22 vA0) यङ-अरार्यते । उपसर्गादति धातौ (6 / 1 / 61) वृद्धिः उपार्छति । थलि - इडयतिव्ययतीनाम् (7 / 2 / 66) आरिथ । सतिशास्यतिभ्यश्च (3 / 1156) इत्यङ - पारत् । स्मिपूज्व शां सनि (7 / 2 / 74) इतीट - अरिरिषति । अतिहीन्लीरी (7 / 3 / 36) इति पुक अर्पयति, अर्पितः । अर्यः स्वामिवैश्ययोः (3 / 1 / 103), आर्योऽन्यः । अचि (dra0 3 / 1 / 25 134) अरा। भिदादौ (गण0 3 / 3 / 104) पारा शस्त्र्याम् । ऋण* माधमर्ये (8 / 2 / 60), अन्यत्र ऋतम् । अतिलघूसूखन (3 / 2 / 184) इतीत्रः अरित्रं केनिपातकः (अमरकोष 1 / 10 / 13) अर्तेश्चतुः 20 1. अत्र लिबिशेनापरिज्ञाय न कापि सूत्रसंख्या निर्दिष्टा । अत्र पूर्वपृष्ठस्था Ti0 6 द्र्स्स्त्त्व्या। 2. 0 रडिः' पाठा0 / 30. 3. पञ्चपाद्यां (4 / 104) क्रिन्प्रत्ययः, दशपाद्यां तु निक् । Page #206 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 156 (u0 172) किच्च-ऋतुः । अतः किदिच्च (u0 2 / 51) इतीनच् -इरिणं निस्तृणं स्थलम् । प्रतिसृधु (u0 2 / 102) इत्यरणिः । अतिपवपि (u0 21117) इत्युस्-अरुमर्म । अर्तेश्च (u0 3 / 60) इत्युनन् - अरुणः । अर्तनित् (दश0 u0 8 / 6) इत्यन्यच् - अरण्यम् । . . प्रतिकमिभ्रमि (u0 3 / 132) इत्यरन-अररं कपाटम् । उणादौ- 5 अच इः (4 / 136) अरिः' / अतिगृभ्यां भच् (tu0 u0 3|152)अर्भ्ः, अर्भकः । अर्तेश्च (u0 57) इत्यरतिः । अरनिः (dra0 u0 4 / 2) / अर्ते क्षिणक् (tu0 दश0 u0 6 / 82)- ऋभुक्षा इन्द्रः । प्रतः क्युज उक्च (tu0 u0 5 / 17) उरणो मेषः । अतरू च (u0 4 / 46 श्वेत.) इति मिः-मिः । स्नामदिपतिपशकिभ्यो वनिप 10 (u0 4 / 113) अर्वा- अश्वः । उषिकुषितिभ्यस्थन् (u0 2 / 4) -अर्थः । प्रर्तेरुच्च (u0 4 / 165) इत्यसुन् -उरो वक्षः । अर्तेयाधौ शुट च (tu0 u0 4 / 166) इत्यसुन्- अर्शः । उदके नु च (u0 4 / 197) अर्णः । प्रतिस्तुसुधुहु (tu0 u0 1 / 140) इति मनर्मोऽक्षिरोगः । प्रारू: पिङ्गलः (dra0 u0 1185) / अर्यमन् (dra0 15 u0 1 / 156) / निरृतिः । अररुर्मर्कटः । ह्वादौ ऋ सृ गतौ (3 / 17) इति ॥ 10 ॥ 669. ग घृ सेचने । गरति । घरति । अमु नियतविषयमाहुः । अञ्चिसिभ्यः क्तः (u0 3.86) घृतम् । घृणा । चुरादौ घृ लावणे (1068) तङानी-अभिघारयते । ह्वादौ घृ क्षरणदीप्त्योः (3 / 20 15) जिघर्ति । धर्मः । घृणिः । / 606,607 ॥ __670. ध्व हर्छने । हूर्छनं कौटिल्यम् । छन्दसि निष्टर्यदेवहूय (3 / 1 / 123) इति ध्वर्यः । न ध्वरोऽध्वरो यज्ञः ॥ 608 ॥ 1. 'अररिः' 'पाररिः' पात्था0| 2. 'असु" इति कोशे पाठः । / 3. तुलना कार्या-घरतिरस्मायविशेषेणोपदिष्टः । स घृतं घृणा धर्म " इत्येवंविषयः (महा0 7 / 1 / 65,66) इति पतञ्जलिवचनं तु लोकविषयकम्, वेदे तिङन्तान्यपि दृश्यन्ते । अत्र 'प्रथापि नैगमेभ्यो भाषिकाः - उष्णम्, घृतम्' (21 ॥ 2) इति निरुक्तवचनमप्यनुसन्धेयम् । 4. चुरादौ तु 'घृ स्रावणे, (10 / 68) इत्यत्र परस्मैपदमेवोदाह्रियते । कर्तृगामिनि फलेऽपि क्षीरस्वामी परस्मैपदं मनुते (dra0 101 व्याख्या)| 30 Page #207 -------------------------------------------------------------------------- ________________ 150 ( क्षीरतरङ्गिण्यां ARI 671. शु श्रु गतौ' / शवति । शुङ्गा प्ररोहः । श्रुवः श च (3 ॥ 1 ॥ 74) इति अनुः-आशृणोति' चैत्राय, प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता (1 / 4 / 40) सम्प्रदानम् । समो गम्यूछि (1 / 3 / 26 kA0) इति तङ -संशृणुते । कृसृभृ (7 / 2 / 13) इति नेट-शुश्रोथ । भाषायां सदवसश्रुवः (3 / 2 / 108) क्वसुः-शुश्रुवान् । ज्ञाशु स्मदशां सनः (1 ॥ 3 / 57) आत्मनेपदम् - shushruusste। प्रत्याभ्यां श्रु वः (1 / 3 / 56) नास्ति - प्रतिशुश्रूष ति। वौ क्षुश्रु वः (3 / 3 / 25) घञ् विश्रावः । स्रवतिशृणोतिद्रवति (7 / 4 / 81) इत्योरित्त्वं वा- शिश्रावयिषति, शुश्रावयिषति; अशिश्रवत्, अशुश्रवत् । ग्रहादौ (dra0 3 / 1 / 134) श्रावी, श्रवीत्येके । हुयामाश्रु भसिभ्यस्त्रन् (u04|168)-shrotrm / उणादौ श्रवणोऽश्वत्थः । ल्युट (dra0 3 / 3 / 117) श्रवणं कर्णः । असुन (da0 u0 6 / 46) श्रवः । वहिश्रियुगुश्रुग्लाहात्वरिभ्यो नित् (tu0 u0 4 / 51) इति निः- श्रोणिः ॥ 106,610 ॥ 672. षु प्रसवैश्वर्ययोः । सवति । सोता। [कर्मणि-] सुषुवे । सुतः । सवनः । सवः । अदादौ (2 / 34) सौति । स्वादौ षुत्र अभि 1. स्मृतोऽयं पाठः पुरुषकारे (पृष्ठ 31) / सायणादयो नेमो पठन्ति । अत्र बहवः पाठभेदा दृश्यन्ते त्त्त्द्ग्र्न्थेस्सु। . 2. पुरुषकारे तु कृष्णलीलाशुकमुनिराह-क्षीरस्वामी तु शु श्रु गतौ इति पठित्वा शवति शृङ्गं प्ररोहः, आशृणोति चैत्रायेति चोदाहृत्य' ......... ... 20 (पृष्ठ 31) / अत्र शुधातोः पाठात् पुरुषकारस्थः 'शृङ्ग' पाठस्त्वपपाठ एव । 3. यदि श्रु' धातोः भ्वादिपाठे सत्यपि 'श्र वः शृ च' इत्यनेन नित्यं श्नुविकरणः स्यात् तमुस्य म्वादिपाठोऽनर्थकः स्यात्, तथा सति स्वादावेवेमं पठेत, सत्यप्येवं यदयमाचार्यः भ्वादौ पठति, अनुप्रत्ययं च विदधाति, तेन न नित्यः अनुविकरण इति ज्ञापयति । तथा संति 'श्रवति' इत्यादयोऽपि भौवादिकाः 25 प्रयोगाः द्रष्टव्याः । (ऋग्वेदे शब्विकरणो बहुत्र श्रूयते) / काशकृत्स्नीयकन्नड. टीकायां 'श्रवति - शृणोति' उदाह्रियते । तत्र 'शृणोति' निर्देशोऽर्थनिदर्शकः । लटि रूपं तु 'श्रवति' इत्येव (पृष्ठ 56) / तेन श्रवति शृणोति च स्वतन्त्री घातू । अत्र कृञ् करणे (11636) धातोष्टिप्पणी 4 द्रष्टव्या (पृष्ठ 136) / __4. उज्ज्वलदत्तस्तु 'बहुलमन्यत्रापि' (u0 2 / 78) इत्यत्र 'श्रवणा नक्षत्रम्' 30.. इत्याह । 5 स्नानकालायतश्च सवः' पाठा0 / 1. H Page #208 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 151 षवे (5॥1)-सुनोति ॥ 611 ॥ . . . . 673. त्रु गतौ' / स्रवति । स्रवतिशृणोतिद्रवति (7|481)रित्योरित्त्व्ण् वा-सिस्रावयिषति ; सूस्रावयिषति ; असिस्रवत् असुस्रवत् । णिश्रिदुनुभ्यः कर्तरि चङ् (3 / 1 / 48) असुस्रुवत् । क्विब्वचिपछि (u0 2 / , 57) इति स्रः कामरूपी' / स्रवः स्रुवः कः (u0 2161) अपादाने। चिक् च (u0 2 / 62) स्रुक् । सुरीभ्यां तुट् च (u0 4 / 202) इत्यसुन् स्रोतः । अस्यते: (4 / 104) अस्रुः (dra0 u0 4 / 102) / जुयजोषिस्तुभ्यः करणे क्तिन् (3 / 3 / 65 vA0) स्रुतिः । प्रे द्रुस्तुनुवः (3 / 3 / 27) पत्र प्रस्रावः ॥ 12 ॥ 674. ध्रु स्थैयें। ध्रवति । बाहुलकात् (dra0 3 / 3 / 1) कः (dra0 u0 2 / 61) ध्रुवः । तुदादौ (6 / 100) ध्रुवति ॥ 13 ॥ ___675. दुद्र गतौ । दवति । दुन्योरनुपसर्गे (3 / 1 / 142) णःदावो वनाग्निः । R.dorapa (3 / 3 / 57) दवः । समि युद्रुदुवः ( 3 / 3 / 23) घञ्- संदावः । दुतनिभ्यां दीर्घश्च (u0 3 / 60) दूतः । द्रवति । / द्रवः । द्रुतः । बुधयुधनशजनेछुद्र उभ्यो णेः (1 / 3 / 86) इति णेः पर- 1 स्मैपदम् - द्रावयति । कृसृभव (7 / 2 / 13) इति नेट-दुद्रोथ । णिश्रिनुभ्यः कर्तरि चङ् (3 / 1 / 48) अदुद्रुवत् । स्रवतिशृणोति (7 / 4 / 81) इत्यभ्यासस्य अओरित्त्वम् दिद्रावयिषति, दुद्रावयिषति ; अदिद्रवत्, अदुद्रवत् । प्रेवस्तु (3 / 3 / 27) इति प्रद्रावः । समि युद्र (3 / 3 / 23) इति सन्द्रावः । उद्रि श्रयति (3 / 3 / 46) इत्युद्मावः । प्रे 20 लपसृद्र मथ (3 / 2 / 145) इति प्रद्रावी । डुप्रकरणे (3 / 2 / 180 , vA0) मितद्रुः । द्रुस्तरुः । द्रुमः । हरिमितयोद् वः (u0 1 / 35) हरिद्रुः । द्रुदक्षिभ्यामिनन् (u0 2050)-द्रविणम् । कृवृजसि (दश0 u0 5 / 42) इति नः-द्रोणः । वहित्रि (u0 4 / 51) इति niH____1. 'स्वामी तालव्यादिममु पपाठ श्रु श्रवणे' इति धातुवृत्तिः (pR0 15 181) 1 क्षीरतरङ्गिण्यां तु नैतादृशः पाठ उप्ल्भ्य्ते। ... . 2. 'कामरूपः' पात्था0॥ ___3. 'स्र वकः' इति मूलपाठः, स चाशुद्धः । लिबिशेन नायं शोधितः । क्वचित् 'स्र वकः' इति नास्ति। Page #209 -------------------------------------------------------------------------- ________________ 152 क्षीरतरङ्गिण्यां द्रोणिः । कृदिकारात् (गण 4 / 1 / 45 सूत्रम्) इति डोषि द्रोणी ॥ 614,615 ॥ .676. जि जृ अभिभवे । जयति । विपराभ्यां जेः (1 / 3 / 16) प्रात्मनेपदम्-विजयते शत्रुम् । प्राजेर्सोद्ध्ः(1।4।26)इत्य्पादान्म् 5 -अध्ययनात् पराजयते, अध्येतु ग्लायतीत्यर्थः । सन्लिटोर्जेः (7 / 3157) कुत्वम् -जिगीषति, जिगाय । क्रीजीनां णौ (6 / 1 / 48) प्रात्वं-जापयति । क्षय्यजय्यौ शक्यार्थे (6 / 1 / 81) / विपूयविनीय (3 / 11117) इति जित्यो हलिः । संज्ञायां (3 / 2 / 46) धनञ्जयः । अभिजित् (dra0 3 / 2 / 61) / ग्लाजिस्थश्च क्स्नुः (3 / 2 / 136) 10 जिष्णुः । इण्नशजि (3 / 2 / 163) इति क्वरप् जित्वरः । कृवा पाजि (u0 111) इत्युण -जायुरौषधम् । तृभूवहिवसि (u0 3 / 128) iti jhn-jyntH| lyuTa (dra0 3 / 3 / 117) ujjynii| jema Tu चोदात्तः (u0 3|61)-जीमूत्ः । जरति । घ्रि इति दुर्गः - ज्रयति । / 616,617 ॥ 677. क्षि ऐश्वर्य इत्येके । क्षयति । ऋभु क्षयति ISTeRbhukSA ॥ 18 // [प्रथात्मनेपदिनः] 678. स्मिङ् ईषद्धसने । स्मयते, विस्मयते । स्मिपूज्व (7 / 2174) इतीट् -विसिस्मयिषते, स्तौतिण्योरेव षणि (8 / 3 / 61) 20 इति नियमात् षत्वाभावः । भीस्म्योर्हेतुभये (1 / 3 / 68) तङ, नित्यं स्मयतेः (61157) णावात्त्वम् --मुण्डो विस्मापयते । नमिकम्पि (3 / 2 / 167) इति रः-स्मेरं हास्यम् ॥ 616 ॥ 1. पुरुषकारे (पृष्ठ 25) 'जि घ्रि अभिभवे' इति मुद्रितपाठो दृश्यते, स चिन्त्यः । 2. भस्नुः' पाठा0 / 25 3. उतद्धृतमिदं पुरुषकारे (पृष्ठ 23) / 4. उद्धृतमिदं किञ्चित् पाठान्तरेण पुरुषकारे (पृष्ठ 23) / तत्र 'ऋभून् क्षयति ईष्टे ऋभुक्षेन्द्रः' इत्येवं पाठः । 5. इतोऽग्रे 'करणात् स्मये नास्ति-कुञ्चिकय विस्माययति' इत्यधिक क्वचित् । Page #210 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 153 676. गुङ् अव्यक्ते शब्दे । गवते । गोता । गोत्रम् |गू पुरीषोत्सर्गे इत्येके-गवति, ग्विता। तुदादौ' गुवति, गुविता ॥ 20 ॥ 680. गाङ् गतौ । एकद्विबहुत्वे -गाते, गाते, गाते । इणो गा लुङि (2 / 4 / 45) अगात् । इह गइ शब्दे (1 / 652) गायति ॥ 621 ॥ 681. घुङ कुङ् उङ् शब्दे । घवते । कवते । न कवतेर्यङि (7 / 2 4 / 63) कुत्वम् --कोकयते । यङलुकि नास्ति-न लमताङ्गस्य (1 / 1163) इति' -चोकोति । कुसुयुभ्यो दीर्घश्च (तुदश u07| 5) इति पः-कपः । कुवः करन् (u0 3 / 133) कुर्र्ः। कुवश्चट दीर्घश्च (u0 4|61)-कूच्ः, कूची' / अच i. (u0 4|136)क्विः । अदादौ कु शब्दे (2 / 35) कौति । तुदादौ (6 / 102) 10 kuvate / avate / lungi-ausstt| iH (dra0 u0 4|138)-aviH / DuG iti ca durgH-ngvte| जुङ वे । खुङ् चेत्येके ॥ 622-624 / / 682. च्युङ् छय ङ ज्युङ् a'G प्लुङ् ग्तौ। च्यवते । स्रवतिशृणोति (7 / 4 / 81) इति वाभ्यासस्योत i:-चिच्यावयिषति, चुच्यावयिषति ; अचिच्यवत् । अचुच्यवत् । च्युवः । च्यवनः । छ्य्व्ते। 15 ज्यवते । जुङ् इति नन्दी- जवते । जुचक्रम्य (3 / 2 / 150) इति युच् -जवनः । वृत्तिकृत् तु जु सौत्रमाह-जवः, प्रजवी । जोरी च (u02| 23 ) जीरम् । ऊतियतिजति । / 3 / 3 / 97 ) इति जतिः -क्विब्वचि ( u0 2 / 57 ) इति जू: पिशाच: / प्रवते । कटपूर्नदीतारः । पिप्रावयियषति, पुप्रावयिषति; अपिप्रवत्, अपुप्रवत् । बुधयुधनश (113 / 83) इति ण्यन्तात् परस्मैपदम् -प्रावयति । प्रवणः । पुसृल्वः समभिहारे वन् (3 / 1 / 146) प्रवकः । प्रोथोऽश्वघोणाग्रम् । प्लुङोऽप्येवम् । भव्यगेय (3 / 4 / 68) इत्याप्ला 1. तुदादौ क्षीरतरङ्गिण्यां नोपलभ्यते । 2. श्तिपा निर्देशात् कुत्वं न भवतीति भावः । 3. इतोऽये 'कूचं ; कूचिका किलासभेदः' इत्यधिक क्वचित् । 4. यत्र रेफस्य लत्वमुच्यते तत्र धात्वन्तरं द्रष्टव्यम् । यथाऽत्र 'पुङ प्लुङ' धातू । .. 5. dra0 दशपादी- उणादिवृत्ति 10 / 2 (pR0 424) / 6 'नदीभारः' पाठा0 / 7. 'अश्वमुखाग्राम्' पाठा0 / उणादौ 2 / 12 प्रोथो निपात्य्ते। . 30 ____ Page #211 -------------------------------------------------------------------------- ________________ 154 क्षीरतरङ्गिण्यां व्यश्चैत्रो नद्याः । पचादौ (dra0 3 / 1 / 134) प्लवट्' / विभाषाङि रुप्लुवोः (3 / 3 / 50) घञ् -प्राप्लावः, प्राप्लवः । / 625-626 ॥ 683. रुङ् ग्तिरेस्स्न्न्योः। रेषणं हिंसाशब्दः । रवते' / पारावः आरवः (dra0 3 / 3 / 50) / सुयुरुवृजो युच (u0 2 / 74) रवणः । 5 रुशतिभ्यां कुन् (u0 4 / 112 श्वेत0) रुरुः । अच i. (u0 4 / 136) रविः । अदादौ रु शब्दे (2 / 26) रौति ॥ 630 ॥ .. .684. धृङ् अवध्वंसने । धरते । तुदादौ धृङ् प्राधारे (6 / 115)-ध्रियते । चुरादौ घ धारणे धारयति । अनुपसर्गाल्लिम्पविन्द (3 / 1 / 138) इति शः-धारयः । संज्ञायां (3 / 2 / 46) वसुन्धरा । इधार्योः शत्रकृच्छिणि (3।2।130)-धार्य्न् । प्रतिस्तुसु (u01|136) इति मन्-धर्मः । अतिसृधधमि (u02|102) इत्यनिः - धरणि, ध्र्न्नी। अचि (dra0 u0 3 / 124) धरोऽद्रिः, धरा भूः । भिदादौ (dra0 गण0 3 / 3 / 104) धारा । अघ्यायन्याय (tu0 3 / 3 / 122काशिका) इत्याधारः ॥ 631 ॥ 685. मेङ प्रणिदाने । प्रणिदानं प्रत्यर्पणम् । अपमयते, प्रणिमयते । सनि मीमाघु (7 / 4 / 24) इति मित्स्ते। हावामश्च (3 / 2 / 2) इत्यण्-धान्यमायः । उदीचां माङो व्यतिहारे ( tu0 3 / 4 / 16) क्त्वा-अपमित्य याचते, याचित्वा अपमयते, मयतेरिदन्यतर स्याम (6 / 4 / 70), पक्षे अपमाय । मापोररी च (दश0 u0 ॥ 20 157) मेरुः, सुमेरुः । माछाससिसूभ्यो यः (tu0 u0 4 / 106) 1. 'प्लवः' पाठा0 / टित्त्वान्डीप्-प्लवी । 2. उद्धृतं पुरुषकारे (पृष्ठ 32) / 3. 'अविध्वसंने इति क्षीरस्वामी' इति पुरुषकारे (पृष्ठ 37) पाठः । 4. तुदादौ 'स्थाने' इति पठिष्यति क्स्सीर्स्वामी। 5. चुरादौ नायमुपलभ्यते । न च तुदादौ चौरादिकं निर्देक्ष्यति क्स्सीर्स्वामी। स्मृतोऽयं पाठः पुरुषकारे (पृष्ठ 37) / सायणस्तु स्मृत्वा प्रत्याख्यातवान् (धातु0 vR0 पृष्ठ 163) / 6. 'प्रणिधाने' पाठा0 / 'प्रतिदाने' इति काशकृत्स्नः (पृष्ठ 63) / तथैव कातन्त्रे (हस्तलेख pR0 8) चान्द्रे 11480ca । 30 7. प्रणिधानम्' पाठा0 / 25 Page #212 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 155 माया । चन्द्रे मो ङित् ' ( tu0 u04|228) इत्यसुन् - चन्द्रमाः । प्रदादौ मामाने ( 2 / 55) माति । ह्वादौ माङ् माने ( 36 ) मिमीते । 32 ॥ 1. 686. देङ् N रक्षणे । दयते । दयतेदिगि लिटि ( 746 ) - अवदिग्ये । मनिन् ( दश0 uM0 6 73) दामा । दां दाने ( 11662 ) यच्छति । दैप् शोधने (1 / 656 ) दायति मुखम् । प्रदादौ दाप् लवने 5 (2052) दाति व्रीहीन् । ह्लादौ डुदाञ, दाने ( 36 ) दत्ते, ददाति । दिवादौ दो प्रवखण्डने ( 4 38) द्यति ॥ 933 ॥ 10 687. श्यैङ् गतौ । श्यायते । श्याद्व्यध ( 3 । 1|141 ) इति णः, श्याग्रहणं सोपसर्गार्थम् - प्रतिश्यायः, अवश्यायः । द्रवमूर्तिस्पर्शयोः श्यः (6 / 1 / 24) सम्प्रसारणम् शीनं घृतम्, श्योऽस्पर्शे ( 8 / 4 / 47 ) नत्वम्, नेह - शीतो वायुः । प्रतेश्च ( 6 / 1 / 25) स्फेयकृतस्य पिता प्रतिशीनः । / विभाषाऽभ्यवपूर्वस्य ( 6 / 1 / 26 ) अभिशीनः, ग्रभिश्यानः; श्रवशीनः, अवश्यानः । इषियुधि ( u0 1 / 145 ) इति मक् - श्यामः, श्यामा, श्यामाकः । श्यास्त्याहृञ ( u0 2 / 46 ) इतीनच् - श्येनः । हृश्याभ्यामितन् ( u0 3 / 63 ) श्येतः ॥ 634 / / 688. प्यैङ् वृद्धौ । आप्यायते । छित्वरादौ ( dra0 u0 3 / 1) पीवरः । ध्याप्योः सम्प्रसारणं च ( u0 4 / 115 ) इति क्वनिप् - पीवा ॥ 935 ॥ 686. त्रैङ् पालने । चौरात् त्रायते ( dra0 1 / 4 / 25) / नुदविदोत्रा (8256 ) इति नत्वं वा त्राणः, त्रातः । नित्यम् - - देवत्रातो गलो ग्राह इतियोगे च सद्विधिः । मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः । [महाभाष्य 7 / 4 / 41] ॥ 936 // 15 20 660. अनुदात्ताः ॥ 25 661. पूङ् पवने । पवनं नीरजीकरणम् । इतश्चत्वारः सेटः । 1. ' डित्' इति प्रायेणोणादौ पाठः । श्वेतवनवासिवृत्तौ क्वचिद् हस्तलेख 'चन्द्रे मो डित्' इत्येव उपलभ्यते । अपरस्मिन् 'चन्द्र ए मो डिनिच्च' इत्येवं पाठान्तरं दृश्यते ( dra0 u0vR0 पृष्ठ 206 ) / महाभाष्य 1 / 1 / 1 / 2. 'दैङ् त्रैङ् पालने । दायते, त्रायते' इति काशकृत्स्नधातुपाठस्य कन्नडटीकायाम् (पृष्ठए3) / तथैव कातन्त्रीयधातुपाठेऽपि ( अस्मद्धस्तलेख पृष्ठ 8 ) / 30 Page #213 -------------------------------------------------------------------------- ________________ 156 क्षीरतरङ्गिण्यां पवते । प्विता। स्मिपूङ रञ्ज्वशां सनि (7 / 2 / 74) इतीट, प्रोः puynnjypre(7।4।80) इत्योरभ्यासस्येत्-पिपविषते । विपूयविनीय (3 / 11117) इति विपूयो मुजे साधुः । न भाभूपूकमि (8 / 4 / 34) इति कृति णत्वं नास्ति-प्रपवनीयम् । पूङः कत्वा च (1 / 2 / 22) इति क्त्वानिष्ठयोः - पूतः, पवितः; पूत्वा, पवित्वा । पूयजोः शानन् (3 / 2 / 128) पवमानः । ल्युः (dra0 3 / 11134) पवनः । निरभ्योः पूल्वोः (3 / 3 / 28) निष्पावः । हलसूकरयोः पुवः । (3 / 2 / 183) बन्पोत्रम् । कर्तरि चषिदेवतयोः (3 / 2 / 186) इत्रन् पवित्रम् । नप्तृ. नेष्टुत्वष्ट्र (u0 2 / 65) इति पोता ऋत्विक् । हसिमृग्रिण्वामि (u0 3 / 86) इति तन्-पोतः शावको, नौभेदश्च । छापूङ्खडिभ्यो गक् (tu0 u0 11124)पूगः क्रमुकः, संघः । पुवो ह्रस्वश्च (u0 4 / 165) इति क्त्रः-पुत्रः । पूडो यण गुड्-स्वश्च (दश0 u0 8 / 16 कपाठः) -पुण्यम् । i:(tu0u04|138)प्विः । क्रयादौ पूञ् (6 / 11) पुनीते, पुनाति ॥ 637 ॥ __692. मूङ् ब्न्ध्ने। मवते । प्रोः पुयण्ज्यपरे (7 / 4 / 80) मिमावयिषति । mddyolopshc (tu0 दश0 u0 6 / 17)' इत्युषन्- तेजसावर्तनी मूषा (अमर0 2 / 10 / 33) / तनिमभ्यां किच्च' (दश0 u0 6 / 8)- मूतः पुटबन्धः । जीवनस्य मूतः-जीमूतः, पृषोदरादिः (dr06।3।106) ॥ 38 // 663. DIG विहायसां gatau । Dayate । iN निष्ठायाम्-डयितः, कित्त्वं नेष्टम् । दिवादी डीङ गतौ (4 / 25) डीयते, डीनः ॥ 636 ॥ 1. सूत्रमिदं दशपाद्यामेवोपलभ्यते । तत्र 'मूवोर्लोपश्च' इति पाटः । स एव च शुद्धः पाठः । क्षीरस्वामी दशपादीपाठं प्रायेन्नानुस्र्ति। तत्रापि च क संज्ञकहस्तलेखस्थं पाठम् । अत्र kSI0 ta0 2 / 25 धातुसूत्रव्याख्यायां यूष-पद25 सिद्धिर्द्र्स्स्त्त्व्या। . 2. लिबिशेन 'मूङयोर्लोपश्च' 'तनिमुड्म्यां किच्च' इत्यनयोराकरस्थाननिर्देशो नाकारि। ___3. 'विहायसि' पाठा0 / 'विहायसानां विहगानां गतौ' इति पुरुषकार: (पृष्ठ 30) / . 4. उद्धृतमिदं पुरुषकारे (पृष्ठ 30) / Page #214 -------------------------------------------------------------------------- ________________ स्वादिगण: (1) [ श्रथ सेट परस्मैपदी ] 64. तू प्लवनतरणयोः । प्लवनं मज्जनम्, तरणं लङ्घनम् । तरति । तारकः । वृतों वा ( 7 2238) इतीटोऽलिटि वा दीर्घः तरिता, तरीता; तेरिथ । न लिङि (7 / 2 36 ) तरिषीष्ट त्वया । सिचि परस्मैपदेषु ( dra0 7 / 2 / 40 ) न दीर्घः - प्रतारिष्टाम् । इट् सनि 5 वा ( 7 / 241) तितीर्षति, तितरिषति, तितरीषति, तृफलभज ( 6 | 4 / 122) इत्येत्वाभ्यासलोपौ तेरुः । संज्ञायांभृत ( 3 / 2 / 46 ) इति खच् रथन्तरं साम । श्रवे तृस्त्रोर्घञ ( 3 / 3 / 120 ) अवतार । भिदादी ( गण 0 3 । 3 | 104 ) तारा । ण्यन्तादचि ( dra0 3 / 1 / 134) तारो गुणः । रदाभ्यां निष्ठातो नः ( 8।4।42) तीर्ण । ऋकारत्वादिभ्यः क्तिन्निष्ठावत् ( 3 / 3 / 14 काशिका) तीणिः । पातुतुदिवचि ( u02/7 ) इति थक् तीर्थम् । श्रतिसृषु ( u02 / 102 ) इति तरणिः । वकृत (tu0 u0 3 / 53) इत्युनन्- तरुणः । त्रोरश्चलः ( u01|5 ) तालु । वृतवदि (tu0 u0 3 / 62 ) इति सः - तर्ष । कृतकृपिभ्यः कीटन् ( u0 4 / 185) तिरीटं शिरोऽलङ्कारः । श्रवितस्तृ ( tu0 u0 3 / 158 ) इती:तरीः । असुन् (दश0 u0 6146 ) तरस् । भृमृशीत ( tu0 u0 117 ).. इत्युः - तरुः । प्रण्डन् (u01|126 ) इति प्राक्प्रत्ययात्' तरण्डः प्लवविशेषः । त्रादिभ्यश्च ( दश0 u0 3 / 60 ) इत्यङ्गच् -- तरङ्गो वीचिः । पार तीर (10 / 263) इत्यस्मात् तीरम् ॥ 140 ॥ 15 665. उदात्ताः ॥ 157 0 [ श्रथानि श्रात्मनेपदिनः ] 666. गुप गोपने । इतो हदान्ताः ( 1 / 703) अष्टावनिट प्रात्मनेपदिनश्च । गुप्तिच्किद्भ्यः सन् ( 3।1।5 ) - जुगुप्सते पापात् । निन्दायामुत्पत्तिचिकीर्षितम्, अन्यत्र गोपते' / गुपू रक्षणे ( 2 / 280 ) - गोपायति, आयप्रत्ययः ( dra0 3 / 1 / 28 ) / चुरादौ भासार्थ : ( 10 / 25 167 ) गोपायति ॥ 41 ॥ 1. 'गुणः' इति पाठः स्यात् । 2. तुलनीयम् - प्राक्प्रत्ययनिर्देशः शरण्डादीनां प्रसिद्ध्यर्थः ( दश0 u0 vR0 56) / 3. 'गोपते' इति प्रत्युक्तः सायणेन (धातु0 पृष्ठ 188 ) / Page #215 -------------------------------------------------------------------------- ________________ 158 क्षीरतरङ्गिण्यां 667. तिज निशाने क्षमायाञ्च । निशानं तीक्ष्णीकरणम । तितक्षते कोपम् । क्षमायामूत्पत्तौ सन्विधेर (dra0 3 / 115) निशाने प्रत्ययान्तरं ज्ञाप्यते -तेजते । तेजः । तेजनम् । तेजनी । युजिरुचितिजा कुश्च (u0 11146) इति मक तिग्मम् । तिजेदीर्घश्च (u0 3 / 18) इति स्नः- तीक्ष्णः । चुरादौ (10 / 100) उत्तेज्य्ति॥942॥ 668. मान पूजायाम् । मान्बधदान्शान्भ्यः (3 / 116) इत्युत्पत्तो विचारे सन् - मीमांसते । मीमांसा विचारणा । चुरादौ (10 / 231) प्राधृषाद् वा (10 / 201) इति मानयति, मानति । मानः । माननम् । नप्नेष्ट्र (u0 2 / 66) इति माता ॥ 643 / / 666. बध बन्धने । मान्बध (3 / 1.6) इति जुगुप्सायां सन् - बीभ :सते । अन्यत्र-बाधते । बधकः । चुरादौ बध संयमने (10 / 24) बाधयति । / 644 ॥ ___700. रभ राभस्ये । राभस्य कार्योपक्रमः । संरभते, प्रारभते । सनि मोमाधु (7 / 4 / 54) इतीण -आरिप्स्ते। पोरदुपधात् (3 / 1 / 18) यत्-प्रारभ्यम् । रभेरशब्लिटोः (7 / 1 / 63) नुम् -प्रारम्भः, प्रारम्भणम् । अच् (dra0 3 / 1 / 134 vA0 )-रम्भः, रम्भा । शकधृषज्ञा (3 / 4 / 65) इति तुमुन् -प्रारभते भोक्तुम् । अत्यविचमि (u0 3 / 117) इत्यसच्-रभसो निर्विचारा प्रवृत्तिः ॥ 945 ॥ 701. डुलभष' प्राप्तौ । लभते । लब्धिमम् (dra0 3 / 3 / 88; 4 / 4 / 20) उपलभा (dra0 3 / 3 / 104) / बाहुलकाल लब्धिः । लभेश्च 1. 'तेजते' प्रत्युक्तः सायणेन (dhA0 pR0 188) / 2. 'स्नः' इति युक्तः पाठः । 3. हरदतः 'डुलभैष्' इति सानुनासिकपाळं मनुते । यदाह - 'यत्राचार्याः स्मरन्ति तत्रैव सूत्रकारेण तावद्विवक्षिताः सर्व सानुनासिकाः पठिताः डुलभैष 25 प्राप्तावितिवत् । पदमञ्जरी 1 / 3 / 2 ॥ (भाग 1, पृष्ठ 214) / 4. अत्र लिबिशेन भ्रान्त्या 'बहुलमेतन्निदर्शनम्' (10 / 325) इत्यस्य संख्या निर्दिष्टा । अत्र पूर्वत्र (पृष्ठ 137) निर्दिष्टा टिप्पणी (5) द्र्स्स्त्त्व्या। 5. अत्रापि लिबिशेन भ्रान्त्या काशिकायाः 3 / 3 / 63 संख्या निदिष्टा । काशिकाकारस्तु लब्धिपदं 'क्तिनाबादिभ्यः' इति वाति केन साधयति, क्षीर30 स्वामी तु बहुलग्रहणात् क्तिनमाह । : . Page #216 -------------------------------------------------------------------------- ________________ भ्वादिगण: ( 1 ) 156 ( 7।1|64 ) इति नुम् - आलम्भ:, विलम्भनम् ' विभाषा चिण्णमुलोः ( 7 । 1|66) लाभ, अलम्भि, सोपसर्गान् नित्यमाहुः ( dra0 7 1| 69 काशिका0) व्यलम्भि । लाभलाभम् । लम्भंलम्भम् । उपसर्गात् खत्घञोः (7 / 2 / 67) ईषल्लम्भः, सुप्रलम्भः । न सुदुर्थ्यां केवलाभ्याम् (7/1 / 68) सुलभम्, दुर्लभम् । श्राङ यि ( 7 / 1 / 65) - आलम्भ्यम् उपात् प्रशंसायाम् ( 7 / 1 / 66 ) उपलम्भ्यम् । सनि मीमाघु ( 7।4। 54) इति लिप्सते । लभते भोक्तुम् ( dra0 3 / 4 / 65) / / 246|| 1 702. ष्वन्ज परिष्वङ्गे । दंशसन्जस्वन्जां शपि ( tu0 6 / 4 / 25) इति न लोप:, उपसर्गात् सुनोति ( 8 / 3 / 65 ) इति षत्वम् - परिष्वजते । 1 10 1. वस्तुतः सानुषङ्गा 'आरम्भ:, आरम्भणम् ; प्रलम्भ:, विलम्भनम्' इत्येव - मादयः प्रयोगा न रभलभघात्वोः किन्तर्हि सानुषङ्गयोर्धात्वन्तरयोः रम्भलम्भयोः । अनयोः धात्वन्तरे किं मानमिति चेद् ब्रूमः, यत्रानयोर्नुम् विधीयते तत्र नुमाभावस्यापि प्रयोगदर्शनात् । तद्यथा-- (ka0) चरकसंहितायाम् ( चिकित्सा 19 / 4 ) ' आदिकाले यज्ञेषु पशवः समालभनीया बभूवुः, नालम्भाय प्रक्रियन्ते स्म इति वाक्ये लभलम्भयोः पृथक् पृथक् प्रयोगदर्शनात्, अर्थान्तरश्रवणाच्च । 5 (घ) यवासस्य ( धमासा) इत्याख्यस्य दुरालभा दुरालम्भेति द्वे नाम्नी शालिग्रामनिघण्टौ । ग्रमरकोशस्य ( 224164 ) क्षीरस्वामिनो व्याख्याऽपि (ख) काशिकायाम् (7 / 1 / 65 ) उद्धृते 'अग्निष्टोम श्रालभ्यः' इति श्रीतवाक्ये प्राप्तोऽपि नुम् न श्रूयते । (ग) काशकृत्स्नधातुपाठीयकन्नडटीकायां 'रभलभधात्वोः 'रभकः, रभः, रभमाणः, रभणीयम्, लभिः, लभनम्, लभक:, लभमानः' इत्यादिप्रयोगेषु नुमो- 20 'दर्शनात् ( dra0 1 / 563, 564; पृष्ठ 94) / द्रष्टव्या । तदेवं लभलम्भयोः पार्थक्येऽर्थान्तरे च सति 'ब्रह्मणे ब्राह्मणमालभते ' ( tai0 brA0 3 / 4 / 1 - 18 ) इत्यादिषु प्रालभते इत्यस्य नालम्भनार्थः, ग्रपि तु 'हृदयालभते' (पार0 गृह्य 118) इत्यादिवत् स्पर्शार्थ एव । वस्तुतस्तु लाघवमिच्छद्भिः पाणिन्यादिभिरांचायरेकमेव धातु पठित्वा द्विप्रकृतीनां शब्दानां साधुत्वमन्वाख्यातम् (अत्र निरुक्तस्य 2 / 2 तद्यत्र स्वारादनन्तरान्तस्थान्तर्धातुर्भवतीत्यादिप्रकरणमनुसन्धेयम् ) / 15 25 30 Page #217 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां सदिस्वन्जोः परस्य लिटि (tu0 8।3।118) इति षत्वं नास्ति, श्रन्थि - ग्रन्थिदभिस्वञ्जीनां च ( dra0 126 kA0 ) इति कित्त्वम् - परिषस्वजे । प्राक् सितादव्यवायेऽपि ( 8 / 3 / 66 ) इति षत्वम् - पर्यष्वजत । सिवादीनां वाड्व्यवायेऽपि ( 8 / 3 / 71 ) इति षत्वं वा - पर्यस्व5 जत । स्वङ क्थाः, इडपीष्टः 1 - प्रस्वञ्जिष्ठाः । जान्तनशां विभाषा ( 6 । 4 | 32 ) क्त्वि न लोपः - स्वङ् क्त्वा, स्वक्त्वा ॥ 147 ॥ 703. हद पुरीषोत्सर्गे । हदते । हन्नम् । हन्ये पाने न गोमयम्' इति प्रमादात् ॥ 948 ॥ 10 15 20 25 160 704. अनुदात्ता अनुदात्तेतः । 705. त्रिक्ष्विदा श्रव्यक्ते शब्दे, 706. उदात्त उदात्तेत् । क्ष्वेदति । क्ष्वेदिता । श्रादितश्च ( 7/2016 ) इति नेट् विण्णः । विभाषा भावादिकर्मणोः (7 / 2 / 17) क्ष्विण्णम्, क्ष्वेदितम् ; प्रक्ष्विण्णः, प्रवेदितः । निष्ठा शीङ स्विदिमिदिश्विदिधृषः ( 1 / 2 / 16 ) इति सेटो निष्ठायां न कित्त्वम् । ञिक्ष्विदा (4 / 134 ) क्ष्विद्यति, ग्रक्ष्विदत् ॥ 646 ॥ I 707. स्कन्दिर् शोषणे । इतः कितपर्यन्ताः ( 1 / 720 ) पञ्चदशानिटः परस्मैपदिनश्च । स्कन्दति । स्कद्यते । परिस्कन्दः प्राच्यभरतेषु (7 / 3 / 75) वा षत्वम् - परिष्कण्णः, परिस्कन्नः । वेः स्कन्देरनिष्ठायाम् ( 8।3।73) वा षत्वम् - विष्कन्दति, विस्कन्दति ; नेहविस्कन्नः । परेश्च (8 / 3 / 74) परिष्कन्दति, परिस्कन्दति । प्रास्कन्दत्, प्रास्कन्दीत् । नीग्वञ्चु ( 7 / 4 / 84 ) इति चनीस्कद्यते । स्कन्दे: सलोपश्च ( u01|15) इत्युः - कन्दुः स्वेदनी । अचि ( dra03 । 1|134 ) स्कन्दः । स्कन्देश्च स्वाङ्गे ( u04|206 ) धः - स्कन्धः । क्त्वि स्कन्दिस्यन्दो: ( 6 । 4 | 31) इति नलोपो नास्ति - स्कन्त्वा । विशिपतिपदि - स्कन्दां ( 3 / 4 / 56 ) णमुल् -- गेहावस्कन्दमास्ते ॥ 150 ॥ 1 708. यभ विपरीतमैथुने । यभति । यब्धा । यभ्यम् । जभि च 1. नित्वान्न प्राप्नोति । 2. कोऽभिप्रायः, कुत्रत्यश्चायं पाठ इति न ज्ञायते । 'हन्ये' इत्यस्य स्थाने हन्ने' इति शुद्धः पाठो द्रष्टव्यः । ' हन्यमानः गायति प्रमादात् ' पाठा0 / Page #218 -------------------------------------------------------------------------- ________________ 21 भ्वादिगणः (1) इति दौर्गाः' -जम्भति ॥ 951 ॥ ___706. णम प्रह्वत्वे । प्रह्वत्वं नम्रत्वम् । प्रणमति । कर्मकर्तरि न दुहस्नुनमा यक्चिणी (3 / 1 / 86) नमते दण्ड: स्वयमेव, अनंस्त । यमरमनमातां सुकर (tu0 7 / 2 / 73) अनंसीत् । ज्वलहलहलचलनमाम् । (1 / 555) इति वा मित्-नामयति, नमयति । उपसर्गान् 5 नित्यम् -प्रणमयति । नमिकम्पि (3 / 2 / 167) इति र:- नम्रः । फलिपाटि (u0 1 / 28) इति नाकुल्मीकम् ॥ 652 ॥ ___710. गम्ल सृप्लु गतौ । इषुगमियमा छः (7 / 3 / 77) गच्छति । समो गम्यछि (1 / 3 / 26) इति तङ-संगच्छते । आगमत् (dra0 3 / 1155) गमहनजन (6 / 4 / 68) इत्युपधालोपः जग्मुः । विभाषा गमहन (7 / 2 / 68) इति क्वसौ वेट-जग्मिवान्, जगन्वान् । गमेरिट परस्मैपदेषु (7 / 8 / 58 ) गमिष्यति, जिगमिषति । वा गमः (1 / 2 / 13) इति वा लिङ सिचोः कित्त्वम्- संगसोष्ट, संगसीष्ट; समगत, समगस्त । अज्झनगमां सनि (6 / 4 / 16) इतीणादेशस्य गमेर्दीर्घविधेः (dra0 काशिका 6 / 4 / 16), अस्य नास्ति-संजिगंसते । गमश्च (3 / 2 / 47) 15 इति खच्-प्लवंगमः । खच्च डित् (3 / 2 / 38 vA0) प्लवंगः । ड: (dra0 3 / 2 / 38, 48 भाष्य) प्लवगः । विहायसो विह च (3 / 3 / 38 vA0) विहंगमः । डे च (3 / 2 / 28 vA0) विहगः । विहंगः (dra0 3 / 2 ॥ 38 vA0) उरसो लोपश्च (3 / 2 / 48 vA0) उरगः । उरंगमोपोति केचित् । त्वरस्य तुरादेशः-तुरंगमः । लषपत (3 / 2 / 154) 20 इत्युकञ्-आगामुकः । गत्वरश्च (3 / 2 / 164) / सितनिगमि (u0 1170) इति तुन्-आगन्तुः । गन् गम्यदेः (दश0 u0 3 / 62) ग्न्ग्गा। गमेझैः (u0 2 / 67) गौः । वर्तमाने पृषत् (u0 2 / 84) इति जगत् । नीलंगुः (dra0 u0 1 / 37) क्रिमिः । गमेर्गश्च (u0 2 / 77) इति क्युन्' -गगनम् । भविष्यति गम्यादयः (3 / 3 / 3) गमेरिनिः 25 (u0 4 / 6) गमी ग्रामम् । प्राङि णित् (u0 47)आगामी । गमेरा c(u04|166) इति वन्-गात्रम् । ग्रहवृदृनिश्चिगमश्च (3 / 3.58) 1. काशकृत्स्नस्तु 'यभ जभ मथुने' इत्याह (1 / 358 पृष्ठ 57) जभिधातुस्तु गर्वे पठ्यते (1 / 361; पृष्ठ 57) / 2. 'सक्' इति kaashikaa। : 3. 'प्रवङ्गमः, प्रवङ्गः, प्रवगः' पाठ0 / ' 4. अनेन सूत्रेण रच विधीयते, न क्यून् । / Page #219 -------------------------------------------------------------------------- ________________ 162 क्षीरतरङ्गिण्यां इत्यप् नमः । गोचरसंचर ( 3 / 3 / 116 ) इति निगमो वेदादिः । सर्पति, अमृपत् । सर्पोऽचि । के (dra0 3 / 1 / 135) स्पृपः । स्फायि (u0 2 / 13) इति रक् - सृप्रश्चन्द्रमाः, सपा नाद्दी। अचिशुचि (u0 2 / 108) इतीस् - सर्पिः । 653-654 ॥ 711. यम उपरमे । उपरमो निवृत्तिः । इषुगमियमां छः (7 / 3 / 77) यच्छति । उपाद् यमः स्वकरणे (1 / 3 / 56) तङ - स्वकरणं परिणयः - उपयच्छते कन्याम् । आङो यमहनः (1 / 3 / 28) आय्च्छ्ते। समुदाभ्यो yamo'granthe ( 1 / 3 / 75 ) sNycchte| yamo gandhane (1 / 2 / 25) kittvam - उदायत । विभाषोपयमने (1 / 2 / 16) उपायत, उपायंस्त । यमरमनमातां सुक् च (tu0 7 / 2 / 73) अयंसीत् । यंयम्यते (dra0 7 / 4 / 85) / यमोऽपरिवेषणे (1 / 556) मित् नियमयति । वाचि यमो व्रते (3 / 2 / 40) खच्, वाचंयमपुरन्दरौ (6 / 3 / 66) / अच् (dra0 4 / 1 / 134) यमः । नियतः । यतिः । नियतिः । न पादमि (1.3 / 86) इति तङ -पायामयते । 15 यमः समुपनिविषु च (3 / 3 / 63) इति वा घ-संयमः, संयामः, उपयमः, उपयामः; नियमः, नियाम.; वियमः, वियामः । ष्ट्रन्. (da0 u0 876)यन्त्रम् । उदिदिति श्रीभोजः-यत्वा, यमित्वा । / 952 ॥ 712. तप संतापे । त्प्ति। निसस्तपतावनासेवने (8 / 3 / 102) षत्वम्-निष्टपति । उद्विभ्यां तपः (1 / 3 / 27) तङ --उत्तपते, विल20 पते । स्वाङ्गकर्मकाच्च (11327 vA0) उत्तपते पृष्ठम् । तपस्तपः कर्मकस्वैव (3.1188) कर्तु: कर्मत्वम् तप्यते तपस्तापसः, तपोऽर्जयतीत्यर्थः । तपोऽनुतापे च (3 / 1 / 65) इति न यक्चिणौ-अतप्त तपस्तापसः, अन्ववातप्त पापेन कर्मणा । नन्द्यादौ (gnn03।1।134) तपनः सूर्यः । असूर्यललाटयो शितपोः (3 / 2 / 36) खश् - ललाट25 न्तपः । द्विषत्परयोस्तापे (3 / 2 / 36) द्विषन्तपः, संज्ञायाम् (3 / 2 / 46) परन्तपः । असुन (da0 u0 6 / 46) तपः ॥ 956 / / 1. भाष्यकारस्तु स्वकरणमात्र आः। 2. 'स्र क' पाठा 0 / 'सक्' इति kaashikaa। 3. dra0 पुरुषकारः, पृष्ट 100 / 4. परन्तपस्तु द्विषत्परयोस्तापे' (3 / 2 / 36) इत्यनेनैव सिद्धयति । अत्र 30 कश्चित् पाठभ्र शो जातः । "द्विषन्तपः, परन्तपः । संज्ञायाम् ( 3 / 2 / 46) शत्रु तपः" इति युक्तः पाठः स्यात् । Page #220 -------------------------------------------------------------------------- ________________ 163 भ्वादिगणः (1) 713. त्यज हानौ । हानिस्त्यागः । त्यजति । त्याज्यम्-त्यजियज्योः कुत्वं नेष्टम् ॥ 957 ॥ 714. षन्ज सङ्गे । दन्शसन्जस्वन्जां शपि (tu0 6 / 4 / 25) नलोपः, उपसर्गात सुनोति (8 / 3 / 65) इति षत्त्वम् व्यतिषजति । स्थादिब्वभ्यासे चाभ्यासस्य (8 / 3 / 64) अभिषषञ्ज । जान्तनशां विभाषा । (6 / 4 / 32) क्त्वि नलोप: सक्त्वा, सङक्त्वा । उत्सङ्गोऽङ्कः । प्रासङ्गः । निषङ्गस्तूणी । असिसञ्जिभ्यां क्थिन् (u0 3 / 154) सक्थि ॥ 658 / / ___715. दृशिर् प्रेक्षणे । पाघ्राध्मा (7 / 3 / 78) इति पश्यादेशः - पश्यति । समो गम्यूछि (1 / 3 / 26) इत्यत्र' दृशेश्च (1 / 3 / 26 10 काशिका) इति तङ - sNpshyte। विभाषा सृजिदृशोः (7 / 2 / 65) थलीट- ददर्शिथ, दद्रष्ठ । सृजिदृशोभल्यमकिति (6 / 1 / 58) इत्यमागमः-द्रष्टा । स्यसिच्सीयुटतासिषु (6 / 4 / 62) इति चिण्वदिट् च-दर्शिष्यते त्वया । इरितो वा (3 / 1 / 57) इत्यङ, ऋदृशोऽङिः गुणः (7।4।16)-prdrsht, अद्राक्षीत्, न दृशः (3 / 1 / 47) इति 15 क्सो नास्ति । ज्ञाश्रुस्मृदृशां सनः (1 / 3 / 57) तङ-दिदृक्षते । चङि उऋत् (7.4 / 47) वा-अददर्शत्, अदीदृशत्, / अभिवादिदशोरात्मनेपदे (1 / 4 / 53 vA0) वा कर्तुः कर्मसंज्ञा-राजा दर्शयते भृत्यान्, भृत्यैर्वा । पाघ्राध्माधेड्दृशः शः (tu0 3 / 1 / 137) उत्पश्यः । असूर्यललाटयो शितपोः (3 / 2 / 36) खश्-असूर्यम्पश्या राज्दाराः। 20 उग्रम्पश्येरम्मदपाणिन्धमाश्च (3 / 2 / 37) / त्यदादिषु दृशोऽनालोचने कञ्च (3 / 2 / 60) तादृक्, तादृशः । तादृक्षः(dra0 3 / 2 / 60 kaashikaa)| समानान्ययोश्च (3 / 2 / 60 vA0) सदशः, अन्यादृशः । दशे क्वनिप (3 / 2 / 64) पारदृश्वा । दर्शः, आदर्शः । अजिशिकम्यमि (u0 1 ॥ 27) इति pshuH। भाषायां शासियुधिदृषिविमृषिभ्यो युच् (3 / 3 / 130 25 1. यजेयेति कुत्वाभाव: 'यजयाच' 7 / 3 / 66 इत्यनेनैव सिद्धः, त्यजेश्च 'ण्यति प्रतिषेधे त्यजेरुपसंख्यानम्' इति तत्रस्थेनैव वात्तिकेन । 2. तूणी इषुधिः । dra0 अमर 21886 / 3. 'इति वर्तमाने' पाठा0 / Page #221 -------------------------------------------------------------------------- ________________ 5 10 15 164 (झोरत यां vA0 ) सुदर्शनः । कर्मणि दृशिविदो: साकल्ये ( 3 / 4 / 26 ) णमुल् कन्यादर्श वरयति ॥ 656 ॥ 717. कृष विलेखने । विलेखनं हलोत्किरणम् । कर्षति । तुदाद (6 / 6 ) कृषति । स्पृशमृषकृषतृपदृपां सिज्वा ( 3।1।44 vA0 ) अक्राक्षीत्, प्रकार्क्षीत्; पक्षे क्सः प्रकृक्षत् । उऋद् ( 7 / 4 / 7) वा - चकर्षत् अचीकृषत् । नन्द्यादौ ( गण0 3।1।134 ) संकर्षणः । अचि (dra0 3।1।134)क्र्स्स्ः, आकर्षो द्यूतफलकम् । सप्तम्यां चोपपीडरुधकर्ष : ( 3446) भ्राष्ट्रोपकर्षं धानाः खादति । कृषिचमितनि ( u0 180 ) इत्यू : - कर्षू : / इक् कृष्यादिभ्यः ( 3 / 2 / 108 vA0) कृषिः । कृषेर्वृद्धिश्चोदीचाम् ( u0 2 / 38) कर्षकः कार्षकः । व्रश्चिकृषोः 20 किकन् (da0 u0 3 / 12) कृषिकः । कृषेरादेश्च चः (da0 u0 1 / 4 ) चर्षणिर्वेश्या' / कृषेर्वर्णे ( u0 3 / 4 ) नक् कृष्णः ॥e61॥ 1 716. दन्श दशने । दशनं दन्तकर्म । दन्शसन्जस्वन्जा शपि (तु ( tu0 6 / 4 / 25 ) इति नलोपः - दशति । लुपसद ( 3 / 1 / 24 ) इति भावगर्हायां यङ - जपजभदहदश ( 7 / 4 / 86 ) इति अनुस्वारागमः - दन्दश्यते । यजजपदशां यङ:- - ( 3 / 2 / 116 ) इत्यूकः दन्दशूकः । कर्मण्यण् ( 3 / 2 / 1) वृषदंशो मार्जारः । दशने ( धातुसूत्र 14716 ) इति निर्देशात्' नलोपः । उपदंशस्तृतीयायाम् ( 3 / 4 / 47 ) इति णमुल् - मूलकोपदां भुङ्क्ते । दाम्नी ( 3।1।182 ) इति ष्ट्रन् दंष्ट्रा । नुदंशो गुणश्च ( tu0 u0 1 / 146 नारा0 ) दश । "षिद्भिदादिभ्योऽङ ( 3 / 3 / 104) दशा वत्तिरवस्था च, दशा वस्त्रान्तावयवाः । / 160 / / 30 718. दह भस्मीकरणे । दहति । लुपसदचर ( 3 / 1 / 24 ) इति यङ्-दन्दह्यते । दादेर्घः * ( कातन्त्र 38 57 ) दग्धा, धक्ष्यति ( dra0 8 / 2137) न्यङ्क्वादौ ( गण0 7 / 3 / 53) दाघः, निदाघः, अवदाघो 25 भक्ष्ये । श्रवदाहोऽन्यः ॥ 162 ॥ 716. मिह सेचने । मेहति । मेहनम् । क्वसि मीढ्वान् ( dra0 6 | 1. स्मृतं धातुवृत्तौ (पृष्ठ 166 ) / 2. इत प्रारभ्य आ अन्तं क्वचिन्न । 3. dra0 हैमोणादि 641 / 4. प्रत्र लिबिशेन पाणिनिसूत्रस्य पाठान्तरं मत्वा तदीयसूत्रसंख्या निर्दिष्टा । 5. न्यङ क्वादिगणे - 'संज्ञायामर्घावदाघनिदाघाः' इत्येवं पठ्यते । Page #222 -------------------------------------------------------------------------- ________________ H भ्वादिगणः (1) 1112 दाम्नी (3 / 2 / 182) इति ष्ट्रन् -mer3हम्' / न्यङ क्वादौ (गण0 7 / 3 / 53) मेघः ॥ 963 / / . 720. कित निवासे रोगापनयने च । गुप्तिज (3 / 1 / 5) इत्युत्पत्तौ सन् -चिकित्सति । चकरात संशये च-विचिकित्सति । निवासे नास्ति केतति । केतनम् । संकेतः । केतुः । केत्की। चुरादौ केत । निश्रावणे (10 / 277) संकेतयति । / 664 / / 721. अनुदात्ता उदात्ततः ॥ 722. दान अव्ख्न्न्द्द्ने। इतो वहान्ता (1731) दशानिट उभयपदिनश्च । मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (3 / 116 इति सन् दीदांसते, दीदांसति । / 665 / / ... 723. शान तेजने । शीशांसते शस्त्रम्, शीशांसति । / 666 ॥ 724. डुपचष् पाके। सानुनासिकोऽकारः सर्वेषामुपलक्षणार्थः । उपदेशेऽजनुनासिक इत् (1 / 1 / 8 इतीत् संज्ञा यथा स्यात् । पचते, पचति । पक्तिमम् । षित्त्वात् (dra0 3।3।104)ang-pcaa| स्थागापापचो भावे (3 / 3 / 65) क्तिन-पक्तिः । पचो वः (8 / 2 / 55) 15 पक्वम् । पचादौ (गण0 3 / 1 / 134) श्वपचः । अणपीष्यते-श्वपाकः मांसपाक: न्यङ क्वादिः (गण0 7 / 3 / 53), तत्रैव निपातनात् karmakartari uN'- दूरेपाकुः फलेपाकुः । परिमाणे पचः (3 / 2 / 33) खश् - द्रोणम्पचः । मितनखे च (3 / 2 / 34) मितम्पचः, नखम्पचः । राजसूयसूर्य (3 / 1 / 114) इति कृष्टपच्यः । अलङ्का (3 / 2 / 126) 20 - इत्युत्पचिष्णुः । पचेलिमाः कर्मकर्तरि (dra0 काशिका 3 / 1166) पचेलिमा माषाः । मांसस्य पचि युधजोः (dra0. kA0 6 / 1 / 144) लोपो वा- मांस्पाकः मांसपाक ; मांस्पचनम् मांसपचनम् ॥ 667 ॥ 1. mer3ह:' पाठा0 / 2. तुलनाकार्या- 'यत्राचार्याः स्मरन्ति तत्रैव सूत्रकारेण तावद्विवक्षिताः 25. सर्वेऽनुनासिकाः पठिताः डुलभंस् प्राप्तौ इतिवत् । लेखकैस्तु संकीर्णा लिखिताः । पदमञ्जरी 1 / 3 / 2 (भाग 1, पृष्ठ 214) ॥ 3. 'उज्' पात्था0| ' 4. इतोऽग्रे 'कृपणः । प्रात्मनेपदे कि पचानः' इति क्वचिदधिकम् । अत्र अमरकोशो (3 / 1148) द्रष्टव्यः । 5. 'मांस्पचनी, मांसपचनी पाठा0 / . ....... 30 Page #223 -------------------------------------------------------------------------- ________________ 166 क्षीरतरङ्गिण्यां 725. भज सेवायाम् । भजते भजति । तफलभज (6 / 4 / 122) इति भेजे, भेजुः । भजो ण्विः (3 / 2 / 62) अर्धभाक् । सम्पृचानुरुध (3 / 2 / 142) इति घिनिण'-भागी । खलं भगः पदं च (dra0 काशिका 3 / 3 / 125) इति भगः । घञ् (dra0 3 / 3 / 18-19) भागः । भक्तुम् । भक्तः । चुरादौ । भाज पृथक्कर्मणि (10|272)-विभाज्य्ति|968 726. रन्ज रागे। रञ्जश्च (6 / 4 / 26) इति शपि न लोपःरजते, रजति । कुषिरजोः प्राजां श्यन् परस्मैपदं च ( 3 / 1 / 60) रज्यति वस्त्रं स्वयमेव । घनि च भावकरणयोः (6 / 4 / 27) न लोपः -रागः, अधिकरणे रङ्गः । रजेगौं मृगरमणे (6 / 4 / 24 vA0) रज10. यति मृगान्, नेह रञ्जयति नटः । रजनरजकरजःसु कित्त्वम् (tu0 6 / 4 / 24 vA0) शिल्पिन् वुन् नृतिखतिरञ्जिभ्यः (3 / 1 / 1 / 145 sU0 vA0) रजकः । महारजनं कुसुम्भम् । गौरादौ (गण0 4 / 1 / 41) र्ज्ञी। जनीजषक्नसुरजोऽमन्ताश्च (11554) इति मित्संज्ञा शासनादन्यत्राप्याहुर्यथा-राजर्षिकल्पो र्ज्य्न्। सम्पृच (3 / 2 / 15 142)-रागी। पृषिरञ्जिभ्यां कित् (u0 3 / 111) इत्यतच्रजतम् । / 666 ॥ 727. शप प्राक्रोशे । प्राक्रोशो विरुद्धानुध्यानम् । वाचा शरीरस्पर्शने चानेकार्थत्वात् । शपते, शपति । शप उपलम्भने (1 / 3 / 21 vA0) तङ, श्लाघलुस्थाशपां (1 / 4 / 34) इति सम्प्रदानम् - शपते चैत्राय । शपति रिपु पुरोधाः । शीशपिरुहि (tu0 u03|113) इत्यथच्-- शपथः । शाशपिभ्यां ददनौ (u0 4 / 67) shbdH| शपेबंश्च (u0 11105) इति कलः - शबलो वर्णः । / 670 ॥ 1. आष्टाध्यायां घिनुण प्रत्ययः । 2. अत्राह सायणः-'न्यासे तु अङित्यपि रङ्गेमित्त्वविधानाल्लिङ्गा25 नलोप इति तरङ्गिणीपदमजयौ~' (पृष्ठ 204) / अयं पाठो नोपलभ्यतेऽत्र तरङ्गिण्याम् । - 3. 'काञ्चनं कुसुम्भं च' पाठा 0 / 4. अनुपलब्धमूलम् । 5. इतोऽग्रे 'शब्दनम्' इति क्वचिदधिकम् । शब्द धातुश्चुरादौ पठ्यते (10 / 160) / ततोऽनायासेन 'शब्द' प्रातिपदिकं निष्पद्यते देवराजस्तु निघण्टु व्याख्याने (1 / 11 / 32) शब्दनं शब्दः' इति क्षीरस्वामी । इत्युद्धृतवान् । इयं व्युत्पत्तिः क्षीरस्वामिना अमरकोशव्याख्याने (1 / 6 / 1) निर्दिष्टा । Page #224 -------------------------------------------------------------------------- ________________ 167 भ्वादिगणः (1) 728. विषा दीप्तौ । त्वेषते, त्वेषति । त्विट् । नप्तृनेष्ट्र (u0 65) इति त्वष्टा अर्कः । अवपूर्वो दाननिरसनयोश्चेति durgH। निरसनमपाकरणम । अवत्वेषति गां द्विजाय, अवत्वेषते मलम् । 671 / ___726. यज देवपूजासंगतिकरणदानेषु । यजते, यजति । वचिस्वपियजादीनां किति (6 / 1 15) सम्प्रसारणम् - इज्यते, इष्टः, इस्स्त्तिः। 5 लियभ्यासस्योभयेषाम् । 6 / 1 / 17) इयाज्। यजयाचरुच (7 / 3 / 66 इति कुत्वं नास्ति -याज्यम् । प्रयाजानुयाजौ यज्ञाङ्गे (7 / 3 / 62) अन्यत्र प्रयागः, अनुयागः । करणे यजः (3 / 2 / 85) णिनिःअग्निष्टोमयाजी । सुयजोङ र्वनिप् (3 / 2 / 103)- यज्वा पूयजोः शानन् (3 / 2 / 128) -- यजमानः । ऋतौ यजति (द्र. 3 / 2 / 56) 10 - ऋत्विक् । यजजपदशां यङः (3 / 2 / 166) इत्यूकः यायजूकः । यजयाच (3 / 2 / 60) इति नङ-यज्ञः । वजयजो वे क्यप् (3 / 3 / 18) इज्या । उणादौ यष्टिः । प्रतिपृवपि (u0 2 / 118) इत्युस्यजुः काठकम् ॥ 672 / / __730. डवप बीजसन्तामे । बीजानां सन्तानः क्षेत्र विस्तारणम् । 15 वपते, वपति । [प्रणिवपते] प्रणिवपति (dra0 8 / 4 / 17) / उप्य्ते। वप्ता । उवाप, ऊपुः, ऊपे । उप्तः । प्रासुयुवपि (3 / 1 / 186) इति ण्यत् वाप्यः । उप्तिमम् । गृधिवपिभ्यां रन् (tu0 u0 2 / 27) वप्रः । अतिप्रवपि (u0 2 / 118) इत्युस्- वपुः । वसिवपिवदिराजि (da0 u0 1153) इतीज-वापिः । भिदादौ (गण0 3 / 3 / 104) 20 वपा । / 673 ॥ 731. वह प्राप्न्ने। वहते, वहति । प्रणिवहते, प्रणिवहति (dra0 8 / 4 / 17) / उवाह, ऊहुः; ऊहे । सहिवहोरोदवर्णस्य (6 3 / 112) वोढा । अदिखादिनीवहीनाम् (1 / 4 / 52 vA0) कर्म संज्ञा नास्तिवाहयति भारं चैत्रेण मैत्रः । वह्य करणम् ((3.1 / 102) / कों- 25 1. सूर्यः' पाठा0 / 2. वसेस्तिः (u0 4 / 176) इति बाहुलकाद् यजेरपि । 3. क्षीरस्वामी कठशाखाध्यायी प्रासीदिति संभाव्यत । सम्प्रति कश्मीरेष्वेव कठब्राह्मणा उप्ल्भ्य्न्ते। 4, 'टुवप् बीजतन्तुसन्ताने' इति काशकृत्स्नः (पृष्ठ 116) / Page #225 -------------------------------------------------------------------------- ________________ 5 क्षीरतरङ्गिणां जवपुरुषयोर्नशिव हो: ( 3 / 2 / 43 ) णमुल् - पुरुषवाहं वहति प्रवाहः । उद्यतेऽनेनेति वाहः स्कन्धोऽश्वश्च' / गोचरसंचर । ( 3।3।11 ) इति वहः साधुः । वहो ध च (da0 u0 1 / 166 कपाठः ) इत्यू : - वधूः । वहिश्रियुग्लाहा ( u0 4 / 51 ) इति निः - वह्निः । श्रशित्रादिभ्य इत्रोत्रौ (u0 4 / 173) - वहित्रम् ॥ 174 ॥ 168 732. अनुदात्ताः स्वरितेतः ॥ 733. वस निवासे । 734. अनुदात्त उदात्तेत् । वसति । उवास, ऊषुः । उष्यते, शासिवसिघसीनां च ( 8।3।60 ) इति षत्वम् । निवत्स्यति ( dra0 7 4 49 ) / न पादमि (1/3/86 ) इति तङ - वास10 यते । भाषायां सदवस वः ( 3 / 2 / 108 ) ऊषिवान् । अमावास्यदन्यतरस्याम् (tu0 3 / 1 / 22) अमावास्या, अमावस्या । वसतिक्षुधोरिट् (7/2/52) गत्यर्थाकर्मक (3 / 4 / 72 ) इति क्तः - उषितः । मृडमृद (1 / 27) उति क्त्वा कित् - उषित्वा । वसेस्तव्यत् कर्तरि णिच्च (3 / 1 / 96 vA0) - वास्तव्यः । अमेरतिः, वहिवयतिभ्यश्चित् 15 ( u0 4 / 56, 60 ) - वसतिः । शस्वस्निहि ( u0 1|11 ) इत्यु:वसुः । वसेस्तु ( u0 1 / 76 ) वस्तु । अगारे णिच्च ( u0 1 / 77) वास्तु । श्रतिकमिभ्रमिदेविवासिभ्यश्चिद् (tu0 da0 u0 8 / 62) इत्यरन् - वासरम् । वसिवपि ( u0 4 / 125 ) इतीञ् वांसिः, वासी तक्षभाण्डम् रक् ( dra0 u0 2 / 13 ) - उस्रो रश्मिः, षत्वं नेष्यते । 20 धापूवस्यज्यतिभ्यो नः ( u0 3 / 6) वस्नं मूल्यम् । वसेः सरः ( dra0 u0 3|71)-व्त्स्र्ः । वसे: कसुन् ( dra0 u0 4 / 234 ) - उषः । उपसर्गे वसेः ( u0 3 / 114 ) इत्यथः - श्रावसथः । तृभूवहिवसि ( u0 3 / 128) इति झच् - वसन्तः । वसस्तिप् (tu0 da0 u0 1 / 74 कपाठः) वस्तिर्मेद्रोर्ध्वं नाभेरधः, वस्तयो वस्त्रान्तावयवाः । बस्त गन्ध अर्दने (10 / 132) अस्य बस्तरछागः । प्रदादौ वस श्राच्छादने (2) 16) वस्ते वस्त्रम्, वासस् । दिवादौ वसु स्तम्भे ( 4 / 108) वस्यति । चुरादौ वस स्नेहच्छेआपहरणेषु (10 / 182), वास उपसेवायाम् (10 / 270 ) वासयति । / 675 / / 25 1. 'वहः' पाठा0 / तच्चासाधु, उत्तरत्र वहशब्दस्य निर्देशात् । 2. 'स्कन्धदेश: ' पाठा0 / 3. '0 छेदोपसंहरणेषु' पाठा0 / Page #226 -------------------------------------------------------------------------- ________________ भ्वादिगणः (1) 735. वेन तन्तुसन्ताने । इतस्त्रयोऽनिटः । वयते, वयति । वेजो वयिः (2 / 4 / 41) अहिज्यावयि (6 / 1 / 16) इति सम्प्रसारणम्, लिटि वयो यः (6 / 1138) इति यकारस्य नास्ति-ऊयुः। थलि ca'uvayithaH । वश्चास्यान्यतरस्यां किति (6|1136)ऊवुः । लिट्यन्यतरस्याम् (2 / 4 / 40) इति यदा वयिर्नास्ति तदा वेत्र इति धातोरभ्या- 5 सस्य च सम्प्रसारणनिषेधः ववौ, ववः । शाछासाह्वाव्यावेपां युक् (7 / 3 / 37) वाययति । हावामश्च (3 / 2 / 2) इत्यणि तन्तुवायः । ल्यपि च (6 / 1 / 46) इति न सम्प्रसारणम् - प्र्वाय्। ऊतियतिजति (6 / 3 / 97) इत्यूतिर्वपनम् । वेमो डिः (dra0 da0 u0 1162) विः पक्षी । मनिन् (da0 u0 6 / 73 वेमा । वेनो डित् (da0 u0 1136) 10 - वीचिः ॥ 676 ॥ 736. व्येञ स्ण्व्र्न्ने। संवरणमाच्छादनम् । व्ययते, व्ययति । संवीयते । न व्यो लिटि (6 / 1 / 46) इत्येच आत्त्वं नास्ति - संविव्याय । इडत्यतिव्ययतीनाम् (7 / 2 / 66) संविव्ययिथ । अनभ्यासस्य इत्युपधादी? नास्ति। स्वपिस्यमिव्येतां यङि (6 / 1 / 16) 15 1. अत्र लिबिशेन भ्रान्त्येदं सूत्रप्रतीकमिति मत्वा 6 / 4 / 121 संख्या निर्दिष्टा, नात्रास्य सूत्रस्य किंचित् कार्य्म्। 2. 'तन्त्रवायः' पाठा0 / ___3. संवरणमुपयोगः । व्ययति व्ययते व्ययं करोतीत्यर्थः' इति काशकृत्स्नधातुपाठकन्नडटीकानुसारमर्थनिर्देशः (dra0 पृष्ठ 117) / कन्नडटीकानुसारम् एतद्धातुनिष्पन्ने 'व्यय' शब्दे चायमेवार्थः स्पष्टमुपलभ्यते । 'व्ययः, व्ययनम्' "2. आत्त्वाभावः कथमिति नोक्त त्तीकाकृता। 4. अत्राह सरस्वतीकष्ठाभरणटीकाकारो दण्डनाथ: केचिलि थल्यपि विशेषनिर्देशेनैव सिद्धे 'अलिटि' (sa0ka0सूत्रम् ) इति सामान्येन निर्देशात् व्ययतेलिटि संप्रसारणं पूर्वत्वं वा विभाषयन्ति । तेन संविव्ययतुः संविव्ययुः इत्याद्यपि भवति । तद्यथा संविव्ययुर्वप्सनचारु चमूस मुत्त्थं पृथ्वीरजः करभकण्ठकडोर- 25 माशाः (tu0 शिशुपालवध 5 ॥ 3) / dra0 sa0 कण्ठा0 6 / 1 / 56 / शिशुपालवधव्याख्याता वल्लभदेवः 'संविव्ययुः, संविव्युः' इत्युभयथा पाठमाह । अत्र सरस्वतीकण्ठाभरणसम्पादकस्य टिप्पण्यपि द्र्स्स्त्त्व्या॥ / 5. अत्र लिबिशेन भ्रान्त्या 6 / 1 / 8 सूत्रसंख्या निर्दिष्टा । इह वाक्यस्यास्य तात्पर्य न विदमः । Page #227 -------------------------------------------------------------------------- ________________ 170 क्षीरतरङ्गिण्यां सम्प्रसारणम् - संवेवीयते । व्यश्च (6 / 1143) इति न ल्यपि सम्प्रसारणम्--संव्याय । विभाषा परेः (6 / 1 / 44) -परिवीय परिव्याय । शाछासाह्वा (7 / 3 / 37) इति युक-संव्यायति । नौ व्यो यलोपः पूर्व[पदस्य च दीर्घः (u0 4 / 136) नीविः, नीवी' ॥ 977 / / ____737. हज स्पर्धायां शब्दे च' / ह्वयते, ह्वयति । निसमुपविभ्यो ह्वः (1 / 3 / 30) तङ-निह्वयते, संह्वयते, उपह्वयते, विह्व्य्ते। स्पर्धायामाङः (13 / 31) मल्लो मल्लमाह्वयते । अआहूयते । ह्रः सम्प्रसारणम्, अभ्यस्तस्य च (6 / 1 ॥ 32,33) जुहुवुः, णौ च संश्चङो: - जुहारयिषति, अजूहवत् । लिपिसिचिह्वश्च (3 / 1 / 53) इत्यङ - आह्वत् । प्रात्मनेपदेष्वन्यतरस्याम् (3 / 1 / 54) आहत अआह्वास्त । शाछासा 7 / 3 / 37) इति युक् - ह्वाययति । हावामश्च (3 / 2 / 2) इत्यण् - स्वर्गाह्वायः । प्रातश्चोपसर्ग (311136) प्रह्वः । ह्वः सम्प्रसारणं च न्यभ्युपविषु (3 / 3 / 72) इत्यप् निहवः । प्राङि युद्धे (3 / 3 / 73) आहवः । निपानमाहावः (3 / 3 / 74) / भावेऽनुपसर्गस्य 15 (3 / 3 / 75) हवः । छित्वरादौ (dra0 u0 3 / 1) उपह्वरः । बाहुलकाद् आह्वयः । / 978 ॥ 738. [अनुदात्ताः] / __736. वद व्यक्तयां वाचि, 740. उदात्त उदासेत् । वदति । व्दिता। भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (1 / 3 / 47) 20 तङ -वदते चार्वी लोकायते, भातीत्यर्थः, गेहे वदते, यतत इत्यर्थः, 1. 'मूलधनम्' इति क्वचिदधिकम् । 2. स्पर्धायां वाचि' इति काशकृत्स्नः (pR0 117) / 3. ह्वः संप्रसारणम् (6 / 1 / 32) इत्यत्र 'णौ च संश्चङोः' इत्यनुवर्तनादिति भावः । लिबिशेनात्र भ्रान्त्या सूत्रनिर्देश इति बुद्ध्वा 6 / 1 / 31 सूत्र25 संख्या निर्दिष्टा । णौ च संश्चङोः' इत्यनेन सूत्रेण (6 / 1 / 31) तु श्वयतेविभाषा संप्रसारणं विधीयते । 4. वेत्रादीनामनुदात्तत्वविधानार्थ सूत्रमिदमपेक्षते, न चोपलभ्यते । 5. काकाक्षिन्यायेन सूत्रमिदमनेनेनोत्तरेण, चोभाभ्यां संबध्यते । 6. काशकृत्स्नस्तु सामान्येन 'वद' धातुमुभयपदिनं मनुते (पृष्ठ 117) / Page #228 -------------------------------------------------------------------------- ________________ 171 भ्वादिगणः (1) क्षेत्रे विवदन्ते, नाना वदन्तीत्यर्थः; परदारानुपवदते, रहस्युपच्छन्दयतीत्यर्थः । व्यक्तवाचां समुच्चारणे (1 / 3 / 48) सम्प्रवदन्ते' द्विजाः। विभाषा विप्रलापे (1 / 3 / 50) विप्रवदन्ते मौहूर्तिकाः, विप्रवदन्ति वा । अनोरकर्मकात् (1 / 3 / 46) अनुवदते कठः क्लाप्स्य्। अपाद् वदः (1 / 3 / 73). अकर्जभिप्राये क्रियाफले- अपवदत, अप्व्द्ति। 5 उद्यते । वदव्रज (7 / 2 / 3) इति वृद्धि:-अवादीत् । न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदसः (1 / 3 / 86) आत्मनेपदं णिचि- वादयते वीणाम् । अवद्यपप्यवर्यागी (3 / 1 / 101) इत्यवद्यं गा साधु । राजसूयसूर्य (3 / 1 / 144) इति मृषोद्यम् । वदः सुपि क्यप् च (3 / 1 / 106) ब्रह्मोद्यम्, ब्रह्मवद्यम् । प्रियवशे वदः खच् (3 / 2 / 38) प्रियं- 10 वदः, वशंवदः । यजजपदशां यङः (3 / 2 / 166) वदेरपीष्यते वावदूकः । उत्तिः- तितु (7 / 2 / 6) इति नेट, इडपीष्यते-उदितिः । मृडमृद (1 / 2 / 7) इति क्त्वा कित्-उदित्वा। अच्छगत्यर्थवदेष (1 ॥ .4 / 66) गति संज्ञः-अच्छोद्य । वृतवदि (u0 3 / 62) इति सः-- वत्सः । वदेरान्यः (u0 3 / 104) वदान्यो दाता। व्द्न्योऽपोस्स्त्त्ः। 1 वसिवपिवदि (da0 u0 1 / 43) इती-वादिः । भूवादिगृभ्यो णित्रन् ( u0 4 / 177 श्वेत.) वादित्रम् ॥ 17 ॥ . 741. टुप्रोश्वि गतिवृद्धयोः, सेट् । श्वयति । श्वयिता । श्वयथुः । प्रोदित्त्वात् (dra0 8 / 2 / 45) निष्ठानत्वम्, श्वोदितो निष्ठायाम (7 / 2 / 14) नेट-शूनः । यजादित्वात् (dra0 6 / 1 / 15)- 10 शूयते । विभाषा श्वेः (6।1।30)ling यङोः सम्प्रसारणम्-शिश्वाय, शुशाव; शिश्वियुः, शुशुवुः; शेश्वीयते, शोशूयते । णौ च संश्चडोः (6 / 1 / 31) शुशावयिषति, शिश्वाययिषति; अशूशुवत् अशिश्वयत् । विभाषा धेश्व्योः (3 / 1 / 46) चङ-अशिश्वियत् अश्वयीत्-हम्यन्तक्षण HHHHELH 1. 'प्रवदन्ते' पाठा0 / 2. 'वा' क्वचिन्न । 25 3. 'कलापकस्य' पाठा0 / धातुवृत्तावपि (पृष्ठ 212) 'कलापकस्य' पात्थ्ः। ' शुद्धः पाटस्तु 'कलापस्य' इत्येव (dra0 काशिका 1 / 3 / 46) / ___4. 'यजजप इत्यत्र वदेरनूपदेशः कार्य इति पदकारवचनादूकः' इति अमरटीकायां (3 / 1 / 35) क्षीरस्वामी । लिबिशेनात्र तुलनाय उणादे: 4 / 41 संख्या निर्दिष्टा । सा चिन्त्या, यजजप' इत्याबू कविधायकस्य सूत्रस्य प्रत्यक्षं निर्देशात् । 30 5. 'दानशील:' पाठा0 / Page #229 -------------------------------------------------------------------------- ________________ 10 15 172 1. क्षीरतरङ्गिण्यां श्वय ( 7 / 2 / 5 ) इति वृद्धिर्नास्ति । नृस्तन्भु ( tu0 3 । 1|58 ) इत्यङ, तेर: ( 7।4।18 ) प्रश्वत् । श्वनुक्षन् ( u0 1 / 156 ) इति श्वा, मातरिश्वा ॥ 80 ॥ 742. वृत् । यजादिरन्तर्गणो वर्तितः । भट्टेश्वरस्वामिपुत्र-क्षीरस्वाम्युत्प्रेक्षितायां धातुवृत्तौ क्षीरतरङ्गिण्यां शब्दिकरणो भूवादिगणः ' सम्पूर्णः समाप्तः' / 1. 'इकां यभिर्व्यवधानं व्याडिगालवयोः' इति वचनात् ( भाषावृत्तौ 6 / 1 / 77 उद्धृतम्) वकारस्य व्यवधानम् । यत्तु महाभाष्यकृता 'भूवादीनां वकारोऽयं मङ्गलार्थ: प्रयुज्यते ' ( 1 / 3 / 1 सूत्रे) इत्युक्तं, तस्यायमर्थः - भूवादयो धातवः (1 / 3 / 1) इति सूत्रयता भगवता पाणिनिना वकारस्य व्यवधानं कृत्वा व्यवहितोऽपि सन्धिर्भवतीति सूचयता छात्राणां मंङ्गलं विहितम् । अत एवोक्तं पतञ्जलिना - 'अध्येतारश्च मङ्गलयुक्ता यथा स्युः । अत्र विशेषोऽस्मदीये 'संस्कृत व्याकरण - शास्त्र का इतिहास' नाम्नि ग्रन्थे (saM0 2041 ) प्रथमाध्याये द्रष्टव्यः (पृष्ठ 28 - 32; ca0 संस्क0 ) / 2. ' इति क्षीरस्वाम्युत्प्रेक्षितायां क्षीरतरङ्गिण्यां धातुवृत्तौ भूवादिगणः समाप्तः' इति पाठान्तरम् । Page #230 -------------------------------------------------------------------------- ________________ ||अथादादिग्न्न्ः॥ [प्रथानिटौ परस्मैपदिनौ] 1. अद भक्षणे । इतो द्वावनिटौ परस्मैपदिनौ च । अत्ति, अदिप्रभृतिभ्यः शपः (2 / 4 / 72) लुक् । अदन् अद्ती। व्यतिहारे (dra0 1 / 3 / 14) व्यत्यदन्ते' / लुङ्सनोर्घस्लु (2।4।37)-aghst, jigha- 5 tsati / लिटयन्यतरस्याम् (2।4।40)--ज्घास्, जक्षुः, शासिवसिघसीनां च (8 / 3 / 60) इति षत्वम् । प्राद । इडतिव्ययतीनाम् (7 / 2066) आदिथ्। अत्स्यति । प्रदः सर्वेषाम् (7 / 3 / 100) इति लङयट-पादत । अदिखादिनीवहीनां (1 / 4 / 52 vA0) कर्मसंज्ञा नास्ति-पादयति पिण्डी चैत्रेण । प्रदो jagdhiya'pti किति (2 / 4 / 10 36) जग्धम्, जग्ध्वा , प्रजग्ध्य । उणादावन्नम् (dra0 u0 3 / 10) / सृघस्यदः क्मरच् (3 / 2 / 160) अमरः, घ्स्म्र्ः। घस्लभावेऽच्युपसंख्यानम् (2 / 4 / 37 vA0)प्रात्तीति प्रघसः । उपसर्गेऽदः (3 ॥ 3 ॥ 56) विघसः, नेह-घासः, घापोश्च (2 / 4 / 38) इति घस्लादेशः । नौ ण च (3।3।60)-न्याद्ः, निघसः । प्रदोऽनन्ने (3 / 2 / 68) क्विप'- 15 ग्राममत्तीत्यामात्', नेह-अन्नादः, अण् (dra0 3 / 2 / 1) / क्रव्ये च (3 / 2 / 66) ऋव्यात्, क्रव्यादः । प्रदिशदि (u0 4 / 65) इति क्रिन् -- अद्रिः । अदेस्त्रिन् त्रिनिश्च (dra0 da0 u0 1137) अत्रिमुनिः, अत्त्री क्रिमिः । जत्वादौ (dra0 u04|102) अत्यु: / प्रदेर्धश्च (da0 u0 6 / 71) इति क्वनिप् - अध्वा मार्गः । प्रदो नुम् धौ च 20 (da0 u0 6 / 66) इत्यसुन् - अन्धोऽन्नम् । घसेः किच्च (u0 4 / 34) इतीरन्-क्षीरम् ॥ 1 ॥ 1. 'व्यत्यत्ते' पात्था। 2, सार्वत्रिकोऽप्यपपाठोऽयम् 'विट्' इति शुद्धः पाठः । 3. अयं वा ['ग्निरा 'माद येनेदं मनुष्याः पक्त्वाऽश्नन्ति । za0 brA0 25 1 / 2 / 1 / 4 // - 4. येन [अग्निना] पुरुषं दहन्ति स ऋव्यात् । za0 brA0 1 / 2 / 1 / 4 // . .. 5. 'अत्रुः क्षुद्रजन्तुः' इति हैमोणादिः (सूत्र 806) / Page #231 -------------------------------------------------------------------------- ________________ 174 क्षीरतरङ्गिण्यां 2. हन हिण्साग्त्योः। हन्ति । हन्ता । ऋद्धनोः स्ये (7 / 270) इतीट् - हनिष्यति । हो हन्तेञ्णिन्नेषु (7 / 3 / 54) इति घः-अघानि, घ्नन्ति । नेर्गद (8 / 4 / 17) इति णत्वम-प्रणिहन्ति । हन्तेरत्पूर्वस्य (8 / 4 / 22) प्रहणनम् । मोर्वा (tu0 8 / 4 / 23) प्रहण्वः प्रहन्मः, प्रहण्मः प्रहन्मः । प्राडो यमहनः (113|28)-इत्य्क्र्म्कात् तङ - आहते । स्वाङ्गकर्मकाच्च (1 / 3 / 28 vA0)- अआहते शिरः, नेह - आहन्ति शिरः शत्रो; / व्यतिहारे-न गतिहिंसार्थेभ्यः (1 / 3 / 15) व्यतिघ्नन्ति । गमहन (6 / 4 / 18) इति अल्लोपः, अभ्यासाच्च (7 / 3 / 55) इति घः- जघान, जघ्नुः । विभाषा गमहनविदविशाम् (7 / 2 / 10 68) इति वेट - जघन्वान्, जघ्निवान् । स्यसिच्सीयुटतासिषु (6 / 4 / 62) इति चिणवदिट् c-घानिस्स्य्ते। हन्तेर्जः (6 / 4 / 36) जहि शत्रुम् । हनो वध लिङि (2 / 4 / 42)- वध्यात् । वधिभावात् सीयुट्चिण्वद्भावी' विप्रतिषेधेन (tu0 6 / 4 / 52 vA0)-वधिषीष्ट, घानिषीष्ट । लुङि च (2 / 4 / 43) अव्धीत्। प्रात्मनेपदेष्वन्यतरस्याम् (2 / 4 / 44) पाहत, आवधिष्ट, हनः सिच् (1 / 2 / 14) इति कित्त्वम् । अज्झनगमां सनि (6 / 4 / 16) दीर्वः- जिघांसति । यङ-जङ्घन्यते, हन्तेहिसायां नी (7 / 4 / 30 vA0) जेनीय्ते। हनस्तोऽचिण्णलोः (7 / 3 / 30) घातयति, अजीघतत् । हनो वा वध च (3 / 1197 वा.) इति वा यत् - वध्यः घात्य्ः। हनस्त च (3 / 1 / 108) इति भावे 20 क्यप्- ब्रह्महत्या । लषपतपद (3 / 2 / 154) इत्युकत्र .. घातुकः । हनश्च वधः (3 / 3.76) वध,, घातो वा। मूर्ती घनः (3 / 3 / 77) दधिधनः । अन्तर्घनोदेशे (3 / 3 / 78), अगारैकदेशे प्रघणः प्रघाणश्च (3 / 3 / 76) / उद्घनोऽत्याधानम् (3 / 3 / 80), निधाय तक्ष्यते यत्र काष्ठं काष्ठं स उद्घनः (अमर 3 / 2 / 35) / अपघनोऽङ्गम् (3 / 3 / 25 81) / करणेऽयोविद्रुषु (3 / 3 / 82) अयोधनः । स्तम्बे क च (3 / 3 / 83) स्तम्बघ्नः, स्तम्बघनः । परौ घः (3 / 3 / 84) -प्रिघ्ः। उपघ्न आश्रये (3 / 3 / 85) संवोद्घौ गणप्रशंसयोः (3 / 3 / 86) / निघो निमितम् (3 / 3 / 87) / घजर्थे कविधानाद् (dra0 3 / 3 / 58 vA0) विघ्नः, 1. 'सुट्सीयुचिण्वद्भावा' पाठा0 / 'सीयुटि चिण्वद्भावो विप्रतिषेधेन' 30 इति युक्तः पाठः । dra0 महाभाष्य 6 / 4 / 62 ॥ लिबिशेन नात्राकरग्रन्थनिर्देश: कृतः । .. 2. अत्र लिबिशेन सत्यपि पाठ भेदे काशिकाया निर्देशः कृतः । Page #232 -------------------------------------------------------------------------- ________________ अदादिगण: (2) 175 1 5 निघ्न श्रायत्ते ( tu0 अमर 3 / 1 / 16 ) करणे हनः । 3 / 4 / 37 ) इति णमुल् - उपलघातं हन्ति । समूलाकृतजीवेषु हन्कृञ्ग्रहः ( 3/4/36 ) समूलघातं हन्ति । हिंसार्थानां च समानकर्मकाणाम् ( 3 / 4 / 48 ) दण्डघातं गाः कालयति' / चरिचलिपतिवदीनां वा द्व ए श्राक् चाभ्यासस्य, हन्तेर्घत्वं च (6 / 1 / 12 vA0 काशिका ) - घनाघनः । प्रशिषि हनः ( 3| 2 / 46 ) ङ: - प्रतिहः, तिमिहः । अपे क्लेशतमसोः ( 3 / 2 / 50 ) क्लेशापहः, तमोपहः । अन्येभ्योऽपि इति वरमाहन्ति - वराहः, पटे हन्यते - पटहः, कलं हन्ति - कलहः । कुमारशीर्षयोणिनिः ( 3 । 2|56 ) कुमारघाती, शीर्षघाती । लक्षणे जायापत्योष्टक् ( 3 / 2 / 52 ) जायाघ्नस्तिलकः, पतिघ्नः । शक्तौ हस्तिकपाटयो:' ( 3 / 2 / 54 ) हस्तिघ्नः, 1 क्पात्त्घ्न्ः'| पाणिघताडघौ शिल्पिनि ( 3 : 2 / 55 ) / वक्तव्याद् ( dra0 3 / 3 / 55 vA0) राजघः । दारावाहनोऽण् श्रन्त्यस्य च टः संज्ञायाम् (3 / 2 / 49 vA0) दार्वाघाट:, दार्वाघातः । चारौ च ( tu0 3 / 2041 0) चार्वाघाट, चार्वाघातः । समि च वर्णे (tu0 3 / 2 / 46 vA0 o) वर्णसंघाटः, वर्णसंघातः । कर्मणि हनः ( 333386 ) णिनिः - पितृघाती । ब्रह्मभ्रूणवृत्रेषु क्विप् ( 3 / 2 / 87 ) ब्रह्महा । 142) इत्यभ्याघाती । शस्वस्निहि ( u0 1 / 10 ) इत्युः - हनुः । हन्तेहि च (da0 u0 7 / 34 ) हिमम् । हनो वधः क्वश्च ( tu0 u0 2036 ) - वधकः । वृतुवदि ( tu0 u0 3 / 62 ) इति सः - - हंसः हन्तेर्मुट् च हिश्च ( tu0 u0 3 / 126 ) हेमन्तः । हन्तेरह च ( u0 4 | 62 ) - श्रंहतिः । वसिवपि ( u0 4 115 ) इतीञ् - घातिः । श्राङि श्रनिभ्यां ह्रस्वश्च ( u0-41138 ) -अहिः । नञ्याहन एह च (tu0 vA0 15 सम्पृच ( 3 ।2। 1 .10 1. ' घातयति' पाठा0 / 2. 'तिमिरहः' पाठा0 / 3. प्रत्र लिबिशेन '3।2।75' सूत्र संख्या निर्दिष्टा । नह्यनेन डो भवति । वचनमिदं नान्यत्र दृष्टम् । 25 4. वराहो मेघोऽपि । तत्र 'वरम् - उदकम् ( निघण्टु 1|12 ) प्रहरति इत्यर्थो द्रष्टव्यः । dra0 निरुक्त 5।4॥ 5. '0कवाटयोः' 'कबाटघ्नः' पाठा0 / 6. 'वधिः प्रकृत्यन्तरम् । dra0 काशिका 7।3।35॥ 7. 'हम्मतेर्हसः । कः पुनराह - हम्मते हंसः । किं तर्हि - हन्तेर्हसः' इति 30 वचनम् (महा0 6 / 1 / 13) अत्रानुसंधेयम् । Page #233 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिष्यां u0 4 / 224) इत्यसुन् - प्रनेहा कालः, उशनस्पुरुदंसोऽनेहसां (7/1 | 94) सावन्' / हन्तेर्षु र च ( tu0 श्वेत0 u0 4 / 70 ) इति घोरः । हन्तर्घ च' इति यु. - जघनम् । हन्तेर्युड् श्राद्यन्तयोर्घत्वतत्वे च ' ( tu0 u0 5 / 42 / da0 u0 6 / 84 ) - परिघातनः, परिघः (tu0 अमर 2| 5 862 ) ॥ 2 // 3. अनुदात्तावनुदात्तेतौ ॥ 1 [ श्रथानिट उभयपदिनः ] 4. द्विष प्रीतौ । इतश्चत्वारोऽनिट उभयपदिनश्च । द्विषते, द्व एष्टि, द्वेष्टा । सत्सूद्विष (30261 ) इति क्विप् - ब्रह्मद्विट् । द्विषो 10 'मित्रे ( 3 / 2 / 3 ) शता' द्विषन् । द्विषः शतुर्वा वचनम् ( 2।3।66 vA0 ) -- चौरस्य द्विषन्, चौरं द्विषन् । द्विषश्च (3।4।112) इति वा जुस् - प्रद्विषुः प्रद्विषत् ॥ 3 ॥ 20 176 5. दुह प्रपूरणे । प्रपूरणं पूरणाभाव:, ' उपसर्गोऽत्र धात्वर्थे बाध प्रस्थानवत् । गां दुग्धे, दोग्धि । दोग्धा । न दुहस्नुनमां यक्चिणौ (31 15 189 ) - दुग्धे गौः स्वयमेव प्रदुग्ध । शल इगुपधादनिट: क्सः (3 1145 ) - प्रधुक्षत्, अधुक्षत, अदुग्ध गौः स्वयमेव । दुहश्च ( 3।1। (63) इत्यदोहि गौः स्वयमेव । बहुवचने क्सस्याचि ( 7 3 72) लुक् । लुग् वा दुहदिह ( 7 3 73 ) इति क्सस्य वा लुक् - अदुग्ध अदुग्धाः, अधुक्षत अघुक्षथाः । शंसिदुहि ( 301 106 काशिका) इति क्यप् - दुह्यम् । ण्यद् (dra0 3 । 1|124) अपि दृश्यते दोह्यम् । सत्सूद्विष ( 3 / 2 / 61 ) इति क्विप्- गोधुक् । दुह कब्धश्च ( 3/2/70 ) कामदुघा । नप्तृनेष्टृ ( u0 265 ) इति दुहिता । श्रन्येभ्योऽपि दृश्यते 25 1. 'अनङ्' शुद्धः पाठः । 3. मंत्र लिंबिशेन नाक रग्रन्थनिर्देशः कृतः । 4. ' शतरि' इति ऋधु । 5. प्रपूरणं रिक्तीकरणमित्यन्ये । 6. प्रत्र सायणीया धातुवृत्तिद्रष्टव्या, स्वामिमतं तत्र निराकृतम् । 7. 'बहुवचने' सार्वत्रिकः पाठः सन्नपि निरर्थकः, बहुवचनादन्यत्रापि लोप' दर्शनात् । यथा -- अधुक्षाताम् अधुक्षाथाम्, अधुक्षि । 8. ' अन्येष्वपि' पाठा0 / 2. अनुपलब्धमूलम् । Page #234 -------------------------------------------------------------------------- ________________ 23 * अदादिगण (2) 177 (1 / 3 / 130) इति युच्-सुदोहनः, गोदोहनो घटः; गौरादौ' (dra0 गण0 4 / 1 / 41) गोदोहनी' / उणादौ दोहदो ऽभिलापविशेषः । / 4 ॥ . 6. दिह उपचये । उपचयोऽत्र लेपः । नेर्गदनद (8 / 4 / 17) इति णत्वम् - प्रणिदेग्धि । शिष्टं प्राग्वत् । दिग्धः, sNdigdhH। dehano घटः, गौरादौ (dra0 गण0 4 / 1 / 41) देहनी । उणादौ-देहली' द्वाराधो 5 दारुः । देहः ॥ 5 ॥ ____7. लिह प्रास्वादने । लेढि, लीढे । अलिक्षत् । क्सत्याचि (7 / 3 / 72) अलिक्षाताम् । लुग वा दुह (7 / 3 / 73) इत्यलोढ अलीढाः, अलिक्षत अलिक्स्स्थाः। श्याव्यध (3 / 1 / 141) इति णः-लेहः । . वहाभ्रे लिहः (3 / 2132) खश्-वहंलिहः, अभ्रंलिहः । घञ् (dra0 3 / 10 3 / 18, 16)-लेहः । पालीढः ॥ 6 ॥ . . [8. अनुदात्ताः स्व्रितेत्ः॥] ____. चक्षिङ् व्यक्तायां वाचि, 10. अनुदात्तोऽनुदात्तेत् । ङित्करणं नुम्निषेधार्थम्, अन्तग्रहणं हि तत्र (7 / 1 / 58 सूत्रे) अनुवर्तते, गणकृत्यमनित्यम् (tu0 सीर0 परि0 121) इति ज्ञापनार्थं च । 15 यथा-स एवायं नागः सहति कलभेभ्यः परिभवम् (सुभाषित 631) / प्राचष्टे । चक्षिङः ख्याज (2।4।54)-आख्याता । वा लिटि (2 ॥ 4|55)-च्ख्यौ चख्ये,चचक्ष चचक्षे । अस्यतिवक्तिख्यातिभ्योऽङ् (3 / 1152)-आख्यत् । न ध्याख्या (8 / 2 / 55) इति ख्यातः । चक्षेः शिच्च (u0 2 / 116) इत्युस् -चक्षुः । चक्षेर्बहुलं शिच्च (u04|233) इत्य- 20 सुन्-नृचक्षा राक्षसः, अवचक्षाः ॥ 7 ॥ 1. नहि गौरादिषु पठ्यते । 'पिप्पल्यादयश्च' इत्यवान्तर्गणस्याकृतिगणत्वात् संभवति । 2. dra0 हेमोणादि 244 / . 3. अस्यैव पृष्ठस्य टिप्पणी 1 द्र्स्स्त्त्व्या। 4. सरस्वतीकण्ठा0 2 / 3 ॥ 18 ॥ हैमोणादि 465 / 5. अत्र क्षीरस्वामिनोऽमरटीका (2 / 8 / 86) द्र्स्स्त्त्व्या। 6. अयं भावः -- यत्रान्ते इकार इद् भवति, तवैव नुम्विधानम् । अत्र तु इकारस्येत्वेऽपि नान्त इकार इत्, तेन नात्र नुम् भवति । .7, 'वा' पाठा0 / सायणेन मतमिदं निराकृतम् धातुवृत्तौ (पृष्ठ 230) / Page #235 -------------------------------------------------------------------------- ________________ 178 क्षीरतरङ्गिण्यां । [अथ सेट प्रात्मनेपदिनः] 11. ईर गतौ । इतः पृचिपर्यन्ता (2 / 21) द्वादश सेट प्रात्मनेपदिनरंच । ईर्ते । ईरिता । चुरादौ ईर क्षेपे (10 / 205) ईरयति । कम्पने च इत्येके ॥ 6 ॥ 12. ईड स्तुतौ'| ईट्ट, ईद्दिता। ईडजनोधै च (7 / 2 / 78) इतीटि ईडिष, ईडिध्वे । IDA । इडाया वा (8 / 3 / 54) इति लिङ्गाद् इडा' / ईड्यः ॥ 6 ॥ 13. ईश aishvyeN। भुव ईष्टे । ईशः से (7 / 2 / 77) - ईशिषे । ईशिता । अधीगर्थदयेशां कर्मणि (2।3।52)स्स्स्स्त्थी । ईशानः । ईशः । स्थेशभास (3 / 2 / 175) इति वरच्-ईश्वरः ॥ 10 ॥ 14. प्रास उपवेशने । प्रास्ते । आसिता । अधिशीस्थासां कर्म (1 ॥ 4 / 46) खट्वामध्यास्ते । ईदासः (7।2।83)-पासीन्ः । dyaayaasshcH(3|1|37) इत्याम्-पासांचक्रे । गत्यर्याकर्मक (3 / 4 / 72) इति क्तः उपासितो गुरुं चैत्रः । ण्यासश्रन्थो युच् (3 / 3 / 107)15 आसना ॥ 11 ॥ 15. प्राङ शासु इच्छायाम् । praashaaste। aashaasitaa| शासु अनुशिष्टौ (2 / 75) तु धात्वन्तरं ह्रस्वनिषेधादिविषयम्-नाग्लोपिशास्वृदिताम् (7 / 4 / 2) अशशासत् । शास इवङ्हलोः (6 / 4 / 34) अशिषत् । क्वावुपसंख्यानम् (6 / 4 / 34 vA0) प्राशीः । क्ते (dra0 7 / 2 / 15) प्राशास्तः । अनुदात्ततश्च हलादेः (3 / 2 / 146) युच्प्राशासनः । प्राशास्तिः-गुरोश्च हलः (3 / 3 / 103) इति नास्ति 1. कागकृत्स्नः (पृष्ठ 125),दुर्गसिंहश्च इत्थमेव पठतः । 2. 'ईड ईल स्तुतौ' इति काशकृत्स्नः (पृस्स्त्थ्125)| अत्र 53 पृष्ठस्था पूर्वोल्लिखिता Ti0 1 द्र्स्स्त्त्व्या। 3. इल धातोः (6 / 65) 'इला' इत्यपि । 25 4. 'भुव ईष्टे' इति प्रागुक्त प्र्योगे। 5. वरचि स्त्रियामीश्वरा । अश्नुतेराशुकर्मणि वरट् च (u0 5 ॥ 57) इति वरटष्टित्त्वात् स्त्रियामीश्वरी भवति । - 6. अत्र एतद्धातुसूत्रस्था सायणीया धातुवृत्तिः (पृष्ठ 232) अनुस्ण्धेया। तत्र स्वामिमते प्रकृतस्याङः शासुधातोरप्युपधाह्रस्वत्वनिषेध उक्तः । इह तु न 30 तथा पाठ उपलभ्यते । Page #236 -------------------------------------------------------------------------- ________________ अदादिगणः (2) 176 निष्ठायां सेटोऽकारवचनात् (3 / 3 / 64 vaa0)| उदितो वा (7 / 2 / 56) आशास्त्वा; आशासित्वा । पाङः, शास इति दौर्गा',आशासित्वा, पाशासितः ॥ 12 ॥ 16. वस पाच्छादने । वस्ते पटम् । वसिता । वसानः । वसितः । भ्वादेर् ( 11733 ) उषितः । अच् (dra0 3 / 1 / 134 vA0 ) 5 - वसः । भिदाद्यङि (dra0 3 / 3 / 104) वसा । वसनम् । वसस्तिप् (tu0 da0 u0 174 कपाठः) वस्तिमेढोर्ध्वम् । ष्टन (da0 u..| 76)-वस्त्रम् । वसेणित् (u04|218)-वास्ः । वादित्वात् (dra0 6 / 4 / 126) लिटय त्वाभ्यासलोपौ न स्तः - ववसे, ववसिषे ॥ 13 ॥ 17. कसि gtishaasnyoH। कंसते, kNsitaa। kNsnH| कंसः । 10 कस इत्येके ॥ 14 ॥ 18. णिसि चुम्बने । निस्ते। वा निसनिक्षनिन्दाम् (8 / 4 / 33) णत्वम् प्रणिस्ते प्रनिस्ते । / 15 / / / . 19. णिजि शुद्धौ । निङ्क्ते । प्रणि क्ते । निजिता ॥ 16 ॥ . .. 20. शिजि अव्यक्ते shbd। शिङ क्ते । शञिआनः । shinyjitaa। 15 ziji piji iti कौशिकः-- पिंक्ते, पिन्य्ज्र्ः। खर्जपिञ्जादिभ्य ऊरोलचौ (u0 4|60)-पिल्ः पिङ्गलः । वृजी र्जने इति दौर्गाः वृक्त, वजिता, वृक्तः ॥ 19 ॥ 1. अत्र लिबिशेन नाकरस्थानसंकेतो nidrshitH। 2. काशकृत्स्नीये (पृष्ठ 125) दौगं च धातुपाठे 'प्राङः शामु' इत्येव पाठ 20 उप्ल्भ्य्ते। . 3. 'भिदादयङि वसा' इति क्वचिन्न । 4. उद्धृत पुरुषकारे (पृष्ठ 120) धातुवृत्तौ (पृष्ठ 234) c। . 5. प्रत्याख्यातमिदं सायणेन । 6. 'सिजि' इति काशकृत्स्नः (पृष्ठ 126) / एतत्पृष्ठस्थास्मदीया टि. 1 द्र्स्स्त्त्व्या॥ 7. अत्राव्यक्तशब्दो भूषणरवः । 'भूषणानां तु शिज्जितम्' / इत्यमरः (1 / 5 / 16) / 8. 'पिङ्गः' पाठा0 / 6. काशकृत्स्नोऽपि 'वृजी' इत्येव पपाठ (पृष्ठ 126) / 10. 'वृजी वजने ...... वृक्तः । एतावान् पाठ उद्धृतः पुरुषकारे (पृष्ठ 56) / सायणस्तु 'अत्र स्वामी वृज इति दौर्गाः तेषां वृक्ते, वजिता' इत्येवमुद्धृतवान् (धातु0 पृष्ठ 235) / 30 Page #237 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां - 21. पृची सम्पर्के । सम्पर्को मिश्रणम् । पृक्ते । सम्पृक्तः । रुधादौ (7 / 30) पृणक्ति । पृचि इति कौशिकः-पृङ क्त, ॥ 18 ॥ 22. उदात्ता अनुदात्तेत्ः॥ 23. षङ' प्राणिगर्भविमोचने । इत ऊर्ण अन्ता (2 / 31) नव 5 सेट: / सूते । स्वरतिसूति (7 / 2 / 44) इति वेट-सोता, सविता । सुषुबे । भूसुवोस्तिङि (7 / 3 / 88) इति गुणो नास्ति-सुवावहै । स्तौतिण्योरेव पशि (8 / 3 / 61) इति षत्वम्-सुषावयिषति । सुविनिदुभ्यः सुपिसूति (8 / 3 / 88) इति सुषूतिः । राजसूयसूर्य (3 / 3 / 114) इति राजसूयः साधुः । सूतः, सूतकम्, भावक्तान्तात् कन्, सूतकापुत्रकावृन्दारकाणां वेति वक्तव्यम् (tu0 7 / 3 / 45 vA0) इति सूतका सूतिका । सुसूधागृधिभ्यः क्रन् (श्वेत0 u0 2 / 27)- सूरोऽर्कः । सुवः कित् (u0 3|35)-सूनुः । क्रिन (dra0 u0 4|64)सूरिः । दिवादौ SUG प्राणिप्रसवे (4|21)-प्र्सूय्ते । तुदादौ SU प्रेरणे (6|110)-सुव्ति ॥ 16 ॥ 24. शीङ् स्वप्ने । शेते । अधिशोङ्स्थासां कर्म (1।4।26)graammdhishete / शोङो रुट (7।1।6)-sherte । शीङः सार्वधातुके गुणः, अयङ यि क्ङिति (7।4।21,22)--shyyte / अधिकरणे शेते (3।2।15)-khshyH, पाश्र्वादिभ्यः करणे (tu0 3 / 2 / 15 vA0) पार्श्वशयः । गत्यकर्मक (3 / 4 / 72) इति क्तः, निष्ठा शीविदि 20 (12 / 16) इत्यकित्त्वम् -- शयितः । आलुज् वक्तव्यात् (dra0 3 / 2 / 158 vA0) शयालुः । व्रते (3 / 2 / 80) न्निनिः-sthnnddilshaayii| एरच (3।3।56)-sNshyH / व्युपयोः शेते पर्याये (3 / 3 / 36) घञ् -तवाद्य राजोपशायः, vishaayH। संज्ञायां समज (3 / 3 / 66) इति क्यप् - शय्या । भृमृशी (u0 117) इत्यु:-शयुरजगरः । शीडो धुक्लन्वलज वलन्वालनः (tu0 u0 4|38)-shiidhuH शीलम्, शैवलम्, शेवलम्, शेवालम् । वङ शीभ्यां रूपस्वाङ्गयोः पुट च (da0 u0 h। 61) इत्यसुन् शेपो लिङ्गम् । शीङः किद्' ध्रस्वश्च (tu0 da0 u0 3 / 55)-शिखा । शिखरम्, शेखरम् । शाखा तु शाखतेः (160), 1. निद्' इति da0 u0, श्वेत'0 नारा0 / शिखाशब्दस्यायुदात्तत्वदर्शनात् 'निद्' पाठेनैव भाव्यम् । गुणस्तु ह्रस्व विधानसामर्थ्यादेव न भविष्यति । तस्मादिह किद्' इति पाठश्चिन्त्यः । 25 30 Page #238 -------------------------------------------------------------------------- ________________ अंदादिगण; (2) 181 प्रानकः शीभियोः (tu0 u0 : 3 / 82)- शेयानकः । निशेरतेऽस्मिनिति निशीथ: (dra0 u0 2 / 6) / इणशोभ्यां वन् (u0 4|152)shevH सुखम् ॥ 20 ॥ 25. यु मिश्रणे । यौति, उतो वृद्धिल कि हलि (7 / 3 / 86) / यविता । सनीवन्तर्ध (7 / 2 / 46) इति वेट-युयूषति यिय्विस्स्ति। 5 आसुयुवपि (3 / 1 / 126) इति ण्यत् - याव्यम् : ऋ दोरम् (3 / 3 / 57)-- यवः, स्वार्थेऽण' यावः, कनि (dra0 / 4 / 26)- यावकोऽलक्तक: / समि युदुद्रुवः (3 ॥ 2 ॥ 23) घञ्-संयावो गुडमिश्रं खाद्यम् । उदि श्रवतियौतिपूद्र वः (3 / 3 / 46)- उद्यावः । नन्द्यादौ (dra0 3 / 11134) ल्यु:- यवनः । कनिन् युवृषि (20 1 / 156) 10 इति कनिन्- युवा । तिथपृष्ठ (u02|12) इति यूथः । कुसुयुभ्यो दीर्घश्च (tu0 da0 u0 7|5)-यूप्ः । प्रजियुधूनीभ्यो दीर्घश्च (u0 3|47)-यूका । सृयुवचिभ्योऽन्युजागूजक्नुचः (u0 3 / 81)यवागूः । वहियभ्यां च (u0.3|114 श्वेतः0)-इत्यसच- यवसो' घासः । वहिधिनु (tu0 u0 4 / 51) इति निः- योनिः । पूवो- 15 lopshc(tu0d0 u0 6 / 16) इत्यूषन्-यूषः । यूषः सौत्राद् योषा । 1. प्रज्ञादिभ्यश्च (5 / 4 / 38) इति प्रज्ञादेराकृतिगणत्वात्, यावादिभ्यः कन् (5 / 4 / 26) इति सूत्रे यावपदनिर्देशाद् वा । 2. 'गुडगोधूमखाद्यम्' पात्था। . 2 उणादिसूत्रपाठस्तु श्वेतवनवासिपाठेन संवदात, परं स णित्त्वमनुवर्त्य यावसपदं व्युत्पादयति । वेदे (यजु0 21 / 43) यवस' इत्यप्याद्युदात्त उप- 20 लभ्यते । तदर्थं वहियुभ्यां नित्' इति दशपादीसूत्रे (9 / 47) णित्त्वं नानुवर्तनीयम् । 4. अत्र 'भूङ् य्वोर्लोपश्च' इति शुद्धः पाठो द्रष्टव्यः, तथैव दशपाधुणादौ निर्देशात्, स्वयं च 'मूङ बन्धने' (11662) सूत्रव्याख्याने स्वल्पभेदेनोद्धरणाच्च (pR0 156) / - 5: 'युषेः' इति शुद्धः पाठो द्रष्टव्यः । 'हृसृरुहियुषिभ्यः इतिः' इत्युणादि- 25 सूत्रे (197) पाठदर्शनात युष सौत्रो धातुः । अपि च 'यूष' पाठे लघूपधत्वा- .. भावाद् 'योषा' इत्यत्र गुणोऽपि न स्यात् । 6. इतोऽग्रे लिबिशेन भ्रान्त्या उणादेः 3 / 61 सूत्रसंख्या तुलनाय निर्दिष्टा । अत्र सूत्रे उज्ज्वलंदतेन यूधातोः सप्रत्यये योषापदसिद्धिरुक्ता, क्षीरस्वामिना 30 तु युषधातोः । लिबिशेनैतदपि न बुद्धं यत् युष धातो: स-प्रत्यये योषापदसिद्धिः कथं भविष्यति ? Page #239 -------------------------------------------------------------------------- ________________ 182 क्षीरतरङ्गिण्या हसरुहि (u0 1197) इति योषित् । यवासो' (dra0 u0 4 / 2) दुरालभा । ऊतियूतिजूति (3 / 3 / 97) इति यूतिः । संघोऽयुतसिद्धानाम् इत्यादिदर्शनाद् यु अमिश्रण इत्येके । क्रयादौ युज बन्धने (6 / 7)-युनाति । चुरादौ यु जुगुप्सायाम् (10|156)-याव्य्ते, 5 याव्य्ः॥21॥ 26. रु शब्दे । रौति, तुरुस्तुशम्यमः सार्वधातुके (7 / 3 / 65) हलादौ वा IT रवीति । र्विता। सनि ग्रहगुहोश्च (7 / 2 / 12) इतीण नास्ति - रुरूषति । ऋ दोरप (3।3।57)-र्व्ः । उपसर्गे रुवः (3 / 3 / 22) घत्र संरावः । विभाषाडि रुप्लुबोः (3 / 3 / 50) - 10 आरवः, पारावः । भ्वादौ रुङ् ग्तिरेस्स्न्न्योः(1|683) रवते । र्व्न्न्ः। रुशातिभ्यां क्रुन् (da0 u0 11156)-रुरुमृगः । अच इः (u04| 136) रविः । असुन्- पुरूरवाः(u0 4 / 232) / मह्यां रौति (dra0 6।3।106kaashikaa)-म्यूर्ः ॥ 22 ॥ ... 27. णु स्तुतौ । नौति, प्रणविता । प्राङि नुप्रच्छयोः (1 / 3 / 21 15 vA0) तङ् - प्रानुते । नुनूषति । नवः, प्रणवः । नुदंशोर्गुणश्च' (tu0 da0 u0 6 / 54) इति नव ॥ 23 ॥ - 28. टुक्षु शब्दे । क्षौति । क्षवथुः । क्षविता । क्षवः । क्षतम् । वो क्षुश्रुवः (3 / 3 / 25) घन - विक्षावः ॥ 24 ॥ ___26. क्ष्णु तेजने । क्ष्णौति शस्त्रम् । समःक्ष्णुवः (1 / 3 / 65) तङ - 20 संक्ष्णुते, चुक्ष्णूषति ॥ 25 ॥ . 30. ष्णु प्रसवणे । स्नौति। स्नुक्रमोरनात्मनेपदनिमित्ते (7 / 2 / 36) इतीट - प्रस्नविता । सुस्नूषति । न दुहस्नुनमा यचिणौ (3 / 1 ॥ 1. जवासा इति लोके प्र्सिद्धा। 2. निघण्टुषु क्वचिद् दुरालम्भा इत्यपि पाठ उपलभ्यते । अत्र दुरालभा25 दुरालम्भयोविषये पूर्वा 156 पृष्ठस्था प्रथमा टिप्पणी drssttvyaa। 3. anulpbdhmuulm| 4. प्रक्रियाकौमुदी टीकायां स्मृतमिदम् । 5. अत्र लिबिशेन वृथैव 4 / 188 उणासूइत्र-संख्या निर्दिस्स्त्ता। . 6. अत्र लिबिशेन सूत्राकरस्थानमनिर्दिश्योज्वलदत्तीयोणादिवृत्तौ बाहुलकात् प्रसाधितनवपदव्युत्पत्तिस्थास्य (u0 13156) निर्देशः कृतः । Page #240 -------------------------------------------------------------------------- ________________ अदादिगणः (2) 183 86)- प्रस्नुते गौः स्वयमेव, प्रास्नोष्ट । स्नुवश्चि (u0 3 / 66) इति कित् सः- स्नुषा ॥ 26 ॥ 31. ऊर्गुज आच्छादने । ऊर्णोतेविभाषा (7 / 3 / 60) हलादौ पिति सार्वधातुके वृद्धिः, पक्षे गुणः-प्रौणौति प्रोर्णोति । ऊर्णोतेविभाषा (7 / 2 / 6) इति वृद्धिः-प्रौर्णावीत् प्रौर्णवीत् । गुणोऽपृक्ते (7 / 5 3 / 61) प्रौर्णोत् । सनीवन्तर्ध (7 / 2 / 46) इति वेट प्रोर्ण नविषति, प्रोणु नुविषति, प्रोर्ण नूविषति । सूचिसूत्रि (3 / 1 / 22 वा.) इति यङ -प्रोर्न्नोनूय्ते। विभाषोर्णोः (1 / 2 / 3) कित्त्वम् - प्रोणु वितव्यम् । प्रोर्णवितव्यम् । ऊओर्डः (u05|47)--ऊर्न्ना । ऊर्णोतेर्नु लोपश्च (u0 1 / 30) इति कु:- ऊरुः । महति ह्रस्वश्च (u01|31)- उरुः ॥ 27 ॥ 10 32. उदात्ताः । . 33. धु अभिगमने । इतो मापर्यन्ताः (2 / 55) त्रयोविंशतिरनिटः । द्यौति । द्योता । द्यौः ॥ 28 ॥ * 34. षु प्रसवैश्वर्ययोः । सौति । सोता। सुषाव । स्तुसुधून भ्यः परस्मैपदेषु (7 / 2 / 72) सिचीट-असावीत् । सुतः । भ्वादौ (11672) 15 सवति, सविता' / स्वादौ (5 / 1) सुनोति कुसुयुभ्यश्च (da0 u0 7 / 5 / 66) इति सूपः ॥ 26 ॥ 35. कु शब्दे । कौति । कोता। कूपः । भ्वादौ कुङ् (1 / 681) कवते । तुदादौ कु शब्दे (tu0 6|102)-कुव्ति' / शब्दत्वेऽर्थेऽप्येषां कौतिः शब्दमात्रे, कुवतिरार्तस्वरे, कवतिरव्यक्ते शब्दे ॥ 30 ॥ ____36. ष्टुन स्तुतौ । स्तौति । उपसर्गात् सुनोति (8 / 3 / 65) इति षत्वम्- अभिष्टौति । स्तोता, प्रस्तोता, कृसृभू (7 / 2 / 13) इति नेट - तुष्टोथ । सिवादीना वाव्यवायेऽपि (7 / 371) इति षत्वम् - पर्य 1. भौवादिकः सवतिरनिट, तेन सोता इत्येव युक्तः पाठः । 2. तुदादी 'कुङ्' पठ्यते । तेन 'कवते' इत्यात्मनेपदं युक्तम् । 25 3. अत्र "कवतिस्तावदव्यक्ते शब्दे वर्तते - उष्ट्र: कोकूयते इति । कुवतिरप्यार्तस्वरे.. चोकूयते वृषल इति, पीडित इत्यर्थः । कौतिस्तु शब्दमात्रे" इति न्यासवचनम् (7 / 4 / 63) अप्यनुसन्धेयम् । स्मृतः क्षीरपाठः पुरुषकारे (पृष्ठ 32) / 20 Page #241 -------------------------------------------------------------------------- ________________ 284 क्षीरतरङ्गिण्यां ष्टौत् पर्यस्तोत् । स्तौतिण्योरेव षण्यभ्यासात् (8 / 3 / 61) षःतुष्टूपति । परिनिविभ्यः सेवः (8 / 3 / 70) इति ष:-परिष्टौति । एतिस्तुशासु (3 / 1 / 106) इति क्यप्-स्तुत्यः । अप् (dra0 3 / 3 / 57) -स्तवः प्रेः द्रस्तुनुवः (3 / 3 / 27) घत्र -प्रस्तावः । यज्ञे समिस्तुवः (3।3।31)-स्ण्स्ताव्ः, अन्यत्र संस्तवः । भ्राजभास (3 / 2 / 177) इति क्विप्--ग्रावस्तुत् । करणे क्तिन् इष्यते' स्तुतिः । दाम्नी (3 / 2 / 182) इति ष्टन् - स्तोत्रम् । प्रतिस्तुसु (u0 1 / 140) इति मन् - स्तोमः । ण्टुभु स्तम्भे (1 / 278) 'स्मात् तु स्तोभः श्रौतोऽनर्थकः श्रुतिपूरणः ॥ 31 ॥ - 37. बूज व्यक्तायां वाचि । अव IT (7 / 3 / 93) ब्रवीति । णिश्रन्थिग्रन्थिबजात्मनेपदाकर्मकाणामुपसंख्यानम् (3 / 1 / 86 वा.) इति कर्मकर्तरि यचिणौ न स्तः-ब्र ते कथा स्वयमेव, अवोचत । ब्रुवः पञ्चानामादित पाहो बुवः (3।4।84)-आः, पाहुः । प्राहिभुवोरीट् प्रतिषेधः (1 / 1156 vA0) प्राहस्थः (8।2।35)-प्रात्थ् । ब्रुवो वचिः (2।4।53)-व्क्ता । भव्यगेय (3 / 4 / 68) इति krtriprvcniiyshcaitro'nuvaaksy| चेलड्ब्रुव (6 / 3 / 43) इति लिङ्गात् कः -ब्राह्मणब्रुवः । क्वसौ (dra0 3 / 2 / 107) ऊचिवान् । उपेयिवाननाश्वाननूचानश्च (3 / 2 / 106) वचिना ग्रहणात् ॥ 32 ॥ ' 38. iN gatau / eti / एत्येधत्यूठसु (6 / 1 / 86) इति वृद्धिःउपैति । इतः । इणो यण् (6।4।81)-य्न्ति। लिटि-दीर्घ इणः किति (7।4।66)-ईयुः । एता । एतेलिङि (7 / 4 / 24) उपसर्गाद् ह्रस्व:-समियात् । इणो गा लुङि (2 / 4 / 45), गातिस्था (2 / 4 / 77) इति सिजलुक, गापोर्ग्रहणेनेपिबत्योहणात् (dra0 2 / 4 / 77 vA0)-अगात्, अगुः । णौ गमिरबोधने (2।4।46)-ग्म्य्ति, 25 1. श्रुजिन्तुभ्यः करणे (3 / 3 / 64) इति वात्तिकेनेति शेषः । वात्तिकं च ल्युड्बाधनार्थम् । 2. साम्नि (गीत्यां) प्रयुज्यमाना मन्त्रबाह्या 'यो हाइ' इत्येवमादयोऽनर्थकाःशब्दाः स्तोभा इत्युच्यन्ते । तत्सामान्यादनार्थकोऽप्ययं स्तोभशब्द: / यदाह सूत्रलक्षणे-अम्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः (वायु पुराण 56 / 142) 30 इति । 3. तादृशनिपातनात् वक्तेरनूचान इति भावः । Page #242 -------------------------------------------------------------------------- ________________ 185 अदादिगणः (2) बोधने-प्रत्याययति । सनि च (2।4।47)-जिग्मिस्स्ति, बोधनेअर्थान् प्रतीतिषति । उपेयिवाननाश्वान् (3 / 2 / 106) इत्युपेयिवान् । एतिस्तुशासु (3 / 1 / 106) इति क्यप्-इत्यः । श्यायध (3 / 1 / / 141) इति णः-अत्यायः । इणनजि (3 / 2 / 163) इति क्वरप् - इत्वरः । एरच (3।3।56)-अन्व्य्ः, समयः । परिन्योर्नीणो तानेषयोः (3 / 3 / 37) घञ्-न्यायः । परावनुपात्यय इणः (3 / 3 / 38) तवाद्य पर्यायः', नेह विपर्ययः । संज्ञायां समज (3 / 3 / 66) इति क्यप् -इत्या । छन्दसीणः (u0 112) uN-आयुः । किंजरयोः श्रिणः (u0 1 / 4) अण्-जरायुः । दुरोणो लोपश्च (u0 2 / 20) इति रक --दूरम् । एतेणिच्च (u0 2 / 118) इत्युसिः-पायुस् । इसिदीङव्यविभ्यो नक् (u0 3|2)-इन्ः । इण्भीका (u03|43) इति कन्-एकः । हसिमृग्रिण्वा (u0 3 / 86) इति तन्-एतो वर्णः । इणः किद (u0 3 / 15.3) इति भः-इभः । अध्यायन्यायोद्याव (3 / 3 / 122) इति. न्यायः । इण प्रागसि, (u04|198) इत्यसुन् नुट् च - एनस् । असुन् (da0 u0 6 / 46) अयः शस्त्रम् । इण प्रागोऽपराधे 15 (u0 4 / 217 श्वेत.)-प्रागस् । रक् (dra0 u0 2 / 28) इरा। समीणः (u0 2 / 11) इति थक्-समिथः संगमः । सानसिवर्णसि (u0 4 / 107) इतील्वलोऽसुरः । कुवश्चडू दीर्घश्च, समीणः (u0 4 / 62, 63) समीचः समुद्रः । एतीत्येणो मृगः ॥ 33 ॥ ...... 36. इङ् अध्ययने । इङोऽधिनावश्यंभावी योग्ः। यदाह-कश्चित् 20 तमनुवर्तते । अधीते । अधीयते-अकृत्सार्वधातुकयोर्दीर्घः (7 / 4 / 25) / गाङ् लिटि (2 / 4 / 46) अधिजगे वेदम् । विभाषा लुङ्लकोः (2 / 4 / 50) गाकुटादिभ्योऽणिन्डित् (1।2।1)इति ङित्त्वम्, घुमा 1. इतोऽग्रे 'क्रमः' इत्यधिक क्वचित् । 2. उणादिप्रत्ययान्तेषु कथमष्टाध्यायाः सूत्रमुद्धृतम् ? किमत्र पाठभ्रशो- 25 जातः ? 3. 'गौर भौर् वाक्' इत्यधिकं क्वचित् । अत्र 'गौः भूः, वाक्' इति शुद्धः पठो द्रष्टव्यः । 4. समीणः' सूत्रमुणादौ द्विः पठ्यते । सन्देहनिवृत्त्यर्थमत्र पूर्वसूत्रेण सह निर्दिस्स्त्त्म्। 5. अयं कृत्स्नः पाठः-धात्वर्थ बाधते कश्चित् कश्चित्तमनु- 30 वर्तते । विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा । / Page #243 -------------------------------------------------------------------------- ________________ 186 - क्षीरतरङ्गिण्यां 10. 15 स्थागापाजहाति (6 / 4 / 66) इतीत्वम् --अध्यगीष्ट, अध्यष्टः अध्यगीष्यत, अध्यष्यत । इङश्च (2 ॥ 4 ॥ 48) इति सनि गमिः, प्रज्झनगमां सनि (6 / 4 / 16) इति दीर्घः- अधिजिगाण्स्ते। क्रीजीनां णौ (6 / 1 / 48) आत्त्वम् -अध्यापयति, बुधयुध (1 / 3 / 86) इत्यतङ' / णौ च संश्चडोः (2।4।51)-अधिजिगाप्यिस्स्ति, अध्यापिपयिषति ; अध्यजीगपत्, अध्यापिपत् । इधार्योः शत्रकृच्छिणि (3।2।130)-अधीय्न् पारायणम् । इङश्च (3 / 3 / 21) इति घत्र - उपाध्यायः । अपादाने स्त्रियां वा कोष (3 / 3 / 21 vA0)- उपाध्यायी, उपाध्याया। अध्यायन्यायोद्यावा (3 / 3 / 122) इत्यध्यायः साधुः ॥ 34 ॥ __40. इक् स्मरणे । ककारो ऽधीगर्थ (2 / 3 / 52) इति विशेषणार्थः-मातूरध्येति । इण्वदिकः (2 / 4 / 45 vA0) अतिदेशाद् अध्यगात्, अधियन्ति, अधिगमयति, अधिजिगमिषति । अधीत्य ॥ 35 ॥ 41. वी गतिप्रजनकान्त्यसनखादनेषु । प्रजनः प्रथगर्भग्रहणम् प्रसनं क्षेपः, अशनं व्याप्तिरित्येके। वेति प्रजने वीयतेः (6 / 1 / 55) इति णावात्त्वं वा-पुरोवातो गाः प्रवापयति, प्रवाययति । वीपतिभ्यां तनन् (u03|150)-वेत्न्म् । वियस्तुट् च (da0 u0 6 / 45) इत्यसच्वेतसः । असुन (da0 u0 6 / 46) - वयस् । वीज्याज्वरिभ्यो निः(u0 4|48)-वेन्निः । गुधृवीपचिवचि (da0 u0 8 / 86) इति tran'vetram । अजिवृरीभ्यो निच्च (u0 3 / 38) इति न्नु:-वेन्नुः। वीतम् असारं हस्त्यश्वम् । क्तिच् (dra0 3 / 3 / 174) वीतिरश्वः ॥ 36 ॥ 42. या प्रापणे । नेर्गद (7 / 4 / 17) इति णत्वम् -प्रणियाति । प्राच्छीनद्योर्नुम् (7 / 1 / 80) वा-याती यान्ती। लङः शाकटायनस्यैव (3 / 4 / 111) इति झर्जुस् वा - अयान्, अयुः । लुङि-यमरमनमातां सुक् च (tu0 7 / 2 / 73) इट् च-अयासीत् । यश्च यङः (3 / 2 / 176) वरच-यायावरः । यो द्वे च (u0 1121) इति ययुरश्वः । कमिमनिजनि(u0 1173) इति तुः- यातुः राक्षसः । हुयामा 1. अतङ् अर्थाद् आत्मनेपदाभाव,, परस्मैपदमिति यावत् । 2. अत्र लिबिशेन 'बन्' पाठोऽशुद्ध इति मत्वा 'सार्वत्रिकोऽयं पाठः' इति टिप्पणी कृता । यद्यपि पञ्चपाद्यां, क्वचिच्च दशपाद्यां 'त्रः' इत्येवोपलभ्यते, 30 तथापि दशपाद्याः क. ख. ग. हस्तलेखेषु 'अन्' इत्येव पठ्यते । 20 25 Page #244 -------------------------------------------------------------------------- ________________ 187 अदादिगणः (2) (u0 4 / 168) इति त्रन्-यात्रा । गम्यादौ (गण0 3 / 3 / 3) यायी। हुयामा (u0 1 / 37) इति मृगयुः साधुः । प्रतिस्तुसु (u0 11140) इति मन्-यामः ॥ 37 ॥ 43. वा गतिगन्धनयोः' / वाति । नेर्गद (8 / 4 / 17) इति णत्वम् -प्रणिवाति । वाती, वान्ती। वो विधूनने juk (7।3।38)-pkss- 5 केनोपवाजयति । 'वीजयतिः' इति तु लौकिको धातुः । निर्वाणोऽवाते (8 / 2 / 50) साधुः, वाते तु निर्वातो वायुः, गत इत्य्र्थ्ः। प्रतिस्तुसु (u0 11140) इति मन्- वामः । कृवापाजि (u0 111) इत्युण -- वायुः । हसिमृग्रिण्वा (u0 3 / 86) इति तन्-वातः ॥ 38 ॥ 44. भा दीप्तौ । भाति । दाभाभ्यां नुः (u0 3|32)-भानुः। 10 चिन्तिपूजि (3 / 3 / 105) इति चकाराराद् भानं भा। भास्तु भासेः (1 / 412) / न भाभूपूकमि (8 / 4 / 34) इति प्रभानम् । प्रभा (dra0 3 / 3 / 106) / सर्वादिपाठाद् (गण0 1 / 1 / 27) भवतु ॥ 36 ॥ . 45. SNA शोचे । स्नाति । निष्णाति । ग्लास्नावनुवमां च (1 ॥ 556) इति मित्त्वम्-प्रस्नपयति, अनुपसर्गाद् वा (dra0 11555) 15 -स्नापयति स्नपयति । निनदीभ्यां स्नातेः कौशले (8।3।86)स्स्त्व्म् -निष्णातः, न्दीस्स्न्न्ः। घर्थे कः (dra0 33158 vA0)-प्रस्नः । भ्वादौ ष्ण वेष्टने (11655)-स्नायति । स्नामदि (u0 4 / 111) इति वनिप्--स्नावा, स्नायुः ॥ 40 ॥ 1. 'गन्धनं मर्दनम्' इत्यधिकं क्वचित् । 2. dra0 क्षीरतरङ्गिण्याम् 'ईज' (11112) धातुव्याख्यानम्-"वीजेलोंकिकाद् अवीजयत् । तत्रैव टिप्पणमपि द्रष्टव्यम् (पृष्ठ 40 tti01)| 3. लिबिशेन 'चकाराद् भानम्' इत्यत्रैव वाक्यसमाप्तिचिह्न निर्दिष्टम्, तदनन्तरं 'भा' इत्येतावत् स्वतन्त्रमुदाहरणं स्वीकृतम्, तदसत् । नहि 'चिन्तिपूजि' (3 / 3 / 105) इत्यनेन 'भानम्' पदं सिद्धयति, अपि त्वनेन सूत्रेण " चिन्तादिपदप्रसिद्धचं 'अङ' विधीयते । तस्मादयमत्र क्षीरस्वामिन आशयःअविधायके 'चिन्तिपूजि' इत्यादिसूत्रे चकारेण 'भा' धातोरपि स्त्रियां भावेऽङ प्रत्ययो बोध्यः, तेन (टापि) भानं 'भा' इत्याकारान्तं भापदं प्रसिद्धयति । 4. प्राद्ययोरप्राप्तो विकल्प इत्युक्तं प्राक् (11556 व्याख्याने) / तदनुसारं सोपसर्गात् प्रस्नापयति इत्येव प्राप्नोति । तथैव पूर्वम् (1 / 556) उदाहृत- 30 मपि । 5. अनुपसर्गाद्वा' इति त्वनुवर्तमानं पदमत्र निर्दिष्टम् । Page #245 -------------------------------------------------------------------------- ________________ 1.0 47. द्रा कुत्सितायां गतौ । कुत्सिता गतिः पलायनम्, निद्रा च । 3 5 द्राति । नेर्गद ( 8।4।17 ) इति णत्वम् - प्रणिद्राति । स्पृहिगृहिपति ( 3 / 2 / 158) इत्यालुच् - निद्रालुः । निद्राणः । भ्वादी द्वै स्वप्ने ( 11 645 ) - द्रायति ॥ 42 ॥ 48. प्सा भक्षणे । प्रणिप्साति ( dra0 8 / 4 / 17 ) - इवनुक्षन् ( u0 1 / 156 ) इति विश्वप्साऽग्निः ॥ 43 ॥ क्षीरतरङ्गिण्यां 46. श्रा पाके । श्राति, पच्यते स्वयमेवेति कर्मकर्तर्याहुः । णौ मित् ( dra0 धातुसूत्र 1 / 547 ) - श्रपयति । श्राणा यवागूः । शृतं पाके, क्षीरहविषोः (6 / 1 / 27 sU0 भाष्यं च ) ण्यन्ताण्यन्तयोर्निपातनम् । / 188 29 25. 1 46. पा रक्षणे । पाति । पातेलुगु ( 7 / 3 / 37 vA0 ) णौ - पालयति । नप्तृनेष्टृ ( u0 2 / 65 ) इति पिता । रक् ( dra0 u0 2 / 13 ) - इति कन् - पाको बालः । पातेर्डतिः ( u0 4 / 57 ) - पतिः । nabhrA1.5 पाद ( 6 / 3 / 75 ) इति नपात् पातेडुं मसुन् ( u0 4 / 178 ) - पुमान् । के - नृपः ( dra0 3 / 23) अधिप: ( dra0 3 / 1 / 136) / नामन् - सामन् (da0 u0 6 / 76 ) - इति पाप्मा । ष्ट्रन् (da0 u0 8|79 ). - पात्रम् । मनिन् (da0 u06 / 73 ) - पामा । भ्वादौ पा पाने ( 1657 ) - पिबति, प्रोवं शोषणे ( 1 / 654 ) - पायति ॥ 44 ॥ - विप्रः । प्रसुनि पातेस्थुक् ( tu0 u0 4 / 204 ) - पाथोऽम्बु । पानीविषिभ्यः पः ( u0 3 / 23 ) - पापम् । इण्भीकापा ( u0 3 / 43 ) - 1. क ह इति न ज्ञायते । 2. प्रत्र प्रदीपोद्योतावपि द्रष्टव्यौ । 3. स्मृतमिदं धातुवृत्तौ (पृष्ठ 255) / 4. साते: क्विपि प्साः । नास्ति प्सा भक्षणं यस्य स प्रप्सः । यदप्स इत्यभक्षस्य' इति निरुक्तम् (5 / 13) / अस्मिन्नेव खण्डे ऽअप्स इति रूपनाम । अप्साते:' इत्यनेन प्रप्सा' इति स्वतन्त्रो धातुरप्यस्तीति ज्ञाप्यते । 5. पाकशब्दः पवित्रार्थेऽपि प्रयुज्यते । तथा च मन्त्रवर्णः - 'यो मा पाकेन मनसा चरन्तमभिचष्टेऽनृतेभिर्वचोभि:' (R0 7 / 104 / 8) / अयमेव शब्दोस्मेन व चार्थे फारसी भाषायामपि प्रयुज्यते । प्रत्र विशेषः - saM0 vyA0 शास्त्र इतिहासनानि ग्रन्थे (भाग 1 पृष्ठ 50 ca0 संस्क0 ) 'वलोकनीयः । 6. इतोऽग्रे - 'पातयतेस्त्विदं निपातनं युक्तम्- तनूनपात् ( गण0 6 2 . 30 140 ) इत्यधिकम् । Page #246 -------------------------------------------------------------------------- ________________ . 189 अदादिगणः (2) * 50. रा दामे' / राति । रातेः (u0 2 / 66) इति रा धनम् । कन् (dra0 u0 3 / 40) राका पूर्न्निमा। राशदिभ्यां त्रिन् (da0 u0 1136 कपाठः)-रात्रिः ॥ 45 ॥ 51. ला प्रादाने । लाति । लीलोर्नु ग्लुकावन्यतरस्यां स्नेहविपाटने (tu0 7 / 3 / 36) णौ- घृतं विलालयति, विलापयति । प्रातोऽनुप- 5 सर्गे कः (3।2।3)-भुल्ः ॥ 46 ॥ 52. दाप् लवने । पकारो दाधा घ्वदाप्. (1 / 1 / 20) इत्यर्थः । दाति क्षेत्रम् । दायन्ते व्रीहयः । दाता। दाम्नी (3 / 2 / 182) इति ष्ट्रन्-दात्रम् । / 47 ॥ 53. ख्या प्रकथने । आख्याति । ख्याता । अस्यतिवक्तिख्याति- " भ्योऽङ् (3|1152)-आख्य्त् । न ध्याख्या (8 / 257) इति निष्ठानत्वं नास्ति ख्यातः । समाने ख्यश्च (tu0 u0 4 / 137) इति सखी ॥ 48 ॥ 54. प्रा पूरणे । प्राति । क्ते (dr08।2।43)-प्रान्न्ः ॥ 46 ॥ 55. मा माने । मानं वर्तनम् । पात्रे माति, प्र्न्निमाति। माती 15 मान्ती । घुमास्था (6 / 4 / 66) इतीत्वं नास्ति, सर्वत्र हि पामाग्रहणं .. 1. अष्टाध्यायीसूत्रपाठे यथा संहितापाठ पाश्रीयते व्याख्यातृभिस्तथैव धातुसूत्रेष्वपि संहितापाठ एवाश्रीयते वृत्तिकारैः । तदनुसारम् अत्र 'रादाने' इत्येव पाणिनीयः पाठः । तेन 'रा दाने' 'राऽऽदाने' इत्युभयथा विच्छेदोऽत्र । प्रामाणिकः । तदुक्त निरुक्तकारेण [अप्स इति व्यापिन] तद् रा भवति 20 रूपवती । तदन्यात्तमिति वा तदस्य दत्तमिति वा' (निरुक्त 5 / 13) / धातुसूत्राणां संहितापाठस्य प्रामाण्यार्थम् अस्मदीयः 'सं0 vyA0 शास्त्र का इतिहास' ग्रन्थस्य एकविंशतितमाध्याये (भाग 2, पृष्ठ 72-74; सं 2041) द्रष्टव्यम् । क्षीरत रङ्गिण्या उपोद्धातेऽपि द्र्स्स्त्त्व्य्म्। . 2. 'विपातने' पाठान्तरम् । 3. 'बहुलम्' पाठा । .. 4. 'इति पिदर्थः' पात्था0| 5. 'प्रथने' पाठा0 / 6. ख्यातः' पात्था0| 7. नैतादृश्यानुपूर्वी क्वचिदुपलभ्यते । सायणीय ऋग्भाष्य (1 / 22 / 8) 'समाने ख्यश्चोदात्तः' इत्येवं पठति । Page #247 -------------------------------------------------------------------------- ________________ 160 क्षीरतरङ्गिण्यां लुग्विकरणस्य णत्ववर्जम्'-मायते । सनि मीमा (7 / 4 / 54) ityaca is-mitsati / हुयामाश्रुवसिभसिभ्यस्त्रन् (तुदेग् u0 4|168)मात्रा। चन्द्र मो डित (u0 4|228)-च्न्द्र्माः । यतिस्यतिमा (7 / 4 / 40) इतीत्-मितः । मः सः -मासः । मापो रुरी च (da0 u0 1 ॥ 157)-मेरुः । माछाससिसूभ्यो यः (u0 4 / 108 shvet.)-माया। ऋन्द्र (u0 2 / 28) इति माला ॥ 50 ॥ 56. अनुदात्ताः । [प्रथानिट् परस्मैपदी] 57. वच भाषणे, 58. अनुदात्त उदात्तेत् । व्क्ति। व्क्ता। 10 वचिस्वपि (6 / 1 / 15) इति सम्प्रसारणम्-उवाच, उक्तम् । अस्यति वक्तिख्यातिभ्योऽङ (3 / 1352), वच उम् (7 / 4 / 20) अवोचत् । भव्यगेय (3 / 4 / 68) इति कर्तरि प्रवचनीयोऽनुवाकस्य चैत्रः । यजयाचरच (7 / 3 / 66) इति कुत्वं नास्ति-प्रवाच्यम् । वचोऽशब्द 1. स्मृतमिदं प्रक्रियाकौमुद्याम् (भाग 2, 160) / धातुवृत्तौ स्मृत्वा निराकृतम् (पृष्ठे 258) / इह हि वैयाकरणानां विविधाः प्रवादा दृश्यन्ते । तथाहि-"गामादाग्रहणेष्वविशेषः" (परि0 सीरदेव 108, नागेश 115 शेषाद्रिनाथ 68) इत्यनया परिभाषया लुग्विकरणपरिभाषा (परि0 सीर0 86, नागेश 61) बाध्यत इति सीरदेवनागेशशेषाद्रिनाथाः । वृत्तिकारोऽप्यौवानुकूल इति न्यासकार आह (6 / 4 / 66) / तथा सति घुमास्था (6 / 4 / 66) इत्यादिना ईत्वे मीयत इत्येव भवितव्यम् । मतान्तरे 'गामादा' परिभाषया लुग्विकरणपरिभाषा न बाध्यत इत्यपि न्यासकारसीरदेवावाहतुः । तथा सति मायत इत्येव भवति । क्षीरस्वाम्युक्त मतं नास्माभिः क्वचिदुपलब्धम् । यदि केवले णत्व (8 / 4 / 17) एव मासामान्यस्य ग्रहणमभिप्रेतं स्यातहि परिभाषायां माशब्दनिवेशो व्यर्थ एव, तत्र सूत्र एव तथा व्याख्यानसंभवात् । अपि च णत्वे.25 'पि लुग्विकरणपरिभाषा कुतो न प्रवर्तत इति वक्तव्यम् । तस्मात् बहुमता नुसारमीत्वेन भवितव्यमेव इति युक्तं पश्यामः । 2. 'मासश्च' इति दशपाधुणादि-पाठः (6 / 27), 'माङः सः' इति कातन्त्रोणादिदुर्गसिंहवृत्तौ (5 / 64) पाठ उपलभ्यते । लिबिशेन तु हैमोणादिसूत्रनिदर्श नाय 564 स्ण्ख्यानिर्दिस्स्त्ता। . 3. परिभाषणे पाठान्तरम् । 30 4. उबाचेत्यत्र तु 'लिटयभ्यासस्य' (6 / 1 / 17) इति सम्प्रसारणम् । मुता Page #248 -------------------------------------------------------------------------- ________________ दादिगणः (2) 191 5 संज्ञायाम् ( 7 / 3 / 67 ) - वाच्यम्, शब्दे - वाक्यम् । घञ् ( dra0 3 / 3 / 19 ) - अनुवाकः, वाकः । उपेयिवान् ( 3 / 2 / 106) इत्यनूचानः । श्लोकवचः पचादी' (गण 0 3 । 1 | 134) / कृके वचः कश्च ( u0 116 ) इति त्रुण्कृकवाकुः कुक्कुटः । पातुतुदिवचि ( u0 27) इति थक्-- उक्थं साम । गुघृवीपचिवचि ( u0 4 / 167 ) इति त्रन् - वक्त्रम् । क्विचि ( u0 2 / 57 ) इति दीर्घः - वाक् । असुन (da0 u0 7 / 49) - वचस् । पु ंसि सज्ञायां घः ( 3 / 3 / 118 ) - वकः । वचन्तीति नेष्यते, अनभिधानात्' / चुरादौ वाचयति । पारायणिकैर्नाधीतोऽयम्* ॥ 51 ॥ [ अथ सेटः परस्मैपदिनः ] 56. विद ज्ञाने । इतश्चत्वारः सेटः परस्मैपदिनश्च । वेत्ति, वित्तः विदन्ति । विदो लटो वा ( 3 । 4 | 83 ) इति णलादयो वा - वेद, विदतुः, विदुः । दश्च ( 82 (75) इति दस्य वा रु: - प्रवेः, अवेत् । समो गमि (1 / 3 / 26 ) इति तङ - संवित्ते । वेर्तोवभाषा ( 7/1/7 ) ' इति रुट् - संविद्रते बुधः, संविदते । रुदविदमुष ( 1128) इति सेट् 15 संश्च क्त्वा च कितौ वा - विविदिषति विवेदिषति, विदित्वा, I 1. पचादी ' श्लोकवचः' न पठ्यते । तस्याकृतिगणत्वात्साधुत्वं सम्भवति । 2. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 258 ) / वचन्ति प्रयोगोऽनभिधानान्न भवतीत्यत्र न किंचित्साक्षात् शिष्टवचनमुपलभ्यते । धातुवृत्तौ (पृष्ठ 258 ) तु मतान्तरमप्युपन्यस्यते--'आत्रेयस्तु एकवचनान्तानुदाहृत्य अन्यत्राभिधानमित्येके 20 इति' / स्कन्दस्वामी तु स्वग्र्भाष्ये ( 1 / 5418 ) ' प्रवचन्ति' इत्यपि प्रयुक्तवान् । 3. क्षीरस्वामी चुरादौ स्वयं न पठति, 'वद संदेशने ' (10 / 226 ) इति सूत्रव्याख्याने चान्द्रमतेनोपन्यस्यति । यथाह - 'चन्द्रो वचेति प्रपाठीत्' / 4. सायणेनास्यार्थः 'पारायणिकैर्वच परिभाषणे धातुर्न पठितः' इत्यन्यथावबुध्यास्य धातोः प्रामाणिकतां प्रत्यपादि । ( pR0 259) चौरादिको वद संदेशने 25 पारायणिकैर्न पठित इति तु स्वामिनोऽभिप्रायः । श्रयमेव चाभिप्रायः पुरुषकारेण स्वामिनाम्ना स्मृतः ( pR0 51 ) / प्रक्रियाकौमुद्यामपि (भाग 2 पृष्ठ 167 ) द्रष्टव्यम् । 5. अत्र स्वामी भ्रान्त: / रुदविदसूत्रं हि रलो व्युपधाद्धलादेः संश्च ( 112 / 26) इत्यादिना विकल्पे प्राप्ते नित्यं कित्त्वं विधत्ते । तेन विविदिषति विदित्वा 30 इत्येव भवति । अत्र 'रुदिर् ग्रश्रुविमोचने' (2 / 62 ) इति सूत्रस्य तरङ्गिण्यपि द्रष्टव्या । Page #249 -------------------------------------------------------------------------- ________________ 262 क्षीरतरङ्गिण्यां वेदित्वा । उषविदजागुरन्यतरस्याम् (tu0 3 / 1 / 38) इत्यां वा विदांचकार, आमि विदेरगुणत्वमाहुः (dra0 3 / 1138 भाष्य), विवेद । सिजभ्यस्तविदिभ्यश्च (3 / 4 / 106) इति झर्जुस् -अविदुः । विदां कुर्वन्त्वित्यन्यतरस्याम् (3 / 1 / 41), पक्षे -विदन्तु । णो अनुपसर्गाल5 लिम्पविन्द (3 / 1 / 138) इति शः-वेदयः । सत्सूद्विष् (3 / 2 / 61) इति क्विप्-वेदवित् । क्ते' विदितः । विदिभिदिछिदेः कुरच् (3 / 2 / 162)-विदुरः । विन्दुरिच्छुः (3 / 2 / 166) इति विन्दुर्विद्वान् । बिदि अवयवे (1153) 'स्मात् तु बिन्दुलकणः, अओष्ठयादिः । संज्ञायां समज (3 / 3 / 66) इति क्यप्-विद्या । घट्टिवन्दिविदिभ्यो 10 (3 / 3 / 107 vA0) युच्-वेदना । कर्मणि दृशिविदोः साकल्ये (3 / 4 / 29) णमुल्-ब्राह्मणवेदं भोजयति । विदेः शतुर्वसुः (7 / 1 / 36) वा-विद्वान्, विदन् । विभाषा गमहन (7 / 2 / 68) इतीट-विविद्वान् विविदिवान् । हृपिशिरुहि (da0 u0 1147) इतीन् -वेदिः । हलश्च (3 / 3 / 121) इति करणे घञ् -वेदः । नभ्राण्नपाद् (6 / 3 / 75) 15 इति न विद्यते- नवेदाः, असुन् सर्ववेदाः सर्वस्वदक्षिणक्रतुयाजी । दिवादौ विद सत्तायाम् (4|63)-विद्य्ते । तुदादौ विदल लाभे (6|136)-विन्द्ति । रुधादौ विद विचारणे (7|17)-विन्ते, विनत्ति । चुरादौ विद चेतनाख्यानविवादेषु (10 / 154). तङानीवेदयते ॥ 52 ॥ 60..अस भुवि । भवनं भूः, सत्ता । asti । insorllopH(6|4| 1..atra libizena भ्रान्त्या कित्त्वविकल्पविधायकसूत्रस्य (1 / 2 / 26) संख्या निर्दिस्स्त्ता। 2. 'बाहुलकादुः' इति बिदि अवयवे (1153) इत्यत्र स्वामी। 3. उज्ज्वलदत्तेन 'गतिकारकयोः' (u0.4|226) सूत्रवृत्तौ व्याख्यातः । 4. 'सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः' इत्यमरः (2 / 7 / 6) / 5. रुधादी विदधातुरनुदात्तेत् पठ्यते (dra0क्षीर0 7 / 17) / तेन 'विनत्ति' इति रूपं चिन्त्यम् । .. 6. अस भुवि, स भुवि इति द्वौ स्वतन्त्रौ धातू । वैय्याकरणस्तु उभयोर्धात्वोः प्रसिद्धानां पदानां साधुत्वज्ञापनाय कैश्चिद् 'अस भुवि' इति पठ्यते, कैश्चित् 'स भुवि' इति । dra0-'अस्ति सकारमातिष्ठते, आगमौ 30 गुणवृद्धी प्राति ठते' (महा0 1 / 3 / 22) / 'स भुवि' इत्यापिशलीयः पाठः । (dra0 न्यासपदमञ्जरी व्याख्याने 1 / 3 / 22) / 20 25 Page #250 -------------------------------------------------------------------------- ________________ 25 अदादिगण: ( 2 ) 193 1 111 ) - स्तः सन्ति सन् । उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ( 8।3।87 ) इति षः - प्रभिष्यात् प्रभिषन्ति, प्रादुःष्यात् प्रादुःषन्ति, नेह - अभिस्त: तासस्तयोर्लोप ( 7।4।50 ) - त्वमसि व्यति से । रिच ( 7।4।51 ) - व्यतिरे । ह एति ( 7।4।56 ) इति सस्य हः - व्यतिहे । ध्वसोरेद्धावभ्यासलोपश्च (6।4।110 ) - एधि । अस्ति सिचोऽपृक्ते ( 7 / 2 / 5 96 ) इतीट् - आसीत् । श्रस्तेर्भू : ( 2।4।52), गातिस्था ( 2 ।4। 77) इति सिज्लुक्, ग्राहिभुवोरी, प्रतिषेधः ( 1 ।1। 56 vA0 ), भूसुबोस्तिङि ( 7388) इति गुणाभावः - प्रभूत् । अनुप्रयोगे तु भुवाऽस्त्यबाधनम् ( 2।4।52 vA0 ) - कारयामास । कृभ्वस्तियोगे ( 524|50 ) च्वि:- शुक्लीस्यात् ॥ 53 ॥ , 61. मृजूष् शुद्धौ । व्रश्चभ्रस्ज ( 8।2। 36 ) इति पः, मृजेर्वृद्धिः ( 7 / 2 / 114) माष्टि । मृजेरजादौ संक्रमे विभाषा वृद्धिः ' परि मृजन्ति परिमार्जन्ति । ऊदित्त्वाद् ( dra0 7 / 2 / 44) वेट् - मा मार्जिता । मृष्टः । मृर्जेविभाषा ( 3 / 1 / 113 ) क्यप् परिमृज्यः, परिमार्ग्यः । तुन्दशोकयोः परिमृजापनुदो: ( 3 / 2 / 5) कः -- तुन्दपरिमृजोऽलसः । घञ् ( dra0 3 / 3 / 18, 19 ) - मार्गः । भिदादौ ( गण0 3 । 3 | 104) मृजा । कञ्जिमृजिभ्यां चिद् (u0 3 / 137 ) इत्यारन् - मार्जारः, मार्जालः । मृजेष्टिलोपश्च (u01|110) इति कलच् - मलः । चुरादौ मृजष् शौचालंकारयोः (10/237 ) - मार्जयति । मार्जना ( dra0 3 / 3 / 107 ) | मार्जितः, मार्जित्ता रसालेति रूढिः ( dra0 अमर 20 2 / 6 / 44) / / 54 / / 62. रुदिर् प्रश्रुविमोचने । रुदादिभ्यः सार्वधातुके ( 7 / 3 / 76) इतीट् - रोदिति । लङि - रुदश्च पञ्चभ्यः ( 7/3/28) इतीट् - अरोदीत् श्रड् गागालवयोः ( 7 / 3 / 19 ) - प्ररोदत् । रुद्याद् - इतीटी पूर्वविप्रतिषेधेन बाधित्वा यासुट् ( dra0 3 / 4 / 103) / इरितो वा ( 3 / 1 / 57 ) इत्यङ - प्ररुदत् प्ररोदीत् । रलो व्युपधाद् ( 1 ।2। 26) इति निषेधे प्राप्ते रुदविदमुष (1 / 28) इति संश्च क्त्वा च 1. 'अथान्ये वैयाकरणा मृजेरजादी संक्रमे विभाषा वृद्धिमारभन्ते' इति भाष्यम् (1 / 1 / 3) अत्रानुसंधेयम् । 2. उद्घृतं धातुवृत्तौ (पृष्ठ 262) / 15 25 30 Page #251 -------------------------------------------------------------------------- ________________ ". . क्षीरतरङ्गिण्यां । कितौ वा'-रुरुदिषति, रुरोदिषति, रुदित्वा रोदित्वा । रोदेणिलुक् च (u0 222) इति रक्-रुद्रः ॥ 55 ॥ 63. उदात्ता उदात्तेतः ॥ [अनिट् परस्मैपदी] 5 64- विध्वप् शये, 65 अनुदात्त उदातेत् । स्वपिति । सुष्वाप । सुविनिर्दुभ्यः (8 / 3 / 88) इति षः । सुषुप्यते । वचिस्वपि (6 / 1 / 15) इति सम्प्रसारणम् सुषपुः । लङि (dra0 7 / 3 / 18,66) अस्वपीत् अस्वपत् । लुङि अस्वाप्सीत् । रुदविद (1 / 2 / 8) किति सुषुप्सति, 'सुप्त्वा । स्वापेश्चङि (6 / 1 / 18) सम्प्रसारणम् - असूषुपत् । स्वपो नन् 110 (3।3।61)--स्व्प्न्ः । जीतः क्तः (3।2।187)-suptH / स्वपितृषोऽनजिङ् (3।2।152)-स्व्प्न्क् ॥ 66 ॥ - [अथ सेटः परस्मैपदिनः] ... 66. श्वस.प्राणने । प्राणनं जीवनम् । इतो वष्टयन्ता (2 / 82) द्वादश रोट: / श्वसिति । अश्वसीत्, अश्वसत् । लुङि -अतो हलादेलघोः (7 / 2 / 7) वाः वृद्धिः-अश्वसीत्, अश्वासीत् । श्याव्यध (3 / 1 / 141) इति णः-श्वासः । काशकृत्स्ना प्रस्य निष्ठायाम अनित्वमाहुः --आश्वस्तः, विश्वस्तः । चलनशब्दार्थाद् (3 / 2 / '148) युच् श्वसनः ॥ 57 / / 1. अत्रापि भ्रान्तः स्वामी । न हि 'रलोव्युपधाद्' (1 / 2 / 26) इति क्त्वा20 सनोः कित्वं प्रतिषेधति, किं तर्हि विकल्पं विधत्ते । 'रुदविद' (1 / 2 / 8) इति तु नित्यं कित्त्वं प्रतिपादयति, न विकल्पम् । अतः 'रुरुदिषति रुदित्वा' इत्येव साधु । विद ज्ञाने (2156) सूत्रव्याख्यानेऽपीयमेवास्य भ्रान्तिः। उत्तर धातुसूज्ञ व्याख्याने 'रुदविद' इत्यनेन नित्यं कित्त्वं विहितम् । / * 2. क्षीरस्वामो 'म्यन्तक्षण' (7 / 2 / 5) सूत्रे शस' धातु पठति । तेन-प्रश25 सीत्' इति शसेर्व द्धिनिषेधो भवति ( क्षीरत0 11480 पृष्ठ 104) / तेनात्र स्वामिमते वृद्धिविकल्पः । ये तु म्यन्तक्षण (7 / 2 / 5) सूत्रे श्वस' धातु * पठन्ति, तेषाम् 'अश्वसीत् इत्येव भवति, शसधातोस्तु प्रशसीत् प्रशासीत् इत्यु भ्य्था। 3. स्मृतमिदं धातुवृत्तौ (पृष्ठ 264) / काशकृत्स्नधातुपाठस्य कन्नडटीकायामेतद्धातुसूत्रव्याख्याने तादिप्रत्ययसामान्य इडाभाव उदयिते । यथा - 'श्वस्तिः, श्वस्त्तम् , श्वस्तव्यम्,' इति (पृष्ठ 124) 1.. . Page #252 -------------------------------------------------------------------------- ________________ अदादिगणः (2) 67. अन च । चात्' प्राणने । प्रपूर्वः-प्राणिति । प्राणीत् प्राणत् । अनितेः (8 / 4 / 16) इति णत्वम् । अन्तः (8।4।20)प्रान्न् । उभौ साभ्यास्स्य्(8।4।21) - प्राणिणिषति । कृवृजसि (u0 3 / 10) इति न: -अन्नम् । असुन (da0 u0 6|46)-अन्ः शकटम् । अध्न्यादिषु (गण उणादि 4|112)anyH । अनिदृशिभ्यां चित् (तु. 5 u0 3 / 41) अनीकम् । प्राणाद्या प्त्रि। .68. जक्ष bhksshsnyoH। [जक्षिति], जक्षति । अजक्षीत्, अजक्षत् । जक्षित्यादयः षट् (6 / 1 / 6) अभ्यस्तः । नाभ्यस्ताच्छतुः (7 / 1 / 78) इति न नुम् - जक्षत् । वा नपुसंकस्य (7 / 1176) जक्षति कुलानि, जक्षन्ति । सिजभ्यस्त (3 / 4 / 106) इति झेर्जुस्-az2अक्षुः । लुङि- 10 प्रजक्षिषुः ॥ 57 ॥ 69: उदात्ता उदात्ततः । . 70. वृत् । रुदादयः पञ्चोक्ताः ॥ . .. 71. जाग निद्राक्षये । सेट् । जागाति, जाग्रतः', जाग्रति बुधाः । रिङ् शयग्लिङ्घ (7 / 4 / 28) इति प्राप्ते जाग्रोऽविचिण्णल्डित्सु 15 (7 / 3 / 85) इति गुणः-जागर्यते । उपविद-जागुरन्यतरस्याम् (tu0 311138) इत्याम् वा-जागरांचकार, जजागार । णलुत्तमो वा (7।1।61)न्नित् -जजागार, जजागर । ह म्यन्तक्षण (7 / 2 ॥ 5) इति वृद्धि स्ति-अजागरीत् । जागर्तेरकारो वा (3 / 3 / 101 vA0 ) जागरा, जागर्या । जागुरूकः (3 / 2 / 165)- जागरूकः । शस्त- 20 जागृभ्यः क्विन् (u0 4|54)-जागृविः ॥ 56 ॥ - 72. दरिद्रा दुर्गतौ । सेट् । दरिद्राति । इद् दरिद्रस्य (6 / 4 / 114)-दरिद्रितः । श्नाभ्यस्तयोरातः (6 / 4 / 112) लोपः दरिद्रति । दरिद्रातेरसार्वधातुके (कातन्त्र 3 / 8 / 34)5 दरिद्रयते, दरि 25 1. 'चकारात्' पाठा0 / . 2. प्राण-अपान-व्यान-उदान-समानाः । 3. 'जागृतः' इति शुद्धः पाठो द्रष्टव्यः । / / . . 4. जागृभ्यः' पाठा0 / क्षीरस्वामी सर्वत्र 'जागुर्' इत्येव पठति । ... 5. अत्र लिबिशेनाबुद्ध्वा भाष्यवार्तिकं' द्रष्टु 6 / 4 / 114,1 संख्या निर्दिष्टा । Page #253 -------------------------------------------------------------------------- ________________ 166 क्षोरतरङ्गिण्या द्रायते इत्येके । पचादौ (dra0 3 / 1 / 134) दरिद्रः । दरिद्रातेर्वा इत्याम् - दरिद्रांचकार । द्द्रिद्रौ'| अभ्यस्ताज् (dra0 3 / 4 / 106) झर्जुस् -प्रदरिद्रः, लुङि वा--प्रदरिद्रीत अदरिद्रासीत । तनिपतिदरिद्राणां (तु. 7 / 2 / 46 वा.) सनि वेट - दिदरिद्रासति दिदरिद्रिषति । 5 न दरिद्रायके लोपो दरिद्राणे च नेष्यते, दिदरिद्रासतीत्येके दिदरि द्विषनीति वा (6 / 4 / 114 vA0) / दरिद्रितः, यस्य विभाषा (7 / 2 / 15) इतीनिषेधो नास्ति, तत्रैकाच् इत्यनुवृत्तः । दरिद्रातेर्यालोपश्च (u0 160) इत्यू:- दर्दू H ॥ 60 ॥ .. 73. उदात्तौ । नोदात्तेतो, दरिद्राजानित्यनित्त्वस्मरणात् ॥ 74. चकास दीप्तौ। चकास्ति । चकासति । चकासत् । कास्यनेकाग्रहणाद् (dra0 3 / 1 / 35 भाष्य) आम्-चकासांचकार । तिप्यनस्तेः (8 / 2 / 73) इति सस्य दः-अचकाद् भवान् । सिपि धातो रुर्वा (8।2।74)-अच्कात् त्वम्, अचकास्त्वम् । अचकासेत् । चकासिता ॥ 6 ॥ 75. शासु अनुशिष्टौ । अनुशिष्टिनियोगः । शास्ति । शासति । शासिता । शास इध्लोः(6।4।34) शासिवसि (8 / 3 / 60) इति षःशिष्टः । शा हौ (6।4।35)-shaadhi / तिप्य्न्स्तेः(8।2।73) इति दःअशाद् भवान् । सिपि धातो हर्वा (8 / 2 / 74) अशात् त्वम्, अशास्त्वम् । झर्जुस् (dra0 3 / 4 / 111)- प्रशासुः । सतिशास्त्यतिभ्यश्च (3 / 1 / 56) इत्यङ-अशिषत् । नाग्लोपिशास्वृदिताम् (7 / 4 / 2) -अशशासत् । एतिस्तुशासु (3 / 1 / 106) इति क्यप्-शिष्यः । तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ (u0 2|64)-shaastaa बुद्धः, प्रशास्ता ऋत्विक् । क्तिन् पाबादिभ्यः (3 / 3 / 64 वा)-शिष्टिः । 1. अनुपलब्धम्लम् । मतमिद स्मृतं धातुवृत्तौ (पृष्ठ 266) / अत्र धातु25 वृत्तिर्नुस्ण्ध्या। 2. स्मृमिदं धातुवृत्तौ (पृष्ठ 266) / 3. 'अद्यतन्यां वा' इति वार्तिकम् (6 / 4 / 114) अत्रानुसंधेयम् । 4. द्र.- पृष्ठ 6, पं 1 / 5: तृस्तृचौ पात्था0| 6. अप्तन्तच् (6 / 4 / 11) सूत्रे 'प्रशास्तृ' शब्दे प्रोपसर्गस्यातन्त्रत्वात् दीर्घः' / dra0 धातुवृत्ति; (पष्ठ 267) / 20 Page #254 -------------------------------------------------------------------------- ________________ अदादिगण: ( 2 ) 167 शास्तिरुणादौ' / भाषायां शासियुधि ( 3 / 3 / 130 ) इति युच् - दुःशासनः । उदितो वा (7 / 2 / 56 ) इट् - शिष्ट्वा शासित्वा । शिष्टः । 62 / 76. udAttAvudAtta`tau / [ श्रथ सेटावात्मनेपदिनौ ] 1 77. दीधीङ् दीप्तिदेवनयोः । देवनं क्रीडा । प्रादीधीते । यीव - 5 र्णयोर्दीधीवेव्योः ( 7।4।53) लोपः - प्रादीध्यते, प्रादीधिता । दीधीम् (1 / 1 / 6 ) इति गुणवृद्धी न स्तः - श्रादीध्यनम्, प्रादीध्यकः । दीधिति :-- अग्रहादीनाम् (72 / 0 vA0 ) इति पर्य दासात् तितुत्र ( 7| 26) इतीन्निषेधो नास्ति ॥ 63 ॥ | 78. वेवीङ वेतिना तुल्ये' / वो गत्यादौ ( 2 / 36), तत्तुल्यार्थे । 10 वेतनातुल्य इत्यपाठः । प्रावेवीते । शिष्टं प्राग्वत् ॥ 64 ॥ 76. उदात्तौ । नोदात्तेत्तौ प्रनित्वस्मरणात्' / 80. वृत् । जक्षित्यादयः प्रभवा अभ्यस्ता वृत्ताः । [ श्रथ सेटौ परस्मैपदिनौ ] 81. स स्वने । सस्ति । माछाससिसुभ्यो यः ( u04/106 ) - 15 सस्यम् । रास्नासास्ना ( u0 3 / 15) / सस्ति ससने इति चैके पेठ : - संस्ति ॥ 65 ॥ 82. वंश कान्तौ । कान्तिरिच्छा । वष्टि । ग्रहिज्यावयि (6 / 1 / 16 ) इति संप्रसारणम् - उष्टः उशन्ति; उशन्, उशती । वशिष्यति । विवशिषति । यङि न वश: ( 6 / 1 / 20 ) सम्प्रसारणम् - वावश्यं । ण्यन्ताल्ल्युः (गण0 3 / 1 / 134 ) - वाशनः । वशेः कित् (da0 u0 8 / 73) इतीरन् - उशीरम् । वशः कनस् ( dra0 u0 4 / 239 ) - 20 1. अत्र पक्षान्तरणि धातुवृत्तौ द्रष्टव्यानि (पृष्ठ 267) / 2. इमौ छान्दसाविति भाष्यम् (1 / 1 / 6) / नेति कातन्त्रीयाः । पाणिनिस्तु न विशेषमाह । अत्र विशेषस्त्वस्मदीये 'संस्कृत व्याकरण शास्त्र का 25 इतिहास' नाम्नि ग्रन्थे प्रथमंभागे 36 40 ( ca0 संस्क0 ) पृष्ठयो द्रष्टव्यः । 3. 'एकाचां च चिरेजिरे:' इति स्मरणात् ( dra0 पृष्ठ 6, paM0 1) / 4. षस षसन' इति स्वामिपाठ इत्याह सायण: ( धातु pR0 267 ) / 5. प्रत्र धातुवृत्ति: (पृष्ठ 267,268) द्रष्टव्या । Page #255 -------------------------------------------------------------------------- ________________ 83. उदात्ता उदात्तेतः । 84. चर्करीतं च । चर्करीतं परस्मैपदम्' / यङलुकः पूर्वाचार्य5 संज्ञेषा । शपो लुक् प्रयोजनम् । वावदीति, नर्नति । दीधीङादयश्छा 1 न्दसाः ॥ 10 15 20 168 1. क्षीरतरङ्गिण्यां उशना: / ushik। ( dra0 u0 271) / अब्विधौ वशिरण्योरुपसंख्यानम् ( 3 / 3 / 58 vA0 ) - - वशः ॥ 66 ॥ 25 [ श्रथानि श्रात्मनेपदी ] 7 85. हृ G अपनयने, 86, अनुदात्तः । अपनयम् अपलापः । निह्न ते चैत्राय, श्लाघनुस्था ( 1 / 4 / 34 ) इति सम्प्रदानम् । अपह्नता । / 67 78. वृत् । स्वपादयः स्वरार्थं वर्तिताः । F भट्टेश्वरस्वामिपुत्र-क्षीरस्वाम्युत्प्र क्षितायां धातुवृत्तौ क्षीरतरङ्गिण्यां लुग्विकरणोऽवादिगणः सम्पन्नः समाप्तः 4 1 1. सर्व एव धातुवृत्तिकारा एतत्सूत्रव्याख्याने परस्मैपदम्' इति व्याचक्षते । तदयुक्तम् । अस्मात्सूत्रात् प्रागेव 'उदात्ता उदात्तेतः' इति सूत्रस्य पाठात् । अपि च परस्मैपदम्' इति व्याख्याने 'दात्त' (7 / 4 / 65) सूत्रभाष्यमपि न संगच्छते । तत्र हि तिक्ते निपातनाद् यङ लुकः परस्मैपदित्वं ज्ञापितम् । dra0 पृष्ठ 60 Ti0 6 / ! 2. नेदं धातुसूत्रम् । स्वामिवचनं चैतत् । दीधीवेव्योरछान्दसत्वं भाष्यकृता 'दीधीवेवीटाम्' (1 / 1 / 6) सूत्रभाष्य उक्तम् । षसिवशी छान्दसाविति ( 6 / 1) 3 ) सूत्रभाष्ये पठ्यते । वश धातुस्तु लोकेऽपि प्रयुज्यते । यथा - ' वष्टिभागरिरल्लोपम् इति । तथा` 'उशन्ति वाते' इति चरके (सूत्र0 3 / 20 ) प्रयुज्यते । 3. स्वपादिहिंसा मच्यनिटि ( 6 । 1|188 ) इति प्रद्युदात्तत्वार्थम् इति भावः । 4. इति क्षीरत रङ्गियां लुग्विकरणा प्रदादयः समाप्ताः' पाठा0 / Page #256 -------------------------------------------------------------------------- ________________ // अथ जुहोत्यादिग्न्न्ः॥ 1. हु दानादनयोः । दानमत्र हविःप्रक्षेपः, अदनं भक्षणम् । इतो डुधाञन्ता (3 / 10) दशानिटः । जुहोत्यादिभ्यः श्लुः (2 / 4 / 75) श्लो (6 / 1 / 10) इति द्विवचनम् जुहोति, जुहुतः । हुश्नुवोः सार्वधातुके (6 / 4 / 87) यण-जुह्वति, अदभ्यस्तात् (7 / 1 / 4) / भीहीभृहुवां 5 श्लुवच्च (3 / 1 / 36) इति वाऽऽम् - जुहवांचकार जुहाव्। हुझल्भ्यो हेधिः (6।4।101)-जुहुधि । होता । अचिशुचिहुसृपिछदिदिभ्य. इसिः (u0 2 / 108) इतीसिः- हविः । प्रतिस्तुसु (u0 13140)" इति मन्- होमः । हुयामा (u0 4 / 168) इति त्रन् होत्रम् । धुतिगमिजुहोतीनां द्वे च (3 / 2 / 168 vA0)-जुहूः स्रक् ॥ 1 ॥ 10 2. जिभी भये । चौरेभ्यो बिभेति, भीत्रार्थानां भयहेतुः (1 / 4 / 25) अपादानम् । भियोऽन्यतरस्याम् (6 / 4 / 115) इत्त्वम् - बिभितः । भीही (3 / 1136) इति बिभयांचकार बिभाय । भीस्म्योहेतुभये (1।3।68)tng -bhiyo hetubhaye Suka (7|3|40)-munnddo भीषयते । बिभतेर्हेतुभये (6 / 1156) आत्त्वं वा-मुण्डो भापयते, 15 नेह-कुञ्चिकयनं भाययति । भियः क्रुक्लुकनौ (3।2।174)भीरुः, भीलकः । क्रकन अपि (dra0 3 / 0 / 174 भाष्य0)-भीरुकः । भिय षुग वा (u0 13148) इति मक्-भीमः, भीष्मः । अविधौ भयादीनामुपसंख्यानम् (3 / 3 / 56 vA0)- भयम्, भीतिः, भीः। ऋजेन्द्राग्र (u0 2 / 28) इति भेरभेलौ । प्रानकः शोभियः (u0 20 3|82)-भ्यान्क्ः । इण्भीका u0 3 / 34) इति कन्-भेकः ॥ 2 ॥ . . . 3. ही लज्जायाम् । जिहति, जिह्रियति । भोह्री (3 / 1 / 36) इति जिह्रयांचकार, जिह्राय । प्रतिहीली (7 / 3 / 36) इति पुखपयति । नुदविन्दोन्दत्रा (8 / 2 / 56) इति वा नत्वम् -ह्रीणः ह्रीतः । ह्रीः ॥ 3 ॥ 25 4.प' पाल्न्पूर्न्न्योः। पिपति, पिपूर्तः पिपुरति'- अतिपिप1. 'पु' पाठान्तरम् । ... 3. 'पिप्रति' पात्थान्त्र्म्। 2. नास्ति क्वचित् । / Page #257 -------------------------------------------------------------------------- ________________ 200 क्षीरतरङ्गिण्यां योश्च (7 / 4 / 77) इत्यभ्यासस्येत्त्वम् । शदप्रां ह्रस्वो वा (7 / 4 / 12)-निपाः , निपपरुः । क्रयादिनियमाद् (dra0 7 / 2 / 13) इट्पप्रिव । ह्रस्वान्तोऽयमिति नन्दी'-पपरिव । ऋद्धनोः स्ये (7 / 2 / 70)-प्रिस्स्य्ति। धारिपारि (3 / 1 / 138) इति ण्यन्ताचशःपारयः । पार तीर (10 / 263) इत्यस्य पारम् । ऋदोरप् (3 / 3 / 57)-परः । न ध्याख्या (8 / 2 / 57) इति निस्स्त्थान्त्वाभाव्ः-पूर्त्ः। पूर्तिः । वा दान्तशान्त (7 / 2 / 27) इति ण्यन्तात् पूर्णः पूरित्ः। पूरी प्राप्यायने (4 / 42) 'स्मात् तु पूर्न्न्ः। क्रयादौ (9 / 18) पृणाति, तत्रैव ग्रहणशेषं वक्ष्यामः ॥ 4 ॥ 5. डुमृन धार्न्न्पोस्स्न्न्योः। मृनामित् (7।4।76)-बिभ्र्ति । भर्ता । भार्ः। वित्रः (dra0 3 / 3 / 88), कर्मम् नित्यम् (4।4।20)भृत्रिम्म् । दुभृन इति. द्रमिडाः-भरथुः' (dra0 3 / 3 / 8.6) / भीही (3 / 2 / 36) इति वाम् श्लुवच्च-बिभरांचकार बिभार । भृतः । क्रयादौ भृ भरणे (6|20)-भृन्नाति, भरः, भरिता, भ्रीता। फले15 अहिरात्मभरिश्च (3 / 2 / 26) चात् कुक्षिभरः (dra0 3 / 2 / 26 का शिका) / संज्ञायां मृत (3 / 2 / 46) इति विश्वंभरा । संज्ञायां समज (3 / 3 / 66) इति भृत्या । मृञोऽसंज्ञायाम् (3।1।112)-भृत्य्ः । संज्ञायां पुसि दृष्टत्वान्न ते भार्या प्रसिध्यति (3 / 1 / 112 भाष्य0) शृङ्गारभृङ्गारौ च (tu0 u0 3 / 136) इति भृङ्गारः साधु । पचादौ 20 (dra0 3 / 1 / 134) जारभरा । भ्वादौ (1 / 638) भरति ॥ 5 ॥ . 6. माङ् माने शब्दे c। मिमीते, भृशामित् (7 / 4 / 76) / मासीष्ट अकित्त्वाद् ईत्वं नास्ति । सनि मोमा (7 / 4 / 54) इति मित्सते । अदादौ मा माने (2155)-माति । भ्वादौ मेङ् प्रणिदाने' (11685) -विनिम्य्ते। 25 7. अओहाङ् गतौ । भृशामित् (7 / 4 / 76) इति जिहीते पर्णानि 1. स्मृतमिदं प्रक्रियाकौमुद्याम् (भाग 2, पृष्ठ 228), धातुवृत्तौ (पृष्ठ 272) c। 2. उद्धृमिदं पुरुषकारे (पृष्ठ 36) / 3. तथा च चान्द्र सूत्रम्-'फलेग्रहिरात्म भरिः कुक्षिम्भरिः (1 / 2 / 10) / 4. इतोऽग्रे स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्धयति' इत्यधिक 30 क्वचित् । 5. 'प्रणिधाने' पाठा0 / 6. पन्नानि' पाठा0 / Page #258 -------------------------------------------------------------------------- ________________ जुहोत्यादिगणः (3) 201 नाभ्युज्जिहते रत्नानि' / हायते ग्रामः । हश्च व्रीहिकालयोः (3 / 1 / 148) इति ण्युट -हायनो नाम ब्रीहिः, वर्ष च । प्रोदितश्च (8 / 2 / 45) इति निष्ठानत्वम्- हानः । हात्वा ॥ 7 ॥ . 8. अओहाक् त्यागे । ककारो हश्च व्रीहिकालयोः (3 / 1 / 148) इति सामान्यग्रहणाविघातार्थः; अकितः (dra0 7 / 4 / 83) इत्यभ्यासस्य । दीर्घत्वनिषेधार्थ इत्येके । जहाति । जहातेश्च (6 / 4 / 116) इतीत्वं वा-जहितः, जहीतः । जाहीतीति यङ लुकि । आ च हो (6 / 4 / 117) इतीत्वम्, ईत्वम्, प्रात्वं च-जहिहि, जहीहि, जहाहि । लोपो यि (6।4।118)-झ्यात् । घमास्था (6 / 4 / 66) इतीत्वम् - हीय्ते। एलिङि (6।4।67)-हेयात् । वातशुनीतिलशर्धेष्वजघेट- 10 तुदजहातिभ्यः (3 / 2 / 28 vA0) खश्-शर्धजहा मृगाः । हीनः । ग्लाज्याहाभ्यो निः (3 / 3 / 85 vA0)-हानिः । जहातेश्च क्त्वि (7 / 3 / 43) इतीत्त्वम् -हित्वा । नौ हः (u0 3 / 44) इति कन्- निहाका गोधा' / नजि जहातेः (u0 11157) कनिन् -अहः । कलं 'जहातीति कलहः- कः (dra0 3 / 2 / 5) // 6 // 6. डुदाञ् दाने। द्त्ते। नेर्गदनद (8 / 4 / 17) इति प्रणिददाति । नाभ्यस्ताच्छतुः (7 / 1 / 78) नुम् ददत् । घुमास्था (6 / 4 / 66) इतीत्वम्-दीयते । प्राङो दोऽनास्यविहरणे (1 / 3 / 20) तङ विद्यामादत्ते । ध्वसोरेद्धावभ्यासलोपश्च (6।4।119)-देहि । गातिस्थाधु (2 / 4 / 77) इति सिज्लुक-अदात् । स्थाध्वोरिच्च (1 / 2 / 20 17) सिच किच्च-अदित । सनिमीमा (7 / 4 / 54) इति दित्सति । डु (dra0 3।3।88)-द्त्रिम्म् । ददातिदधात्योविभाषा (3 / 11136) इति शः, पक्षे श्याव्यध (3 / 1 / 141) णः-ददः दाय्ः। प्रे दाज्ञः (3।2।6)-विद्याप्र्द्ः । दो दद्घोः (7 / 4 / 46) दत्तः । अच उपसर्गात तः (7।4।47)-प्र्त्त्म् । दाधेसि (3 / 2 / 156) इति रु:- 25 दारुर्दानमः । उपसर्ग घोः किः (3 / 3 / 62) आदिः । प्रातो यच (3 / 3 / 128) सुदानो गौस्त्वया । दायादः ॥ 6 ॥ 1. 'तृणानि' पात्था0| 2. 'माषा' इति भाष्यादौ पाठः । 3. गोधिका' पाठा0 / 4. 'पादित' पाठा0 / 5. न लोकाव्यय (2 / 3 / 69) सूत्रे 'उ' इत्यनेनोकारान्तस्यापि प्रतिषेध इति 30 षष्ठ्यभावः । Page #259 -------------------------------------------------------------------------- ________________ 202 क्षीरतरङ्गिण्यां 10 10. डुधाज दानधारणयोः' / धत्ते । प्रणिदधाति । दधत् । धीयते । धेहि । अधित । अधात् । दधस्तथोश्च (8 / 2 / 38) इति भए -धत्तः, धत्स्व, धत्तिमम् । पाय्यसान्नाय्य (3 / 11126) इति धाय्या सामिधेनी । दधः । धायः । दधातेहि (7।4।42)-हित्म् : वष्टि भागुरिरल्लोपम्' इति पिहितम्, पिधानम् । स्पृहिगृहि (3 / 2 / 158) इत्यालुच्- श्रद्धालुः, श्रदुपसर्गवत् । भाषायां धान कृश (3 / 2 / 171 vA0) इति किकिनौ-दधिः । प्रातोऽनपसर्गे कः (3।2।3)-गोधा। आतश्चोपसर्गे (3 / 1 / 136) क: विधः, विधा ! कर्कन्धर्बदरी (dra0 u0 1 / 63) / वयसि धानः, पुरसि च (u0 4 / 228, 230) इत्यसिः - वयोधाः, पुरोधाः । विधानों वेध च (u0 4 / 225)- वेधाः । सितनिगमि (u0 166) इति तुन् - धातुः । दधातेर्यन्नुट च (u0 5|48)-धान्य्म् । सुसूधाज गधिभ्यः क्रन् (u0 2 / 24) धीरः । कृपवृजिमन्दि (u0 2 / 81) इति क्युन्- निधनम् । पानको लूशिघि धान भ्यः (tu0 u0 3 / 83)-धानकः । अन्दूदन्भू (tu0 u0 1 / 15 63) इति दिधिषूर्येष्ठानूढा' / धापृवस्यज्यतिभ्यो नः (u0 3 / 6) 1. 'धारणपोषणयोः' इतिः क्वचित्, स चार्वाचीनः पाठः । दशपादीवृत्तेः क-पाठो दानार्थ एवानुकूलः । निरुक्तकारो (7 / 15) 'पि 'रत्नधातमं रमणीयानां धनानां दातृतमम्' इत्याह । 2. dra0 saM0 vyA0 शास्त्र का इतिहास' भाग 1, पृष्ठ 104; (ca0 संस्क0) / तत्र पाठभेदा अपि निर्दिष्टाः । अत्र अवाप्योः' ग्रहणमुपलक्षणार्थम्, तेन अधेरपि भवति । 'धिष्ठितम्' 'धिष्ठितः' इत्यादीनि पदानि महाभारतादावसकृत् pryujynte। 3. श्रच्छब्दस्योपसंख्यानम् (1 / 4 / 56 वा.) इति वात्तिकेन । शाकटायनस्तु 'श्रद् अच्छ अन्तर्' इत्येतान् श्रीनधिकानुपसर्वांनाह । dra0 बृहद्देवता 2 / 95 / 25 4. प्रायेण सर्वासूणादिवृत्तिषु 'वयसि' धात्रः, पयसि च, पुरसि च' (4 / 228-230) इति पाठक्रमो dRshyte। क्षीरस्वामिपाठे तु मध्यमं सूत्रं नासीदिति प्रतीयते । युक्तं च चैतत्, उत्तरयोद्विश्चकारपाठात् । 5. 'वौ धानो' पाठा0 / 6. अत्र विप्रवदन्ते स्मृतिकाराः। तदुक्तं क्षीरस्वामिना अमरटीकायाम् 30 (2 / 6 / 23)- "दिधिषू द्वौ वारौ द्विरूढा संस्कृता । यदाहुः- अक्षता च Page #260 -------------------------------------------------------------------------- ________________ जुहोत्यादिगणः (3) 203 -धानाः । अघ्न्यादौ (dra0 u0 4 / 112) स्न्ध्या। उपसर्गे घोः किः (3 / 3 / 62)- सन्धिः, विधिः। कर्मप्यधिकरणे च (3।3।63)ओस्स्धिः, वालधिः । भिदादौ (गण0 3 / 3 / 104) shrddhaa| प्रातो युच् (3 / 2 / 128) सुधानस्त्वया भारः । दिवादी धोङ प्राधारे (4 / 26) --धीयते ॥ 10 ॥ 11. अनुदात्ताः। 12. णिजिर् shaucpossnnyoH। इतस्त्रयोऽनिट उभयपदिनश्च' / निजां त्रयाणां गुणः श्लौ (7।4।75)-नेनेक्ति । नाभ्यस्तस्याचि पिति सार्वधातुके (7 / 3 / 48) गुण:-नेनिजानि । अनिजत्, अनैक्षीत् ॥ 11 ॥ 13. विजिर् पृथग्भावे । वेवेक्ति । वेविजानि। विचिर् इति सभ्याः-वेविचानि, विवेचनम्, विवेकः ॥ 13 ॥ . 14. विष्ल व्याप्तौ । वेवेष्टि । अविषत् (dra0 3 / 1 / 55) / उदिदित्येके'-अविक्षत्, विष्ट्वा वेषित्वा (dr07।2।56) / परिवेषः । विषाप्तिकर्मणि कः (tu0दश0 u0 6 / 20)- विषम् । विषेः किन्- 15. नुश्च (dra0 u0 3 / 36) विष्णुः । घन (dra0 3 / 3 / 16) वेषो नेपथ्यम् ॥ 13 ॥ 15. घृ क्षरणदीप्त्योः । क्षरणं स्रवणम् । बहुलं छन्दसि (7 / 4 / 78) इतीत्त्वम् जिति'| मन्-धर्मः (द्र. u0 11146) / क्षता चैव पुनर्भवति पुनर्भूः सा संस्कृता पुनः (याज्ञ0 167) / मनुस्त्व- 20 न्यथाह-ज्येष्ठायां यद्यनूढायां कन्यायामुह्य ताऽनुजा । साऽग्रेदिविया पूर्वा तु दिधिषमता (नोपलभ्यते म्नुस्मृत्याम्)|" . 1. एतदादयो विष्लपर्यन्तास्त्रयोऽनुदाताः स्वरितेतः' इति सायणः (धातु0 vR0 पृष्ठ 276) / ___2. स्मृतमिदम - प्र. kau0 (भाग 2 pR0 232), पुरुषकारे (पृष्ठ 112), 25 धातुवृत्तौ (पृष्ठ 276) / / ____3. 'कन्' इत्यौ गादिकः पात्थ्ः। लिबिशेनेदमौणादिकं सूत्रमित्यविज्ञाय अष्टाध्याय्याः 3 / 1 / 135 सूत्र संख्यानिर्दिष्टा । 4. घृप्रभृतीनां छान्दसत्वमग्रे गणान्ते निर्दिश्यते । Page #261 -------------------------------------------------------------------------- ________________ 204 क्षीरतरङ्गिण्या अञ्जिसिभ्यः क्तः (u0 3|89)-घृत्म् । घृणा । घृणिपृश्नि (u0 4 / 52) इति घृणिः । भ्वादौ (1 / 666) घरति, चुरादौ (1 / 98) घारयति ॥ 14 ॥ ___16. हृ प्र्साह्र्न्ने'| ब्लान्मोस्सेऽर्थे। जिहति । भ्वादौ हज 5 हरणे (11637) -हरति । / 15 ॥ 17. ऋ सृ गतौ । तिपिपोश्च (7 / 4 / 77) इतीत्त्वम्-इयति । गुणोतिसंयोगाद्योः (7 / 4 / 26) अर्यते । सतिशास्त्तिभ्यश्च (3 / 1 / 56) इत्यङ -प्रारत । इडातव्ययतीनाम् (7।2।66)-आरिथ् । स्मिपूङ रज्व (7 / 2 / 74) इतीट-प्ररिरिषति । यङि च (7 / 4 / 10 30) इति गुण:-अरार्यते, दीर्घोऽकितः (7 / 4 / 84) इति अकित्त्वाद् दीर्घः । भ्वादौ (11668) ऋच्छति । सिसति । सतिशास्त्यतिभ्यश्च (3 / 1 / 56) इत्यङ-असरत् । भ्वादौ (1 / 667) सरति । तत्रैव ग्रहणान्युक्तानि । चुरादौ सारयति ॥ 16,17 ॥ 18. कि ज्ञाने । चिकेति, चिकितः, चिक्यति ॥ 18 ॥ 15 16. भस भर्त्सनदीप्त्योः । ब्भ्स्ति। बाहुलकाद् (dra0 7 / 4 / 1. 'प्रसह्यकरणे' पात्था0| 2. दीर्घो नास्ति' इति मूलपाठः, स चाशुद्धः । अभ्यासे दीर्घत्वदर्शनात् । 3. 'सति' पाठान्तरम् । तच्चाशुद्धम् , अम्यासस्येत्त्वविधानात् (7 / 4 / 78) / 4. चुरादौ (256) क्षीरस्वामी 'शार दौर्बल्ये' पठित्वा 'शारयति' इत्यु20 दाहरति, 'सार इति दुर्गः' इति पाठान्तरं चोपन्यस्यति । 5. "भसधातोः 'भर्त्सने' इत्यर्थो नवीनः 'भक्षणे' इति तु प्राचीनोऽर्थः" इति स्वामिदयानन्द: 1 / 287 ऋग्भाष्ये । सायणस्तु धातुवृत्तौ 'भर्त्सनदीप्त्योः' इति पठन्न पि ऋग्भाष्ये 11287 'भस भक्षणदीप्त्योः ' इत्येव पपाठ । अत्र 'हरी इवान्धांसि बप्सता' इति मन्त्रव्याख्याने 'हरीवान्नानि भुञ्जाने' इति यास्कवचनम् (6 / 36) अप्यत्रानुसंधेयम् । दशपाधुणादिवृत्तौ 'भक्षणदीप्त्योः ' (8 / 84) 'भर्त्सनदीप्त्योः' (6 / 42, 73) इत्युभयथा पठ्यते । विग्रहानुसारमर्थानुसारं च da0 u0 6 / 42, 43 इत्युभयत्रभक्षणार्थ एव संगच्छते । Page #262 -------------------------------------------------------------------------- ________________ . 205 जुहोत्यादिगणः (3) 78) इत्त्वं नास्ति । न बभस्ति-नभः' / भसितं भस्म, मनिन् (dra0 u0 4 / 145) / हुयामाश्रुभसिभ्यस्त्रन् (U. 4168.)-भ्स्त्रा। शभसोऽदिः (u0 1|130)-bhsd bhagam // 16 // 20. kita ज्ञाने । चिकेति, चेकितानि । कितकः, किं तवास्तीति वा'| u:-केतुः (dra0 u0 1174) केतनम् । भ्वादौ कित निवासादौ 5 (1 / 720) केतति, चिकित्सति । चुरादौ (10 / 277) केतयति । 20 21. तुर त्वरणे । तुतोति । तुरगः, तुरितः ॥ 21 ॥ 22. धिष शब्दे । दिधेष्टि । धिषणा, धृधिष च (u0 2 / 82) इति क्युर्वा । अन्दू (u0 1 / 63) इति दिधिषूः । सानसिवर्णसि (u0 4 / 107) इति धिष्ण्यम् ॥ 22 ॥ ___23. धन धान्ये । दधन्ति । कृषिचमितनिधनि (u0 1 / 80) इत्यूः धनू राशिः । अतिपृवपि (u0 2 / 117) इत्युस्-धनुस् । वनिप् (dr0.3।2।75) धन्वा । अच् (dra0 3।1।134)-ध्न्म् । भ्वादौ (11308 पाठा0) धनति ॥ 23 ॥ ___24. जन जनने । जजन्ति । ईडजनोर्ध्वं च (7 / 2 / 78) इतीट् 15 जनिषे, छोन्दसत्वाद् द्व' न भवतः । दिवादौ । जनी प्रादुर्भावे (4 / 40) जायते ॥ 24 ॥ ___25. गा स्तुतौ च; 26. छन्दसि । जनने च । भृक्षामित्, बहुलं छन्दसि (7 / 4 / 76,78) इति च-जिगाति, जिगीतः, जिगति । भ्वादौ गाङ् गतौ (1680)- गाते। के गइ शब्दे (11652)- गायति । 20 इणो गा लुङि (2 / 4 / 45) अगात् । इङो, गालिटि (2 / 4 / 46) अधिजगे ॥ 25 ॥ 27. वृत् ॥ 25 1. tu0 अमरकोष भानुजिटीका पृष्ठ 30 / 2. द्र. निरुक्त 5 / 22 / / 3. अत्र लिबिशेन 'u0 11156 तुलनीयम्' इति संकेतितं तच्चिन्त्यम्, कनिन्प्रत्ययस्य तत्र विधानात् । अत्र तु 'अन्येभ्योऽपि दृश्यन्ते' (3 / 2 / 75) इत्यनेन वनिप् भवतीति सूचितं स्वामिना । पूर्वत्र 72 पृष्ठस्था Ti0 3 dra0 / Page #263 -------------------------------------------------------------------------- ________________ 206 - क्षीरतराना 28. अनुदात्ताः॥ जिघादयो द्वादश च्छान्द्साः|' __ भट्टक्षीरस्वाम्यत्प्रेक्षितधातुवृत्तौ क्षौरतरङ्गिण्यां श्लुविकरणा जुहोत्यादयः सम्पन्नाः ॥ 5 1. अत्र कश्चित् पाठो भ्रंशः प्र्तीय्ते। पञ्चविंशे सूत्रे 'गा स्तुतौ च' छन्दसि' इति पठित्वा जनने' इत्यर्थश्चकारेण समुच्चित इति प्रतीयते । जिघ आदयो द्वादश छान्दसाः' इति पाठस्तु 'छन्दसि' इत्यंशस्यैव व्याख्यारूप इति विज्ञायते । सायणोऽपीत्यमेवाह-इह छन्दसीति पठ्यते, तच्च घृप्रभृतीनां शेषः' (धातु0 पृष्ठ 280) / तथा सत्यत्रैवं पाठेन भाव्यम्-25. गा स्तुतौ च । [चात् ] जनने च । भृक्षामित्.............."अधिजगे ॥ 25 ॥ 26. छन्दसि । जिघादयो द्वादशच्छान्दसाः ॥ 27. अनुदात्ताः ॥ 28. वृत् ॥ भट्टक्षीर । ' 2. इति क्षीरतरङ्गिण्यां श्लुविकरणा जुहोत्यादयः प्रिस्माप्ताः। Page #264 -------------------------------------------------------------------------- ________________ // दिवादिग्न्न्ः॥ [ श्रथ सेटः परस्मैपदिनः ] 5 1. दिव क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिषु' / व्यवहारः त्रयविक्रयादिः । इतः षहान्ता ( 4 / 18 ) एकविंशतिः सेटः परस्मैपदिनश्च । दिवादिभ्यः श्यन् ( 3 / 1 / 69 ) - दीव्यति । देविता । दिवः कर्म च (1 / 4 / 43 ) प्रक्षान् दीव्यति, अक्षैर्दीव्यति वा । दिवस्तदर्थस्य (2।3। 58) इति षष्ठी शतस्य दीव्यति । सनीवन्तर्ध ( 7/2/46 ) इति वेट् - दुद्यूषति, छ्वोः शुडनुनासिके च ( 6 / 4 / 16 ) इति । दिदेविषति । द्यूत्वा, देवित्वा न क्त्वा सेड् (1 / 2 / 16 ) इति कित्त्वाभावः । अक्षद्यूः । पचादौ । ( गण 3।1।134 ) देव:, देवी' / दिवोऽविजिगी - 10 बायां (8 / 2 / 46 ) निष्ठानत्वम् - प्राद्यून औऔदरिकः । विजिगीषायाम् -- द्यूतम् । वृषादिभ्यश्चित् ( u0 1 / 106) देवल: / शकादिभ्योऽन् ( u0 4/81 ) - देवटः । diveRRn (tu0 u0 2 / 68 ) - देवा पत्युः कनिष्ठो भ्राता । तथा श्रतिकमिमि ( u0 3 / 132 ) इति देवरः । कृविघृष्वि ( u0 4 / 56 ) 5 किकीदिविश्चाषः । दिवो द्व दीर्घश्चाभ्यास- 15 स्य ( u0 4155 ) इति क्विन् - दीदिविरन्नम् । दिवेडिव्' - द्यौः ॥ 1 1. 'स्तुतिकान्तिगतिषु' इति क्वचित् । 2. पचादिगणे (3 / 1 / 134) देवद् पाठात् टित्त्वान्ङीप् ( 411/15 ) द्रष्टव्यः । 3. ऊर्णाजीवी' इत्यधिकं क्वचित् । अमरकोशेतु देवाजीवस्तुदवेल: इति 20 पठ्यते । (2 / 10 / 11) / 4. 'कनिष्ठः' क्वचिन्न । अत्रास्मत्संपादितायां दशपाद्युणादिवृत्तौ देवरपदव्याख्याने ' ( 8 / 62) आस्माकीना टिप्पणी द्रष्टव्या (पृष्ठ 230 Ti02 ) / 5. दशपाद्युणादिवृत्ती (1 / 26) 'किकि: दीवि:' इति द्वे पदे व्याख्याते । अत्र तत्रस्था टिप्पणी द्रष्टव्या (पृष्ठ 18 Ti0 2 ) / 25 6. हैमोणादि e46 / अन्यत्र 'डिवि : ' प्रत्यय: ( भोज 2 / 1 / 306, श्वेत 0 5 / 80 'कातन्त्र 6 / 53 ; अमरटिकासर्वस्व, भाग 1 पृष्ठ 7 ) / हैमोणादी प्रत्ययान्तस्य हल इत्संज्ञा न भवति । Page #265 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिभ्यां 1 2. षिव तन्तुसन्ताने । सीव्यति । सिषेव । परिनिविभ्य: ( 8।3। 70 ) इति षत्वम् - [ परिषीव्यति ] निषीव्यति, विषीव्यति । सिवादीनां वा ( 8।3।71 ) इति पर्यसीव्यत । सुस्यूषति । सिसेविषति, स्तौतिण्योः ( 8 । 3 | 61 ) इति नियमात् षत्वं नास्ति । स्यूत्वा सेवित्वा । 5 स्यूतम् । स्तन्भुसिवुसहां चड्युपसर्गात् (tu0 8 / 3 / 116 vA0 ) - पर्यसीषिवत् । सिवः किद्' इति चट् - सूचः, सूची । सिविमुच्योष्टरू च ( u0 4 / 163 ) - सूत्रम् । सिवुष्ठिवोर्युटि वा दीर्घः' - सीवनम्, सेवनम् । प्रसेवको भस्रादिः ॥ 2 ॥ 1 10 15 20 .208 3. त्रिव गतिशोषणयोः । स्त्रीव्यति । ज्वरत्वर ( 6 / 4 / 20 ) इत्यूत्वम् स्रुत्वा स्रवित्वा ॥ 3 ॥ 4. ष्णसु निरसने । स्नस्यति । मिदित्येके सिष्णसयिषति । ष्णुस श्रदर्शने इति द्वमिडाः ॥ 4 ॥ 1 5. क्नसु ह्वरणदीप्त्योः । ह्ररणं कौटिल्यम् । क्नस्यति । चरिचलि (6 / 1 / 12 vA0 ) इति चक्नसम् ॥5॥ 6. प्युस विभागे । प्यस्यति ॥ 6 ॥ 7. प्लुष दाहे । प्लुष्यति । प्लोषित्वा । भ्वादौ (11463) प्लोषति । ऋयादौ ( |56) प्लुष्णाति ॥ 7 ॥ I 1 8. नृती गात्रविक्षेपे । गात्रविक्षेपो नाट्यम् । नृत्यति । सेऽसिचि कृतचूतछृदतृदनृतः (7 / 2 / 57 ) इति वेट् -नर्त्स्यति, नर्तिष्यति निनृत्सति 1. अनुपलब्धमूलं सूत्रम् । चटः कित्त्वात् छ्वोः शूड् ( 6।4।11 ) इत्यूठ् । अन्यत्रणादौ टेरूत्वं विधीयते । 2. अर्थोऽनुवादः - 'ल्युट् ष्ठिवुसिवो दीर्घश्च' चान्द्रं 1 3 67 68; सूत्रम् । तुलना कार्या - सरस्वतीकण्ठा0 2 / 4 / 164,177 / / 3. द्रष्टव्या क्षीरस्वासिनोऽमरटीका 16 । 7 ॥ 'वीणाङ्गम्' पाठा0 / अत्र 25 वीणाप्रान्ते वक्रकाष्ठमुच्यते' इति धातुवृत्तिर्द्रष्टव्या ( pR0 282 ) / 4. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 283 ) / 'अर्दने' पाठा0 | लिबिशेन अर्दने' इति स्वीकृत्य 'अदर्शने' पाठान्तरम् उपन्यस्तम् । तच्चिन्त्यम्, धातुवृत्तौ 'प्रदर्शने' इत्यस्यव स्वामिनाम्ना निर्देशात् । 5. अत्र धातुवृत्तौ अयं पुषादावपि पठ्यते फलमङोऽपि सिद्धिरिति 30 स्वामी' इति पठ्यते । अयं पाठ इह नोपलभ्यते । Page #266 -------------------------------------------------------------------------- ________________ 27 दिवादिगणः (4) 206 निनतिषति । नृत्तम्, यस्य विभास्सा(7।2।15) इत्यनिट्त्वे सिद्धे ईदित्वं यङ लुगर्थम्'-नरीनत्तः, क्षभ्नादित्वात् (dra0 8 / 4 / 36) णत्वाभावः । न पादम्याङ्यम (1 / 3 / 86) इति तङ-नर्तयते । / 8 / / ___6. सी उद्वेगे' / उद्वेगो' भयम् । वा भ्राशभ्लाश (3 / 170) इति वा श्यन्-त्रसति, त्रस्यति । वा भ्रमुत्रसाम् (6 / 4 / 124) लिट्य त्त्वाभ्यासलोपौ-त्रेसुः तत्रसुः । त्रसिगृधि (3 / 2 / 140) इति क्नु:- त्रस्नुः । चुरादौ त्रस धारणे (10 / 164 पाठा0) त्रासयति । . 10 कुथ पूतीभावे । पूतीभावो दुर्गन्धिः, क्लेदः । कुथ्यति । कोथित्वा । कुथितम्, कोथितम् । कोथः ॥ 10 ॥ 11. पुथ हिंसायाम् । पुथ्यति, पोथनम् ॥ 11 ॥ 12. गुध परिवेष्टने । गुध्यति । गुधित्वा । गुधेरूम: (u0 5 / 2) गोधूमः । भिदादौ (गण0 3 / 3 / 104) गोधा । उन्धमिगुधि (दश0 u0 6 / 28) इति कित् सः- गुत्सः । लक्ष्ये छान्तः --गुच्छः । / 12 / / . 13 क्षिप प्रेरणे । क्षिप्यति, द्वाविमाबम्भसि क्षिप्य (महाभारत) iti loT । nett-ksseptaa| navyo'yam / tudaadau(6|5)kssipte, क्षिपति । 15 14. पुष्प विकासे । पुष्प्यति । पचादौ (dra0 3।1।134)पुस्स्प्म् । पुष्पितस्तारकादौ (dra0 5 / 2 / 36) // 14 // . 1. यद्यपि "श्तिपा शपानुबन्धेन' इति परिभाषया ईदितफलमिण्नषेधो यङ्लुकि न प्रवर्तते, तथापि केवले नृत्यतौ 'यस्य विभाषा' (72 / 15) इत्यनेनैवेनिषेधे सिद्ध ईदित्वं व्यर्थं सदू यङलुक्यपि इनिषेध प्रवर्तयति । अत्र 20 धातुवृत्तिद्रष्टव्या (पृष्ठ 284) / 2. 'उद्वेजने' 'उदेवजनम्' पाठान्तरे । 3. 'चुरादौ.......त्रासयति' क्वचिन्न । 4. कथमत्र कित्त्वविकल्प इति न जानीमः । उदुपधात् (1 / 2 / 21) इत्यनेन तु नं संभवति, शब्बिकरणस्य तत्र विधानात् । 5. इतोऽग्रे 'पोथयामास' इत्यधिकम् । 6. गुच्छस्तु गुङ शब्दे (1 / 676) इत्यस्मात् छकि (dra0 हैमो0 124) / नात्र गुत्सस्य प्राकृतं रूपं गुच्छ इति शक्यं वक्तुम्, तथैव न मत्सस्य मच्छः । 7. देवादिकेषु 'क्षिप प्रेरणे' इति न प्राचीनः पाठ इत्यर्थः । द्रष्टव्यात्र धातुवृत्तिः (pR0 284) / 25 30 Page #267 -------------------------------------------------------------------------- ________________ 1.5 क्षीरतरङ्गिण्यां 15. तिम तीम' ष्टिम ष्टीन प्राद्रभावे । तिम्यति, तीम्यति, स्तिम्यति, स्तीम्यति । तिष्टेम तिष्टीम । इंषितिमि ( दश0 u0 8 / 26 कंपाठः) इति किरच् - तिमिरम् । इक् ( dra0 u0 4 122 ) - तिमिः । तेमनं व्यञ्जनम् । स्तिमितः ॥ 15 - 17 ॥ 210 17. इष गतौ । अन्विष्यति । एषित्वः, न क्त्वा सेट् (1 / 2 / 18 ) कित् । प्रेपितः । प्रेषः, प्रष्यः - प्रादृहोढोढ्य बैष्येषु ( 6 1186 vA0 ) इति वृद्धिः । इषेरनिच्छार्थस्य ( 3।3।107 vA0 ) इति युच् एषणा, अन्वेषणा । परेर्वा ( 3 / 3 / 107 vA0 ) पर्येषणा, परोष्टि: ' / इश्यशिभ्यां तकन् ( u0 3 / 148 ) - इष्टका । क्सुश्चेषे: (da0 u0 1 / 154) इक्षुः । भ्वादौ ऐषृ गतौ ( 11406 ) अन्वेषते । तुदादौ इषु इच्छायाम् ( 6 / 58 ) - इच्छति । ऋयादौ इष श्राभीक्ष्ण्ये (81 57) इष्णाति ॥ 20 ॥ 18. बुह शक्यर्थे । शक्यर्थस्तृप्तिः । सुह्यति । सुषोह । प्रादनस्य 1. स्मृतमात्रेयेण, तं च सस्मार सायणः (धातु0 pR0 285) / 2 उद्धृतं धातुवृत्ती (पृष्ठ 285) / 3. अत्र लित्रिशेन भ्रान्त्या चौरादिकस्य 'बहुलमेतन्निदर्शनम्' (10 / 324) सूत्रस्य संख्या निर्दिष्टा । अत्र तु 'कृत्यल्युटो बहुलम् ' ( 3 / 3 / 113 ) 20 सूत्रस्थं बहुलग्रहणमभिप्रेतम् । तेन हि 'गुरोश्च हल : ' ( 3 । 3 | 113 ) इत्यनेन स्त्रियां भावे प्राप्तमकारप्रत्ययं बाधित्वा घञपि भवति, इत्येषोऽत्र क्षीराभिप्रायः । 4. अनुपलब्धमूलमिदम् । 5. द्रष्टव्यम् -'भवति हि निष्पन्न 'भिव्याहारे योगपरीष्टिः । निरुक्त 1 / 14 / तस्य निमित्तपरीष्टि: ' mI0 1।1।3॥ 25 6. व्रीड चोदने । चोदनं लज्जा' / व्रीडयति । व्रीडितः, व्रीडा । बाहुलकाद् - व्रीडाद् श्रमु देवमवीक्ष्ये ति ॥ 16 ॥ 6. अत्राह सायण:- - 'अयं चुरादावपीति स्वामी' (धातु0 पृष्ठ 285 ) / नात्र तथा पाठ उपलभ्यते । भ्वादौ एषृ गतौ (406 ) इत्यत्र तु 'चुरादौ अन्वेषयति' इति पठित्वापि स्वामि चुरादौ न पपाठ । 1 7. यथा तद्वृतं धातुवृत्ती ( पृष्ठ 285) तथा 'षुह चक्यर्थे । चक्यर्थस्तृप्ति:' इत्येवं पाठेन भाव्यम् । चक तृप्तावितिवचनात् (1 / 74) पुरुषकारे तु 'शकार्ये' इत्येव पठ्यते ( dra0 पृष्ठ 122) / 30 Page #268 -------------------------------------------------------------------------- ________________ 211 दिवादिगणः (4). सुहितः । वह षुह संभक्तो' इति दुर्ग:-विषह्यति ॥ 21 ॥ 16. उदात्ता उदात्तेतः । 20. जष् झष वयोहानौ । इतश्चत्वारः सेट: / जीर्य्ति। जरा dra0 3 / 3 / 104) / वा जभ्रमुत्रसाम् (6 / 4 / 124) इत्येत्वाभ्यासलोपौ वा--जजरु, जेरुः । जस्तन्भु (tu0 3 / 1158) इति वाङ-अजरत् 5 अजारीत् । वृतो वा (7 / 2 / 38) इतीटो दीर्घो वा-जरिता जरीता । इट सनि वा(72|41) जिजीर्षति जिजरिषति जिजरीषति । लिङसिचोरात्मनेपदेषु (7।2।42)वेत्त्-ज्र्स्सीस्स्त्त् जरिषीष्ट, न लिन्गि(7।2।36 दीर्घः । अजीट, अजरिष्ट, अजरीष्ट । जनीजष् (11554) इति मित्जरयति । अजयं संगतम् (3 / 1 / 105) / कुमि जीर्यति-कुञ्जरः, अच् 10 (dra0 3 / 1 / 134) / गत्यर्थाकर्मक (3 / 4 / 72) इति क्तः-अनुजीर्णो वृषली चैत्रः । जीर्यतेरतृन् (3।2।104)-ज्र्न्, जरती । दारजारौ कर्तरि णिलुक् च (3 / 3 / 20 vA0) घ -जारः । जनश्च्योः क्त्वि (7 / 2 / 55) इतीट् - जरित्वा जरीत्वा । जर्जरः-यङलुक्यच् (dra0 3 / 1 / 134) / विशिभ्यां झच् (3 / 126) जरन्तो महिषः । क्रयादौ z2a वयोहानौ (9 / 23)- जृणाति । ' झीर्यति । झर्भरः । झरः, निर्भरः । झरीकः ॥ 22,23 / / 21. षङ् प्राणिप्रसवे । सूयते स्त्री। स्वरतिसूतिसूयति (7 / 2 / 44) इति वेट-सोता सविता । इतो वीङन्ता (30) नवौदितःसूनः, सूनवान् । प्रसूनं पुष्पम्, अत एवायम् अप्राणिप्रसव इत्यन्ये । 20 1. पुरुषकारे तु 'क्षीरस्वामी तु सुहेत्येव पठित्वाऽऽह--षह षुह शक्ताविति दुर्गः' इत्येवमुद्धियते (पृष्ठ 122) / 2. 'आर्यसंगतम्' पाठा0 / 3 'जविशिभ्य' पाठा0 / ____4.. स्मृतं पुरुषकारे (पृष्ठ 42) / चुरादौ (10 / 206) पठितमिह क्षीरस्वामी न स्स्मार्। 5. 'स्वादय अओदितः' (4 / 31) इति वक्ष्यमाणसूत्रेण । भोदित्वे पोदितश्च' (8 / 2 / 45) इति निष्ठानत्वम् । 6. पुरुषकारे (पृष्ठ 33) तु यथा पाठ उद्धृतस्तथात्र 'पाहुः पाठः । अयमत्रापि क्वचिद्धस्तलेखे पठ्यते । 25 Page #269 -------------------------------------------------------------------------- ________________ 23. उदात्तः । 1 24. दीड, क्षये । इतो दोपर्यन्तास ( 4138) त्रयोदशा' निटः । दीयते । दीनः । दीङो युचि क्ङिति ( 6/4/63 ) - उपदिदीये, उददिदीयाते । मीनाति मिनोतिदीडां ल्यपि च 6 / 1 / 50 ) इत्यात्त्वम् - उपदाता, उपदाय । उपदेश एवात्त्वात् ( dra0 6 । 1|50 भाष्य ) श्याद्व्यध ( 3।1।141 ) इति णः - उपदाय: / स्थाध्वोरिच्च (1 / 2 / 20 ) 10 इत्यत्र दीड : प्रतिषेधः (1 / 2 / 20 vA0 ) उपादास्त स्वर : शिक्षकस्य । उपदेदीयते, उपदिदीषते, उपरिदासत इत्यपीष्यते ॥ 212 क्षीरतरङ्गिष्यां दादौ (2 / 23) सूते, सूतः । तुदादौ SU प्रेरणे ( 6 110 ) - सुवति ॥ 24 ॥ 22. वङ् परितापे । परितापः खेदः । दूयते । द्रविता । दूनः ॥ 25 ॥ I 25. DI गतौ । डीयते । डीनः । भ्वादौ ( 1 / 693 ) . डयते । sfyataH । उयेतेरेवेह श्यनर्थ श्रदित्त्वार्थश्च पाठ इत्येके-डीनः । व्याघ्रभूतिस्तु - इवर्णेष्वथशी श्रिञावपि ( 7 / 2 / 10 काशिकायामुद्धृतः ) 15 इति डीङ : सेट्त्वं विशेषेणाह ॥27॥ 20 25 26. धोङ श्राधारे । शेषो भुवं धीयते । धीनः ॥ 28 ॥ / 27. mor3a हिंसायाम् । मीयते । मीनः, मीनवान् । माता । सनिमीमा ( 724 54 ) इतीस् - मित्सते । ऋयादौ मीत्र (114 ) - मीनाति ॥ 26 ॥ 28. रोङ् स्रवणे । रीयते । रीणः । श्रतही ( 7 / 3 / 36) इति पुक् - रेपयति । विजन्तान्मतुप् - रेवती । खुरीभ्यां तुट् च ( u0 4 / 202) इत्यसुन्-- रेतः । श्रजिवृरीभ्यो निच्च ( u0 3 / 38 ) इति णुः - रेणुः । ऋयादौ री गतिरेषणयोः ( 6 / 31) - रिणाति ॥ 30 ॥ 1. 'चतुर्दश' युक्तः पाठः । 2. उद्धृतं धातुवृत्तौ (पृष्ठ 287 ) / 4. स्मृतं धातुवृत्तौ (पृष्ठ 288 ) / 5. अत्र लिबिशेन 'रयेर्मतौ बहुलम्' इति वार्तिकस्य संख्या (6 / 1 / 37, 6) निर्दिष्टा सा चिन्तया । वार्तिके 'रयि' शब्दाद् 'रेवान्' पदसिद्धिः प्रदर्शिता । इह तु विजन्ता 'रे' शब्दान्मतुपि । तेन नात्र तद्वार्तिकस्यावश्यकता । 3. स्मृतं पुरुषकारे (पृष्ठ 30 ) / Page #270 -------------------------------------------------------------------------- ________________ दिवादिगणः (4) 213 / 26. लीङ् श्लेषणे । लीयते । विलिल्ये । लीनः । विभाषा लीयतेः ( 6 / 1 / 51 ) इत्यात्त्वं वा - विलाता विलेता, विलास्यते विलेष्यते । निमिमीलिलियां खलचोः प्रतिषेधः (6 / 1 / 50 vA0 ) - दुर्लयः, निलयः प्रलयः, विलयः । लियः सम्माननशालीनीकरणयोश्च ( 1 / 3 / 70 ) इति तङ - जटाभिरालापयते । लियः प्रलम्भनशालीनीकरणयोः णौ 5 नित्यमात्त्वमिष्टम् ' / लीलोनुं ग्लुकावन्यतरस्यां स्नेहविपटने (tu07 | 3 / 36 ) - घृतं विलीनयति । प्रश्लेषनिर्देशाद् ईकारान्तादेव गिष्टः 3, नेह - विलापयति विलाययति । श्याद्व्यध ( 3 । 1|141 ) इति णः - विलायः । यादी ( 132) लिनाति लेष्यति । चुरादौ ली द्रवीकरणे (10 / 206 ) प्राधृषीयः - विलापयति, विलयति, उल्लापयते ॥ 32 ॥ 30. व्रीङ् वृणोत्यर्थं । वृणोत्यर्थो वरणम् । व्रीयते । व्रीणः । याद व्री वरणे ( 6/35 ) - व्रीणति ॥ 32 ॥ 31. स्वादय श्रदितः । I 32. pIr3a पाने । परयापि तृषा विवाधितो नहि रथ्यागतमम्बु पी' / ता । माङ् मान इति दुर्ग:- -मायते । ह्रादौ ( 36 ) 15 मिमीते ॥ 33 ॥ 33. IG गतौ । सर्वः स्वार्थं प्रतीयते ॥34॥ 10 34. प्रीङ् प्रीतौ । प्रीयते । इगुपधज्ञा ( 3 / 1 / 135) इति कःप्रियः । ऋयादौ प्रीञ तर्पणे कान्तौ च ( 6 / 2) - प्रीणीते, प्रीणाति । प्रीत्र तर्पणे (10 / 225) आधृषीयः - प्रीणयति, प्रयते, प्रयति ॥ 35 ॥ 1 20 35. शो तनूकरणे । श्यति, श्रोतः श्यनि ( 7 / 3 / 71) लोपः । विभाषा घ्राधेट्शाछासः ( 2 / 4 / 78) इति सिचो वा लुक् - प्रशात् अशाशीत् । शाछोरन्यतरस्याम् ( 7 / 4 / 41 ) इतीत् - निशितम् निशा - तम्, संशितव्रत इति नित्यमिष्यते ( dra0 7 4/41 भाष्य ), शितिः शातिः । शाछासाह्वा ( 7 / 3 / 37 ) इति णौ युक् - निशाययति । श्रात2. 'विपातने' पाठा0 / 1. द्रष्टव्या काशिका 1 / 3 / 70 / / 3. नाम्ना विना स्मृतं धातुवृत्तौ (पृष्ठ 288 ) / 4. अनुपलब्धमूलम् । 5. उद्धृतं पुरुषकारे (पृष्ठ 20) धातुवृत्तौ (पृष्ठ 288 ) च । 6. अधुपलब्धमूलम् । 25 30 Page #271 -------------------------------------------------------------------------- ________________ 5 214 क्षीरतरङ्गिष्यां श्चोपसर्गे (3 / 3 / 106) - निशा ' / शः कित् सन्वच्च ( u0 1 / 20 ) इति कु. - शिशुः । शाशपिभ्यां ददनौ ( u0 4 / 97 ) - शादः पङ्कः ॥ 36 ॥ इ 25 I 36. छो छोदने । प्रवच्छ्यति । प्रवाच्छात् प्रवाच्छासीत् । प्रवच्छाययति । छतः, छातः । माछाससि ( u0 4 / 106 ) इति यः--- छाया । कृविष्वि ( u0 4 / 56 ) इति छविः । छापूखडिभ्यो गक् (da0 u0 3 / 66 ) गक् - छागः । कम्बलादौ ' छगलः ॥ 37 ॥ 1 37. षो अन्तकर्मणि । अन्तकर्म विनाशः । स्यति, अवस्यति प्रणियति ( dra0 8।4।17 ) / उपसर्गात् ( 8 / 3 / 65 ) षः । प्राक् सिता10 दव्यावायेऽपि ( 8।3।63 ) - श्रभ्ययात् । विभाषा घ्रा (2 / 4 / 78) इति वा सिज्लुक् - प्रवासात्, अवासीत् । घुमास्था ( 6/4/66 ) इतीत्त्वम् - अवसीयते । शाछा ( 7 / 3 / 37 ) इति युक् - अवसाययति । णः ( dra0 3 । 1|141 ) - अवसाय: / द्यतिस्यति ( 7।4।40 ) इतत्त्वम् - अवसितः । ऊतियूतिजूतिसाति ( 3 / 3 / 67 ) इति सातिः । सातिभ्याम् 15 ( u0 4 / 153 ) इति मनिन् - साम । [ सात्म |] सात्मनो भावः सात्म्यम् ॥ 38 ॥ / 38. दो प्रवखण्डने । द्यति । गातिस्था ( 2 / 4 / 77 ) इति सिज्लुक् --अवादात् । अवदातुम् । द्यतिस्यति ( 7 / 4 / 40 ) इतीत्त्वम् निर्दितम् । अवत्तम् - श्रच उपसर्गात् त: ( 7 / 4 / 47 ) / घुग्रहणानि समा 1. भागुरिमते हलन्तान्निश्शब्दाट् टाप् - तदुक्तं प्रापं चैव हलन्तानां यथा वाचा निशा दिशा । ( dra0 saM0 vyA0 शास्त्र का इतिहास' भाग 1 पृष्ठ 107 ca0 संस्क0 ) / 2. उणादौ 'छो घुह्वस्वश्च' (1 / 112 ) इत्युज्ज्वलदत्तादयः पठन्ति । 3. 'छागलः' पाठा0 / 4. अत्र हि लिबिशेन 'टिप्पण्यां हैमोणादेः 816 निर्देशः कृतः । स चिन्त्यः । मणादौ तत्र सात्मपदं निरुच्यते, न सात्म्यम् । इह तु ब्राह्मणादेराकृतिगणत्वात् (5 / 1 / 124) ष्यञ् द्रष्टव्यः । Page #272 -------------------------------------------------------------------------- ________________ दिवादिगणः(4) 215 नानि ॥ 36 ॥ 36. अनुदात्ताः। 40. जनी प्रादुर्भावे । प्रादुर्भाव उत्पत्तिः । इतो वान्ताः (52) चतुर्दश सेट आत्मनेपदिनश्च । ज्ञाजनोर्जा (7 / 3 / 76) जायते । ये विभाषा (6।4।43)-जाय्ते जन्यते, जाजायते जञ्जन्यते । ज्ञिता। 5 जनः । अभिजायतेऽनेनेत्यभिजनः । ईडजनोर्वे च (7 / 2 / 78) इतीट् - जनिषे, जनिध्वे । गमहनजन (6 / 4 / 18) इत्युपधालोपः -- जज्ञे । दोपजनबुध (3 / 1161) इति कर्तरि चिण् वा-अजनि अजनिष्ट । जनिवध्योश्च (7 / 3 / 35) इति वृद्धि स्ति। जनखनसनां सञ्झलोः (tu0 6 / 4 / 48) लोपः- जातः । जनीजष (11554) इति मित् - 10 जनयति । भव्यगेय (3 / 4 / 68) इति कर्तरि-चैत्रो ज्ञ्य्ः। मनिन् (दश0 u0 673) जन्म । जनेरुसिः (u0 2 / 115)- जनुस् । जनेरठरः जठरम् । जने: को जङ्घ च (da0 u0 3 / 70)- ज्ञ्ग्घा। जनिघसिभ्यामिण (u0 4 / 130), जनिवध्योश्च (7 / 3 / 35) इति वृद्धिनिषेधः- ज्ञिः। इसनि (u0 1 ॥ 3) इति अण् - जानुः। फलि- 15 पाटि (u0 1 / 18) इति ज्तु। कमिमनिजनि (u0 1173) इति तुन्- जन्तुः । यजमनि (u0 3 / 20) इति युच्-जन्यु । जनेर्यक् (u0 4|111)-जाया। जनेस्तोरश्च (da0 u0 6 / 25) ज्र्त्.| 1. इतोऽग्रे लिबिशेन घुसंज्ञाविधायकसूत्रसंख्या (1 / 1 / 20) निर्दिष्टा । सा चिन्त्या । ग्रहणशब्देऽधिकरणे ल्युट्, तेन येषु सूत्रेषु घुनिर्देशस्तानि घुग्रहणा- 20 न्युच्यन्ते । तुलनीयम् -तत्राणग्रहणेष्विण्ग्रहणेषु च सन्देहो भवति' (लण् सूत्रभाष्ये) इति । 2. नास्ति क्वचित् । __ 3. नहीदं सूत्र लोपं शास्ति, किन्तहि ? आत्त्वम् । तेन 'प्रात्त्वम्' इति युक्तः पाठ इष्यते । लिबिशेन naissaa'shuddhirbuddhaa| 4. दशपायां 'जनेरर ठः' (868) इत्येवं पठ्यते । यथा त्वत्र पाठः 25 तथा जनेः 'अठर' प्रत्यये न रूपसिद्धिर्भवति । तेन कदाचिदत्र दशपादीपाठवत् पाठः स्यात् । लेखकप्रमादेन रठयोविपर्यासः संजातः स्यात् । 5. अत्र लिबिशेन हैमोणादिसूत्रनिर्देशः (100) टिप्पण्यां कृतः । अत्रेदमपि बोध्यम् - जर्तशब्दः प्रायेण सर्वेष्वेवोणादिसूत्रेषु व्युत्पाद्यते । महाभारते सभापर्वणि (47 / 26 कुम्भवोण.) जर्ताः स्मर्यन्ते । चन्द्रवृत्तौ 'अज- 30 Page #273 -------------------------------------------------------------------------- ________________ 216 स्तनि हृषिपुषिगदिमदिधुषिगडिमण्डिजनिनन्दिभ्यो णेरिलुच्' (da0 u0 1 / 140 कपाठः) जनयित्नुः । जनेष्टो लोपश्च (da0 u0 514 ) - जटा । जत्र्वादयश्च (u0 4 / 102 ) इति जत्रुः । श्रदृन्भू (tu0 u0 1 / 3 ) इति जम्बुः । कृञादिभ्यः संज्ञायां वुन् ( u0 5 / 35 ) - जनकः, 5 जायतेऽस्याम् ( dra0 3 । 3 | 117 ) इति जननी । उपसर्गे च संज्ञायां ( 3।3।e9) ड: - प्रजा । श्रनौ कर्मणः (tu0 3 / 2 / 100 ) - स्त्रीम् अनुजातः स्त्र्यनुजः । अन्येष्वपि ( 3 / 2 / 101 ) - पूर्वजः । गत्यर्था कर्मक (3 / 4 / 72 ) इति क्तः - पुमांसमनुजातः जनः सकर्मकार्थम् । श्रलं - कृञ. ( 3 / 2 / 136 ) इतीष्णुच् - प्रजनिष्णुः । जनसन ( 3/2/67) 10 इति विट्, विड्वनोरनुनासिकस्यात् ( 6/4/41 ) - अब्जा:, गोजाः, ऋतजाः, अद्रिजाः ॥ 40 ॥ , क्षीरतरङ्गिष्यां 1 41. दीपी दीप्तौ । दीप्यते । दीपिता । दीप्तः ( dra0 7 / 2 / 14 ) | दीपजनबुध ( 3 / 1 / 61) इति कर्तरि चिण् वा - प्रदीप प्रदीपिष्ट । भ्राजभास ( 7 / 4 / 3 ) इति वा ह्रस्वः प्रदीपिपत् प्रदिदीपत् । सूददी15 पदीक्षश्च ( 3 । 2 | 153 ) इति तृन्, युच् प्राप्तः ( dra0 3।1।146 ) - दीपिता । नमिकम्पिस्मि ( 3 / 2 / 167 ) इति रः - दीप्रः । अच् (dra0 3 / 1 / 134) - दीपः, प्रदीपः ॥ 41 ॥ - यज्जर्ती हूणान् ' (1 / 281 ) इत्युदाहरणे चन्द्रेण स्वकालिकस्य कस्यचिज्जर्त राजस्य लोकप्रसिद्धविजयः स्मर्यंते । हैमोणादिवृत्तौ ( 200 ) प्रप्ययं राजा स्मर्यंते । 20 रमेशचन्द्रमजुमदारेण चान्द्रवृत्तेः पाठः 'अजयद् गुप्तो हूणान्' इत्येवं विना प्रमाणं परिवर्त्य चन्द्रो गुप्तकाले बभूवेति मिथ्या कल्पना कृता ( dra0 ए न्यू hi0 आफ दि I0po0 भाग 6, pR0 137 ) | चन्द्रकालनिर्णयाय द्रष्टव्योऽस्मदीयः 'सं0 vyA0 शास्त्र का इतिहास' ग्रन्थ : ( भाग 1, पृष्ठ368 - 370 ca0 संस्क0 ) 1. अत्र लिबिशेन हैमोणादिसंख्या ( 797 ) निर्दिष्टा । 2. अत्र कदाचित्पाठभ्रंशः स्यात् । अन्यथा सप्तम्यभावे उपपदसंज्ञायां अभाव:, तदभावे समासाभावः, तदभावे रूपासिद्धि: प्रसज्यते । 25 3. गत्यर्थाकर्म कसूत्रे जनग्रहणम् इति शेषः । अत्र सकर्माकर्मत्वविचारो धातुवृत्तौ सम्यक् प्रपञ्चितः, तत्रैव द्रष्टुमर्हः (पृष्ठ 291) / 4. सर्व एवैते एकस्यामेव श्रुतौ ( R0 4 / 40 / 5) क्रमशो निर्दिष्टाः । ; Page #274 -------------------------------------------------------------------------- ________________ 217 दिवादिगणः (4) 42. पूरी प्राप्यायने । प्राप्यायनं वृद्धिः । पूर्यते । पूरिता । पूर्णः (dra0 7 / 2 / 14) / पूर्तिः (dra0 7 / 2 / 6) / दीपजनबुध (3 / 1161) इति कर्तरि वा चिण्-अपूरि अपूरिस्स्त्त्। वा दान्तशान्त (7 / 2 / 27) इति ण्यन्तात् पूर्णः पूरितः । चर्मोदरयोः पूरेः (3 / 4 / 31) णमुल् - चर्मपुरं भुङ क्ते, वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् (3 / 4 / 32)- 5 गोष्पदप्रवृष्टो देवः, गोष्पदपूरं वृष्टो देवः । ऊर्वे शुषिपूरोः (3 / 4 / 44) - ऊर्ध्वपूरं पूर्णः । / 42 ॥ 43. तूरी गतित्वरणहिंसनयोः । गतेस्त्वरणे हिंसने च । तूर्यते । तूरिता । तूर्णः । तूर्यम् । तूर इति दुर्गः ॥ 43 ॥ __44. घरी जूरी हिसाव्योहान्योः। घूर्य्ते। घूरिता। घूर्णः । 10 जूर्यते जूरिता । जूर्णः । गूरी च इति दुर्गः ॥ 44,45 / / / 45. धूरी हिंसागत्योः । धूर्यते । धूः । / 46 ॥ 46. शूरी हिंसास्तम्भनयोः । शूर्यते । शूरः ॥ 47 ॥ 47. चूरी दाहे । चूर्यते । चूर्णः ॥ 48 / / 48. तप ऐश्वर्ये । तप्यते । अन्ये तु तप संताप (11712) इत्य- 15 स्यैव भ्वादेरैश्वर्ये संतापे च श्यंस्तङौ वा' मन्यन्ते, वा" ग्रहणाद् ऐश्वर्येऽपि भ्वादिरित्येके--प्रतपति । नन्द्यादौ (गण0 3 / 11134) तपनः संज्ञायाम् । द्विषन्तपः, परन्तपः (dra0 3 / 2 / 39) / पत इति द्रमिडाः' -पत्यते, पतति, अपतिष्ट, अपप्तत् । / 4 / / . 46. वावृतु वरणे । वावृत्यते । ततो वावृत्यमाना सा रामशाला- 20 मविक्षत इति भट्रिः (4 / 28) / अन्ये स्वादेरेव (11504) वरणे दिवादित्वं वा मन्यन्ते । तेन वरणे द्यु तादि कार्य न भवति--प्रतिष्ट, वतिष्यते विवतिषते ॥ 50 ॥ 1. अनेन ज्ञाप्यते उतरसूत्रस्थं वाग्रहणं केषाञ्चिन्मते पूर्वसूत्रे संबध्यते । अत्र माधवीया धातुवृत्तिरपि द्रष्टव्या (पृष्ठ 263) / 2. उद्धृतमिदं धातुवृत्तौ (पृष्ठ 263) / नरुक्ताः 'पत्यते' इत्यैश्वर्यकर्मसु पठन्ति (निघ्न्न्त्तु2|21)| Page #275 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां 50. क्लिश उपतापे । क्लिश्यते । परार्थे क्लिश्यतः सतः' इति तु लक्ष्यम् । ऋचादौ क्लिशू विबाधने ( 1 / 54 ) - क्लिश्नाति । क्लिश: क्त्वानिष्ठयोः (7 / 2 / 50 ) वेट् - क्लिष्ट्वा क्लिशित्वा । मृडमृद (1 / 2 / 7 ) इति कित्- क्लिष्ट, क्लिशितः । निन्दहसक्लिश ( 3121 5 146 ) इति वुञ् - क्लेशकः । क्लिशेरी चोपधायाः कल्' लोपश्च लोनाम् च (दश0 u0 818 ङपाठः ) कीनाशः । क्लिशेरल्" लोपश्च लः ( दश 0 u0 6 / 2 ) - केश: / किशोरादयश्च ( dra0 u0 1365 ) इति किशोरः । भ्वादौ क्लेश व्यक्तायां वाचि ( dra0 1/400 ) - क्लेशते । 51 51. का दीप्तौ । काश्यते । काशः । प्रचकाशत् ( dra0 7 / 4 / 10 2 ) / इकः काशे ( 6 । 3|123 ) दीर्घः - प्रतीकाशः, संकाशः, नीकाशः, अवाकाशः । उणादौ ( dra0 2 2 ) काष्ठम् । भ्वादौ ( (11 428) काशते ॥ 52 ॥ 15 218 30 1 52. वाट शब्दे । वाश्यते । वाशितम् । प्रववाशत् । एतावनृदितावित्येके चीकशत्, प्रवीवशत् । कथं चाकशीति, वावशीति प्रकृत्यन्तरत्वात् । वाशा, वाशिका । नन्द्यादेर् (गण0 3।1। 134 ) ण्यन्तात् वाशनः । मन्दिवाशि (1138 ) इत्युरच् - वाशुरो गर्दभः । * ॥ 53 ॥ 53. उदात्ता श्रनुदात्तेतः । 54 मृष तितिक्षायाम् । इतः पञ्च स्वरितेतः; द्वौ सेटौ, त्रयो20 'निटः । मृष्यते, मृष्यति, मर्षिता । परेमृषः ( 1 / 3 / 82 ) परस्मैपदम् -- परिमृष्यति । मृषस्तितिक्षायाम् (1 / 2 / 20 ) सें निष्ठा न कित्मर्षितः । भाषायां शासियुधि ( 3 । 3 | 130 vA0 ) इति युच् - दुर्मर्षणः । नन्द्यादौ ( गण0 3 / 1 / 134 ) मर्षणः । तृषिमृषिकृषेः काश्यपस्य ( 1 / 2 / 25 ) इति वा कित् मर्षित्वा मृषित्वा । चुरादौ (10| 238) आधृषाद् वा - मर्षयति मर्षति । तुदादौ मृश श्रामर्शने ( 6 / 129) तालव्यान्तः ॥ 54 ॥ I 25 55. ईशुचिर् पूतिभावे । पूतिभावः क्लेदः । शुच्यते, शुच्यति । 1. अनुपलब्धभूलम् । 2. दशपाद्यां 'कन् - रन्' इत्यसंहितया निदशः । 3. dra0 क्षीरत0 11428 उपधाह्रस्वोऽत्र छान्दसः । 4. इतोऽग्रे 'स्वादौ वाशते' इत्यधिकं क्वचित् । भ्वादौ नायं पठघते । Page #276 -------------------------------------------------------------------------- ________________ दिवादिगणः (4) 216 अशुचत्, अशोचीत्, अशुचिष्ट । शुक्तम् । भ्वादौ शुच शोके (1 / 114)-शोचति, शुच्यी अभिषवे (1|341)-shucyti // 55 // 56. उदात्तौ स्व्रितेतौ। 57. णह बधने । नह्यते नाति । नद्धा,नहो धः (8 / 2 / 34) / नहिवृति (6 / 3 / 116) इति क्वौ दीर्घः--उपानत् । वष्टि भागुरिरल्लोपमवा- 5 प्योरुपसर्गयोऽरिति-पिनाति,अपिनाति । ष्ट्रन (dr03।2।182 नद्धी च्र्म्र्ज्जुः। ऋनहिभ्याम् उषच (da0 u0 6 / 13 कपाठः)-नहुषः । नहो भ च (tu0 da0 u0 1154) इतीत्र्-नाभिः। नहेदिवि भच चित्' (tu0 da0 u0 671 गपाठः) नभस् । संनाहः । / 57 ॥ 58. रन्ज रागे । रज्यते, रज्यति । रङ क्ता । भ्वादौ (1 / 726) 10 रजति । तत्रैव ग्रहणान्युक्तानि स्वरितेत्त्वार्थं विकरणार्थं चेह पाठः, एवं शपः (dhA0 sU0 4 ॥ 56) // 58 // 59. शप आक्रोशे । शप्यते, शप्यति । शप्ता । शप्त्वा । भ्वादौ (1727) शपति ॥ 56 ॥ 60. अनुदाताः स्व्रितेत्ः॥ 61. पद गतौ । गतिर्यानं ज्ञानं च । इतो लिशान्ता (70) नवानिट आत्मनेपदिनश्च । नेद (8 / 4 / 17) इति प्रणिपद्यते । चिण ते पदः (3 / 1 / 60) कर्तरि-उदपादि भैक्षम् । प्रपत्ता । सनि मीमा (7 / 4 / 54) इति पित्स्ते। नीग् वञ्च (7 / 4 / 84) इति पनीपद्यते । जुचक्रम्य (3 / 2 / 150) इति पदनः । लषपतपद (3 / 2 / 154) इत्यु- 20 का उपपादुकः । पदरुज (3 / 3 / 16) इति कर्तरि घत्र -पादः । खलं भगः पदं च (dra0 3 / 3 / 125 vA0) इति घः करणे-पदम् । विशिपतिपदि (3 / 4 / 56) इति णमुल्-गेहानुप्रपादमास्ते, गेहं गेहमनुप्रपादम् । संपदादिभ्यः (3 / 3 / 108 vA0) भावे विप् -संपत्, प्रतिपत् । संज्ञायां समज (3 / 3 / 66) इति क्यप्-पद्या मार्गः । प्रति- 25 स्तुसु (u0 11140) इति मन् -- पद्म । रक् (dra0 u0 2 / 13) 1. बहुत्र वैयाकरणग्रन्थेषूद्धृतः । dra0 saM0 vyA0 zA0 iti0 भाग 1, पृष्ठ 104-110 ca0 संस्क0 / 2. अत्र 'चित्' पदं व्यर्थम्, नभः पदस्यायुदात्तत्वदर्शनात् । dra0 अस्मदीया दशपायुणादिवृत्तौ टिप्पणी (पृष्ठ 406, Ti0 4) / षो . Page #277 -------------------------------------------------------------------------- ________________ 220 - क्षोरतरङ्गिभ्यां पद्रो ग्रामः । णित् क्सिप्द्य्र्तेः(u01|85)--पादूः पादुका। पदवी बाहुलकाद् (dra0 u0 4 / 133 उज्जल0) अटवीवत् (dra0 1 / 168, पृष्ठ 54) / चुरादौ (101281)आगवीर्य उपपदने ? / अत्रैव खिद दैन्य इति दुर्गः-खिद्यते । खेत्ता। खिद्यत इति कर्म5 कर्तरीति त वामनः । रुधादौ (7 / 16) खिन्ते । तुदादौ खिद परितापे (6|141)-खिन्द्ति, खेदः खिन्नः ॥ 56 ॥ . . 62. विद सत्तायाम् । सत्ता भावः । विद्यते । वेत्ता । विन्नः । अदादौ विद ज्ञाने (2156)-वेत्ति, वेदिता । तुदादौ विदल लाभे (6 / 136)-विन्दति । रुधादौ विद विचारणे (7.17)-विन्ते, विन्त्ति। चुरादौ विद चेतनादिषु (10|154)-वेद्य्ते । / 60 ॥ 63. बुध अव्ग्म्ने। बुध्यते । बोद्धा । दीपजन (3 / 1 / 61) इति वा चिण्- अबोधि विद्वान्, अबुद्ध । बुधयुध (1 / 3 / 86) इति बोधयति । के (dra0 3 / 1 / 135) बुधः । मतिबुद्धि (3 / 2 / 188) इति वर्तमाने क्तः -राज्ञां बुद्धः । भ्वादौ बोधने (12614) बोधति ॥ 61 / 64. युध स्ण्प्र्हारे। संप्रहारो हननम् । युध्यते । योद्धा । योधयति । राजनि युधिकृतः (3 / 2 / 95) / क्वनिप्-राजयुध्वा । सहे च (3।2।96)-shyudhvaa / घार्थ कः (dra0 3 / 3 / 58 vA0)-पायुधम् । भाषायां शासियुधि (3 / 3 / 131 vA0) इति युच्-सुयोधनः ॥ 62 ॥ 65. अनो रुध कामे । अनुपूर्वो रुधिर् इच्छार्थे दिवादिः । अनुरुध्यते । नेह-रुणद्धि । रोधयति ॥ 63 ॥ 66. मन ज्ञाने । मन्यकर्मणि (2 / 3 / 17) इति चतुर्थी--न त्वा तृणाय मन्ये । एहि मन्ये प्रहासे लट् (8 / 1 / 46), प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च (1 / 4 / 106) एहि मन्ये रथेन यास्यसि, न यास्यसि यातस्ते पिता । मन्यतेः (dra0 3 / 2 / 82 काशिका) णिनिः 1. उद्धृतं धातुवृत्तौ (पृष्ठ 267) / सुधाकरोऽपि क्षीरस्वामिपाठमेवौद्धृतवान् इति धातुवृत्तितः प्रतीयते । वामनीये काव्यालङ्कारे तु 'क्षीयते इति कर्मकर्तरि, स्विद्यत इति च' (5 ॥ 2 ॥ 5,6) पाठ उपलभ्यते । 2. वित्तः' पाठा0 / 3. विनति' कोशेषु पाठ0 / 4. 'वेदनादिषु' पात्था0| 5. 'यातस्तव पितामहः' पाठा0 / 30 Page #278 -------------------------------------------------------------------------- ________________ दिवादिगण: (4) 221 5 - शोभनमानी । मनः पुं वच्चात्र ( dra06 । 3 | 36 ) - पट्वीं मन्यते, पटुमानी । श्रात्ममाने खश्च ( 3 / 2383 ) - शूरमानी, शूरंमन्यः । संज्ञायां समज ( 3 / 3 / 66) इति क्यप् - मन्या कृकाटिका । मतिबुद्धि ( 3 ।2। 188 ) इति वर्तमाने क्तः - राज्ञां मतः । मतिः । शुस्वस्निहि ( u0 110 ) इति मनुः । यजमनि कमिमनि ( u0 1 / 73 ) इति मन्तुः । ( u0 3 / 20 ) इति युच् - मन्युः । फलिपाटि ( u0 1 / 18) इति मधु । मनेर्दोर्घश्च ( u0 3 / 64 ) इति स:- मांसम् । मनेरुच्च ( u0 4 / 123) मुनिः । असुन (da0 u0 6 / 46 ) - मनस् । वनिमनिभ्यां चिद् वा (da0 u0 86 ) - मठरो मूढः । गुधृवीपचिवचि (da0 u0 88 ) इति त्रन् -- मन्त्रः । तनादौ मनु श्रवबोधने (दाह) - मनुते । चुरादौ मन स्तम्भ ( 10/155 ) - मानयते, मानः ॥ 64 ॥ 1 67. युज समाधौ । समाधिश्चित्तवृत्तिनिरोधः ' / युज्यते । योक्ता । सृजिधिधूत्रां (tu0 3 / 1 / 87 vA0 ) कर्मवद्भावः श्यंश्चयुज्यते रथः स्वयमेव । युग्यं च पत्रे ( 3 / 1 / 121 ) साधु । गां युनवतीति गोयुगः ", कर्मण्यण ( dra0 3 / 2 / 1) न्यङ क्वादि: ( गण07 / 3 / 15 53) / श्रञ्युजि ( 3 / 2 / 56 ) इति क्विन्, युजेरसमासे ( 7।1। 71) नुम्, क्विन् प्रत्ययस्य कु: ( 8।2।62 ) - युङ, युञ्जौ । नेहाश्वयुक् । ष्ट्रन ( dra0 3 / 2 / 182 ) - योक्त्रम् । मन् ( dra0 u0 1 ॥ 146) युग्मम्, न्यङ क्वादि: ( गण0 7 / 3 / 53 ) के ( dra0 3।1।135) च युगम् । योजनम्, योजना, योग:, यथास्वं ग्रहणानि । रुधादौ 20 युजिर् योगे (77) युङ क्ते, युनक्ति । चुरादौ युज पृची संपर्चने ( 10 / 202 ) वा णिच् - योजयति योजति ॥ 65 ॥ टो) 68. सृज विसर्गे । सृज्यते । सृजियुधिधूत्रां (3।1।87 vA0 कर्मवद् भावः श्यंश्च - सृज्यते माला स्वयमेव । सृजिदृशो ल्यमकिति ( 6 / 1 / 58 ) - 1 - स्रष्टा । पाणौ सृजेत् ( 3 / 1 / 124 vA0 ) पाणिसर्ग्या रज्जुः । समवपूर्वाच्च ( 2 / 1 / 124 वा ) - समवसर्ग्या । ऋत्विग्दघृग् ( 3 / 2 / 56 ) इति स्रक् । सृजेरसुम् च ( u0 1 15 ) इति रज्जुः । तुदादौ ( 6 | 116) सृजति ॥ 66 ॥ 25 1. समाधिः खलु योगपर्यायः । dra0 योगः समाधिः ( योगभाष्य 111 ) / योगः खलु चित्तवृत्तिनिरोधः ( dra0 योग0 112 ) / 30 2. प्रणि गुणाभावो न्यङ क्वादित्वादेव । Page #279 -------------------------------------------------------------------------- ________________ 10 क्षीरतरङ्गिण्यां 66. लिश श्रल्पीभावे । लिश्यते, लेष्टा, लेश: / तुदादौ ( 6 | 125) लिति । ॥ 67 ॥ 70. श्रनुदात्ता श्रनुदात्तेतः । 71. राघोऽकर्मकाद् वृद्धावेव । इतः स्निहान्ता ( 12 ) eka5 विंशतिरनिटः परस्मैपदिनश्च । राघ्नोतेः ( 5 / 19 ) अकर्मक क्रियाद् वृद्वयर्थे ध्यन् राध्यति । सकर्मकाद् वृद्धरेन्यत्र च श्नुः - राध्नोत्यो - दनम्, पचतीत्यर्थः । चुरादौ' राधयति ॥68 ॥ 222 72. व्यध ताडन । ग्रहिज्या ( 6 । 1|16 ) इति सम्प्रसारणम् विध्यति । लिट्यभ्यासस्य ( 6 / 1 / 17 ) - विव्याध । व्यद्धा । श्याद्व्यध ( 3 / 1 / 141 ) इति णः - व्याधः । नहिवृति (6 । 3 | 116) इति क्वौ दीर्घः - मर्मावित् । पृव्यधिभिदि ( tu0 u0 1 / 23 ) इति कु: - विधु: / व्यधजपोरनुपसर्गे ( 3 / 3 / 61 ) - व्यधः, प्राव्याधः । घञर्थे कः ( dra0 3 । 3|58 vA0 ) - प्राविधम् । 66 73. पुष पुष्टौ । श्रकर्मकममुमाहुः - वराह इव पुष्यति । पुषादि - 15 द्युतादि ( 3।1।55) इति ङ - प्रपुषत् । प्रागणन्तात् पुषादयः । पोष्टा । पुष्यसिद्धौ नक्षत्रे ( 3 / 1 / 116) | भ्वादौ ( 1 / 462 ) पोषति । यादौ ( 160 ) पुष्णाति । चुरादौ पुष धारणे (10 / 165 ) - पोष - यति ॥ 70 ॥ 30 74. शुष शोषणे । शुष्यति, प्रशुषत् । शुषेः कः ( tu0 8 2251 ) 20 - शुष्कः । ऊर्ध्वं शुषिपुरोः ( 3 / 4 / 44 ) णमुल् - ऊर्ध्वशोषं शुष्कः अविसिविशुषिभ्यः किद् (da0 u0 7 / 30) इति मन् - शुष्मं ' बलम् । शुष्मेति लक्ष्यम् । शुष्मा बर्हिः ॥ 71 ॥ 75. तुष प्रीतौ । तुष्यति, प्रतुषत्, तोष्टा ॥ 72 ॥ 1 76. दुष वैकृत्ये । वैकृत्यं रूपभङ्गः । दुष्यति, प्रदुषत्, दोष्टा । 25 दोषो णौ ( 6 / 4 / 60 ) इत्युपधाया ऊत् - दूषयति । वा चित्तविरागे ( 6 ।4।11 ) - चित्त दोषयति, चित्तं दूषयति । नन्द्यादौ ( dra0 गण0 3 । 1|134 ) दूषणः । कषिदूषिभ्यामीकन् ( u0 4 / 16 ) - दूषीका नेत्रमलम् । / 73 ॥ 1. क्षीरतङ्गिण्यां चुरादौ नैव पठ्यते । 2. लोके ' शुष्म' इति नान्तो नपुसकलिङ्गः प्रयुज्यत इत्यर्थः । Page #280 -------------------------------------------------------------------------- ________________ दिवादिगण: ( 4 ) 77. श्लिष प्रालिङ्गने । श्लिष्यति, अश्लिषत् । श्लिष प्रालिङ्गने ( 3।1।46 ) श्लिषः प्राण्याश्लेष एव च्ले: क्सः - प्राश्लिक्षत् कन्याम्, नेह समाश्लिषज्जतु च काष्ठं च । श्लेष्टा । श्याद्व्यध ( 3 । 1|141 ) इति णः - श्लेषः । गत्यर्थाकर्मक ( 3/4 / 72 ) इति क्तः [ कर्तरि ] - आश्लिटः कन्यां चैत्रः । श्लिषरेच्च्चोपधायाः ( u0 3:19 ) - इलक्ष्णम् । मनिन् (da0 u0 6 / 73 ) - श्लेष्मा । भ्वादौ (11463) दाहार्थ: - श्लेषति । चुरादौ श्लिष श्लेषणे ( 10133 ) - श्लेपयति ॥ 74 1 5 223 78. शक विभाषितो मर्षणे । शक्नोतेः ( dra0 5 / 18 ) परस्मैपदं श्यनि विकल्यते', अङवा, इड् वा, इति मतभेदः । शक्य ते शक्यति, अशकीत् प्रशकत्, शकिता शक्ता । अन्यत्र - शक्नोति [ अशकत्] 10 शक्ता । सनिमीमा ( 7 / 4 / 54 ) इति शिक्षति । शकिसहोश्च ( 3।1। 66) इति यत् - शक्यम् । वनिप् ( dra0 u0 4 / 113 ) - शक्वा, शक्वरी । शकिशम्योनित् ( u0 3 / 112 ) - शकलः । रक् ( dra0 u0 2 / 13) - शक्रः । शकेरुनोन्तोन्त्युनयः ( u0 3 / 49 ) - शक्तः, शकुन्तः, शकुन्तिः, शकुनिः । शकेॠ तिन ( u0 4158 ) - शकृत् । शकादि - भ्योस्टन् ( u0 4181 ) - शकटः, शकटिः, शकटी, शक्ति, शक्ती । शकघृषज्ञा ( 3 / 4 / 65 ) इति शक्यते भोक्तुम् । / 75 / / - 15 76. विदा गात्रप्रक्षरणे । गात्रप्रक्षरणं धर्मस्रुतिः । स्विद्यति । सिष्वेद । अष्विदत् । असिस्विदत् । स्वेत्ता । स्विन्नः । स्विन्नमनेन, स्वेदितमनेन, प्रस्विन्नः प्रस्वेदित: ( dr07।2।17 ) / भ्वादौ ( 1 | 463 पाठा0 ) स्वेदते ॥ 76 ॥ I 80. क्रुध कोपे । चैत्राय कुध्यति । क्रुधदुहेर्ष्या ( 1 ।4 | 37 ) इति सम्प्रदानम् । अक्रुधत्, क्रोद्धा । क्रुधमण्डार्थेभ्यश्च ( 3 / 2 / 151 ) इति युच् - क्रोधनः ॥ 77 ॥ 1. स्मृतमिदं पुरुषकारे ( पृस्ठ 47 ) धातुदृत्तौ ( 301) च । 2. लोके प्रयोगदर्शनादिति शेषः । 20 25 81. क्षुध बुभुक्षायाम् । क्षुध्यति, प्रक्षुधत्, क्षोद्धा । उकञ् ( dra0 3 / 2 / 154) इष्यते ' - क्षोधुकः । वसतिक्षुधोरिट् (7 / 2 / 52) क्त्वा - निष्ठयोः -- क्षुधितः, क्षुधित्वा क्षोधित्वा, रलो व्युपधाद् (1 / 2 / 26 ) इति वा कित्त्वम् ॥ 78 ॥ 30 Page #281 -------------------------------------------------------------------------- ________________ 5 124 क्षीरतरङ्गिण्यां 82. शुध शौचे । शौचं नैर्मल्यम् । शुध्यति । शुधत् । शोद्धा ॥ 76 ॥ 83. षिधु संराद्धौ' / संराद्धिनिष्पत्तिः । सिध्यति । प्रसिधत्, सिषेध, सेद्धा । सिध्यतेरपारलौकिके ( 6 / / 47 ) णावात्त्वम् - कार्यं साधयति । नेह - सेधयति धर्मम् । सिद्ध्वा सिधित्वा सेधित्वा ( dra0 7 2 / 56 / / 1 / 2 / 26) / पुष्यसिद्धौ नक्षत्रे ( 3 । 1|116) / भ्वादौ ( 138 ) निषेधति ॥ 80 ॥ 1 84. रघ हिंसासंराद्ध्यो । संराद्धिः पाकः । राध्यति । रधादिभ्यश्च ( 5 / 2 / 45 ) इतीड् वा - - रधिता रद्घा । रधिजभोरचि (7) 10 1 / 61 ) इति नुम् - रन्धयति । नेटयलिटि रधेः ( 7।1।62) नुम् - रधिष्यति, लिटि - ररन्धिव । अरधत्, अनिदिताम् ( 6 ।4। 24 ) इति न लोपः । अरत्स्यत्, अरधिष्यत् । रद्धः । रन्धनम् ॥ 81 ॥ 1 85 णश प्रदर्शने । प्रदर्शनमनुपलब्धिः । प्रणश्यति । नशेः षान्तस्य ( 8/4/36 ) इति णो नास्ति - प्रनष्टः, प्रनङ क्ष्यति । मस्जिनशो15 लि ( 7 / 1 / 60 ) इति नुम् - नंष्टा, नशिता ( dra0 7 / 2 / 45 ) | नशेर्वा ( 8 / 2 / 63 ) कुत्वम् - नश्यतीति नक् नट् । जीवो नश्यति - जीवनग् आहुतिः, जीवनट् । बुधयुध ( 1 / 3 / 86 ) इति नाशयति, नन्द्यादौ ( गण0 3।1।134 ) वित्तनाशनः । निन्दहिस ( 3 2 146 ) इति विनाशक: / इण्नश जि ( 3 / 2 / 163 ) इति क्वरप् - नश्वरः । कर्त्रीर्जीब 20 पुरुषयोः ( 3 । 4|43 ) इति णमुल् - जीवनाशं नष्ट ॥ 82 ॥ 86 तृप प्रीतौ । प्रोतिः सौहित्यम् । तृप्यति । तर्पिता त्रप्ता तप्त, प्रनुदात्तस्य चदुपधस्य ( 6 । 1|56 ) इत्यमागमो वा । तृप्तः । स्पृशमृश कृषतृपदृपः सिज् वा ( 3 / 1144 vA0 ) - प्रतृपत्, अत्राप्सीत् तसीत् । तुदादौ तृप तृप्तौ ( 6 / 26 पाठ0 ) - तृपति, तृम्पति । रक् 25 ( dra0 u0 2 / 13 ) - तृप्रम् । स्वादौ क्षुम्नादित्त्वात् ( गण0 8।4। 39) पाठ उन्नेयः - तृप्नोति । प्रतर्पीत्, तृपितम् ॥ 83 ॥ 87. दृप हर्षमोहनयोः । मोहनं गर्वः । दृप्यति । द्रप्ता, दर्ता दर्पिता । दृप्तः । श्रदृपत्, अद्राप्सीत् प्रदार्प सीत् ॥ 84 ॥ 1. विधु हिंसासंराध्यो:' इति काशिकायां ( 6 1/46 ) पाठः । Page #282 -------------------------------------------------------------------------- ________________ दिवादिगणः (4) 225 88. दुह जिघांसायाम् । क्रुधद्रुह (1 / 4 / 37) इति शत्रवे दुह्यति । वा द्रहमुहष्णुहष्णिहाम् (8 / 2 / 33) कुत्वम् -द्रोग्धा द्रोढा, द्रोहिता । सत्सूद्विष (3 / 2 / 61) इति क्विप् - मित्रध्रुक्, मित्र ध्रुट् । अद्रुहत् । / 85 __86. मुह वैचित्ये । वैचित्त्यमविवेकः । मुह्यति । मोग्धा, मोढा, मोहिता । मुग्धः, मूढः । अमुहत् । न पादमि (1 / 3 / 86) इति तङ 5 -परिमोहयते । मुहेः खो मूर्च (u0 5|22)-मूर्ख्ः ॥ 86 ॥ ____60. ष्णुह उगिरणे । स्नुह्यति । सुष्णोह । स्नोग्धा, स्नोढा, स्नोहिता । स्नुग्धः, स्नूढः । अस्नुहत् ॥ 87 ॥ . ___61. ष्णिह' प्रीतौ। स्नियति । सिस्नेह । स्नेग्धा, नेढा स्नेहिता । स्निग्धः स्नीढः । अस्निहत् । ऋत्विग्दधृग् (3 / 2 / 16) इत्यु- 10 - ष्णिक छन्दः । चुरादौ स्नेहयति' 88 ॥ ____62. वृत् । रधादिवृत्तः । एतदन्तः पुषादिरित्येके । अतोऽग्रे अशमीत्, अतमीत्, अदमीत्, अश्रमीत्, अभ्रमीत्, अक्षमीत, अलोटीत्, अक्लेदीत्, अकोषीत्, अहर्षीद् इत्याधुदाझ्.॥ ___63. अनुदात्ता उदात्तेत्ः। 64. शमु उपशम । इतो गृध्यन्ताः (136) षट्चत्वारिंशत् सेटः परस्मैपदिनश्च । शमामष्टानां दीर्घः श्यनि (7 / 3 / 74)- शाम्यति । अशमत् । शमोऽदर्शने (1 / 558) मित् - शमयति रोगम् । दर्शने तुनिशामयति रूपम् । शमिता । शान्त्वा शमित्वा । शान्तः । पोरदुपधात् (3।1।18)-shmym । क्विप् (dra0 3।2।76)-prshaan, मो 20 नो धातोः (8 / 2 / 64), तस्य पूर्वत्रासिद्धत्वान् नलोपः प्रतिपदिकान्तस्य (8 / 2 / 7) नास्ति । शमित्यष्टाभ्यो घिनिण (tu0 3 / 2 / 141)-- शमी । घत्र (dra0 3 / 2 / 18,16) - शमः । गौरादौ (गण0 1. 'स्निहेति क्षीरस्वामी' इति उध्रियते पुरुषकारे (पृष्ठ 1:2) / 2. चुरादौ नायं साक्षात् पठ्यते । तत्र 'स्निह स्नेहने, स्मिट इत्येके' 25 (10 / 32) इत्येकीयं मंत ptthyte। 3. धातुवृत्तौ (पृष्ठ 304) अनूद्य निराकृतमिदं मतम् । 4. 'चतुश्चत्वारिंशत्' पाठा0 / चिन्त्यमिदम्, षट्चत्वारिंशन धातूनां पाठात् । Page #283 -------------------------------------------------------------------------- ________________ 5 65. तमु काङ्क्षायाम् । ताम्यति । प्रतमत् । तन्त्वा तमित्वा । तान्तः । घञ् ( dra0 3 / 3 / 18,16 ) - तमः । गौरादौ ( dra0 गण0 4 / 1 / 41 ) तमी रात्रिः । श्रमितम्योर्दीर्घश्च ( u0 2 / 16 ) - ताम्रम् । असुन् (da0 u0 6 / 46 ) - तमस् । क्रमितमिस्तन्भामत इच्च (da0 u0 1 / 50 ) इति तिमिर्मत्स्यः । प्रत्यविचमि ( u0 3 / 117 ) इत्यसच् - तमसा नदी ॥ 60 ॥ 10 226 क्षीरतरङ्गिण्यां 4 / 1/41 ) शमी वृक्षः । शान्तिः । वा दान्तशान्त ( 7 / 2 / 27 ) इति शान्तःः शमितः । शकिशम्योनित् ( u0 1 / 112 ) शमलम् । जनिदाच्युप् ( u0 4 / 104 उज्ज्व0 ) इति शण्ठः । शमेः खः ( u0 1 / 102 ) - शङ्खः । शमे: ( u0 1 / 66 ) - शण्ढः ॥ 86 ॥ 66. दमु उपशमे । दाम्यति । अदमत् । दान्त्वा दमित्वा । न पादमि ( 1/3/86 ) इति तङ - दमयते । नन्द्यादौ ( गण0 3 । 1 | 134) कुलदमनः, संज्ञायाम् ( 3 / 2 / 46 ) अरिन्दमः । वा दान्तशान्त (7/127 ) इति दान्तः, दमितः । व्यवस्थितविभाषया । दान्तो ब्रह्म15 चारिणि । दमेर्डोस् (da0 u0 6 / 43 ) - दोर्बाहुः । हसिमृग्रिण्वा ( u0 3 / 86 ) इति तन् - दन्तः । दमेरूनसिः (da0 u0 6 / 65 ) - दमूना वह्निः । घिनि ( dra0 3 / 2 / 141 क्षीरपाठः ) - दमी ॥ 1 ॥ .4 67. श्रमु तपसि खेदे च । श्राम्यति । श्रमत् । श्रान्त्वां श्रमित्वा । श्रान्तः । श्रम्यम् । नन्द्यादौ ( dra0 गण0 3 / 1 / 134 ) श्रमणः । 20 विश्रामः, विश्रमोऽपीष्टः ॥ 62 ॥ 25 1. क्वचिदुणादिवृत्तौ ' शण्ढ' पदमनेन व्युत्पाद्यते, तच्चिन्त्यम् । शमे: ( u0 1 / 69 ) इत्यनेन तस्य सिद्धत्वात् । दशपाद्याम् (10 / 15 ) जनिदाच्यु-सूत्रे शङ्ख पदमपि व्युत्पाद्यते, तदपि चिन्त्यम्, तस्य शमे: ख: ( u0 1 / 102 ) इत्यनेन सिद्धत्वात् । 2. 'तमोऽल्पदेशः' पाठा0 / 3. 'नमसाख्या' पाठा0 / 4. 'अग्नि' पाठा0 / 5. पाणिनीयास्तु 'अनाचमिकमिवमीनामिति वक्तव्यम्' ( 7 / 3 / 34) इत्यत्र विश्रमेरप्रतिषेधात् 'विश्रम' इत्येव न्याय्यं मन्यन्ते ( dra0 काशिका 7 / 3 / 34) / क्षीरस्वामी त्वत्र चान्द्रमतमाश्रित्य ( dra0 चान्द्रवृत्ति 6 / 1 / 42 ) पाणिनिसम्मतो विश्रमशब्दोऽपीष्ट इत्याह । Page #284 -------------------------------------------------------------------------- ________________ दिवाआदिगणः (4) 227 98. भ्रम अनवस्थाने । अनवस्थानं deshaantrgmnm। वा भ्राश (3 / 1170) इति भ्राम्यति भ्रमति । अभ्रमत् । भ्रान्त्वा भ्र्मित्वा। भ्रमेइचडू: (u0 2|68)-भ्रूः । भ्वादौ भ्रम चलने ( 1586) -- भ्रमति भ्रम्यति ॥ 63 ॥ ___EE. क्षमूष shne। क्षाम्यति । अक्षमत् । क्षन्ता क्षमिता (dra0 5 7 / 2 / 44) / क्षान्त्वा क्षमित्वा । भ्वादौ (1 / 266) क्षमते, अक्षमिष्ट । षित्त्वात् (dra0 3 / 3 / 104) क्स्स्मा। बाहुलकात्' शान्तिः । अत एव क्षम् सहन इति सभ्याः ॥ 14 ॥ 100. क्लम ग्लानौ । क्लाम्यति क्लामति । वा भ्राश (3 / 1 / 70) इति ष्ठिवुक्लम्वाचमां शिति (7 / 3 / 73) इति दीर्घः । अक्ल- 10 मत ॥ 65 ॥ 101. मदी हर्षे । माद्यति अमदत् । म्दिता। मत्तः । हर्षग्लपनयोमित् (dra0 11552)-मदयति, अन्यत्र - उन्मादयति । मदोऽनुपसर्गे (3 / 3 / 67) 'p -मदः । प्रमदसंमदौ हर्षे (3 / 3 / 68) / . गदमद (3 / 1 / 100) इति यत् - मद्यम् । उग्रंपश्य (3 / 2 / 37) इतीरंमदो मेघज्योतिः । प्रलङ्कृत्र (3 / 2 / 136) इतीष्णुच् --उन्मदिष्णुः । इषितिमिमदि (da0 u0 8 / 26 कपाठः) इति किरच - मदिरा । कृषूमदिभ्यः कित् (u0 3|73)--म्त्स्र्ः । ऋतन्यजि (u0 4 / 2) इति मत्स्यः । मत्सी गौदादिः (dra0 गण0 4 / 1 / 41) / जनिदाच्यु (u0 4.104) इति मत्सः, मच्छ इत्येके । चुरादौ मद तृप्तिशोधने 10 (10|151)-माद्य्ते ॥ 66 ॥ 1. "कृत्यल्युटो बहुलम्" (3 / 3 / 113) इति बहुलग्रहणेन षित्त्वेऽपि क्तिन् भवतीति भावः । लिबिशेन त्वत्र भ्रान्त्या "बहुलमतेन्निदर्शनम्" (10 / 324) इति गणसूत्रस्य संख्या निर्दिष्टा । 2. धातुवृत्तौ (पृष्ठ 306) त्वित्थं स्वामिपाठ उध्रियते -'तथा च 25 स्वामी केचिदत्रापि क्षमूष् इति षितं पठन्ति, तदसत् । क्षम् सहन इति स्भ्या'| अत्र त्वन्यथा पाठ उपलभ्यते । 3. 'मत्स्यः मत्स इत्येके' पाठा0 / पञ्चपाधुणादिवृत्तिषु 'मत्स्य' इत्येवं व्युत्पद्यते । मत्स्यशब्दस्य पूर्वत्र (u0 4 / 2) व्युत्पादनादत्र 'मत्स' इत्येवशुद्धः पाटः । एके नाम्ना चात्र दशपादीवृत्तिः स्मर्यते, तत्र (10 / 15) हि 'माद्य- 30 तीति मच्छः मत्तः पुरुषः' इति व्युत्पाद्यते । Page #285 -------------------------------------------------------------------------- ________________ 228 क्षीरतरङ्गिण्यां 5 102. वृत् । शमादिरन्तर्गणः । 103: असु क्षेपणे । अस्यति । अस्यतेस्थुक् (7।4।17)-निरास्थ्त् । अस्यतिवक्तिख्यातिभ्योऽङ् (3 / 115.2) इति कर्म कर्तरि आत्मनेपदे ऽप्यङ-उपास्थेतां कुण्डे स्वयमेव । उपसर्गादस्यत्यू होर्वा वचनम् । (1 / 3 / 26 वा.) तङ -निरस्यते, निरस्यति । नेर्गद (8 / 4 / 17) इति प्रण्यस्यते । अस्त्वा असित्वा । अस्तः । अस्यम्' / शृस्वस्निहि (u0 1 / 10) ityu:-asvH| aseruran (u0 1 / 42) -- asuraH / suJyaseRn (2 / 67 ucjvala) स्वसा । असिसजिभ्यां क्थिन् (u0 3|154)-अस्थि । अस्यतितृषोः क्रियान्तरे कालेषु (3 / 2157) इति णमुल्-द्वयहात्यासम् अजाः पाययति । इन् (da0 u0 1 / 46) - असिः ॥ 67 / / . 104. यसु यत्ने । यसोऽनुपसर्गात् संयश्च (3 / 1171,72) इति वा श्यन् -यस्यति यसति, संयस्यति । अयसत् । यस्त्वा, .यसित्वा । आयस्तः । न पादमि (1 / 3 / 86) इति तङ -प्रायासयते ॥ 6 ॥ 15 105. जसु मोक्षणे । ज्स्य्ति। अजसत् । जस्त्वा, ज्सित्वा। नमिकम्पि (3 / 2 / 167) इति र:-अजस्रम् । चुरादौ जस' हिंसायाम् (10|117)-उज्जास्य्ति ॥ 66 ॥ 106. तसु उपक्षये । तस्यति । लोट् सिपि-तस्य । अतसत् । तस्त्वा, त्सित्वा। वितस्तिः (dra0 u0 4 / 180), वितस्ता ॥ 100 / 107. दस च । दस्यति । अदसत् । दस्त्वा, दसित्वा । वा दान्तशान्त (7 / 2 / 27) इति दस्तः, दसितः । रक् (dra0 u0 2 / 13) दस्रो ___1. Rhaloya't (3 / 1 / 124) इति ण्यति 'प्रास्यम्' साधु । बाहुलकाद्वा य्त्। 2. चुरादौ 'जसु' इति पठ्यते । 'जस ताडने' इत्यपि चुरादौ (10 / 164) 25 पठ्यते । यथा क्षीरतरङ्गिण्या: पाठस्तेनेदमपि सम्भाव्यतेऽजस ताडने' जसु हिंसा याम्, इत्तुभयोरत्र पाठः स्यात् । लेखप्रमादेन 'ताडने जसु' इति मध्यवर्ती .. पाठो नष्ट: स्यात्। 3. सर0 कण्ठा0 2 / 2 / 134 ॥ हैमोणादि 200 / 4. ubhayorazvinoda'sranAsatyau नामनी स्तः, परन्तु साहचर्याद् उभावपि 30 दस्रौ नासत्यौ वोच्यते । Page #286 -------------------------------------------------------------------------- ________________ दिवादिगण: ( 4 ) 226 अश्विनौ । यजिमनिशुन्धि ( u0 3 / 20 ) इति युच् - दस्युः । / 101 / / 108. वसु स्तम्भे । वस्यति । वसत् । वस्त्वा वसित्वा । वस्तवस्तिर,मेढ्रोर्ध्वम् (dra0 u0 4 / 180) / / 102 / / श्छागः, 106. प्युस' विभागे । प्यस्यति । प्रप्युसत् । प्युसितः । प्युष इति दुर्गः । स इत्येके - पुस्तकम्, पुस्तं लेप्यादि कर्मः ॥ 103 ॥ 5 110. प्लुष दाहे । प्लुष्यति । अप्लुषत् । भ्वादौ (11463 ) प्लोषति, प्लुष्ट्वा, प्लुषित्वा प्लोषित्वा' / क्यादौ ( 6 |56 ) प्लुष्णाति । / 104 / / 111. बिस प्रेरण । बिस्यति । अबिसत् । के ( dra0 3 / 2 / 135 ) बिसम् । / 105 / / 1 112. कुस श्लेषणे । कुस्यति । कुसत् । कुसितः । कुसुमम् ( dra0 u0 4 / 106) / कुश इति दुर्ग:- कुशः, कुशी आयसी ( dra0 4 । 1 | 42), कोशो भाण्डागारादि, कोशी ॥ 106 ॥ 113. बुस उत्सर्गे । उत्सर्गस् त्यागः । बुस्यति । अबुसत् । के ( dra0 3 / 1 / 135) बुसं तुषः ॥ 107 ॥ 114. मुस खण्डने । मुस्यति । प्रमुसत् । उणादौ मुस्तः, मुसलम् ( dra0 u0 1 / 106) * // 108 // 115. मसी परिणामे । परिणामो विकार: / मस्यति । श्रमसत् । मसित्वा । श्वीदितो निष्ठायाम् (7 / 2 / 14 ) नेट् - मस्तः, मस्तकः । घञ् ( dra0 3 / 3 / 18,19 ) - मास: / मास इति प्रकृत्यन्तरम्, पूर्ण - 20 1. सस्मार धातुवृत्तौ ( pR0 308 ) 2. 7|2|56सूत्रेन्नेद्द् वा । 3. 1 / 2 / 26 सूत्रेण किद् वा । 15 4. मुस्ता स्त्रीसिङ्गः इत्यमर: ( 2/4 | 160 ) मोथा नागरमोथा वा नाम्ना प्रसिद्धं द्रव्यम् । लक्ष्ये त्रिलिङ्गः इत्यमरटीकायां (2 / 4 / 160 ) स्वामी । मुस्ता- सर0 कण्ठा0 2 / 2 / 134 हैमोणादौ 201 ॥ 25 5. ' मुस्ति:' इत्यधिकं कृचित् । 6. व्याकरणे सर्व एवादेशाः प्रकृत्यन्तरणि द्रष्टव्यानि । अत्र एतस्सिन् विषये ऽस्माभिः स्वीये 'सं0 vyA0 शास्त्र का इतिहास' नाम्नि ग्रन्थे विस्तरेण विचारः कृतः ( dra0 भाग 3, परि0 ca0 संस्क0 ) / पृष्ठ Page #287 -------------------------------------------------------------------------- ________________ 230 क्षीरतरङ्गिण्यां मासा युक्तः कालः (dra0 4 / 2 / 3) -पौर्णमासी । सितनिगमिमसि (u0 1 / 66) इति तुन् - मस्तु । बसी च इति कण्ठः ॥ 10 ॥ 1 6. लुट विलोटने । लुट्ययति, अलुटत् । भ्वादौ (1 / 213) लोटति, अलोटीत् । चुरादौ भासार्थः (10|197)-लोत्त्य्ति । 110 117. उच समवाये । समवाय ऐक्यम् । उच्यति । उवोच । औचिचत । प्रोक उचः के (7 / 3 / 64) / उचितम् । उचः कुश्च' इत्यसुन्-प्रोकस्, धौरोको येषां ते दिवौकस इति वृद्धिविषये दिवशब्दोऽदन्तोऽस्तीत्येके स्थलजलयोवौंकसि पररुपम् पाहुः -स्थलोकाः, स्थलौकाः, जलोकाः जलौकाः ॥ 111 ॥ 118. भृशु भ्रन्शु अधःपतने । तालव्यान्तश्चत्वारः, पाद्य ऋदुपधः । भृश्यति । अभृशत् । भृष्टवा, भर्शित्वा । न क्त्वा सेट् (1 / 2 / 18) कित् -भृष्टम् । बरीभृश्यते । के (dra0 3 / 1 / 135) भृशम् । भ्रश्यति । अभ्रशत् । भ्रष्ट्वा, भ्रंशित्वा । भ्रष्टः । बाभ्रश्यते । भ्वादौ (11501) भ्रंशते, अभ्रंशिष्ट, भ्रंशिता, बनीभ्रश्यते वाहभ्रट (dra0 15 3 / 276) // 112,113 // 116. वृश वरणे । वृश्यति । अवृशत् । के (dra0 3 / 1 / 135) वृशो यवासः । / 114 ॥ ... 120. कृश तनूकरणे । कृश्यति । अकृशत् । के (dra0 3 / 1 / 135) कृशः । अनुपसर्गात् फल्लक्षीब (8 / 2 / 55) इति क्ते कृशः, उपसर्गात 20 तु प्रकृशितः । तृषिमृषिकृशः काश्यपस्य (1 / 2 / 25) इति वा कित कृशित्वा कर्शित्वा ऋतन्यजि (u0 4 / 2) इति कृशानुः ॥ 115 ॥ 1. विलोडने' पात्था। . 2. अनुपलब्धमूलम् । तुलनीयम् - 'उच्यङ्केः क च' हेमोणदि: 665 ॥ उज्ज्वलदत्तादयस्तु उ 4 / 215 सूत्रवृत्तौ बाहुलकाद् व्युत्पादयन्ति । 3. क एत इति न ज्ञयाते । न चान्यत्र मतमिदं दृश्यते (द्र अमरक्षीरटाक 2 / 1 / 7) / . 4. सत्यादिसाहचर्याद् भौवादिकस्य भ्रशेरेव नीक्सूत्रे (7 / 4 / 84) ग्रहणम्, तेन देवाकिकस्य बाभ्रश्यत इत्येव भवतीति भाव: (dra0 धातुवृत्तिः पृष्ठ 306) / Page #288 -------------------------------------------------------------------------- ________________ दिवादिगणः (4) 231 - 121. नितृष पिपासायाम् । तृष्यति । अतृषत् । तृषित्वा । तृषिमृषि (1 / 2 / 25) इति तर्षित्वा । जीतः क्तः (3।2।187)तृस्सित्ः । तर्षः । अस्यतितृषोः (3 / 4 / 57) इति णमुल्-द्वयहतर्षं गाः पाययति । स्वपितृषोर्नजिङ (3 / 2 / 172) -तृष्णक् । क्विपि (dra0 3 / 2 / 178) तृट् । तृषिशुषिरसिभ्यः कित् (u0 3 / 12)- तृष्णा ॥ 5 122. हृष तुस्स्त्तौ। हृष्यति । प्रहृषत् । हृषितः । भ्वादौ हृषु प्रलोके (1 / 468) हर्षति, अहर्षीत्, हृष्टः । हृषेर्लोमसु (7 / 2 / 26) इति वेट -संहृष्टानि लोमानि, संहृषितानि । विस्मितप्रतीघातयोश्च' (7 / 2 / 26 vA0) हृष्टश्चैत्रः हृषितः, हृष्टा दन्ताः हृस्सिताः। नन्दी 10 अस्याप्युदित्वमाह ॥ 117 / / 123. रुष रोष । रुष्यति । अरुषत् । तीषुसहलुभरुषरिषः (tu0 7 / 48) इति वेट-रोष्टा रोषिता । रुष्यमत्वर (7 / 2 / 28) इति रुष्टः रुषितः । भ्वादौ रुष हिंसायाम् (dra0 11458)-रोषति । 118 124. डिप क्स्सेपे। डिप्यति । अडिपत् । तुदादौ (6 / 76) डिपति । 15 चुरादौ डिप स्तिप क्षेपे (10 / 121)- डेपयति ॥ 119 ॥ ____ 125. स्तूप समुच्छाये । स्तूप्यति । अस्तूपत् । तुष्टूपयिषति । चुरादौ (1|122)स्तूप्य्ति । स्तूपः । स्तुप इति दुर्गः-स्तुप्यति । 120 126. कुप क्रोधे । कुप्यति । अकुप्त्। पचादौ कोपः । क्रुधमण्डाथेभ्यश्च (3 / 1 / 151) इति युच्-कोपनः ॥ 121 ॥ 127. गुप व्याकुलत्वे । गुप्यति । अगुदत् । राजसूयसूर्य (3 / 1 / 115) इति कुप्यं सुवर्णरजताभ्यामन्यद् धनम्, गोप्यम् अन्यत् । भ्वादौ गुप गोपने (11666)- जुगुप्सते, गुपू रक्षणे (1 / 280) गोपायति । चुरादौ भासार्थः (10 / 197) गोपायति ॥ 122 / / 1. क्षीरतरङ्गिण्यां 11466 सूत्रव्याख्याने 'विस्मित प्रतिवातयोश्च' इत्य- 25 पाठ: (dra0पृष्ठ 102, paM015) / 2. उद्धृतं धातुवृत्तौ (पृष्ठ 306) / 3. पचादिगणे (3 / 1 / 134) कोपशब्दः साक्षान्न पठ्यते । 20 Page #289 -------------------------------------------------------------------------- ________________ 5 क्षीरतरङ्गिभ्यां 128. ग्रुप रुप लुप विमोहने । युप्यति प्रयुपत् । रलोव्युषधाद् ( 12/26 ) इति युपित्वा योषित्वा युयुपिषति युयोपिषति । रुप्यति, अरुपत् । रोपः शरः । रूप्यम् । लुप्यति, अलुपत् । तुदादौ लुप्लु छेदने ( 6 / 135 ) - लुम्पति । / 123-125 ॥ 232 126. लुभ गार्द ध्य । गाद् ध्यम् अभिकाङ्क्षा । लुभ्यति । श्रलुभत् । तोषु' सह (tu0 7 / 2 / 48 ) इति लोब्धा लोभिता । लुभो विमोहने (7/2/54 ) इट् विलुभिताः केशाः, लुब्धोऽन्यः । / 126 / / 130. क्षुभ संचलने । संचलनं रूपान्यथात्वम् । क्षुभ्यति । प्रक्षुभत् । क्षोभितः । क्षुब्धस्वान्त ( 7/2/18) इति क्षुब्धो मन्थश्चेत्, 10 क्षुभितोऽन्यः । क्षुभिताम्भोधिवर्णना' / क्यादौ (6/52) क्षुम्नाति । स्वादौ (11469 ) क्षोभते । / 127 / / I 131. णभ तुभ हिंसायाम् । प्रणभ्यति । अनभत् । भ्वाद ( 1 | 500) नभते । ऋयादौ ( 6 |50 ) नभ्नाति । प्रत्यविचमि ( u0 3 / 117) इत्यसच् नभसम् । श्रदन्तम् । नभो नत्रि बभस्ते : ( dra0 dhA0 15 sU0 3 / 19 ) / नहे र 3 / 16 ) नभिः (tu0 da0 u0 1 / 54) / तुभ्यति । तुभत् ॥ 128,126 ॥ 132. क्लिश्रा भावे । क्लिद्यति । प्रक्लिदत् । क्लेत्ता, क्लेदिता, क्लिन्नः । चरिचलि ( 6 / 1 / 12 vA0 ) इत्यादि द्व ए च चिक्लिदः ॥ 130 ॥ 133. ञिमिदा स्नेहने । मिदेर्गुणः ( 7 / 3 / 82) मेद्यति मत् । त्रीतः क्तः ( 3 / 2 / 187) श्रादितश्च ( 7 / 1 / 16 ) इति नेट् - निन्नः । विभाषा भावादिकर्मणोः ( 7/2/17) - प्रमेदितः प्रमिन्नः, मेदितमनेन, मिन्नम् - निष्ठा शीङ स्विदि (1 / 2 / 16 ) इति सें निठा न 25 1. 'तीषसह ' पाठा0 / क्षीरतरङ्गिण्यां 'रुष रिष हिंसायाम् ' (10458 ) ब्याख्याने ऽतीषसह ' इति पाठ उद्ध्रियते ( पृष्ठ 66, paM0 24), अन्यत्र सर्वत्र ( 11560 / / 4 / 123 / / 6 / 57) 'तीषुसह' इत्येव पठ्यते । तेन स्वामिमते 'तीषु - सठ' इत्येवपाठ इति निश्चितम् । अतः 'रुष रिष हिंसायाम् ' (11458 ) इत्यत्रापि 'तीसह ' इत्येव शुद्धः पाठो द्रष्टव्यः । 2. शिशुपालवध 2 / 107 ॥ Page #290 -------------------------------------------------------------------------- ________________ दिवादिगण; (4) 233 कित् । अच् (dra0 3।1।134)-मेदाख्यो देशः' / असुल् (द, u0 646)-मेदो वसा । मेदिनी । स्वादौ (11492) मेदते, अमेदिष्ट । चुरादी मिद स्नेहने (तु. 107) मेदयति ॥ 131 ॥ 134. निविदा स्नेहनमोहनयोः । विद्यति । अश्विदत् । क्ष्विगणः । प्रविण्णः प्रक्ष्वेदितः । क्षिवण्णम् अनेन, श्वेदितम् (dra0 7 / 5 2 ॥ 17 // , 1 / 2 / 16) / भ्वादौ (11705) अव्यक्तशब्दे श्वेदति ॥ 132 ॥ 135. ऋधु वृद्धौ। ऋध्यति । आर्धत्, मा ऋधत् । पानृधुः । सनीवन्तर्ध (7 / 2 / 47) इति वेट-अदिधिषति ईर्त्सति, प्राप्जप्यधामोत् (7।4।55)-अर्ध्य्ति, आदिधत् । ऋदुपधाच्च (3 / 1 / 110) 10 इति क्यप् - ऋध्यः । पञ् (dra0 3।3।18,16)-अर्ध्ः । ऋद्ध्वा अधित्वा, न क्त्वा सेट् (1 / 2 / 18), ऋद्धः । स्वादौ । (5 / 28) ऋध्नोति ॥ 133 ॥ * 136. गृधु अभिकाङ्क्षायाम् । गृध्यति । अगृधत् । जिघृत्सति । सिपि धातोरा (8।2।74)-अज्र्घाः अजर्घत्, यङ लुगन्ताल्लङ, 15 प्रजर्ग/t लुङि । त्रसिगृधि (3 / 2 / 140) इति क्नुः-गृध्नुः । जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वल (3 / 2 / 150) इति युच्-गर्धनः । सुसूधागृधिभ्यः कन् (da0 u0 8 / 42) - गृध्रः । गृद्ध्वा ग्र्धित्वा। गर्धः । गृद्धः । चुरादो गृधिवञ्च्योः प्रलम्भने (1 / 3 / 67) तङ --- गर्धयते ॥ 134 ॥ 1. भ्वादिसूत्रव्याख्याने (462) 'मेदाख्यो म्लेच्छः' इत्युक्तं स्वामिना । तत्रस्था टिप्पण्यप्यत्र द्रष्टव्या (पृष्ठ 106) / 2 क्षीरस्वामी भ्वादौ निविदा स्नेहनमोहनयोः' (463) इत्यपि पठति, परन्तु निविदा अव्यक्ते शब्दे' (11705) इति सूत्रव्याख्याने, इह च न तं निर्दिशति, तेन 'ज्ञायते भ्वादौ विक्ष्विदा स्नहेनमोहनयोः' इति पठन्नपि न तम- 25 भिमनुते । अत एवान्ये व्याख्यातारस्तत्स्थाने 'निष्विदा' इति पठन्ति । 3. क्षीरतरङ्गिण्यां नायं चुरादौ क्वचित् पठ्यते । अत्र लिबिशेन हैमधातुपारायणदर्शनाय 4 / 44 संख्या निदर्शिता । 3 / 44 इति युक्ता संख्या ज्ञेया, जुहोत्यादिगणस्यादादावन्तर्भावात् । तत्र 'केचित्' पदेन क्षीरतरङ्गिण्या इहस्थो ग्रन्थः smryte। Page #291 -------------------------------------------------------------------------- ________________ 234 क्षीरतरङ्गियां 137. उदाता उदात्त्त्ः। 138. वृत् । पुषादयो वर्तिताः' श्रीमद्भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्ती क्षौरतरिङ्गण्यां दिवादिगणः स्म्पूर्न्न्ः॥ 1. पुषादयोवर्तिताः, न तु दिवाद्य्ः। दिवादिराकृतिगण इत्यभिप्रायः । तेन 'ज्या वयोहानौ' इत्यस्य कर्तरि जीयते' इति रूपं गोपथब्राह्मणे 1 / 3 / 14 दृश्यते । .. 2. इति क्षीरस्वाम्युत्प्रेक्षितायां धातुवृत्तौ क्षीरतरङ्गिण्यां दिवादयः 10 समाप्तः ॥ Page #292 -------------------------------------------------------------------------- ________________ // अथ स्वादिगणः ॥ 1 ( 1. बुत्र अभिषवे । प्रभिषवः क्लेदनं, संधानाख्यम् । इतः कृञन्ताः ( 5/7 ) सप्तानिटः । स्वादिभ्यः इनुः ( 3।1।73 ) - सुनोति, सुनुते; अभिषुणोति श्रभ्यषुणोत् । उपसर्गात् सुनोति ( 8।3।65 ) इति षत्वे प्राप्ते स्थादिष्वभ्यासेन ( 8।3।64 ) इति नियमान्नास्ति - अभिसुषाव 5 अभिसुषुवे । सुनोतेः स्यसनोः ( 8 । 3 | 117 ) - श्रभिसोष्यति, अभिसुसूषति । सुन्वः सुनुवः, सुन्मः सुनुमः - लोपश्चास्यान्यतरस्यां म्वोः 6 / 4 / 107 ) / स्तुसुधूञ्भ्यः (7 / 2 / 72 ) इति सिचीडागमः - असावीत् । सुञो यज्ञसंयोगे ( 3 / 2 / 132 ) शता' - सुन्वन् । संज्ञाया समज ( 3 / 3 / 16 ) इति सुत्या । राजसूयसूर्य ( 3 / 1 / 114 ) इति राजसूयः । श्रावपि ( 3 । 1|126 ) इति ण्यत् - प्रासाव्यम् । सोमे सुञः ( 3 | 20) क्विप् - सोमसुत् । सुयजो वनिप् ( 3 / 2 / 103 ) - सुत्वा । वनो र च (4/1/7 ) सुत्वरी । श्रतस्तुसु ( u0 1 / 40 ) इति मन् - सोमः । सुसुधागृधिभ्यः ऋन् (da0 u0 8 / 42) सुरा । सुयुरुवृञो युच् ( u0 2|74) सवनः । सुत्रो दीर्घश्च ( u0 3 / 13 ) सूना वधस्थानम् । कुसुयुभ्यश्च ( दश0 u0 7 / 5 ) इति सूपः ॥ 1 ॥ 10 15 2. षिञ बन्धने । सिनोति, सिनुते । सिषाय । ण्वुल् ( dra0 3।1। 133 ) - सायक: / परिनिविभ्यः सेव ( 8 । 3|70 ) इति पत्वम् - विषयः । क्ते - प्रसितः । प्रजिघृषिभ्यः क्तः ( u0 3188 ) सितः । दाधेट्स ( 3 / 2 / 156 ) इति रु: - सेरुः । सितनिगमि ( u01/69 ) 20 इति तुन् - सेतुः । सुसिचिभ्यां दीर्घश्च ( tu0 u0 2 / 25 ) - सीरम् । इसिदीष्यविभ्यो नक् ( tu0 दश0 u0 3 / 2 ) -सिनो बद्धः । कृवृजूसि (दश0 u0 5 / 42 ) इति नः -- सेना ॥ 2 ॥ 3. शिञ, निशाने । निशानं तनूकरणम् । शिनोति, शिनुते ता ॥ 3 1. शत्रू' इत्यस्य प्रथमान्तं पदम् । 'शत्रा' पाठा0 / 2. इतोऽग्रे - 'सुनोरिरिति दीर्घश्च - सूरीः' इत्यधिकं क्वचित् । त्रसुत्र रिन् दीर्घश्च ( दश0 u0 1 / 33 ) - सूरिः' इति शुद्धः पाठः स्यात् । श्रत्रास्मदीया दशपाद्युणादिवृत्तेष्टिप्पणी द्रष्टव्या (पृष्ठ 21 Ti0 2 ) / 25 Page #293 -------------------------------------------------------------------------- ________________ 236 क्षीरतरङ्गिण्यां 4. डुमिन प्रक्षेपणे । मिनोति, मिनुते । मीनातिमिनोति (6 / 1 / 50) इत्यात्त्वम्-माता, मास्यति, ल्यपि च' (6|1150)इति प्रमाय । सनि मीमा (7 / 4 / 54) इति गामावालहणेष्वविशेषात् (dra0 सीरदेव 108, परि0 ze0 115) मित्सति, मित्स्ते। मित्रिमम् । कृवापाजि (u0 11) इत्युण मायुः पित्तम् । भृमृशीतचरित्सरितनिमिमस्जिभ्य उः (दश0 u0 1162) इत्युः-मयुः किन्नरः । बहुलवचनाद् (dra0 3 / 3 / 1) आत्त्वं न । वातप्रमीः (dra0 u0 4 / 1) / नप्तृमेष्ट्र (2062) इति जामाता । [सु]सिचिभ्याम् (tu0 u0 2|25)-मीरा ॥ 4 ॥ 5. चित्र चयने । चिनोति, चिनुते । नेर्गद (8 / 4 / 17) इति प्रणिचिनोति । विभाषा चेः (7 / 3 / 58) इति सलिटोर्वा कुत्वम् - चिकीषति चिचीषति, चिकाय चिचाय । चिस्फुरोणौं (6 / 1154) आत्त्वम्- उच्चापयति । चुरादौ (1076) मित्त्वात् चपयति । तो कुण्डपाय्यसंचाय्यौ,अग्नौ परिचाय्योपचाय्यसमूह्याः, चित्याग्निचित्ये च (3 / 1 / 130-132) / क्तिन् (द्र. 3 / 3 / 94) चितिः । अग्नौ चेः(3| 15 2061) क्विप-अग्निचित् । कर्मण्यग्न्याख्यायाम् (3 / 2 / 92) श्येन इव चीयते-श्येनचित् । हस्तादाने चेरस्तेये (3 / 3 / 40) घञ्पुष्पप्रचायः । निवासचितिशरीरोपसमाधानेष्वाश्च कः (3।3।41)निकाय्ः, प्राकायमग्नि चिन्वीत', कायः, गोम्य्निकाय्ः। संघे चानौत्तराधर्ये (3।3।42)-चैक्खिलिनिकाय्ः । चयोऽन्यत्र । ग्रहिवृदृ (3 / 3 / 58) इत्यप्-निश्चयः । सुसिचिभ्यां दीर्घश्च (tu0 u0 2 / 25) -चीरम् । अमिचिमिदि (u0 4 / 164) इति क्त्र:-चित्रम् । / 5 / / 1. इमं स्वतन्त्रं सूत्रं विज्ञाय इतोऽग्रे लिबिशेन 6 / 1141 सूत्रसंख्या निर्दिष्टा । 6 / 1 / 41 निर्दिष्टं 'ल्यपि च' इति सूत्रं तु वेत्रः ल्यपि संप्रसारणाभावं शास्ति । न च तस्यात्रं किञ्चित् प्रयोजनम्, इत्यही लिबिशस्याज्ञानम् । वस्तुतः 25 'मीनातिमीनोति' इति सूत्रस्येवायं भागो ल्यप्यात्त्वनिदशनार्थः पृथङ निर्दिष्टः । 2. dra0 'मीरा देशसीमा' इति दश0 u0 वृत्तिः 8 / 43 कपाठः, हेमोणादिवृत्तिः 362 c। 3. "चये' पाठा0 / 4. 'चिञ् चये (10 / 81) इति धातुसूत्रतरङ्गिणी द्र्स्स्त्त्व्या। 5. अनुपलब्धमूलमिदम् । 6. अज्ञाता) पदम् । Page #294 -------------------------------------------------------------------------- ________________ स्वादिगण: ( 5 ) 6. स्तृञ, आच्छादने' / स्तृणोति, स्तृणुते । गुणोतिसंयोगाद्योः( 7।4।26 ) - प्रस्तर्यते । विस्तृतः । ऋयादौ स्तृञ ( |13 ) - प्रास्तृणाति श्रास्तीर्यते, आस्तीर्णः ॥ 6 ॥ 237 , 7. कृञ, हिंसायाम् । कृणोति, कृणुते । आर्धधातुके करोतिवत् ( 8 / 11 ) - चकार, चक्रे ॥ 7 ॥ 8. अनुदात्ताः । 4 10 15 6. वृञ वरणे, 10. घूञ कम्पने, 11 उदात्तौ । वृणोति, वृणते । प्रावरिता प्रावरीता, वृतो वा (7 / 2 / 38) इतीटो वा दीर्घः । सिचि परस्मैपदेषु ( tu0 7 2 140 ) इतीट् - प्रावारीत्, प्रावारिष्टाम् । लिसिचोरात्मनेपदेषु ( 7 / 2 / 42 ) वा -- प्रावरिषाताम् प्रावृषाताम्, वृषीष्ट वरिषीष्ट, न लिङि ( 7/2/36 ) इति दीर्घो नास्ति । इट् सनि वा (7 / 2 / 41 ) - वुवूर्षति विवरिषति विवरीषति । श्रवण्यवर्या ( 3 / 1 / 101 ) इत्यनिरोधे * वर्यः, वार्योऽन्यः । एतिस्तुशासु ( 3।1। 109) इति क्यप् -- वृत्यम् । ण्यदपीष्यते - वार्यम् । संज्ञायां भृतृ ( 3| 2 / 46) इति पतिवरा कन्या । ग्रहवृद्ध ( 3 / 3 / 58 ) इत्यप् - वरः । नौ वृ धान्ये ( 3 / 3 / 48) घञ् - नीवारः । वृणोतेराच्छादने ( 3 / 3 / 54) - प्रवारः । श्रण्डन् कृसृमृवृञः ( u0 1 / 126 ) - वरण्डः । वृञ ऊथन् ( u0 2 / 5 श्वेत * आ B. पाठः ) - वरूथो रथगुप्तिः । सुयुरुवृञो युच् ( u0 2 / 74 ) - वरण: / अजिवृरीभ्यो निच्च ( u0 3 / 38 ) - वर्णुर्नाम नदः । कृशवृञ्चतिभ्यः ष्वरच् ( दश0 u0 = |47 ) - 20 वर्वरः कुञ्चिताः केशाः । सृवृभृशुषिमुषिभ्यः कित् ( दश0 u0 3 / 16 ) - वृकः । वृञश्चित् ( u0 3 / 107 ) - वरत्रा चर्मरज्जुः । जनिदाच्युः ( u0 4 / 104 ) इति वृशो वाशिका । वसिवपिवदिराजि ( दश0 u0 1153 ) इतीञ् - वारि । ण्यन्तात् क्विपि वाः - वारां निधिः । धूञ् कम्पने । धूञ् इतीहामुळे शिवस्वामी दीर्घमाह - धूनोति, धूनुते । स्वरति - 25 1. 'छादने' पाठ0 / 2. ' आआस्तृणोति' पाठा0 / 3. 'अनिरोधे' पाठा0 / 4 श्रत्र विषये अग्रिमा टिप्पणी 7 द्रष्टव्या । 5. 'अनिरोधने' पाठी0 / 6. कुत्रत्योऽयं प्रयोग इति न ज्ञायते । 7. 'अत्र कः स्वामिसम्मतः पाठ इत्यत्र विप्रवदन्ते उद्धर्तारः । तथा हि सायणः - अत्र स्वामी तु ह्रस्वान्तममुं पठित्वा प्रयोगवशाद् दीर्घान्तमप्याह । 30 Page #295 -------------------------------------------------------------------------- ________________ 238 क्षीरतरङ्गियां सूति (7 / 2144) इति वेट्-विधोता विधविता । विधूतः । धूम प्रोजोर्नु k (7:3|37vaa0)-विधून्य्ति । धुन इति चन्द्रः (तु धातु056)धुनोति, विधुतः । प्रतिलूधूसूखनसहचर इत्र्ः(3।2।148) इति धवि त्रम् । इषियुषि (u0 11145) इति मक् -धूमः । कृधूमदिभ्यः कित् 5 (u0 3|73)-धूस्र्ः । ज्यादौ (9 / 16) धुनाति, तुदादौ धू विधूनने (6|66)-धुव्ति ॥ 6 ॥ 12. दुदु उप्तापे। इतश्चत्वारोऽनिटः । दुनोति । दोता। दवथुः (dra0 3 / 3 / 86) / भौवादिकेन ग्रहणानि, दुद्रु गतौ (11675) - दवति । / 10 ॥ ... 13. हि गतौ वृद्धौ च । हिनुमीना (8 / 4 / 15) . णत्वम्-प्रहिणोति । हेर्च्न्गि(7।3।56) इति कुत्वम् -प्रजिघाय । कमिमनि (u0 173) इति तुन्- हेतुः । mak (dra0 u0 1|147)-himm / manin (daza0 u0 673)-hema / ऊतियूति (3 / 3 / 67) इति हेतिरायुधम् ॥ 11 ॥ 15 14. पृ प्रीतौ । पृणोति । प्र्ता। पुपूर्षति, इट् सनि बा(7।2।41) इति नास्त्युपदेशाधिकारात्' (dra0 7 / 2 / 10) // 12 // शिवस्वामिकश्यपी तु दीर्घान्तमाहतुः' (धातुवृत्ति पृष्ठ 316) इति । प्रक्रियाकौमुदीटीकायां विट्ठलस्त्वाह-क्षीरस्वामी दीर्घमाह, अन्ये ह्रस्वम्' (पाठान्तरे ऽशिवस्वामिनाम निर्दिष्टम्) (भाग 2, पृष्ठ 254) / अत्र धुञ् कम्पने इति हस्वान्तपाठ एव युक्ततरः, उत्तरत्र शिवस्वामिमतेन दीर्घान्तपाठस्योक्तत्वात् क्रयादी (6 / 16) 'स्वादौ धूधुलो धुनोति धुनोति' इत्युभयं पठिष्यति क्षीर. स्वामी, एवं तुदादावपि (666) / अयं च चान्द्रपाठं स्वाकृत्योक्तमिति द्रष्टव्यम् । सायणस्तु घुञ् इति पठन् अन्ते ऽस्वादय उभयतोभाषाः वृवर्जमनुदात्ताः । तस्यानुदात्तमध्ये पाठ ऋकारान्तोभयतोभाषानुरोधेन'- इत्याह (धातु 24 वृत्ति पृष्ठ 317) / 1. मृद्रिते चान्द्रधातुपाठे तु 'धून कम्पने' इति दीर्घान्तः पठ्यते । सायणस्तु 'उभयमपीति चान्द्राः इति सुधाकरः' इत्याह (dhA0 vR0 पृष्ठ 317) / अत्र चान्द्रधातुपाठो भ्रष्ट इति प्रतीयते । 'धूञ् कम्पने' इतोऽग्रे मुद्रितग्रन्थे ऽविभाषितेट्त्वात् । 2. उपदेशे दीर्घ-ऋकारान्तादिति भावः । अयं तु सनि दीर्घः । / Page #296 -------------------------------------------------------------------------- ________________ स्वादिगणः (5) 2236 15. स्मृ प्रोतिबलनयोः । बलनं जीवनम् । स्मृणोति । सस्मार । स्मृ' इत्येके । ते तु छान्दसप्रायौ ॥ 13 ॥ 16. अनुदाताः। नोदात्तेत एकाच्त्वात् । 17. प्राप्ल व्याप्तौ । चत्वारोऽनिटः । प्राप्नोति । आपत् (dra0 3 / 1155) / आप्ता। प्राज्ञपऋधामीत् (tu0 7।4।55)-ईप्स्ति । 5 उदके नुम्भौ च (u04|210) इत्यम्भः । ल्यपि लघुपूर्वात्, विभाषाऽऽपः (6 / 4 / 56,57) इति णे, लोपः-प्राप्य प्रापय्य । गुरोश्च हलः (3 / 3 / 103) इत्यङि प्राप्ते क्तिन् आबादिभ्यः (3 / 3 / 64 वा ) प्राप्तिः ॥ 14 ॥ 18. शक्ल शक्तौ । शक्नोति, शक्नुवन्ति । अन्यद् दिवादौ (4 ॥ 10 78) उक्तम् । सनिमीमा (7 / 4 / 54) इति शिक्षति । अशकत् । पुषादित्वाद् (दिवादौ 73-62) अङि सिद्धे लुदित्त्वम् आत्मनेपदार्थे कर्मव्यतिहारे-व्यत्यशकत । शकषज्ञा (3 / 4 / 65) इति तुमुन्* शक्तो घटं कर्तुम् । शकितः ॥ 15 ॥ - 1. 'प्रीतिचलनयोरित्येके' इति धातुप्रदीपे (पृष्ठ 103) मैत्रेयः । 'प्रीति- 15 चलनयोरित्यन्ये । चलनं जीवनमिति स्वामी' इति धातुवृत्तौ (पृष्ठ 316) पाठः । धातुवृत्यनुसारं 'प्रीतिचलनयोः । चलनं जीवनम्' इत्येव स्वामिनः शुद्धः पाठः स्यात् । 2. किल्विषस्पृत् इति ऋवेदे (1071|10)इति श्रूयते । तत्राह सायणः --'किल्विषं स्पृणोति चलयति नाशयति इति किल्विषस्पृत् । ' ___3. 'ते तु छान्दसप्रायाः' तो तु छान्दसप्रायौं' इति वा युक्तः पाठः । 'इमौ पृणोतिश्च त्रयश्छान्दसा' इति स्वामिकाश्यपौ' इति धातुवृत्तिः (पृष्ठ 316) / ___4. 'न तूदात्तेतः' पाठा0 / अत्र pR0 6, paM0 1-2 स्मृतः श्लोको द्रष्टव्यः । 5. लकार अनुदात्तः, तस्येत्वमात्मनेपदार्थमिति भावः । वस्तुतः चिन्त्यमिदम् । इह हि लुदित्वाभावे सिच् स्यात् । नह्यस्मात् सौवादिकात् देवादि- 25 कस्थपुषादित्वादङ, स्यात् । 6. इतोऽग्रे लिबिशः 3 / 1 / 87 सूत्रसंख्यां निर्दिश्य कर्मवत्कर्मणा तुल्यक्रियः' इति सूत्रं द्रष्टव्यमिति संकेतितवान् । कर्मवत् सूत्रं तु कर्मकर्तरि प्रवर्तते । इह तु कर्मव्य तिहारस्य विषयः । अतोऽत्रात्मनेपदप्रदर्शनाय 'कर्तरि कर्मव्यतिहारे' (1 / 3 / 14) इत्यस्य संख्या nidrshniiyaa। Page #297 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां 5 16. राघ वाघ संसिद्धौ । संसिद्धिः फलसम्पत्तिः । राधीक्ष्योर्यस्य विप्रश्नः ( 114/39 ) - चैत्राय राघ्नोति । राधो हिंसायाम् ( 6 ।4। 123) एत्वाभ्यासलोपौ - अपरेघुः । राधो हिसायां सनीस् वक्तव्यात् ( dra0 7 / 4 / 54 vA0 ) प्रतिरित्सति । क्तिन् प्राबादिभ्यः ( 313/64 vA0 ) - राद्धिः । दिवादी सघोऽकर्मकाद् बुद्धावेव (4/11 ) - राध्यति । साध्नोति । सिषात्सति । श्रषोपदेश इत्येके - सिसात्सति । नन्द्यादौ ( dra0 3 / 1 / 134 vA0 ) ण्यन्तात् साधनः । कृवापाजि (u0 1 / 1 ) इत्युय् - साधुः । दिवादौ साध्यति ॥ 16,17 ॥ 1 240 20. अनुदात्ता उदात्तेतः । 21. श्रशू व्याप्तौ । प्रश्नुते । अष्टा, प्रशिता । श्रश्नोतेश्च ( 7 ॥ 4 / 72 ) इति नुट् - व्यानशे' / स्मिपुङ्रन्ज्वशां सनि ( tu0 7 2074) इतीट् - प्रशिशिषते । प्रट्यर्त्यशूर्णातीनां ( 3 / 1 / 22 vA0 ) यङप्रशाश्यते । कृवापाजि ( u0 1/1 ) इत्याशु । शावशेराप्तौ ( u0 1 / 44) उरन् - श्वशुरः । श्रशूषि ( u0 1 / 151 ) इति क्वन् - अश्वः । 95 अशे रश च ( u0 2 / 75 ) इति युच् - रशना । अशे रश् च ( दश0 u0 1 / 15 ङपाठः) इति मिः - रश्मिः । श्रशिपणाय्यो रुडायलको च ( u0 4 / 133 ) - राशिः । प्रतिसृषृधमि ( u0 2 / 102 ) इत्यनिःअशनिः । मनिन् ( दश0 u0 6 / 73 ) अश्मा । श्रशेर्देवने (u0 3 / 65) सः-अक्षः । श्रशेः सरन् ( u0 3 / 70 ) अक्षरम् । श्रशनिद् (u0 20 3 / 156 ) इति सिः - अक्षि । अशेर्देवने युट् च ( दश0 u0- 6 / 51 ङपाठः) यशः । क्रयादौ प्रश भोजने ( 6 / 52 ) अश्नाति ॥ 18 ॥ 22. ष्टिघ श्रास्कन्दने । स्तिनुते ॥ 16 ॥ 23. उदात्तावनुदात्तेतौ । 24. तिक तिग च । इतरचम्वन्ता ( 5 / 31 ) नव सेट : परस्मैपदि 25 1. नहि क्षीरतरङ्गिण्यां साधधातुदिवादी पठ्यते । काशकृत्स्नधातुपाठे ( 3 / 23, पृष्ठ 137) तु 'राध साध संसिद्धौ' इति दिवादौ पठ्यते । तदनुसारं चन्द्रकातन्त्रका रावपि दिवादौ पठतः (cA0 5 / 22) / 2. 'नशे' पाठा0 / 3. धातुप्रदीपोऽत्र द्रष्टव्यः । 4. 'वने' 'धने' पाठान्तरे । 5. ता प्रतितिष्टिघिषन्, प्रतिष्टिघं नाशक्नोत् ( mai0 saM0 1 / 6 / 3) / Page #298 -------------------------------------------------------------------------- ________________ स्वादिगणः (5) 241 नश्च । चकाराद् आस्कन्दने । ' तिक्नोति, तिग्नोति । के (dra0 3 ॥ 1 ॥ 135) तिकः ॥ 20,21 ॥ 25. षघ हिंसायाम् । सघ्नोति । सिसघिषति । सिषाधयिषति । दुर्गस्याषोपदेशोऽयम् -सिसाघयिषति । तिक तिघ चषघ' हिंसायामित्येके - तिघ्नोति चषघ्नोति ॥ 22 ॥ 26. निधृषा प्रागल्भ्ये । धृष्णोति । धृष्टः, प्रधृष्टः प्रपितः धृष्टमनेन, धर्षितम्, निष्ठा शीस्विदि (112 / 16) इति कित्त्वं नास्ति । त्रसिगृधिधृषिक्षिपेः क्नुः (3 / 2 / 14) - धृष्णुः । भाषायां शासियुधि (3 / 3 / 130 vA0) इति युच- दुर्धर्षणः । धधिष च संज्ञायाम (u0 2 / 82) इति क्युः-धिषणा धीः । शकषज्ञा (3 / 4 / 65) इति तुमुन् 10 -धृष्णोति भोक्तुम् । ऋत्विग्ग (3 / 2 / 56) इति दधृक् । चुरादौ धृष अप्रसहने (10|239)-ध्र्स्स्य्ति ॥ 23 ॥ 27. दन्भु द्म्भे। द्भ्नोति। श्रन्थिग्रन्थिदन्भिस्वन्जीनाम् (dra0 1 / 2 / 6 काशिका) किति नलोपः-देभुः । सनीवन्तर्ध (72 / 46) इति वेट - दिदम्भिषति, अनिट् पक्षे- दन्भ इच्च (tu0 7 / 4 / 56)- 15 धिप्सति धीप्सति, हलन्ताच्च (1 / 2 / 10) इति कित्त्वे हल्जातिराश्रीयते । दब्ध्वा दम्भित्वा । दब्धः ॥ 24 ॥ 28. ऋधु वृद्धौ । ऋध्नोति । दिवादौ (4 / 135) ऋध्यति । तत्रैव ग्रहणान्युक्तानि ॥ 24 ॥ 1. यथा तु काशकृत्स्नकातन्त्रचान्द्रहै मशाकटायनधातुपाठेघु पाठस्तथा तिक 20 तिग धात्वोहिसार्थः, न तु स्कन्दनार्थः । प्रतीयते कस्यचित् प्राचीनश्लोकबद्धधातुपाठस्यानुकरणेन मध्ये चकारः पठितः स्यात् 'ष्टिघ आस्कन्दने तिक, तिग च षध हिंसायाम्' / इदं रहस्यमविदित्वैव कश्चिद् वृत्तिकारैश्चकाराद् आस्कन्दनार्थो गृहीतः । अपरैश्च चकारः षघ धातुना संयोज्य चषघ धातुः स्वीकृतः । dra0 इहैव उत्तर धातुसूत्र (25) व्याख्या । ___2. दुर्गः कातन्त्रधातुपाठव्याख्याता कातन्त्रधातुपाठे तु एघ इत्येव पठ्यते । स्वयमपि ऋक्षि चिरि (33) इत्युत्तरसूत्रव्याख्याने दुर्गनाम्ना 'षघ' इति षोपदेशमेव पठिष्यति । 3. 'चखघ' 'चखघ्नोति' पाठा0 / अयं च षकारस्यैव खकारोच्चारणजन्योऽपपाठः । 4. अस्यैव पृष्ठस्य प्रथमा टिप्पणी द्र्स्स्त्त्व्या। 25 Page #299 -------------------------------------------------------------------------- ________________ 2.42 ' ' क्षोरतराङ्गण्यां 26. छन्दसि । आगणान्ताच्छन्दोऽधिकारः' / 30. अह व्याप्तौ । अह्नोति ॥ 26 ॥ 31. दघ धात्ने। दघ्नोति ॥ 27 ॥ 32. चमु भक्षणे । आचम्नोति । भ्वादी ( 1 / 315 ) प्राचामति ॥ 28 ॥ 33. ऋक्षि चिरि जिरि दाश द हिण्सायाम्। ऋक्ष्णोति' प्रानृङ्क्ष । ऋणोति क्षिणोति इत्येके । चिरिणोति, जिरिणोति । एकाचां च चिरेजिरेः (dra0 11 pR0 5 paM0 3) इति नानुबन्धिता । दाश्नोति । दाशः । दृणोति । durga'stu तिक तिघ' षघ ऋक्ष क्षिरि चिरि जिरि 1. उद्धृतमिदं पुरुषकारे (पृष्ठ 24) / छन्दसि इति सूत्रस्य इदं व्याख्यानं 'दध घातने' (31) इत्युत्तरसूत्रानन्तरं मुद्रितं जर्मनसंस्करणे । स च लेखकप्रमादजः । अस्माभिस्त्वयं यथास्थानं प्रापितः । 2. ऋक्ष्णोति, आनर्भ' इति libishpaatthH। ऋक्षि-धातोरिदित्त्वान्नुमा भाव्यम् । पुरुषकारस्तु स्वामिनाम्ना शुद्धमेव सनुमं पाठमुदाजहार । तथा हि -"क्षीरस्वामी तु ऋक्षि इति पठित्वा ऋङ क्ष्णोति इति आनृङ क्ष इति चोदाहृत्य ऋणोति क्षिणोति इत्येके" इत्याह (पुरुष0 पृष्ठ 24) / ___3. दुर्गः कातन्त्रधातुपाठव्याख्याता । अस्मदीये कातन्त्रधातुपाठस्य हस्तलेखे 'तिघ' स्थाने 'तिग' पठ्यते । सायणोऽपि । धातुवृत्तौ दुर्गनाम्ना 'तिग' इत्येव पठति (पृष्ठ 322) / षघ धातोरुत्तरमस्मद्धस्तलेखे कश्चित् पाठस्त्रुटितः । सायणस्तु 'षघ रि क्षि चिरि' इत्येवं पठति (पृष्ठ 322) / 'दाश' स्थाने कातन्त्रधातुपाठे 'दास' इति पठ्यते, 'द्रु' स्थाने च 'द्रुह' / सायणस्तु दुङ' पठित्वा 'दुनुते' इत्युदाजहार (पृष्ठ 322) / हिंसायाम्' इत्यस्य स्थाने कातन्त्रपाठे 'जिघांसायाम्' पाठः । काशकृत्स्नधातुपाठे तु 'तिक तिग षिध तिक्षु तीक्षु चिरि जिरि दास द्रुहि जिघांसायाम्' इति पठ्यते (पृष्ठ 154) / इदं चात्रावधेयम्-पाणियीये धातुपाठे छान्दसत्वेन स्मृता धातवः काशकृस्नव्याख्याने विना छन्दोनिर्देशं पठिताः । तमनुसृत्यैव च लौकिकमात्रविषये कातन्त्रेऽपि निर्दिष्टाः । तदनुसारमेव च चान्द्रोऽपि 'ऋक्ष चिरि जिरि हिंसायाम् (5 / 22) प्त्थ्य्न्ते। 4. 'चषध' पात्था0| 20 Page #300 -------------------------------------------------------------------------- ________________ स्वादिगण: ( 5 ) बाबु हिंसायाम् ' मित्याह । छान्दसा अमी जिघर्त्यादिवन्नियत विषयाः । / 26-33 / / भट्टक्षीरस्वाम्युप्रेक्षितधातुवत्तौ क्षीर-तरङ्गिण्यां स्वादिगणः सम्पूर्णः । 243 1. द्रष्टव्य पृष्ठ 242 टिप्पणी 1 / 2. तदुक्तं पतञ्जलिना ---- घरतिरस्मा श्रविशेषेणोपदिष्टः । स घृतं घृणा धर्म इत्येवं विषयः । महा0 7।1।66 / 10 3. इति क्षीरस्वाम्युत्प्रेक्षितधातुवृतौ क्षीरतरङ्गिण्यां स्वादिर्गणः समाप्तः । Page #301 -------------------------------------------------------------------------- ________________ // अथ तुदादिगणः ॥ 5 1. तुद व्यथने । इतः कृषान्ता: ( 6 / 6 ) षडनिट उभयपदिनश्च । तुदादिभ्यः श: ( 3।1।77), सार्वधातुकमपित् (1 / 2 / 4 ) इति ङित्त्वम् - तुदति तुदते । तोत्ता । प्रतोदः, तोदः । श्राच्छीन द्योनुम् ( 7।1। 80) वा - तुदती, तुदन्ती । विध्वरुषोस्तुदः ( 3 / 2 / 35) खश् - विधुतुदः श्ररुन्तुदः । वातशुनीतिल ( 3 / 2 / 20 vA0 ) इति तिलन्तुदः । क्ते - तुन्नः ( dra0 8 / 2 / 42 ) / दाम्नीशस ( 3 । 2|182 ) ष्ट्रन्तोत्रम् । पातुदि ( u0 2 / 7 ) इति थक् - तुत्थम् अञ्जनम्, धातुविशेषश्च ॥ 1 ॥ 2. द प्रेरणे । प्रणुदति प्रणुदते' / नोत्ता । नुदविदोन्दत्रा ( 8।2। 56) इति वा निष्ठानत्वं - नुत्तः, नुन्नः । ग्लानुदिभ्यां डौ ( u0 2 / EX) - आत्: 11211 10 3. दिश प्रतिसर्जने । प्रतिसर्जनं त्यागः । दिशति, दिशते । क्तिन् ( dra0 3 / 3 / 14 ) - दिष्टिवितस्तिः । ऋत्विग्दधृग् ( 3 / 2 / 56 ) इति 15 क्विन् - दिक् । नाम्न्यादिशिग्र हो : ( 3 । 4|58 ) णमुल् - नामादेशमामन्त्रयते । दिष्टं दैवम् ॥ 3 ॥ 4. भ्रस्ज पाके । ग्रहिज्यावयि (6 / 1 / 16 ) इति सम्प्रसारणम्भृज्जति, भृज्जते । भ्रस्जो रोपधयोरमन्यतरस्याम् ( 6/4/47 ) - भ्रष्टा भट, प्रसारणविषये नेष्यते, भृष्टलुञ्चितलिङ गात् 20 भृज्ज्यात् । बभ्रज्ज बभर्ज, वृश्चतिपृच्छति भृज्जतीनाम् प्रविशेष : ' / सनीवन्त ( 7 / 2 / 46 ) इति वेट् - बिर्भाजिषति बिभ्रज्जिषति, बिभर्क्षति त्रिभ्रक्षति । व्रश्चभ्रस्ज ( 8236 ) इति षः - भृष्टः, भृष्टिः । - 1. अत्र धातुवृत्तौ ( पृष्ठ 323) स्वामिनाम्ना उद्धृतः पाठोऽनुसन्धेयः । 2. काशिकायां (2 / 3 / 31) राजदन्तादिगणे ऽमृष्टलुञ्चितम् ' पठ्यते । वर्धमानस्तु भृष्टलुञ्चितम्' इति पठित्वा लक्ष्यमपि निर्दिदेश ( गणरत्नमहो0 पृष्ठ 65) / 25 3. अत्र 'ग्रहिवृश्चति पृच्छतिभृज्जतीनाम विशेष:' इति भाप्यवचनम् ' ( 6 ।1। 17) नुसंधेयम् । लिबिशेनेदमबुध्वा 'वृश्चतिपृच्छति भृज्जतीनाम्' इतोऽग्रे 6 / 1 / 13 सूत्रसंख्या निर्दिष्टा । Page #302 -------------------------------------------------------------------------- ________________ तुदादिगणः (5) 245 पथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (u01|28) भृगुः न्यङ क्वादिः । ' bhrasjibhUsUyudhU'bhyaH कित् (tu0 u0 2|80)-भृज्ज्ञ्म् । ल्युटि (dra0 3 / 3 / 115) भ्रज्जनम्, भर्जनम् । भ्रस्जिगमि (u0 4 / 160) इति ष्ट्रन्- भ्राष्ट्रम् । / 4 / / 5. क्षिप प्रेर्न्ने। क्षिपति, क्षिपते । अभिप्रत्यतिभ्यः क्षिपः (1 / 3 / 5 80) परस्मैपदम्-अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति । संपृच (3 / 2 / 142) इति परिक्षेपी । निन्दहिस (3 / 2 / 146) इति परिक्षेपकः । असिगृधिधृषिक्षिपेः क्नु (3 / 2 / 140) - क्षिप्णुः । भिदादौ (गण0 3 / 3 / 104) kssipaa| rak (dra0 u0 2|13)-kssiprm / क्षिपेरनि: किच्च (tu0 u0 2|107)-क्स्सिप्न्निः, क्षिपणी वा। दिवादौ (4 / 10 13) क्षिप्यति ॥ 5 ॥ 6. कृष विलेखने । कृषति, कृषते । अनदात्तस्य च पधस्यान्यतरस्याम् (6|1156)अम्- कयति ऋक्ष्यति । स्पृशमृशकृषतृपदपः सिज वा (3 / 1 / 44 vA0)-अकृक्षत् अक्राक्षीत्, अकार्षीत् । भ्वादौ (1 ॥ 717) कर्षति । तत्रैव ग्रहणान्युक्तानि । कृश तनूकरणे तु दिवादि: 15 (4 / 120) तालव्यान्तः ॥ 6 ॥ 7. अनुदात्ताः स्व्रितेत्ः। 8. RSI गतौ, 6. उदात्त उदात्तेत् । ऋषति । उपसर्गाद् ऋति धातौ (6 / 1 / 91) वृद्धिरेकादेशः-उपार्षति । अर्षिता । स्नुवश्चिकृत्य षिभ्यः कित् (u03.66)-ऋक्षः । इक्-ऋषिः । क्तिन् (dr03।3। 20 64)- ऋष्टिः । ऋषिवृषिभ्यां कित् (u0 3 / 123) - ऋषभः । श्वोदितो निष्ठायाम् (7।2।14)-ऋस्स्त्त्ः । / 7 / / 10. जुषी प्रीतिसेव्न्योः। इतश्चत्वारः सेट प्रात्मनेपदिनश्च । जूषते । जोषिता । जोषित्वा जुषित्वा (dra0 1 / 2 / 26) / ईदित्वात् (dra0 7 / 2 / 14) जुस्स्त्त्ः। एतिस्तुशास्व (3 / 1 / 106) इति क्यप्- 25 जुष्यः । सह जुषत इति सजूः ॥ 8 ॥ 1. न्यङ क्वादिगणे (7 / 3 / 56) भृगुशब्दपाठात् कुत्वमित्यभिप्रापः । 2. अत्र 'इक् कृष्यादिभ्यः' (3 / 3 / 108 vA0) इति वार्तिकेन 'डक्' प्रत्यय इति स्वाम्यभिप्रायः । लिबिशेन त्वैतद्वातिकमबुद्ध्वा 'इगुपधात् कित्' इति उणादिसूत्रनिदर्शनाय (u0 4 / 116) संख्या निर्दिष्टा । उणादौ न k प्रत्ययः 30 साक्षानिर्दिष्टः । tatratvanuvaya'mAnasya इञः कित्त्वमात्रं विधीय्ते। Page #303 -------------------------------------------------------------------------- ________________ 246 क्षीरतरङ्गिण्यां 11. प्रोविजी भयचलनयोः । उद्विजते । विज इड् (1 / 2 / 2) इतीडादिः प्रत्ययः कित्-उद्विजिता। करणे हलश्च (3 / 3 / 121) इति घन-वेगः । विग्नः । ण्यन्ताद् उद्वेजितः ॥ 6 ॥ 12. प्रोलजी प्रोलस्जी वीडे । लजते । लजिता । लजित , लग्नस्तु . लग्नम्लिष्ट (7 / 3 / 18) इति सक्ते साधुः, लगितोऽन्यः । ईदित्त्वं तमु नर्थकम्, तस्माल्लगेः (11553) एतत् निपातनम् । अत एव प्रोनजीति चन्द्रः' - नग्नः । ल्ज्ज्ते। लज्जिता । अनयोस्तुदादौ प्रयोजनाभावाद् भ्वादौ युक्तः पाठः ॥ 10,11 / / 13. उदात्ता अनुदात्तेत्ः। 14. प्रोवश्चू छेदने । इतः स्फुलान्ताः (5164) त्रिशतं सेटः परस्मैपदिनश्च । अहिज्यावयि (6 / 1 / 16) इति सम्प्रसारणम् वृश्चति । व्रष्टा व्रश्चिता (dr07।2।35) / मूलवृक् । वृक्णः, षत्वे निष्ठादेशः सिद्धो वक्तव्यः (8216 vA0) जवश्चयोः क्त्वि (7 / 2155) इतीट वश्चित्वा । वृश्चिकृषोः किकिन् (tu0u02|40)-vRshcikH / स्नुवश्चि 15 (u0 3 / 66) इति क्सः-वृक्षः । / 12 / / 15. व्यच संभवे । विचति (dra0 6 / 1 / 16) / व्यचेः कुटादित्वमनसि (12 / 1 vaa0)-विचिता। नेह-उरुव्यचाः । / 13 / / 16. व्यज व्याजीकरणे । व्यजति । 'व्याजीकरणे' लिङ्गाद् घनि कुत्वाभावः --व्याजः ॥ 14 ॥ 17. उछि उञ्छे । उञ्छ उच्चयः । उञ्छति । उञ्छिता ॥ 15 ॥ 18. उछी विवासे । विवासोऽतिक्रमः । उच्छति । व्युष्टा रात्रिः ॥ 16 / / . 1. मुद्रिते चान्द्रधातुपाठे तु 'प्रोलजी' इत्येव पठ्यते (6 / 100) / सायणो ऽपि धातुवृत्ती चान्द्रमते तवर्गपञ्वमादि (ओनजी) मन्यते (धातु 326) / 25 क्षीरस्वामी नग्ननग्निकाशब्दव्याख्याने 'प्रोणजी' इति पठाते (dra0 अमरटीका 3 / 1 / 36 / / 2 / 6 / 6), ___2. चिन्त्योऽयं पाठः । भ्वादौ पाठे शपः पित्त्वादनुदात्तत्वे तास्यनुदात्तेन्डिद् (6 / 1 / 186) इति लसार्वधातुकानुदात्तत्वे धातुस्वरः स्यात् । इह पाठे तु विकरणस्वरेण मध्योदात्तत्वं भवति । अत्र धातुवृत्तिः (पृष्ठ 326) अनुस30 न्धेया। 20 Page #304 -------------------------------------------------------------------------- ________________ तुदादिगण: ( 6 ) 247 16. ऋछ इन्द्रियप्रलयमूर्तिभावयोः । इन्द्रियाणां प्रलये = मोहे, मूर्तिभावे च । ऋच्छति, समो गम्यृछि ( 1 / 3 / 26 ) इति तङ [न] समृच्छते । इजादेर्गुरुमतोऽनृछ: ( tu0 3 / 1 / 36 ) इत्याम् - प्रान ॥ 17 20. मिछ उत्क्लेशे । उत्क्लेशो बाधनम् । मिच्छति । पिछ इति द्रमिडा : - पिच्छा: श्राचामः ॥ 18 ॥ 21. जर्ज झर्झ चर्छ परिभाषणे । जर्जति । जर्जरः, झर्झरः । चर्च इति च दुर्गः । / 16-21 ॥ 22. त्वच संवरणे । संवरणम् प्राच्छादनम् । त्वचति । क्विपि ( dra0 3 / 2 / 187) त्वक् । अचि ( dra0 3।1।134 ) त्वचः ॥ 22 ॥ 23. ऋच स्तुतौ । ऋचति । क्विप् ( dra0 3 / 2 / 178 ) - ऋक् । 10 आनर्च, आनृचुः । अचिशुचि ( u0 2 / 108 ) इतीसिः - अर्चिः ॥23। 5 24. उब्ज श्रार्जवे । प्रार्जवं स्पष्टता । उब्जति । उब्जिजिषति, नन्द्राः संयोगादयः ( 6 ।1। 3 ) इत्यत्र वक्तव्याद् बो न द्विरुच्यते । समुद्गादिसिद्धत्वाद् बोपधोऽयम्, उपध्मानीयोपधत्वे जश्त्वस्यासिद्धत्वं स्यात् । भुजन्युब्जौ पाण्युपतापयोः ( 7 / 3 / 61 ) / उब्जेर्बले बलो - पश्च (u0 4|1e2) इत्यसुन् - ओजस् ॥ 24 ॥ 15 25. उद्भ' उत्सर्गे । उज्झति । दोपधोऽयम्, लाक्षणिकं चुत्वम् । 1 : 'जर्च जर्छ जर्भ झर्ज परिभाषणे - जर्चति, जर्भति जर्छति, जर्झति । जर्जरः । झर्झति । झर्झरः । चर्चेति दुर्गाः ' / इति पाठा0 / 2. ' स्पष्टता ' क्वचिन्नास्ति । - 5. यथा तूत्तरवचनम् -- ' दोपधायं, लाक्षणिकं चुत्वम्' तथा तु धातुसूत्रे 'उज्भ' इत्येव मूलपाठ इति प्रतीयते । 20 3. 'कारस्याप्ययं प्रतिषेधो वक्तव्यः' इति काशिकास्थवार्तिकादित्यर्थः । 4. अयं भावः - अभ्युद्गः समुद्गः इत्यादिसिद्धये केचिद् दोपधं मन्यन्ते । तत्र अभ्युद्गः समुद्ग इत्यादयस्तु द्वय पसर्गाद् गमेर्डप्रत्यये संपत्स्यन्ते । ततः बकारोपधोऽयं धातुरित्यर्थः । उब्जेर्बले बलोपश्च इति उणादिसूत्रम् (4 / 162) अपि बोपधत्वे प्रमाणम् । अपरे उपध्मानीयोपधं स्वीकुर्वन्ति, तन्मते दोपमाह 25 -- उपध्मानीयोपधत्वे इति । अत्र हयवर - सूत्रस्थं, 'शषु' जश्भावषत्वे' इति वार्तिकं तद्भाष्यं चावलोकनीयम् । Page #305 -------------------------------------------------------------------------- ________________ 248 क्षीरतरङ्गिभ्यां उज्जिझिषति । ण्यति'-भिद्योद्ध्यो नदे (3 / 1 / 115) / क्विपि (dra0 3 / 2 / 178) उत् ॥ 25 ॥ 26. लुभ विमोहने । विमोहनं व्याकुलीकरणम् । लुभति । तीषुसह (tu0 7 / 2 / 48) इति लोब्धा लोभिता । लुभो विमोहने (7 / 2 / 5 54) इट-विलुभिताः केशाः । दिवादौ लुभ गाध्ये (4|126)लुभ्य्ति, लुब्धः ॥ 26 ॥ 27. ऋह कत्थनयुद्धहिंसादानेषु । ऋहति । अर्हयति । रिह इति द्रमिडा:-रिहति, रेहयति ॥ 27 ॥ 28. ऋफ ऋन्फ हिंसायाम् । ऋफति, ऋम्फति, शे ऋन्फादीना0 मुपसंख्यानाद् (dra0 7 / 1 / 56 vA0) अनिदिताम् (6 / 4 / 24) इति नलोपे कृते नुम्, तृन्फादीनाम् (dra0 7 / 1 / 56) इत्येके ॥ 28,26 ॥ 26. तृफ तृन्फ तृप्तौ । तृफति तर्फित्वा । तृम्फति, नोपधात् थफान्ताद् वा (1 / 2 / 23) इति वा कित्त्वम् -तृफित्वा तृम्फित्वा। तृप तृन्प इत्येके ॥ 30,31 / / 30. तुप तुन्प तुफ तुन्फ हिंसायाम् । तुपति, तुम्पति, तुफति तुम्फति । भ्वादौ तुन्प तुम्फ पाठो (dra0 11288) व्यर्थः । प्रात् तुम्पतौ गवि कर्तरि (6 / 1 / 158) सुट्-प्रस्तुम्पति गौः । / 32-35 / / 31. दृफ दृन्फ utklshe। [दृपति दृम्फति [ ॥ 36,36 / / 32. गुफ गुन्फ ग्रन्थे । गुफति, गोफित्वा गुफित्वा। गुम्फति । 20 1. 'क्यपि' इति शुद्धः पाठो द्रष्टव्यः । 2. उद्धृतं धातुवृत्तौ (पृष्ठ 326) / 3. अयं काशिकायां पाठः । भाष्यपुस्तकेषु क्वचित् 'तृम्पादीनां' क्वचिच्च 'तृम्फादीनां' इत्युभयथा दृश्यते । ऋम्फादीनामिति स्वाम्युक्तः पाठस्तु न क्व्चिदुप्ल्भ्य्ते। 4. प्रक्रियाकोमुद्यां (भाग 2 पृष्ठ 265) तु 'तथा चाह क्षीरतरङ्गिणी__ कारः-- तृम्प तुम्प चेत्येके' इति पठ्यते । 5. नायं व्यर्थः, भ्वादित्वाच्छपि तास्यनुदात्तत् (6 / 1 / 186) इति लसार्वधातुकानुदात्तत्त्वे धातुस्वरो भवति, इह पाठात्तु विकरणस्वरः (dra0 क्षीरत0 6 / 12 : पृष्ठ 245, Ti0 2) / 6. क्वचित् सूत्रं नास्ति । Page #306 -------------------------------------------------------------------------- ________________ 32 तुदादिगण: ( 6 ) 246 नोपधात् थफान्ताद् वा (1 / 2 / 23 ) - गुफित्वा गुम्फित्वा । घञ् ( dra0 3 / 3 / 18,16 ) - गुन्फो बन्धः । / 38,36 ॥ 33. उभ उन्भ पूरणे । उभति । उभौ ' ( dra0 3 / 1 / 135) / उम्भति । उम्भिता । उम्भित्वा ॥ 40, 41 ॥ 34. शुभ शुन्भ शोभायें । अत एव निपातनाच् शोभा साधुः । शुभति । शुशोभ । शुभम् । प्रशोभीत् । भ्वादौ (11468) शोभते, शुशुभे शुभत् । रक् ( dra0 u0 2113) शुभ्रम् । शुम्भति, शुशुम्भ, तृन्फादि ( dra0 1।1। 56 vA0 ) / भ्वादौ शुन्भ भाषणे हिंसायां च (11262 ) इत्यर्थभेदात् पाठः । तत्र षोपदेशः, सुम्भति सुम्भनाद्यर्थ इत्येके * ॥ 42, 43 ॥ 35. दृभी ग्रन्थे । दृभति । दृब्ध: / अन्दूदृन्भू ( u0 118 ) इति दृन्भूः सर्पः । / 44 / / 10 15 36. चृती हिंसाग्रन्थनयोः । चृतति, वृत्तः । सेऽसिचि कृत ( 7 | 2 / 57 ) इति वेट् - चर्तिष्यति चर्त्स्यति । ईदित्त्वं यस्य विभाषा ( 7 | 2 / 15) इति निष्ठायाम् इट्प्रतिषेधानित्यत्वार्थम् - पतितः, यङलुगर्थं वा - चरीचृतः । क्विप् ( dra0 3 / 2 / 178 ) - नृत् । चर्त्यम् ( dra0 3 / 1 / 110) / / 45 / / 37. विध विधाने । विधति । असुन् (da0 u06|46 ) वेधाः । 46 / 1. इगुपधज्ञाप्रीकिरः कः ( 3।1।135 ) इति कः । नित्यद्विवचनोऽयम् । dra0 महा0 1 / 1 / 27 / 2. 'शोभेति निपातनात्' ( काव्या0 5 / 2 / 41 ) इति वामनः । 3. न केवलमर्थभेदः, अपि तु स्वरभेदोऽपि भवति शपि । पूर्वा ( 3 । 12 | पृष्ठ 346 ) टिप्पणी 2 द्रष्टव्या । 4. पूर्वत्र क्षीरतरङ्गिण्यां मतमिदं गुप्तनाम्नोद्धृतम् (1 / 262 पृष्ठ 68, paM0 16 ) 5. द्वितीया श्रितातीतपतित ( 2 / 1 / 14 ) इति तिपातनादिड् इति काशिका (7 / 2 / 15) / मैत्रेयस्तु धावुधातः धावितः' इत्युदाहृतवान् ( धातुप्रदीय pR0 108 ) 6. स्मृतं धातुवृत्तौ (पृष्ठ 330 ) / 7. 'विध वेधने' इत्यवाकरस्थः पाठः । पाठान्तरं तु प्रामादिकमन्धपरम्परायातमिति मल्लिनाथः नैषध टीका 3 / 127 / 20 25 Page #307 -------------------------------------------------------------------------- ________________ 250 क्षोरतरंङ्गिण्यां ___38. जुन गतो' / जुनति । जुड इति दुर्गः ॥ 47 ॥ 36. मृड सुखने । मृडति । मृडः । मृडमृद (1 / 2 / 7) इति क्त्वा कित्-मृडित्वा । / 48 ॥ ___40. पृड च । पृडति । पडित्वा ॥ 46 ॥ 41. पृण प्रोणने । पृणति । के (dra0 3 / 1 / 135) पृणः । लोकस्य पृणे (6।3।70vaa0), लोकं पृणतीति मुम् -लोक्म्पृन्न्ः॥50। 42. मृण हिंसायाम् । मृणति, मृणालम् (dra0 u0 1 / 118) / 51 43. तुण कौटिल्ये । तुणति । तुन्दम् ॥ 52 ॥ 44. पुण कर्मणि शब्दे c'| पुणति पुण्यम् । के (dra0 3 / 1 ॥ 10 135) निपुणः ॥ 53 ॥ 45. मुण प्रतिज्ञाने । मुणति ॥ 54 ॥ 46. कुण शब्दोपकरणयोः । कुणति । इगुपधात् कित् (u0 4 / 110)--कुणिः कुपाणिः । क्वादिभ्यः कित् (u0 11115)कुण्डम् । उणादौ कुणिन्दः (dra0 u0 4 / 84), कुणालम् , कुणप. / 15 कोणः ॥ 5 ॥ - 47. शुन गतौ । शुनति । शुनकः । श्वा-क्वुन् (dra0 u0 2 / 32) शुनश्च सीरं c-shunaasiirH॥56|| - 1: स्मृतं धातुवृत्तौ पृष्ठ 330) / 2. अब्दादयश्च (u0 4 / 68) इति निपातनात् ददनौ प्रत्ययौ । उज्ज्वल20 दत्तस्त्वेतत्सूत्रवृत्तौ 'तुन्देर्नुम् च, तुन्द.' इत्याह । तच्चिन्त्यम् । नहि 'तुन्दिः' धातुः क्वचित् पठ्यते । यद्वाऽत्र 'तुदेः' इति पाठः स्यात् । तथाप्ययुक्तता तदवस्थैव । तुदेर्नु मि दे दनि वा प्रत्यये 'तुन्द' इति लक्ष्यविरुद्ध प्राप्नोति । झरो झरि सवर्णे (8 / 4 / 65) इति लोपेऽपि पक्षे दकारद्वयं प्राप्नोत्येव, न चेष्यते । 3. सार्वत्रिकः पात्थ्ः। 25 4. इतोऽग्रे लिबिशेन पञ्चपाधुणादेः 3 / 76 सूत्रसंख्या निर्दिष्टा । तस्मिश्च सूत्रे क्वण-धातोः सम्प्रसारणं कालंश्च प्रत्ययो विधीयते, न कुण-धातोः । सरस्वतीकण्ठाभरणे (2 / 3 / 101) कुणेरेव कालन् विधीयते । 5. अत्रापि लिबिशेन उणादेः 3 / 143 सूत्रसंख्या निर्दिष्टा । अस्मिन्नपि Page #308 -------------------------------------------------------------------------- ________________ तुदादिगण: ( 6 ) 48. द्रण हिंसागतिकौटिल्येषु । द्रुणति । के ( dra0 3 / 1 / 135) द्रुणः । घञ् ( dr03।3।18 ) - द्रोणः, द्रोणी ॥ 57 ॥ 251 46. घुण' घूर्ण भ्रमणे । घुणति, घुणो दारुक्रिमिः । घोणा । घूर्णतिः । घूर्णती घूर्णन्ती ( dra0 7 1180 ) / भ्वादौ (11265 ) घोणते, घूर्णते ॥58,5e॥ 50. सुर aishvrydiiptyoH| सुरति । सुरः । षोपदेशोऽयमिति दुर्ग: - सुषोर ॥ 60 ॥ 51. कुर शब्दे । कुरति । कोरकम् । कुर: करन्'-कुररः । कुर्यात् ( dr07।2।79 ) / कुरु: / / 61 / / 10 52. क्षुर खुर विलेख्ने। विलेखनं छेदः । क्षुरति । क्षुरः । खुरति । खुरः । / 62,63 / 53. मुर संवेष्टने । मुरति । मुरः, मुरा प्रोषधिविशेषः । मुर्मुरः । / 64 / / 54. घुर भीमार्थशब्दयोः । घुरति । घञ् ( dra0 3 / 3 / 19 ) - घोरः । घुघु रः । / 65 / / 15 55. पुर अग्रगमने । पुरति । पुरम् । क्विप् ( dra0 3 / 2 / 178 ) - पूः । पुरुषः । पुरु बहु ॥ 66 ॥ 56. बृहु' उद्यमे । उद्यम उद्धरणम् । बृहति । बहिता । बर्दा । . उद्बर्हः । बर्हणम् । बर्हः । प्रभौ परिवृढः (7 / 2 / 21 ) / भ्वादी बृह वृद्धौ (11485 ) - बर्हति ॥ 67 ॥ 20 सूत्रे क्वणेरेव संप्रसारणं कपश्च प्रत्ययो विधीयते, न कुणेः । सरस्वतीकण्ठाभरणे (2 / 2 / 112) तु कुणेरेव कुणपो निपात्यते । 1. dra0 सर0 कण्ठा0 2 । 3 । 36 ॥ हैमोणादि 366 / 2. अन्ये तु वकारादि पठन्ति । धातुवृत्ति पृष्ठ 331 / 25 3. प्रत्र भ्वादी (485, पृष्ठ 104) चोभयत्र पवर्गादि पठित्वा प्रभौ परिवृढ:' सूत्रेण दन्त्योष्ठ्यवान् 'परिवृढ' शब्दो व्युत्पाद्यते । तत्कथमिति न जानीमः । किमस्मिन् सूत्रेऽपि पवर्गीय एव पाठः स्वामिसम्मत: ? Page #309 -------------------------------------------------------------------------- ________________ 252 क्षीरतरङ्गिण्यां . 57. तृहू तृन्हू स्तृहू स्तृन्हू हिंसायाम् । तृहति । तहिता, ता । तहणम् । रुधादौ तृहि हिसि हिसायाम् (7 / 24) तृणेढि, तृण्डः, तृहन्ति । तहति । तृहिता, तृण्डा । स्तृति, स्तृहति । षोपदेशाविति दुर्गः ॥ 68-71 ॥ 58. इषु इच्छायाम् । 'इषुगमियमां छ: (7 / 3 / 77) -इच्छति । तीषुसह (tu0 7 / 2 / 48) इति वेट- एष्टा एषिता । इष्यत इतीट, इषे त्वोर्जे त्वा (माध्य0 saM0 1 / 1) / विन्दुरिच्छुः (3 / 2 / 166) / इष आश्वयुजः, इड् अन्नम् अस्यास्त्यत्र वा, अर्शप्राद्यच् (5 / 2 / 127) / इश्यशिभ्यां तकन् (u0 3 / 148) - इष्टका । क्सुश्चेषेः (da0 u0 10 1 / 154) - इक्षुः । इच्छा (3 / 3 / 101) साधुः । श्रुयजीषिस्तुभ्यः करणे (tu0 3 / 3 / 65 vA0)-इष्टि: / इष्टः । दिवादौ इष गतौ (4 / 7)- अन्विष्यति, इषुः । ऋयादौ इष प्राभीक्ष्ण्ये (6 / 57) इष्णाति । / 72 / / 56. मिष स्पर्धायाम । मिषति । मेषिता मेषोऽचि (dra0 3 / 1 / 15 134), के (dra0 3 / 1 / 135) आमिषम् । घञ् (dra0 3 / 1 / 18, 16) -निमेषः ॥ 73 ॥ 60. किल shvaitykriiddnyoH| किलति । केलिः । के (dra0 3 / 3 / 135) किलकिला रवः, अव्यक्तानुकरणं वा । किलासं सिध्मम् ॥ 74 / / 61. तिल स्नेह्ने। तिलति । के (dra0 3 / 1 / 135) तिलः । चुरादौ (10 / 61) तेलयति ॥ 7 ॥ 62: चिल वसने । चिलति । पचादौ (गण0 3 / 1 / 124) चेलः चेलम, चेलट् (गण0 3 / 1 / 134), गहिता ब्राह्मणी ब्राह्मणिचेली, 1. क्षीरस्वामी तु- तृह तृन्हू ष्टहू ष्टुन्हू हिसार्थाः' इत्येवं पुरुषकारे (पृष्ठ 25 121) उध्रियते । तत्र षोपदेशपाठश्चिन्त्यः । . 'इष' इत्येवार्षपाठः । dra0 पुरुषकार, पृष्ठ 100 / 3. dra0 सरस्वतीकण्ठाभरण 2 / 3 / 177; हैमोणादि 575 / 4. स्त्रीत्वनिदर्शनाय पचादौ पठितं टित्पाठं निर्दिशति । इह लिबिशेन 6 / 3 / 43 सूत्रसंख्या निर्दिष्टा, सा चिन्त्या । एषा सूत्रसंख्या तु 'घरूपकल्प' इत्यु30 तरं निर्देष्टव्या सतीह निर्दिष्टा । Page #310 -------------------------------------------------------------------------- ________________ तुदादिगण: ( 6 ) 253 रूपकल्प ( 6 । 3 | 43 ) इति ह्रस्वः, चेलखेटकटुककाण्डं गर्हायाम् ( 6 / 2 / 126 ) इत्युत्तरपदाद्युदात्तत्वम्' / / 76 ॥ 63. चल विलसने । चलति । चलती, चलन्ती । चल कम्पने ज्वलादिः (1 / 569)- चलः, चालः । शश्यनोनित्यम् ( 7।1।81 ) नुम् - चलन्ती । कम्पने चलिः ( 1 / 546 ) मित्-चलयति लताम् । चुरादौ चल भृतौ (10 / 62 ) - चालयति ॥ 77 ॥ 5 64. विल संवरणे । दन्त्योष्ठ्यादिः । विलति । ग्राविलम् वेला ॥78 ॥ 65. इल स्वप्नक्षेपणयोः । इलति इला भूः । एला । एलयति ॥ 76 ॥ 10 66. बिल भेदने । बिलति । बिलातः । प्राबिलम् । विल्मम् * / बिल्वम् ॥ 80 ॥ 67. णिल गहने । प्रणिलति ॥ 81 ॥ 68. हिल हावकरणे' / हिलति । हेला । मिल इलेषण इति दुर्ग: -- मिलति', मेल: ॥ 82 ॥ 66. शिल षिल उञ्छे । शिलति । शिलम् । शिला । सिलम् । सेलु श्लेष्मातकः ॥ 83,84 ॥ 15 2. 'आवेलम्' हस्तलेखपाठः । 1. 'उत्तरपदान्तोदात्तत्वम्' पाठान्तरं तच्चिन्त्यं, सूत्रार्थविरोधात् । 3. 'स्वप्नप्रक्षेपणयो:' पाठा0 / 5. भिदादावस्य पाठः कल्प्य । 4. 'भावक्षरणे' पाठा0 / 6. पूर्वत्र 'मील' धातुव्याख्याने ( 1 / 345) 'लौकिकान्मिले: मिलति, मेलनम्' इत्युक्तं स्वामिना । तदिहान्वेष्यम् । दीपजन ( 7 । 4 | 3 ) सूत्रे मील - धातु पठता पाणिनिना मिल-धातुर्न स्वीक्रियत इति ज्ञाप्यते । अन्यथा मोलतेरमिमीलत् मिलतेरमीमिलत् इति रूपद्वयं स्यादेव, किमुपधाहस्वविकल्पेन । दुर्गोपजीव्ये काशकृत्स्न-धातुपाठेऽपि मिल श्लेषणे' (पृष्ठ 167) पठघते । 25 - 7. उञ्छशिलवृत्योर्भेदः 'ऋतमुञ्छशिलं ज्ञेयम्' इति मनुश्लोकस्य ( 4/5 ) व्याख्यायामित्थं प्रदश्यंते प्रङ गुष्ठाङ गुलिभ्यामेकैकस्य कणस्य संग्रह उञ्छ:, मञ्जर्यात्मकानेकधान्योच्च यनंशिलः । अत्र तु उञ्छशब्देन 'उच्चयः' इत्यभिप्रेतः ( dra0 6 17 ) / सचोभयोवृ त्त्योः समानः । 20 Page #311 -------------------------------------------------------------------------- ________________ 254 क्षीरतरङ्गिण्यां 70. लिख' प्रक्षरविन्यासे । लिखति । आलेख्यम् । पचादौ (गण. 3 / 1 / 134) लेखः । पञ्-लेखः, विलेखः । भिदादौ (गण0 3 / 3 / 104) लेखा । / 85 ॥ .. 71. कुट कौटिल्ये । कुटति । गाकुटादिभ्योऽणिन्ङित् (1 / 2 / 1)-कुटिता । उत्कुट: / कुटो घट: / कोटरः । कुटरः । कोटि: / कुटीरम् । उषिकुटि (u0 3 / 142) इति कपन -कुटपोऽनमानम् । इगुपधात् किः (tu0 u0 4 / 120) कुटि: / कुटिकुषिभ्यां क्मलन् (u0 4 / 187)-कुटमलम् । कुटिलः । कथं कुटित्वा ? न क्त्वा सेड् (1 / 2 / 18) इति हि कित्त्वं बाधितम्, न ङित्त्वम् ॥ 86 ॥ / 72. पुट संश्लेषणे । पुटति । पुटः, पुटी । घञ्-पोटा नपुंसकम् । पोटकः : चादौ पुट संचूर्णने (10 / 67), तथा भासार्थः (10 / 197) -पोटराति । लुट विलोडन' इति दुर्गः-लुटति । लुटिता । लुटित्वा । लुठ संश्लेषण इत्येके । / 87 / ____73. कुच संकोचने । संकुचति, अर्थे संग्रहणात् तदुपसर्गत्वम् । संकुचिता । कुचित्वा । कुचौ । भ्वादौ संपर्चनादौ (1600) संको15 चति ॥ 8 ॥ ____74. गुज शब्दे । गुजति, गुजिता । भ्वादौ (1 / 123 एकीयमले) गोजति, गोजिता ॥ 86 ॥ 75. गुड रक्षायाम् । गुडति । गुडा ह्स्तिस्ण्नाह्ः। गुडः स्वादुद्रव्यम् । भूगोलः, गोलक युग्मम्, गुलिका मौक्तिकविशेषः ॥ 10 ॥ 1. लिख धातु कुटादिष्वेके मन्यन्ते । तदाह हेमहंसगणिः - लिखत् अक्षरविन्यासे कुटादिरयम् । तेन तृजादिषु ङित्त्वाद् गुणाभावे लिखिता लिखितं लिखनीयम् । अकुटादेस्तु लेखिता लेखितुम् लेखनीयं स्यात् । न्यायसंग्रह, पृष्ठ 137 / केचन पाणिनीयास्तु गाङ्कुटादि' सूत्रे (1 / 2 / 1) कुटस्य आदिः कुटादिः, कुट आदिर्येषां ते कुटादयः इत्युभयथा विगृहीत्वा लिखिता लिखितुम् लिख25 नीयम् इत्यादीनां साधुत्वं ब्रुवन्ति । 2. लोटने' पाठा0 / कातन्त्रधातुपाठे 'पुट लुट संश्लेषणे' इति पाठः, काशकृत्स्ने 'षुट लुठ संश्लेषणे' (पृष्ठ 167) / . 3. एतत्पृष्ठस्था द्वितीया टिप्पणी द्र्स्स्त्त्व्या। 4. द्रष्टव्यं (6 / 104) धातुसूत्रव्याख्यानम् । 30 5. इलयोरेकत्वस्मरणात् । अत्र 53 पृष्ठस्था Ti0 1 द्र्स्स्त्त्व्या। Page #312 -------------------------------------------------------------------------- ________________ तुदादिगण: ( 6 ) 255 76. डिप क्षेपे' / डिपति, डिपिता । दिवादौ (4 / 124) डिप्यति, डेपिता । चुरादौ (10 / 121) डेपयति । / 1 / / 77- छुर छेद्ने। छुरति । प्राच्छुरितम् । छुर्यात्, र्वोः न भकुरुछुराम् (tu08|276 ) इति दीर्घो नास्ति - छुरिका ॥ 62 ॥ 78. स्फुट विकसने । स्फुटति, स्फुटिता । श्रस्फुटीत् । स्फुट: / भ्वादौ स्फुटिर् विशरणे ( 13226 ) - स्फोटति, स्फोटिता, अस्फुटत्, अस्फोटीत् । स्फोटः ॥e3॥ I 76. मुट प्रक्षेपप्रमर्दनयोः । मुटति । मुटिता । भ्वादौ ( 1 / 221) दुर्गमते) मोटति, विमोटितकराङ गुलिः । चुरादौ ( 10/66 दुर्गमते) मोटयति ॥ 64 ॥ 80. त्रुट छेदने । वा भ्राशभ्लाश ( 3 / 1 / 70 ) इति यन् वा - त्रुट्यति त्रुटति । त्रुटिता । त्रोटयति ॥ 65 ॥ 81. तुटे कलहकर्मणि । तुटति, तुटिता । इक्' ( dra0 3 / 3 / 108 vA0 ) - तुटि: / तोटकम् ॥16॥ 82. चुट छुट छेदने । चुटति । उच्चोटनम् । छुटति । छोटिका ॥ N 67,68 ॥ 83..जुड बन्धे । जुडति । जुडिता । जुड गतौ (6 / 38 दुर्गमते) - जुडति जोडिता ॥ 6 ॥ 10 1. 'प्रक्षेपे' पाठा0 / 2. 'इक् कृष्यादिभ्यः' इति वार्तिकेन इति भावः । लिबिशेन वार्त्तिकमबुध्वा 'इगुपधात् कित्' इत्थुणादिसूत्रस्य 4 / 116 संख्या निर्दिष्टा । 3. काशकृत्स्ने धातुपाठे तु 'कड मदे, क्रुड घसने' इति पठ्यते ( 5/66, 67; पृष्ठ 168,169) / 4. उणादौ (4184) कलधातोः कलमो व्युत्पाद्यते । हैमोणादौ तु कडेरेव ( dra0 347) 8 अत्र उत्तरेषु च केषुचित् शब्देषु डलयोरभेदात् लत्वं बोध्यम् । 5. तुदादौ पाटस्तु स्वरार्थः सम्भवति, परन्तु कुटादावस्य पाठश्चिन्त्य 15 84. कड घसने । ' घसनं भक्षणम् । कडति । कड्यते । कलमः । कडङ्गरो बुसम् । कलिः । कलहः । कडत्रम्, कलत्रम् भार्या नित- 20 म्बश्च । कडित्रं द्यूतं लेखनचर्म च । कुटादौ फलाभावात् यूथभ्रष्टोऽयम् ॥ 100 ॥ 25 30 Page #313 -------------------------------------------------------------------------- ________________ 256 / क्षीरतरङ्गिण्यां 85. कुड बाल्ये। कुडति कुडः । कुडङ्गः ॥ 10 ॥ 86. कृड घनत्वे । घनत्वं सान्द्र्ता। कृडति ॥ 102 ॥ 87. गुड प्रतिघाते' / गुडति । अयोगुडः । घुट इति दुर्गः-घुटिका गुल्फास्थि ॥ 10 ॥ 88. तुड तोडने । तोडनं भेदः पृथक्करणं वा। तुडति । तोड:, तोडनम, तुडिः । / 104 ॥ 86. स्थुड थुड संवरणे । स्थुद्द्ति। स्थुलः पटकुटिः । थुडति । / 105,106 ॥ 60. दुड हुड निमज्जने । दुडति । दोड:, दोला । हुडति । होडिः, हुडः, हुडुः । क्रुड इत्येके ॥ 107,108 ॥ 61. वुड भ्रड संवरणे । वडति, भ्रडति ॥ 106,110 / / 62. स्फर स्फर स्फल स्फुल चलने । स्फरति । स्फरः । स्फारः । स्फायि (u0 2 / 13) इति स्फाये रक् । स्फुरति । स्फुरः स्फोटकः । स्फलति । प्रास्फालः, प्रास्फालना । स्फुरतिस्फुलत्योनिनिविभ्यः (8 / 376) षत्वं वा-निःस्फुरति, निःष्फुरति । चिस्फुरोणी (6 / 1154) वात्त्वम् -विस्फारयति, विस्फोरयति । स्फरितम् । स्फरिस्फल्योघमि (tu0 6 / 1147) वात्त्वम् -स्फारः स्फोरः, स्फाल: स्फोलः । इत्थं चोभौ प्रमादादाम्नातौ ॥ 111 ----114 // प्रयोजन एव । काशकृत्स्ने धातुपाठे 'कुड बाल्ये' इति पठ्यते (5 / 68; पृष्ठ 166) काशकृत्स्नो भ्वादावपि (11213; पृष्ठ 27) / इमं पठति । तदनुयायी कातन्त्रकारस्तु केवलं भ्वादावेव पठति, न तुदादौ । स्वाम्यपि कडि मदे' (11251) सूत्रव्याख्याने 'कड इति दुर्गः' इत्येवं स्मरति । 1. अन्यत्र क्षीरतरङ्गिण्यां 'प्रायेण प्रतीघाते' इति पठ्यते । 2. इतोऽग्रे 'मन्त्रसिद्धौ प्रतिबन्धः' इत्यधिकः पाठः क्वचित् । 25 3. काशकृत्स्ने धातुपाठे 'क्रुड घसने' इति पठ्यते (dra0 पृष्ठ 255,टि. 3) 4. वस्तुतो नोभौ प्रमादाम्नातौ । अपि तु स्फारस्फोरयो: स्फालस्फोलयोश्च ___ स्वतन्त्रे पृथक् प्रकृती इति बोधनायैव कंचित् प्राचीनमतमाश्रित्योभयथा Page #314 -------------------------------------------------------------------------- ________________ 257 तुदादिगणः (6) 257 63. स्फुल संचये च । स्फुलति स्फुलिङ्गः ॥ 14. उदात्ता उदात्त्त्ः। 65. गुरी उद्यमे । 66. उदात्तोऽनुदात्तेत् । गुरते, गुरिता, गूर्णः । अपगुरो णमुलि (6 / 1 / 53) वात्त्वम् -अपगारम् अपगारम्, अपगोरम्, अपगोरम् । चुरादौ (10 / 142) आगूरयते गूरेः । / 115 ॥ 5 ___97. NU स्तवे । इतश्चत्वारः सेटः । प्रणुवति । नुविता। नूतः युकः किति (7 / 2 / 11) इतीण नास्ति, अन्ये नुवित इत्याहुः. ङित्त्वेन कित्त्वस्य निवर्तनाद् । एवं धूत-- धुवितादयः । / 116 ॥ / / 18. धू विधूनने । धुवति । स्वादौ (5 / 10) धूनोति धुनोति' / क्रयादौ (6 / 16) धुनाति ॥ 117 / / ___EE. गू पुरीस्सोत्स्र्गे। गुवति, गुविता । तिथपृष्ठगूथ : u0 2 / 12) इति गूथम् । भ्वादौ (1 / 676) गवति ॥ 118 / / . 100. ध्रु' गतिस्थैर्ययोः । ध्रुवति । अचि (dra0 3 / 1 / 134) ध्रुव्ः। ध्रुविता। ध्रुतः ध्रुवितः । भ्वादौ (1 / 674) स्थैर्ये - ध्रुवति ॥ 11 ॥ 101. उदात्ताः। 102H कुङ् शब्दे । इतः सप्तानिटः । कुवते । कुता । कूङ् इत्येके - आकुविता, अआकूतम् ॥ 120 ॥ 103. वृत् । कुटादयो व्र्तिताः। पठितौ । सूत्रपाठे तु आत्त्वं विकल्प्यैकस्मादेव धातो रूपद्वयं निष्पादितम् । 20 रलयोरभेदत्वमाश्रित्य स्फुरस्फुलयोरप्येकतरेणव कार्य सिद्धयति । जैनशाकटायनश्च 'स्फल चपले स्फुल संचये च' (धातुसूत्र 667, 968) रलयोरभेदं मत्वाऽदुपधमुकारोपधं चोभयथा पठति । 1: स्वादी पक्षान्तरे 'धुन्' इत्यपि पठति स्वामी। 2. भ्वादौ ङित्त्वाद् 'गवते' इति युक्तम् । क्वचिन्नास्ति । 3. अत्राह धातुवृत्तिकारः-'स्वाम्यादयः ध्र व इति वकारान् धातु पठन्ति' इति (पृष्ठ 336) / न चात्र तथा पाठ उप्ल्भ्य्ते। 4. सस्मार धातुवृत्तिकार: (पृष्ठ 336) / Page #315 -------------------------------------------------------------------------- ________________ '258 क्षीरतरङ्गिण्यां 104. पृङ् व्यायामे । व्यायाम उद्योगः । व्याप्रियते, वृत्तौ' विनहणात् । व्यापृतः । व्यापारः ॥ 11 ॥ 105. मृङ् प्रान्न्त्यागे। म्रियते । म्रियतेलुंलिङोश्च (1 / 3 / 61) इति तङ-अमृत, मृषीष्ट । अत एव वा ङित्त्वं पेठुः । ममार । 5 मरिष्यति । मारः । मारकः । अभिमरस् तैक्ष्ण्ये । मर्म । मर्मरः, पचादौ (dra0 3 / 1 / 134) अमरः । भुजिमृङ्भ्यां युक्त्युकौ च (tu0 u0 3|21)-मृत्युः । भृमृशी (u0 117) इत्युः-मरुः । मृग्रोरुतिः (u0 1164)-मरुत् । मृकणिभ्यामीचिः (u0 4|70)-म्रीचिः । मरूको निर्दशनः करी । हसिग (u0 3 / 86) इति तन् मर्तः, 10 स्वार्थ यः (dra0 5।4।36vaa0) मर्त्यः ॥ 120 ॥ . 106. रि पि गतौ । रियति, पियति । पिक: कोकिलः । ॥ 121, 122 / / 107. धि धारणे । धियति । धेता ॥ 123 / / 108. क्षि निवासगत्योः । क्षियति । क्षेता । क्षय्यजय्यौ शक्यार्थे 15 (6।1।81)-क्स्स्य्य्ः, क्षेयोऽन्यः । निष्ठायामण्यदर्थे (6 / 4 / 60) दीर्घः, क्षियो दीर्घात् (8 / 2 / 46) नत्वम् -क्षीणः । वाक्रोशदन्ययोः (6 / 4 / 61) -क्षीणायुर्जाल्मः; क्षितायुः, क्षीणस्तपस्वी, क्षितः । प्रतिस्तुसु (u0 11140) इति मन्-क्षेमम् । ष्ट्रन् (u0 4 / 158) क्षेत्रम् । क्षितिः । एरच (3 / 3 / 56) क्षयो गृहम् । भिदादौ (गण 3 / 3 / 104) 20 क्षिया । स्वादौ (5 ॥ 33 एकीयमते) क्षिणोति । भ्वादौ (1 / 146) क्षयति ॥ 124 ॥ 106. अनुदात्ताः। 1. वृत्तौ धात्वर्थ इत्यर्थः । dra0 6 / 73 धातुसूत्रव्याख्यानम् (पृष्ठ 254) / 22. के वाङित्वं पेरिति न ज्ञायते । एतेन येषां धातूनां प्रत्ययविशेषे पर25 स्मैपदमात्मनेपदं वा विधीय्ते। तत्र द्वौ स्वतन्त्रौ धातू ऊहित्व्यौ। अस्य ङित्त्व प्रयोजनायात्र माधवीया धातुवृत्तिर्द्रष्टव्या (पृष्ड 337) / 3. ये जनपदे शूरास्त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः । कौटल्य अर्थशास्त्र 1 / 12 ॥ अत्र 3 / 3 / 53 क्षीरस्वामिनोऽमर टीका द्र्स्स्त्त्व्या। 4. तुलनीयम्-'मरूको मयूरो मृगो निदर्शने भस्तृणं त्र' 30 इति है मोणादिवृत्तिः (58) / Page #316 -------------------------------------------------------------------------- ________________ तुदादिगणः (6) 256 110. SU प्रेरणे । सुवति । उपसर्गात् सुनोतिसुवति (8 / 3 / 65) इति षत्वम् अभिषवति । सविता । सोषयते । सुसूषति, स्तौतियोरेव षणि (8 / 3 / 61) इति नियमात् षत्वं नास्ति । / 127 / / . 111. क विक्षेपे । किरति । किरतेहर्षजीविका (1:3 / 21 vA0) इति तङ, अपाच्चतुष्पाच्छकुनिष्वालेखने (6 / 1 / 142 / सुट्-- अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कूटो भक्षार्थी, पस्किरते श्वाश्रयार्थी । किरतेलवने (tu0 6 / 1 / 140) सुट-उपस्कार' मद्रका लुनन्ति । हिसायां प्रतेश्च (6।1।141)-उप्स्कार्स्ते' जाल्म भूयात्, प्रतिस्कारः । मरणमस्त्विति । प्रतिचस्करे नखैः (शिशुपालवध । / 47) / कि रश्च पञ्चभ्यः (7 / 2 / 75) सनीट, अस्येटो वतो 10 वा (7 / 2 / 38) इति दीर्घो नेष्यते (dra0 7 / 2 / 75 काशिका)विचिकरिषति, पक्षे विचिकीर्षति । इगुपध (3 / 1 / 135) इति कः - किर: सूकर:, किरिश्च (dra0 u0 4 / 143) / विष्किरः शकूनिविकिरो वा (6 / 1 / 150) / कृपृवृजि (u0 2 / 81) इति क्युः-- किरणः । कशशलि (u0 3 / 122) इत्यभः करभः । कवतदारिभ्य उनन् 15 da0 u0 5|52)-क्रुन्न्ः, करुणा कृपा। कृतभ्यामीषन् (u0 4 / 26) - करीषः शुष्कगोमयम् । कशपकटि (u0 4 / 30) इतीरन्करीरम् अङ कुरः । कगृभ्यां किः (tu0 u0 4|142)--किरिः । कगकृषिः कीटन् (tu0 u0 4 / 185) किरीटम् । कवजसि (tu0 u0 5 / 42) इति नः- कर्णः श्रोत्रम् । कनोरुच्च (dra0 u0 11106) 20 -कुरुर्देशः । कगशपवृश्चतिभ्यः ष्वरच् (da0 u0 8 / 47 कपाठः)कर्वरः । कृ धान्ये (3 / 3 / 30) इति घञ्- उत्कारो धान्यस्य, निकारः, 1. अपस्कारम्' पात्था0| 2. 'अपस्कारस्ते' पाठा0 / 3. भागवृत्तौ त्वस्यापि दीर्घविकल्प उक्तः । dra0 अस्मदीये भागवृत्तिसंकलने 7 / 2 / 75 सूः म) / तेन दीर्धपक्षे 'विचिकरीषति' भविष्यति । 4. कि रश्च पञ्चभ्यः (7 / 275) इति तु क ग धात्वोः 'इट् सनि वा' (7 / 1141) इति वि. ल्पे प्राप्ते नित्यमिटं विधत्ते । तदाह वृत्तिकृत्-किरतिगिरत्योरिट स.नि. वे ते विकल्पः प्राप्तः (7 / 275) इति । तेनात्र पक्षे इडभावप्रदर्शनं चिन्त्यम् । सम्भाव्यते दीर्घपक्ष निदर्शनाय 'विचिरीषति' इत्यस्य स्थाने लेखक-प्रमादादपपाठ0: संजातः स्यात् । Page #317 -------------------------------------------------------------------------- ________________ 260 क्षीरतरङ्गिण्यां अन्यत्रोत्करः, निकरः । vrcske'vskrH(6|1|148), अवकरोऽन्यः ॥ 128 ॥ 112. ग निग्र्न्ने। निगरणं गिलनम् । गिरति, गिलति-अचि विभाषा (8 / 2 / 21) इति लः । ग्रो यङि (8 / 2 / 20) इति निजे5 गिल्यते । गरिता' / जिगरिषति जिगीर्षति', अवाद् ग्रः (1 / 3 / 51) तङ्- अवगिरते । अवजिगरिषते । वतो वा (7 / 2 / 38) नास्ति । समः प्रतिज्ञाने (1 / 3 / 52) तङ -स्ण्गिर्ते। निगरणचलनार्थेभ्यश्च (113|87)-निगार्य्ति । पचादौ (गण 3 / 1 / 134) गरः । अज गरः, श्वपचचक्रधरवद् अकाराद् अनुपपदात्, कर्मोपपदे विप्रतिषेधेन 10 (dra0 1 / 4 / 2) इत्यण् (dra0 3।2।1)प्राप्त्ः । उन्न्योःः (3 / 3 / 26) - उद्गारः, निगारः । ap (dra0 2|2157)-grH, गलः । बाहुलकाद्' घञ्-निगारः, निगालः । न गार:-अगारम् । मृग्रोरुतिः (u0 1194)-गरुत् पक्षः । गर्मुत् (dra0 u0 1165) तृणम् । हसिमृग (u0 387) iti tn--gtH| कृगृभ्यां किः (tu0 u0 4 / 15 142)-गिरिः । मुदिनोर्गग्गौ (u0 1 / 128)- गर्गः । प्रतिगृभ्यां मन् (u0 3|152)-ग्र्भ्ः । शेवायह्व (u0 1 / 154) इति ग्रीवा ॥ 12 ॥ 113. उदात्ताः। 114. दृङ् प्रादरे, 115 धृङ् स्थाने । 116. अनुदात्ती । 20 आदर इत्याग्रहणाद् - आद्रियते । आदर्ता । आदिद्रिस्स्ते। एतिस्तु शासु (3 / 1 / 106) इति क्यप् प्रादृत्यम् । दृतिर्भ्स्त्रा। ण्यन्तात् 25 1. वतो वा (7 / 2 / 38) इति इटो वा दीर्घो भवति । तेन गरिता गरीता इत्युभयं साधु । 2. dra0 पूर्वपृष्ठस्था 4aa त्तिप्प्न्नी। 3. dra0 पूर्वपृष्ठस्था 4 त्तिप्प्न्नी। 4. अच्प्रत्ययादित्यर्थः । 5. 'कृत्यल्युटो बहुलम्' (3 / 3 / 113) इति बहुलग्रहणात् 'वासरूपोऽस्त्रियाम्' (3 / 1 / 63) इति नियमादप्राप्तो घबपि भवति इति भाव्ः। लिबिश इममर्थमबुध्वा बहुलमेतन्निदर्शनम् इति धातुसूत्रनिदर्शनाय 10 / 362 संख्यां निर्दिष्टवान् । 4 dra0 u0 41184 / Page #318 -------------------------------------------------------------------------- ________________ तुदादिगणः (6) 261 पू: सर्वयोरिसहोः (3 / 2 / 41) खच्-पुरन्दरः । ग्रहवृदू (3 ॥ 3 ॥ 58) इत्य्प्-आद्र्ः। दरिदलिभ्यां भः (tu0 u0 3|151)द्र्भ्ः । ध्रियते । धर्ता दिधरिषते । अन्यानि भ्वादौ (684 सूत्रे) ग्रहणानि; धरते ॥ 130, 131 ॥ ___117. प्रछ जीप्सायाम् । जीप्सा' जिज्ञासा । इतः षद्लपर्यन्ताः 5 (6 / 130) पञ्चदशानिटः परस्मैपदिनश्च । ग्रहिल्यावयि (6 / 1 / 16) इति सम्प्रसारणम्-पृच्छति । समो गम्यूछिप्रच्छि (1 / 3 / 26 kA0) इति तङ्-संपृच्छते । प्राङि नुप्रच्छ्योः (1 / 3 / 21 vA0) तङ - आपृच्छते । पिपृच्छिषति-रुदविद (1 / 28) इति कित् । पृष्ट्वा । किम्वचि (3 / 2 / 178 vA0) इति शब्दप्राट्, प्राड्विवाको निर्न्न्ता। 10 न्यङ क्वादित्वात् (dra0 7 / 3 / 53) कुत्वम्' / यजयाचयत (3 / 3 / 60) इति नङ-प्रश्नः, छ्वोः शूडनुनासिके च (6 / 4) 16) प्रछेरनङि' इति सम्प्रसारणाभावः ॥ 132 / / . 118. वृत् । किरादयः पञ्च वर्तिताः । -- 116सृज विस्र्गे। सृजति । स्रष्टा, वश्चभ्रस्ज (8 / 2 / 36) इति 15 षः । सृजियुजिधूजां कर्मवद्भावः श्यंश्च (tu0 3 / 1 / 87 वा.)सृज्यति रज्जुः स्वयमेव । विभाषा सृजिदृशोः (7 / 2 / 65) थलीटससजिथ, सस्रष्ठ । सृजिदृशोभल्यमकिति (6 / 1 / 58) इत्यमि कृते वदवज (7 / 2 / 3) इति वृद्धिः-अस्राक्षीत् । उणादौ (dra0 u0 1 ॥ 15) रज्जुः ॥ 133 ॥ 120. टुमस्जो शुद्धौ । शुद्धया स्नानं वडनं च लक्ष्यते । मज्जति । मस्जिनशोझलि (7 / 1 / 60) इति नुम् - मङ क्ता । जान्तनशां विभाषा 1. 'ज्ञातुमिच्छा' पाठा0 / ___2. प्राड्विवाके 'विचिर' धातोरणि कुत्वं न प्राप्नोति । तदर्थं न्यङ्क्वादित्वादित्युक्तम् । भानुजिदीक्षितेन त्वमरटीकायां (2 / 8 / 5) विवेचन विवाक: 25 (घन्) तत अर्शप्रादिभ्योऽच् (5 / 2 / 127) इति मत्वर्छ अच्प्रत्यय इत्युक्तम् । 4. कस्य तन्त्रस्येदं सूत्रमिति नैव परिज्ञातमस्माभिः । पाणिनीयास्तु 'प्रश्ने चासनकाले' (3 / 2 / 117) इति निपातनात् संप्रसारणाभावमाहुः । dra0 काशिका 6 / 1 ॥ 16 ॥ Page #319 -------------------------------------------------------------------------- ________________ 262 , क्षीरतरङ्गिण्या (6 4 / 32) क्त्वायां नुम्'-- मङ क्त्वा मक्त्वा । प्रोदितश्च (8 ॥ 2 ॥ 45) इति नत्वम् -मग्नः । मज्जथुः (dra0 3 / 386) / गुरोश्च हलः (3।3।103)-म्ज्जा म्ज्ज्ञ्म्। श्वनुक्षत् (u0 11156) इति मज्जाऽस्थिसारः । भृमृशीत (tu0 17) इत्यु:--- मद्गुः, न्यङ क्वादि5 त्वात् (गण0 7 / 3 / 53) कुत्वम् । मस्जेर्नुम् च (u0 14 / 77) इत्यू षन्-मञ्जूषा पेटा ॥ 134 ॥ __121. रुजो भ्न्ग्गे। रुजति । रुग्णः । पदरुज (3 / 3 / 16) इति कर्तरि घञ्-रोगः । भिदादौ (गण0 3 / 3 / 104) रुजा । रुक् । उदि कूले रुजिवहोः (3 / 2 / 31) खर-कूलमुद्र ज्ः। नहिवृति' (6 / 3 / 116) इति दीर्घः-वीरुक् । रुक्मं रुचैः (dra0 11464) ॥ 135 // . 522. भुजो कौटिल्ये । निर्भुजति । भुग्न्ः। भोगः सर्पकायः' / के (3 / 3 / 58 vA0) [भुजः । ] भुजेन कौटिल्येन गच्छतीति भुजगः' भुजङ्गः । रुधादौ भुज पालनाभ्यवहारयोः (7|22)-भुन्ण्क्ति, भुङ - क्ते । 136 ॥ 15 123. छुप संस्पर्शे । छुपति, छोप्ता । / 137 / / 124. स्श रिश हिंसायाम । रुशति । अरुक्षत । रिशति । तालव्यान्तौ, प्रस्तावाद् । स्वादौ (11458) मूर्धन्यान्तौ-रोषति । रेषति । दिवादी रुष रोषे (4 / 123)-- रुष्यति ॥ 128-136 ॥ 1. नैतत् सूत्रं क्त्वायां नुमो विकल्पं विघत्तेऽपि तु नकारस्य विभाषा 20 lopm। . 2. mAravAr3ईभाषायां 'पेटी' इत्युच्यते । 3. काशिकादौ 'नहिवृति' सूत्रे 'रुचि' पठ्यते । क्षीरस्तु 'रुजि' पाठं म्न्य्ते। 4. भाष्यकारस्तु 'अथवा भोगशब्दः शरीरवाच्यपि दृश्यते । तद्यथाऽअहिरिव भोगैः पर्येति बाहुम्' (R0 6175 / 14) इति । अहिरिव शरीरैरिति गम्यते' इति (5 / 1 / 6) वदन् शरीरसाधारणो भोगशब्द इति मन्यते । 25 5. भुजगः' इत्यत्र 'अन्येष्वपि दृश्यते' (3 / 2 / 48 vA0) इति द्द्ः। 'भुजङ्गः' इत्यत्र खचप्रकरणे गमे: सुप्युपसंख्यानम् (3 / 2 / 38 vA0) इति खच्, 'खच्च डिद्वा' (3 / 3 / 38 vA0) इति डित्त्वे रूप्म्। तदभावे 'भुजङ्गमः' इत्यपि भवति । Page #320 -------------------------------------------------------------------------- ________________ तुदादिगणः (6) 263 125. लिश गतौ । लिशति । लेष्टा । भ्वादौ लिश अल्पीभावे' लेशति, लेशः ॥ 140 ॥ 126. स्पृश sNsprshe। स्पृशति, स्प्रष्टा, स्पा- अनुदात्तस्य चदुपधस्यान्यतरस्याम् (6 / 1156) अमागमः । स्पृशमृशकृषतृपदृपः सिज् वा (3 / 1144 vA0)- अस्पृक्षत्, अस्पाक्षीत्, अस्पाक्षीत् । पद- 5 रुज (3 / 3 / 16) इति कर्तरि घन-स्पर्श उपतप्ता' / स्पृशोऽनुदके विवन् (3 / 2 / 58), क्विन्प्रत्ययस्य कुः (8 / 2 / 62) इति कुत्वम्, अन्यथा वश्चादि (8 / 2 / 36) सूत्रेण, छशां ष इति षत्वं स्यात्, ततश्चान्तर्यात् षस्य खः, खस्य वावसाने (8 / 4 / 56) इति चान कः, पक्षे जश्त्वेन गः,इति ग्रन्थोऽयुक्तः-पादस्पृक् उदकस्पर्शः । श्पृशेः श्व- 10 शुनौ पृ च (u0 5 / 27) पार्श्वम्, pshuH। तिथपृष्ठ (u0 2 / 12) इति पृष्ठम् ॥ 141 ॥ ___ 127. विछ ग्तौ। गुपूधूपविछ (tu0 3 / 1 / 28) इत्यायः - बिच्छायति । विछेस्तुदादिपाठः सार्वधातुकेऽप्यायानित्यत्वे लिङ्गम् पणतिवत् विच्छति, विच्छती विच्छन्ती, तथा च शपि नित्यमिति 15 भाष्यम् (3 / 1 / 31) प्रायः शे विकल्पम्, द्रमिडास्तु पाठबलाद् आय 1. नायं भ्वादौ पठ्यते । दिवादी (66) तु पठ्यते । तस्य 'लिश्यते' इति भवति । दिवादिव्याख्याने (66) तुतुदादेरेव निर्देशः क्रियते, न भ्वादेः । तस्मादपपाठोऽयम् । 2. 'स्पृश उपतापे' (3 / 3 / 16 vA0) इति वात्तिके तद्वाख्याने च 'उप- 20 ताप' शब्दः प्र्युज्य्ते। 3. कस्य ग्रन्थस्य, कथं च प्रत्याख्यानं क्रियत इति न ज्ञायते । षत्वात् पूर्वं कुत्वप्रवृत्तावप्यान्तरतम्यात् 'ख' एव प्राप्नोति, षत्वेऽपि c। तथा सति को भेद इति न ज्ञायते । वयं तु मन्यामहे शकारस्य षत्वे, तस्य झलां जशोऽन्ते' (8 / 2 / 36) इति डत्वे, तस्य कुत्वे गकारे वावसाने (8 / 4 / 56) इति प्रक्रि- 25 यया भाव्यम्, अन्यथा पूर्वं कुत्वेन खत्वे कृतें जश्त्वप्रसंगे कुत्वमसिद्ध स्यात् पूर्वत्रासिद्धमिति नियमात् । ____4. विच्छेस्तुदादिपाठो न केवलं नुविकल्पार्थ एव, अपि तु विकरणस्वरार्थोऽपि । आयस्य नित्यत्वे उभयमपि न स्यात् तेन युक्त एव स्वामिग्रन्थः । अत्र पुरुषकारोऽपि द्रष्टव्यः (पृष्ठ 55) / 5. नुम इति शेषः । 30 Page #321 -------------------------------------------------------------------------- ________________ 264 क्षीरतरङ्गिभ्यां व्यवायेऽपि कार्यमाहुः -विच्छायन्ती बिच्छायती, यथा जुगुप्सत इति सन्- व्यवायेऽपि तङ । यजयाच (3 / 3 / 60) इति नङ-विश्नोऽन्तरायः । चुरादौ भासार्थः (10|197)-विच्छ्य्ति ॥ 142 ॥ 128. विश prveshne। विशति, वेष्टा । नेविशः (1 / 3 / 17) तङ् 5 -निविशते । अभिनिविशश्च (1 / 4 / 47) इति कर्म-ग्राममभिनि विशते । विभाषा गमहनविदविशाम् (7 / 2 / 68) क्वसौ वेट-विविशिवान् विविश्वान् । पदरुज (3 / 3 / 16) इति कर्तरि घञ्-वेशो वेश्यावाटः । नेपथ्ये व्याप्त्यर्थे वेशः । विशिपतिपदि (3 / 4 / 56) इति णमुल् -गेहानुप्रवेशम् प्रास्ते, गेहं गेहमनुप्रवेशमास्ते, गेहमनुप्रवेशम् अनुप्रवेशम् । अशूषि (u0 1 / 151) / इति क्वन्--विश्वम् । विटपविष्टप (u0 3 / 145) इतिविष्टपं लोकः, विशिपम् । जविशिभ्यां झच (u0 3|126)-veshntH पल्वलम् । वेः शालच् (5 / 2 / 28) इति विशाल-विशङ्कटौ ॥ 143 ॥ 129. मृश प्रामर्शने । अआमर्शनं स्पर्शः । परामृशाति, अआमर्शन इत्युक्तेः सोपसर्गः । विम्रष्टा, विमा । स्पृशमृश (3 / 1 / 47 वा.) इत्यमृक्षत् अआम्राक्षीत् अमाईत् । / 144 ॥ 130. णुद प्रेरणे । नुदति । तुन्दशोकयोः परिमृजापनुदोः (3 / 2 / 5) क:-शोकापनुदः पुत्रः । नुदिस्तुदेरनन्तरं पठितः (6 / 2) स्वरितेत्, तस्मादिह परस्मैपदिमध्ये न पाठ्यः ॥ 145 ॥ 131. शलु शातने । पाघ्राध्मा (7 / 3 / 78) इति शीयादेशःशीयते, शदेः शितः (1 / 3 / 60) तङ । शत्स्यति । शदेरगतौ तः (7 / 3 / 42) णिचि-फलानि शातयति । अशदत् (dra0 3 / 1 / 55) // 146 132. षद्ल विशरणगत्यवसादनेषु । सीदति सदे; सीदादेशः 25 1. शविकरणम्, तत्कार्यं च नुमो विकल्पः । 2. अत्र 'वेषः' इति शुद्धः पाठो द्रष्टव्यः (tu0 अमर 2 / 6 / 66) / लिबिशेन नायं दोषो बुद्धः । 3. कर्जभिप्राये क्रियाफलेऽपि परस्मैपदार्थ इह पाठ इति सायणः । धातु0 पृष्ठ 344 / अत्र धातुवृत्तेः 323 पृष्ठस्थः (6 / 2) पाठोऽप्यनुसंधेयः । 4. 'अवसादन' इत्येव क्षीरस्वमिन: पाठ इति पुरुषकार उक्तम् (पृ 83) / Page #322 -------------------------------------------------------------------------- ________________ 34 तुदादिगणः (6) 265 (dra0 7 / 3 / 78) / सीदती, सीदन्ती । सिषत्सति । असदत् । सत्ता । एतयोदिऔ पठितयोः (11565, 564) द्विःपाठे फलं नोत्पश्यामः । विकरणस्वरे विशेष इति वाभ्यूह्यम् ॥ 47 ॥ 133. अनुदात्ता उदात्तेत्ः। 134. मुच्ल मोक्षणे । इतः पञ्चानिट उभयपदिनश्च । शे 5 मुचादीनां (7 / 1156) नुम् - मुञ्चति, मुञ्चते । अमुचत्, अमुक्त । मोक्ता। मुचोऽकर्मकस्य गुणो वा (7 / 4 / 57) इति सन्यभ्यासलोपो वा-मोक्षते वत्सः स्वयमेव, मुमुक्षते । इगुपधात् किः (तु * u0 4 / 120)-मुचिः । नमुचि:-नभ्रानपाद् (6 / 3 / 75) इति नञ् प्र्कृत्या। सिविमुचेष्ट रू च (तु. u0 4|163)-मूत्र्म् । वृतवदि 10 (u0 3 / 62) इति सः-मोक्षः । / 148 ॥ __ 135. लुप्लु छदने । लुम्पति, लुम्पते । अलुपत्,अलुप्त । लुपसदचर (3 / 1 / 24) इति यङ - लोलुप्यते । / 146 / / 136. विद्लु लाभे । विन्दति, विन्दते । अविदत्, अवित्त । उषविदजागरन्यतरस्याम् (tu0 3 / 1138) आम् - विवेद विदांचकार । 15 आमि ज्ञानार्थस्य ग्रहणं विद इत्यदन्तनिर्देशात् । अस्य तु विवेद विभाषा गमहनविद (7 / 2 / 68) इति वेट - विविद्वान्, विविदिवान् । अनुपसर्गाल् लिम्पविन्द (3 / 1 / 137) इति शः-विन्दः, गोविन्दः, अरविन्दः । वित्तो भोगप्रत्यययोः (8।2।58)-वित्त्ण् धनम्, केशैवित्तः । अन्यत्र विन्नं लब्धम् । यावति विन्दजीवोः (3 / 4 / 30) 20 * णमुल्-- यावद् वेदमधीते ॥ 150 / / 137. लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति, लिम्पते । लिपिसिचिहश्च (3 / 1153) इत्यङ -अलिपत । प्रात्मनेपदेष्वन्यतरस्याम (3 / 1 / 54)- अलिप्त अलिपत । अनुपसर्गाल्लिम्प (3 / / 138) . इति शः-लिम्पः । नौ लिम्पेः (3 / 1 / 138 vA0)-निलिमा देवाः 25 . ॥ 15 ॥ 1. उभयत्र पाठस्य स्वरभेद एव प्रयोजनम् । अपि चेह पाठे नुम्दिकल्पोऽपि (dra0 7 / 1 / 80) भवति । ... 2. 'क्लेशैवित्तः' पाठा0 / Page #323 -------------------------------------------------------------------------- ________________ 266 क्षोरतरङ्गिध्या 138. षिच क्स्स्र्न्ने। सिञ्चति, सिञ्चते । उपर्गात् सुनोति (8 / 3165) इति षः अभिषिञ्चति । स्थादिष्वभ्यासेन चाभ्यासस्य (8 / 3164) -अभिषिषेच, अभ्यषिञ्चत् । असिचेत्, असिक्त, असिचत । दाम्नी (3 / 2 / 82) इति ष्ट्रन् - सेक्त्रम् । सिचेः संज्ञायां कन् नुहो 5 च (da0 u0 6|106)-सिण्ह्ः। सिचो यङि (8 / 3 / 112) न षत्वम् - अभिसेसिच्यते । ण्यन्तस्योपसंख्यानम्'-असीसिचत्' ॥ 152 136. अनुदात्ताः स्व्रितेत्ः। 140. कृती छेद्ने। इतस्त्रयः सेट: परस्मैपदिनश्च । कृन्तति । कतिता । सेऽसिचि (7 / 2 / 57) इति कर्त्यति, कतिष्यति । कृत्तः, 10 ईदित्त्वं यङ लुगर्थं -चरीकृत्तः । निरुपपदात् क्विप् (dra0 3 / 2 / 76)' -कृत् । कर्तरी छेदनी । कृत्तिश्चर्म । कृतेश्छः क्रू च (u0 2 / 21) -कृच्छम् क्रूरः । कृत्यशूभ्यां स्नः (u0 3|17)-कृत्स्न्म् । कृतिभिदि (u0 3 / 147) इति तिकन्-कृत्तिकाः । रुधादौ कृती वेष्टने (7|12)-कृन्न्त्ति ॥ 153 ॥ 15 141. खिद परितापे । खिन्दति भिदादौ (गण0 3 / 3 / 104) खिदा । रुधादौ खिद देन्ये (7|16)-खिन्ते। खिद्यत इति कर्मकर्तरि' दिवादौ (4 / 61 दुर्गमते) वा 'भ्यूह्यः ॥ 154 ॥ ___1. नैतद्वचनं क्वचिद् दृष्टम् । धातुवृत्तौ (पृष्ठ 346) स्मृतमिदम् । 2. सकारादौ प्रत्यय इड्विकल्पनात् (dra0 7 / 2 / 57) यस्य विभाषा (7) 1 2 / 15) इतीप्रतिषेधः सिद्ध एव, किमीदित्त्वेन । तदनर्थकं सत् यङ लुकि इट्प्रतिषोधार्थमिति भावः । 3. लिबिशेनात्र 3 / 23178' संख्या निर्दिष्टा, सा चिन्त्या। __4. लौगाक्षिगृह्य (11)व्याख्यायां देवपालः कृच्छ्रशब्दसाधकं चारायणि सूत्रमुदाजहार--"तथा च चारायणिसूत्रम् - 'पुरुकृते च्छछयोः' / पुच्छम् 25 कृच्छम् । " विशेषोऽस्मदीये 'सं0 vyA0 शास्त्र का इतिहास' ग्रन्थे ((भाग 1, पृष्ठ 113; ca0 संस्क0) द्रष्टव्यः । 5. परितापे परितापनक्रियायामिति क्षीरस्वामी' इति पुरुषकारोद्धृतः पाठः (पृष्ठ 85) / इह तु तथा नोप्ल्भ्य्ते। 6. पद गतौ सूत्रव्याख्यानान्ते (पृ. 220) 'खिद दैन्य इति दुर्गः' इत्यस्य '30 व्याख्यायां खिद्यत इति कर्मकर्तरि तु वामनः' इत्युक्तवान् स्वामी । तत्रस्था टिप्पणी (1) अत्राप्यनुसंधेया । / Page #324 -------------------------------------------------------------------------- ________________ तुदादिगणः (6) 267 142. पिश अवयवे पिंशति । हृपिशिरहि (da0 u0 147) इतीन्-पेशिर्मासंलेशः पिशुनः, पिशितम्, पेशलः ॥ 155 / / 143. उदात्ता उदात्त्त्ः। 144. वृत् । मुचादयो व्र्तिताः'| भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षौरतरङ्गिण्यां तुदादयः सम्पूर्णाः ॥ 1. न तु तुदादय इत्यर्थः । एतेन तुदादीनामाकृतिगणत्वं बोध्यम् । 2. 'तुदादिर्गणः समाप्तः' पाठा0 / Page #325 -------------------------------------------------------------------------- ________________ ||ath रुधादिग्न्न्ः॥ 1. रुधिर् आवरणे । आवरणं व्याप्तिः । इतः सप्तानिट उभयपदिनश्च । रुधादिभ्यः श्नम् (3|178)-रुन्न्द्धि । अनुस्वारीभूतो णत्वमतिकामति --'रुन्छे, इनसोरल्लोपः (6 / 4 / 111) / इरितो वा (3 / 1 / 57) - अरुधत् अरौत्सीत्, अरुद्ध । सिपि धातो रुआ (8 / 2 / 74)-अरुणत् त्वम्, अरुणः । न रुधः (3 / 1 / 64) इति कर्मकर्तरि चिण् नास्ति -अरुद्ध गौः स्वयमेव । रोद्धा। संपृचादौ (dra0 3 / 2 / 142) अनुरोधी । सप्तम्यां चोपपीडरुधकर्षः (3 / 4 / 46) - व्रज उपरुध्य, व्रजोपरोधं गाः पाययति । इषितिमिमदि (da0 u0 8 / 26 कपाठः) किरच्- रुधिरम् ॥ 1 ॥ ___2. भिदिर् विदार्न्ने। भिनत्ति, भिन्ते । अभिदत् अभेत्सीत् अभित्त । भेत्ता । भित्तं शकलम् (8 / 2 / 56), भिन्नमन्यत् । भिद्योध्यौ नदे (3 / 11115) / काष्ठभित् । विदिभिदिछिदेः कुरच् (3 / 2|162)-भिदुर्ण् पविः । भित्तिः । कृतिभिदिलतिभ्यः कित् (u0 15 3|147)--भित्तिका । कृगशपकुटि (u0 4 / 143) इती:-भिदि वज्रम् । कर्मकर्तरि केलिमः (dra0 3 / 1 / 66 kA0) भिदेलिमं काष्ठम् । रक (dra0 u0 2|13)-भिद्र्म् । इषितिमि (da0 u0 8 / 26 कपाठः) इति किरच्-भिदिरम् । भिदादौ (3 / 3 / 104 गणसूत्र) भिदा विदारणे ॥ 2 ॥ . 3. छिदिर् द्वैधीकरणे । अव धस्य पृथ्क्त्वे। छिनत्ति, छिन्ते । अच्छिदत् अच्छेत्सीत्, अच्छित्त । छिदुरम्, रज्जुच्छित् । रक् (dra0 u0 1123) - छिद्रम् । छिदिः pshuH। छिदिरः, छित्वरः । भिदादौ (3 / 3 / 104 गणसूत्रम्) छिदा द्वैधीभावे, विच्छित्तिरन्यत्र ॥ 3 ॥ 4. रिचिर् विरेचने । विरेचनं निःसारणम् । रिणक्ति, रिङ क्ते। 25 अरिचत् अरैक्षीत्, अरिक्त । रिक्तः । रिक्थं धनम् । रेक्णस् । चुरादौ 1. श्नमोऽकारलोपे, नस्यानुस्वारे, अनुस्वारस्य ययि परसवर्णः (8 / 4 / 58) इति परसवर्णन नकारः । स च पूर्वत्रासिद्धम् (6 / 2 / 1) इति न्यायेन 'अटकुपु' (8 / 2 / 2) इत्यनेन णत्वे कर्तव्येऽसिद्ध इति कृत्वा णत्वं न भवतीति भावः । / Page #326 -------------------------------------------------------------------------- ________________ रुधादिगणः (7) 266 रिच वियोजनसंपर्चनयो (10 / 210)- रेचयति ॥ 4 ॥ 5. विचिर् पृथग्भावे । विनक्ति, विङक्ते । अविचत्, अवैक्षीत् अविक्त । विवेकः । जुहोत्यादौ (3|13पात्था0) वेवेक्ति, विविक्ते ॥ 5 ॥ 6. क्षुदिर् संपेपे । क्षुणत्ति, क्षुन्ते । क्षोत्ता । अक्षुदत् अक्षौत्सीत्, अक्षुत्त । क्षुण्णः । रक् । (dra0 u0 1 / 13) - क्षुद्रः ॥ 6 ॥ 5 7. युजिर् योगे । युनक्ति, युङक्ते, अयुजत् अयौक्षीत्, अयुक्त्। प्रोपाश्यां युजेरयज्ञपात्रेषु (113 / 64) तङ-प्रयुङ क्ते, उपयुङ क्ते। नेह- द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति' / दिवादौ युज समाधौ (4 / 67) - युज्यते । अस्यैव' ग्रहणानि ॥ 7 ॥ ____. अनुदात्ताः स्वरितेतः । 6. उदिर् दीप्तिदेवनयोः, 10. उतृदिर् हिंसानादरयोः । 11. उदात्तौ स्व्रितेतौ। कृणत्ति वृन्ते। अच्छृदत् अच्छीत्, अच्छदिष्ट । चङि- अचच्छर्दत्, अचिच्छ्दत । उऋद् (7 / 4 / 7) इति वा ऋकारः । सेऽसिचि कृति (tu07।2।57) इति वेट- छर्दिष्यति chaya'ti । उदितो वा (7।2।56)-वृत्त्वा, छदित्वा । कृण्णः । 15 अचिशुचि (u0 2 / 108) इतीसिः- छर्दिस् । चुरादौ छर्द वमने (10 / 47)- छर्दयति । तृणत्ति तन्ते । अतृदत, अतर्दीत् । taya'ti, तर्दिष्यति । तृत्त्वा तर्दित्वा । तृण्णः । वितर्दिका वेदिः । / 8,6 / / 12. कृती वेष्टने । 13. उदात्त उदात्तत् । कृणत्ति । कतित्वा । कर्त्यति कतिष्यति । कृत्तः । ईदित्त्वं यङ्लगर्थम् -चरी- 20 कृत्तः । कृतेराद्यन्तविपर्ययश्च (u0 1 / 16)- त' / तुदादौ कृती छेदने (6 / 140)- कृन्तति, कृत्तिः ॥ 10 ॥ ___14. जीन्धी दीप्तौ । 15. उदात्तोऽनुदात्तेत् । इन्द्धे, श्नान्नलोपः (6:4 / 23) / इद्धम् भ्राष्ट्राग्न्योरिन्धेः (6 / 3 / 70 vA0 मुम्-भ्राष्ट्रमिन्धः, अग्निमिन्ध्ः। अग्निमिन्धे-अग्नीत् । अवो- 25 दैध (6 / 4 / 26) इत्येधः इध्मः । एधस्त्वेधेः (1 / 2) प्रसुनि (dra0 u0 . 1. अनुपलब्धमूलमिदम् । 2. 'तत्रैव' युक्तः पाठः स्यात् । 3. एतद्विषये नृती धातौ (पृष्ठ 206 Ti0 1) तौदादिके कृती धातौ (पृष्ठ 266 टि. 2) च टिप्पणं द्रष्टव्यम् । Page #327 -------------------------------------------------------------------------- ________________ 27. क्षीरतरङ्गिण्यां 4 / 186) / वाविन्धे (u0 2 / 26) रक् -वीधं विमलम्, नीधं पटलप्रान्तः ॥ 11 ॥ 16. खिद दैन्ये । 17. विद विचार्न्ने। 18. अनुदात्ताव्नुदात्त्तौ। खिन्ते । दिवादी (4 / 61 दुर्गमते) खिद्यते । तुदादौ (6 / 141) खिन्दति । विन्ते । नुदविदोन्दत्रा (8 / 2 / 56) इति वा निष्ठानत्वम् -वित्तः विन्नः ॥ 12, 13 ॥ 19. शिष्ल विशेषणे । विशेषणं गुणान्तरोत्पादनम् । इतश्चत्वारोऽनिटः परस्मैपदिनश्च । विशिनष्टि । व्यशिषत् । कर्मणि तङि क्सः (dr03।1।45)- व्यशिक्षत । विशिष्यते । चुरादौ शिष असर्वोपयोगे (10|211)-shessyti / शिष्यत इति शेषः ॥ 14 ॥ 20 पिष्ल संचर्णने । चौरस्य पिनष्टि, जासिनिप्रहण (2 / 3 / 56) इति षष्ठी । अपिषत्, अपिष्ट, अपिक्षत । पेष्टा । शुष्कचूर्णरूक्षेषु पिषः (3 / 4 / 38) णमुल्-शुष्कपेषं' पिनष्टि । उणादौ (dra0 दश0 u0 वृत्ति 3 / 34) पिनाकपिण्याकौ ॥ 15 ॥ ... 21. भन्जो पामर्दने । भनक्ति । भङ्क्ता । अभाङ्क्षीत् । भग्नेश्च चिणि (6 / 4 / 33) --अभाजि, अभजि । जपजभ (7 / 4 / 86) इत्यभ्यासस्यानुस्वारः-बम्भज्यते । जान्तनशां विभाषा (6 / 4 / 32) इति वा नुम् -भक्त्वा भङ्क्त्वा । भञ्जभासमिदो धुरच (3।2।161)-भ्गुर्ः । घञ् (dra0 3 / 3 / 16) भज्यतेऽनेनेति भङ. गस्तरङ्गः । क्ते-भग्नः । भङ्गिः ॥ 16 ॥ . 22. भुज पालनाभ्यवहारयोः । अभ्यवहारो भोजनम् । भुनक्त्ति भुवम् । भुजोऽनवने (1 / 3 / 66) तङ्-भुङ्क्तेऽन्नम् । भोक्त्ता । गतिबद्धिप्रत्यवसानार्थ (1 / 4 / 52) इति कर्मसंज्ञा -भोजयति चैत्रं सक्तून् । भोज्यं भक्ष्ये (7 / 3 / 66) साघु, भोग्यमन्यत्र' / भोजोऽचि 25 (dra0 3 / 1 / 134) भुजन्युब्जी पाण्युपतापयोः (7 / 3 / 61), अन्यत्र भोगः सुखम् । विश्वभोजः, भुज्युर्गन्धर्वः । रुचिभुजिभ्यां किष्यन् 1. तिलपेषम्, तैलपेषम्' पात्थान्त्रे। 2. भोग्यः' पाठा0 / 3. अत्र लिबिशेन हैमोणादिसूत्रसंख्या 802 तुलनाय निर्दिष्टा । सत्यपि भज्युपदे नायमर्थस्तत्र निर्दिष्यते । भुज्युः पदं तु पञ्चपाद्यां (3 / 21) दशपायां 30 (1 / 235) उभयत्र साध्यते । Page #328 -------------------------------------------------------------------------- ________________ रुघादिगण: ( 7 ) ( u0 41176 ) - भुजिष्यो दासः । तुदादौ भुजो कौटिल्ये (6 / 122) - निर्भुजति ॥ 17 ॥ 271 23. श्रनुदात्ता उदात्तेतः । 24. तृहि हिसि हिंसायाम् । इतोऽष्टौ सेटः परस्मैपदिनश्च । तृणह इम् 7 / 3 / 62 ) - तृणेढि तृण्ढः, तू हन्ति । तृष्टि । तृहेः क्नो 5 हलोपश्च ( u05/8 ) तृणम् । हिनस्ति । हिन्धि, धि च (82 25) इति सलोपः । तिप्यनस्तेः ( 8 । 2|73 ) ग्र हिनद् भवान् । सिपि धातोर्वा ( 8।2।74 ) - प्रहिनत् त्वम्, अहिनस्त्वम् । निन्द हंस ( 3।2। 146 ) इति हिंसकः । नमिकम्पि ( 3 / 2 / 167 ) इति रः - हिंस्रः । हिंसा । हिंसीरो ( dra0 u0 5 / 18 गलाकर्षणशृङ्खला' / / 18.16 / / 25. उन्दी क्लेदने । उनत्ति । उन्दिदिषति । घञि - श्रवोध ( 6 4 29 ) इत्यवोदः क्लेद्न्म्। नुदविदोन्वत्रा (80256 ) - इति वा नत्वम् -- समुन्नम् समुत्तम् । उन्देरिच्चादेः ( u0 1 / 12 ) - इन्दुः । रक् ( dra0 u0 2 / 13 ) - उद्रः । उन्दुर खनकः । उदकम् । उन्देर्नलोपश्च 2|76) इति युच् - श्रोदनम् । उत्सः प्रस्रवणम् ॥20॥ 26. श्रजू व्यक्तिनक्षणगतिषु । व्यक्तिः प्रकटता, म्रक्षणं 15 1. महाभाष्ये द्विः कृत्वा सिंहशब्दो हिसेर्वर्णव्यत्ययेन निष्पादित: ( dra0 हयवरट् सूत्रे, तथा 3 / 1 / 123 ) / तथैव च निरुत्केऽप्युक्तम् हिंसेर्वा स्याद् विपरीतस्य 3 / 18 / / उणादौ ( 5 / 62 ) तु सिचेन्यु त्पादितः । उभयमप्यर्थप्रदर्शनपरं निर्वचनम् । वस्तुतस्तु सिंहशब्दो सिंहतेरेव निष्पद्यते । सिंहिश्च 20 काशकृत्स्नधातुपाठे कण्ठरवेण पठ्यते ( dra0 1 / 316; पृष्ठ 48 ) मिहः - वनराज इति च तत्र व्याख्यायते ( पृष्ठ 49 ) / तस्मान्नात्र केनचिन्मूर्खेण हिंस इति भूतपूर्वशब्दस्य स्थाने वर्णव्यत्ययेन सिंह इत्युक्तं, तदेव च भाषायां प्रसिद्धीभूतमिति कल्पनीयम् । वस्तुतस्तु सर्वत्रैव वैयाकरणा आगमादेशादिना मूलभूतां प्रकृति ( या तेषां काले प्रयोगाल्लुप्ताऽभूत् ) स्मारयन्ति इत्यन्यत्रास्माभिविस्तरेणोक्तम् (saM0 vyA0 शास्त्र का इतिहास, भाग 3, पृष्ठ 22-26) / 2. मृषक इत्यर्थः । dra0 अपरकोष 2 / 5 / 11, 12 / तत्र 'उन्दुरुः' इत्युकारान्तोऽपि पठ्यते । dra0 हैमोणादि 423 / उन्दुर इत्यस्यापभ्रंशः 'ऊन्दर' 'ऊन्दरा' इति मारवार्3ईभाषायां प्रयुज्यते । 25 Page #329 -------------------------------------------------------------------------- ________________ 272 / क्षीरतरङ्गिण्या घृतादिसेकः । अनक्ति । अङक्ता, अजिता। स्मिङ पूज्वशां सनि (tu0 7।2।74)-अजिजिस्स्ति । ajeya'ti प्राज्यम् इष्यते (dra0 3 / 11106 भाष्यम्) / अक्त्ः। ऋतन्यजि (4 / 2) इत्यलिचाञ्जलिः । अञ्जिष्ठुस्तिलादि । अङ क्त्वा, अक्त्वा, अजित्वा ॥ 20 ॥ 5 27. तन्श्2a संकोचने । तनक्ति । तङ क्त्वा, तक्त्वा, तजित्वा । तक्तः । तन्चू इति द्रमिडाः-तक्त्वा, तञ्चित्वा ॥ 22 ॥ 28. प्रोविजी भ्य्च्ल्न्योः। विनक्ति । उद्विग्नः । उद्विजते तुदादौ (6 / 11) ॥ 23 // 26. वृजी व्र्ज्ञे। वृणक्ति । अवृणक् । अपवृक्तः । वर्गः । 10 वृजिनं पापम् । वृची वरण इति दौर्गाः -वर्कः । अदादौ (2 / 20 दुर्ग मते) वृक्ते ॥ 24 ॥ ___30. पृची संपर्के । पृणक्ति । सम्पृक्त, / घञ् (dra0 3 / 3 / 16) सम्पर्कः, मधुपर्कः । अदादौ (2|21)पृक्ते । चुरादौ युज पृची संपर्चने (10 / 202) वा णिच् - संपर्चयति संपर्चति' ॥ 25 ॥ ___ भट्टक्षीरस्वाम्युत्पेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां रुधादिगणः सम्पूर्णः । - .. . 1. अत्र 'वृत्' इति न पठ्यते । धातुवृत्तौ सायणः वृत्करणं पठित्वा 'ऽह20 'धातुपारायणे तु गणसमाप्तिर्नेष्यते । तेन लुनति पुनति इति सिद्धयति" (पृष्ठ 2. 'इति क्षीरस्वाम्युत्प्रेक्षितक्षीरतरङ्गिण्यां धातुवृत्तौ रुधादिगणः सम्पूर्णः' पात्था0| Page #330 -------------------------------------------------------------------------- ________________ // अथ तनादिगणः ॥ 1. तनु विस्तारे । इतः षट् सेट उभयपदिनश्च । तनादिकृञ भ्य u: ( 3 / 1 / 79) तनोति तनुते तन्वः तनुवः, तन्मः तनुमः । तनोतेर्यकि ( 6 ।4। 44 ) इति तायते तन्यते । अतनीत् प्रतानीत् ( dra0 7/2/7 ) | तनादिभ्यस्तथासो: ( 2 / 4 / 76) सिज्लुग्वा - प्रतत, प्रतथाः, वनतितनोत्यादीनाम् (6 / 4 / 37) इत्यनुनासिकलोपः ; प्रतनिष्ट, प्रतनिष्ठाः ! नहिवृति ( 6 । 3 | 116 ) इति क्वौ दीर्घः परीतत् । तत्वा तनित्वा । ततः, विततः । सनीवन्तर्ध ( 7 / 2 / 46 ) इति वेट् - तितनिषति, प्रनिट्पक्षे - तनोतेर्विभाषा - ( 6 ।4। 17 ) दीर्घः - तितांसति तितंसति । तनोतेर्ण: ( dra0 3।1।140 vA0 ) - प्रवतानः । घञि ( 3 / 3 / 18, 19 ) वितानो यज्ञः, सन्तानः, एकतानः । भृमृशी ( u0 117 ) इत्यु: - तनुः । कृशिचमितनि ( u0 1180 ) इत्यू : - तनूः । सितनिगमि ( u01/69 ) - इति तुन् -- तन्तुः । तुक् । तोकमपत्यम्' / सानसिवर्णसि' (u04) 107) इति तण्डुलम् । तन्यृषिभ्यां क्सरच् ( tu0 u0 3 / 75 ) - तसरः सूत्रवेष्टनम् । त्रसरस्तु पट्टसूत्रम् । तनिमृभ्यां किच्च ( u0 15 3 / 88) ततम् । तातः (dra0 u0 3 / 60) पिता । तनेः कयन् ( tu0 dra0 u04|e6) - तनयः । ष्ट्रन् ( दश0 u0 8 / 79 ) - तन्त्रम् । न क्तिचि दीर्घश्च ( 6 ।4। 31 ) - तन्तिः । तन्त्रीः । क्तिनि ( 3 । 3|14 ) - ततिः पङक्तिः । तनोतेर्डङः सन्वच्च - ( u0 5 / 52 ) - तितौः परिपवनम् । तनेरनंश्च वः (tu0 u0 2 / 63 ) - त्वक् । वा ल्यपि ( 6 ।4। 20 38) इत्यनुनासिकलोपः प्रतत्य प्रतन्य ॥ 1 ॥ 1 2. षणु दाने । सनोति, सनुते । सात्वा सनित्वा । सायते सन्यते । असनीत्, असानीत् । श्रसात प्रसनिष्ट; असाथाः प्रसनिष्ठाः । सनी1. तुलनीयम् - मधातुपारायण 8 / 1 / / 2. 'वृन् लुटि ( u0 5 / 6 ) इत्युलच्, तण्डुलम्' इति पाठा0 / 25 3. प्रत्रोभयत्रार्थनिर्देशे विपर्यासः संजात इति प्रतीयते । अमरकोशे त्रसरः सूत्रवेष्टनम्' ( 3 / 2 / 24) इति पठ्यते । हैमोणादिवृत्तौ ' तसरः कौशेयवस्त्रम् ' . इति निर्दिश्यते । अयमेव ' तसरः' सम्प्रति 'टसर' इति भाषायां प्रयुज्यते । अत्र दशपाद्युणादिवृत्तिः 8 / 55 अवलोकनीया । 4. ' तितूस् चालनी' पाठा0 / 35 Page #331 -------------------------------------------------------------------------- ________________ 274 क्षोरतरङ्गिण्यां वन्तर्ध (12 / 46) इति सिसनिषति सिषासति । सनोतेरनुनासिकलोप प्रात्वं च (dra0 6।4।42)-सात्ः । न क्तिचि दीर्घश्च (6 / 4 / 36) - सन्तिः । लोपश्चास्यान्यतरस्याम् (6।4।45)-स्तिः । ऊतियूति (3 / 3 / 67) सातिर्दानम् । अण् (dra0 u0 1 / 3) -सानुः ॥ 2 ॥ 3. क्षणु हिंसायाम् । क्षणोति, क्षणुते । क्षत्वा क्षणित्वा । हम्यन्तक्षण (7 215) इति वृद्धिर्नास्ति अक्षणीत् । क्षतः, क्षतिः । क्षिणु इति दुर्गः-क्षिणोति, क्षितः, क्षितिः । / 3 / / -: 4. ऋणु गतौ । ऋणोति, ऋणुते ॥ 4 ॥ 5. दृगु अदने । तृगोति, तृणुते । तृत्वा तृन्नित्वा। घृणु अर्दने इति नन्दी ॥ 5 ॥ . 6. घृणु दीप्तौ । घृणोति, घृणुते । घृत्वा धृणित्वा । घृणिः, घृणा, घृतम् ॥ ॥ 7. उदात्ताः स्वरितेतः । एते सार्वधातुके संदिग्धगुणाः' - अर्णोति, तर्णोति, घ्र्न्नोति। ____8. वनु याचने । 6. मनु अव्बोध्ने। 10. उदात्तावनुदात्तेतौ । वनुते । ववने । वत्वा, वनित्वा । वतः । ग्लास्नावनुवमां च (11556) इति मित्त्वं वा-वनयति वानयति । अत्रानुपसर्गाद् (11555) इत्यनुवृत्तेः, सोपसर्गात् नित्यम्-प्रवनयतीति प्राग् (11556) उक्तम् । वनिता । वण्ड: (dra0 u0 11114) / वनिष्ठः' / भ्वादौ वनु च नोच्यते 20 (11541) - वनति । मनुते । मत्वा मनित्वा । मतम् । अमत अमनिष्ट, अमथाः अमनिष्ठाः । दिवादौ मन ज्ञाने (4 / 66)- मन्यते । 7 11. डुकृञ करणे । 12. अनुदात्तः । करोति । कुरुते, करोतेः (dra0 6 / 4 / 110) इत्युत्त्वम्, tanAdikR'bhya उः(3|1176) इति पृथक कृत्री ग्रहणादन्यत् तनादिकार्यं नास्ति'| अनुपराभ्यां कृत्रः (1 ॥ 3 ॥ 25 1. उद्धृतं प्रक्रियाकौमुद्यां (पृष्ठ 278) धातुवृत्तौ (पृष्ठ 357) च । काशकृत्स्नधातुपाठीयकन्नडटीकायामेषां गुणाभाव उदाह्रियते । यथा -क्षिणोति, ऋणोति, तृणोति, घृणोति, चिणोति, छिणोति, घिणोति । पृष्ठ 177 / 2. इतोऽग्रे, दुःपात्रम्' इत्यधिकं क्वचित् । 3. कतमदन्यत् तनादिकार्य करोतेन भवतीति न व्यक्तीकृतं क्षीरस्वामिना । 30 महाभाष्यकृता त्वत्र सर्वमन्यत्तनादिकार्यमुपन्यस्य विशेषाभाव उक्तः (dra0 3 / 15 Page #332 -------------------------------------------------------------------------- ________________ तनादिगण: ( 8 ) 275 1 76) न तङ - अनुकरोति, पराकरोति । गन्धनादौ ( dra0 1 / 3 / 32 ) तङ - श्येनो वर्तिकामपकुरुते' / श्रधेः प्रसहने (1 / 3 / 33 ) - तं हाधिचक्रे । वेः शब्दकर्मणः (1 / 3 / 34 ) - श्वा विकुरुते स्वरम् । कर्मकाच्च ( 1 / 3 / 35 ) - विकुर्वते दान्ताः । संपर्युपेभ्यः करोतौ भूषणे, समवाये च (tu0 6 / 1 / 137, 138 ) - सुट् संस्कुरुते, परिष्कुरुते, उप- 5 स्कुरुते । नित्यं करोतेः (6 / 4 / 108) इति म्वोर्विकरणलोपः - कुर्वः कुर्मः । कृसृभृवृ (7 / 2 / 13) इति लिटि नेट् - चकर्थ, चक्रव, चक्रम । ऋद्धनो: स्ये (7/2/70) इट् - करिष्यति । ये च ( 7 / 4 / 106) इति विकरणलोपः- कुर्यात्, न भकुछु राम ( 8 / 2 / 76 ) इति दीर्घो नास्ति । हृक्रोरन्यतरस्याम् (1 / 4 / 53 ) कर्मसंज्ञा - घटं कारयति चैत्रं चैत्रेण 10 वा । तिरोऽन्त, विभाषा कृत्रि ( 1 / 3 / 71,72) गतिसंज्ञा, तिरसः ( dra0 8 / 3 / 42) गतौ सत्वम् - तिरस्कृत्य तिरः कृत्वा । कृभ्वस्तियोगे ( 524|50 ) च्चि: - शुक्लीकरोति । मिथ्योपपदात्, कृञोऽभ्यासे (1 / 3 / 71) तङ - पदं मिथ्या कारयते । कृत्रिमम् ( dra0 3 / 3 / 88 ) / विभाषा कृवृषोः ( 3 / 1 / 120 ) इति क्यप्, कार्यम् । श्रतः कृकमि 15 (8 / 3 / 46) इति सत्वम् - श्रयस्कारः । कृञो हेतुताच्छील्यानुलोम्येषु 1 - 179) / तस्माद् भाष्यकृन्मते कृव्ग्रहणं व्यर्थमेव । जैनेन्द्र महावृत्तिकृता तूक्तम्-'तनादिभ्यस्तथासो: ( jai0 1।4।48 ) इति विभाषया सेरुम्न (सिचो लुङ न ) भवति । प्रकृत, प्रकृथाः । न चानुप्पक्षे ( सिचो लुगभावपक्षे ) 'प्राद् गौ:' ( je0 5 / 3 / 45 ) - (ह्वस्वादङ्गात् प्रष्टा0 81127 ) इति खं ( लोपः ) सम्भति । तस्मिन् प्राप्ते उप ( सिचो लुकः ) प्रारम्भात् सेः श्रवणं प्रसज्येत इति । इदं चाविचारितरमणीयम् । जैनेन्द्रव्याकरणानुसारमपि 'प्राद् गोः' (jai0 5 / 3 / 45 ) इत्यस्य ' पूर्वत्रासिद्धम्' (jai0 5 / 3 / 27 ) इति प्रकरणे विधा - नात् । तेन प्राद्गोरिति वा हस्वादङ्गात् इति वा सिचः सकारलोपस्यासिद्धत्वात् नहि तत्प्राप्तो विभाषा सिचो लोप आरभ्यते, येन पक्षे सकारश्रवणं प्रसज्येत । अत एव महाभाष्यकृता इदमपि वैशिष्ट्यं निराकृतम् । वयं त्वनुमिनुमः - कृत्रो भ्वादावेव पाणिनीयः पाठः, न तनादौ । तथा सत्येव 'तनादिकृञ्भ्य u:' ( 3 / 1 / 79) सूत्रे पृथक् कृञो प्रहणमुपपद्यते । भाष्यव्याख्यानादनुमीयते भगवतः पतञ्जलेः प्रागेव कृञः तनादौ प्रक्षेपोऽभूदिति । अत्र कृञ् करणे (1 / 639) सूत्रस्य टिप्पणम् (पृष्ठ 138, Ti0 4) प्रप्यवलोकनीयम् । 1. 'अपस्कुरुते' पाठा0 / 2. क्वचित् ' स्वरम्' नास्ति । . सन्ग्पुम् 25 Page #333 -------------------------------------------------------------------------- ________________ 276 .. क्षीरतरङ्गिण्या (3 / 2 / 20) ट:-विद्या यशस्करी । दिवाविभा (3 / 2 / 21) इत्यच् -दिवाकरः । कर्मणि भृतौ (3।2।22)-क्र्म्क्र्ः । स्तम्बशकृतोरिन् (3 / 2 / 24) स्तम्बकरिईहिः' शकृत्कंरिर्वत्सः । मेघतिभयेषु कृषः (3 / 2 / 43) खच् मेघंकरः । क्षेमप्रियमद्रेऽण् च (3 / 2 / 44) 5 -क्षेमंकरः, क्षेमकारः । पाढयसुभग (3 / 2 / 56) इति ख्युन् आढयकरणम् । कर्तृकर्मणोश्च भूकृत्रोः (3 / 3 / 127) खल- ईषदाढयंकरः, स्वाढयकरः । सुकर्मपाप (3 / 2 / 89) इति क्विप -- सुकृत् । राजनि युधिकृतः (3 / 2 / 15) क्वनिप -राजकृत्वा । सहे च (3।2।66)-shkRtvaa / अलंकृत्र निराकृन (3 / 2 / 136) इतीष्णुच् -अलंकरिष्णुः,निराकरिष्णुः । कृतः श च (3।3।100)-क्रिया, कृत्या, कृतिः । प्रश्नाख्यानयोरिज च (कातन्त्र कृदन्त 606, सर0 कण्ठा0 2 / 4 / 161) - कां कारिमर्काषी: ? इमां कारिमकार्षम्, कारिकाम् । ण्यन्तात् (dra0 3 / 3 / 100) कारणा । भिदादौ (गण0 3 / 3 / 104) कारा बन्धने । कर्मण्याक्रोशे कृत्रः खमुञ (3 / 4 / 25) 15 -चौरंकारमाक्रोशति । स्वादुमि णमुल् ( 3 / 4 / 26 ) स्वादुकारं भुङ क्ते । अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् (3 / 4 / 27) अन्यथाकारम्, एवंकारम् । यथातथयोरसूयाप्रतिवचने (3 / 4 / 28) यथाकारमस्तु किं तवानेन ? तिर्यच्यवर्गे (3 / 4 / 60) तिर्य कृत्य, तिर्यकूकारम्, समाप्येत्यर्थः । स्वाङ्गे तस्प्रत्यये कृभुवोः' (tu0 20 3।4।61)-मुख्त्ः कृत्य, मुखतः कृत्वा, मुखतःकारम् । नाधार्थप्रत्यये च्व्यर्थे (3.4|62)-नानाकृत्य्, नानाकारम्, द्विधाकृत्य द्विधाकारम् । भ्वादौ कृन करणे-(11636)- करति, करते । स्वादौ कृत्र हिंसायाम् (57)-कृणोति कृणुते । कृवापाजि (u0 111) इत्युण् -कारुः, कारूः। कृनोरुच्च (u0 1|24)-कुरुः, कुरूः । कृनः कतुः 25 (u0 1176)-ऋतुः । अण्डन् कृसृभृवृतः (u0 1|126)-क्र्न्न्द्द्ः । कहभ्यामेणुः (u0 2 / 10)- करेणुः, करेणूः । कृदाधारा (u0 3 / 40) इति क:- कर्कः । कृधूमादिभ्यः कित् (u0 3 / 73) इति सरन् THREATEhs 1. 'व्रीहिः' शकृत्करिः' क्वचिन्नास्ति । 2. 'कृभुवोः' सर्वकोशेषु पाठः । 3. 'मेनुः' पात्था। 30 Page #334 -------------------------------------------------------------------------- ________________ तनादिगणः (8) 277 = कृसरः । कृञ उच्च (4 / 33) इतीरन् - कुरीरम् । कृत्र उदीच्यां कारिषु (tu0 u0 4 / 126) इतीञ् -कारिः । मनिन् (दश0 u0 6 ॥ 73) - कर्म । कृञः पासः' (u0 ॥45)-कास्ः कृपेः कःकूर्यासः कञ्चकम् । करोतेझै च (tu06।1।12 भाष्यम्)-चक्रम् । / भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गि- ण्यां तनादिगणः सम्पूर्णः ॥ 5 1. दशपाद्यां तु 'कृञः पास' (8 ॥ 102) इति 'कार्पासः' पदं साध्यते । 2. मनेन सूत्रेण 'कूर्प' शब्दः साध्यते । तत kU'syate इति कूर्पासः । इत्येवं पाठेन भाव्यम् । स्वयं ग्रन्थकरोऽमरटीकायां तु 'कूपेऽस्यते कूर्यासः स्त्रीणां कञ्चुलिकाख्यः' इत्याह (2 / 6 / 118) / हैमोणादौ (583) सरस्वतीकण्ठा- 10 भरणे (2 / 3 / 178) च 'kura"dhAtoH पासप्रत्ययो विधीय्ते। 3. क्वचिदयं पाठो नास्ति। 4. 'इति क्षीरस्वाम्युत्प्रेक्षितक्षीरतरङ्गिण्यां धातुवृत्तौ तनादिर्गणः' इति पाठा. Page #335 -------------------------------------------------------------------------- ________________ // अथ क्यादिगणः ॥ 1. डक्रीज द्रव्यविनिमये । विनिमयः परिवर्तः । इतः स्प्तानित्त्ः। क्रयादिभ्यः श्ना (3|1181)-क्रीन्नाति, क्रीणीते, ई। हल्यधोः (6 / 4 / 113) / क्रीणन्ति, श्नाभ्यस्तयोरातः (6 / 4 / 112) लोपः । परिव्यवेभ्यः क्रियः (1 / 3 / 18) तङ्-परिक्रीणीते । क्रीङ जीनां णौ (6 / 1 ॥ 48) इति प्रात्वम्-क्रापयति । क्रेता । ऋय्यस्तदर्थे (6 / 1 / 82), केयोऽन्यः । कर्मणीनिविक्रियः (tu0 3।2।63)--सोम्विक्र्यी' / क्रिय . इकन् (u0 2 / 44)- ऋयिकः ॥ 1 ॥ . 2. प्रोञ् तर्पणे कान्तौ च । कान्तिरभिलाषः । प्रीणाति,प्रीणीते । 10 धून प्रोजोर्नुक (7 / 3 / 37 वा.)--प्रीणयति । इगपधज्ञा (3 ॥ 1 ॥ 135) इति कः-प्रियः । दिवादौ प्रीङ् प्रीतौ (4|34)-प्रीय्ते ॥ 2 3. श्रीज पाके । श्रीणाति, श्रीणीते । श्रेता । श्रीतः ॥ 3 ॥ 4. मी हिंसायाम् । मीनाति, मीनीते । हिनु मीना (8 / 4 / 15) इति णत्वम्-प्रमीणाति । सनि मीमा (7 / 4 / 54) इतीस" मित्सति । मीनातिमिनोतिदीड ल्यपि च (6 / 1150) इत्यात्त्वम् - प्रमापयति, प्रमाय । मिमीलियां खल्चोः प्रतिषेधः (tu0 3 / 1150 vA0) ---ईषन्मयः प्रमयः । मीतः-उणादौ । मीनातेरूरः (da0 u0 8|28)-म्यूर्ः । 4 ॥ 5. षिज बन्धने । सिनाति, सिनीते । असैषीत् । स्तौतिण्योरेव षणि --(8 / 3 / 61) इति नियमात् सिसीषति । स्वादौ (5|2)सिनोति । अस्यैव ग्रासकर्त कस्य (dr0,8/2|44 vA0) सिनो ग्रासः स्वयमेव ॥ 5 ॥ ... 6. स्कुत्र प्राप्रवणे । आप्रवणमुद्धरणम् । सौत्रोऽयम् इत्या चार्याः । स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च (tu0 3 / 1 / 82) 25 - स्कुनाति स्कुनीते, स्कुनोति स्कुनुते । स्कोता ॥ 6 ॥ .. 7. युञ बन्धने । युनाति,युनीते । योता । अदादौ यु मिश्रणे 1. 'मांसविक्रयी' 'पाठा0 / 2. 'ग्रामः' क्वचिदपपाठः । 3. 'प्राचार्यः' पाठा0 / dra0 धातुवृत्तिः (पृष्ठ 365) / 20 Page #336 -------------------------------------------------------------------------- ________________ ऋयादिगणः (6) 256 (2|25)-यौति, यविता । चुरादौ यु जुगुप्सायाम् (10|156)याव्य्ते॥7॥ ... 8. अनुदात्ताः । . 6. क्नून शब्दे । इतो गृपर्यन्ता (6 / 27) विंशतिः सेटः । क्नूनाति, क्नूनीते, क्नविता ॥ 8 ॥ 10. दूज हिंसायाम् । द्रूणाति, द्रूणीते । द्रविता । द्रूत्ः'| स्वादौ (5 / 33 दुर्गमते) द्रु णोति ॥ 6 ॥ 11. पूज पवने । पवनं शुद्धिः । प्वादीनां ह्रस्वः (7।3।80)पुनाति, पुनीते । पूजो विनाशे (8 / 2 / 44 vA0) निष्ठानत्वम्-पूना यवाः, पूतोऽन्यत्र । निरभ्योः पूल्वोः (3।3।28)gh-निस्स्पावो व्रीहि- 17 भेदः । भ्वादौ पूङ् पवने (11691)-पवते । दिवादौ' पूयते । पोत्रम् । पवित्रम् । पुत्रः । पोत्ः। नप्तृनेष्ट्र (u0 2 / 65) इति पोता ऋत्विक ॥ 10 ॥ . 12. लूज छेदने । लुनाति, लुनीते । लविता । सनि नेट् (dra0 7 / 2112)-लुल्स्स्ति। अलीलवत् । लिलावयिषति प्रोः पुयण्ज्यपरे (7) 15 4 / 80) इत्यभ्यासस्येत्त्वम् । ल्वादिभ्यश्च (tu0 8 / 2 / 44) इतिनिष्ठानत्वम्-लूनः । ऋकारस्वादिभ्यः क्तिन् निष्ठावत् (8 / 2 / 44 vA0)-लूनिः । अतिलघू (tu0 3 / 2 / 184 इत्रन्) इतीत्रन्-लवित्रम् । प्राणक लूशिद्धि (tu0 दश0 u0 3 / 27) इति लवाणकः । लूता। हसिमृग (u0 3 / 86) इति तन् - लोत्ः। प्रसल्वः समभिहारे 20 वुन् (3 / 1 / 146) लवकः । नामन्-सामन् (दश0 u0 676) इति लोम । निरभ्योः पूल्वोः (3 / 3 / 28) घञ् अभिलावः ॥ 11 ॥ 13. स्तन छादने । स्तृणाति, स्तृणीते । आस्तरिता प्रास्तरीताबृतो वा (7 / 2 / 38) इतीटो दीर्घः । लिङ्सिचोरात्मनेपदेषु (7 / 242) वेद-प्रास्तरिषीष्ट प्रास्तीर्षीष्ट, प्रास्तरिष्ट पास्तीष्टं । इट् सनि वा 25 (7।2।41)-आतिस्तीर्स्स्ति आतिस्तरिषति प्रातिस्तरीषति । अत स्मृदृत्वरप्रथ (7 / 4 / 65) इति चड्यभ्यासस्यात्त्वम् -अतस्तरत् । 1. 'द्रवितः' इत्यपपाठः क्वचित् । dra0 अष्टा 7 / 2 / 11 ॥ 2. क्षीरतरङ्गिण्यां दिवादी न दृश्यते । 3, छिन्नलोमा' इत्यधिकः क्वचित् । Page #337 -------------------------------------------------------------------------- ________________ 280 क्षीरतरङ्गिष्यां आस्तीर्णः । स्तीर्न्निः। प्रे स्त्रोऽयज्ञे - ( 3 / 3 / 32) घञ् प्रस्तारः, यज्ञे तु प्रस्तरो हविषाम् । प्रथने वावशब्दे । ( 3 / 3 / 33 ) - पटस्य विस्तारः, शब्दे - विस्तरः । छन्दोनाम्नि च ( 3 / 3 / 34) - विष्टारपङक्तिः । वृक्षासन योविष्टरः ( 8 । 3|13), अवे तृस्त्रोर्घञ् ( 3 / 3 / 120 ) - 5 अवस्तारः । स्वादौ स्तृञ् ( 5/6 ) - विस्तृणोति । विस्तृतः । स्तरो विस्तरभेदः । स्तरी-- (dra0 u0 3 158) मेघः शय्या च -स्तरीमा - मास्तीर्य ॥ 12 ॥ 10 1 14. कृञ हिंसायाम् । कृणाति, कृणीते । कीर्णः । कीणिः । कृञ इत्येके । / 13 / / 15. वृञ वरणे । वृणाति, वृणीते । वर्णः । वूणिः । विवरः । कृवृतृदारिभ्य उनन् ( दश0 u0 5 / 52 ) - वरुणः । वृञ इति नन्दी । / 14 / / 15 16. धूञ कम्पने । घुनाति, धुनीते । स्वरतिसूति ( 7 / 2 / 44) इंति वेट् - विधोता विधविता । धूञ्प्रीञोनुक् ( 7 / 3 / 37 vA0 ) - विधूनयति । स्तुसुधूञ्भ्यः परस्मैपदेषु (7 / 2 / 72 ) - प्रधावीत् । धूनः 1 घूनि: / स्वादौ धूञ्धुत्रौ ( 5 / 10 पाठान्तरे ) धूनोति, धुनोति । प्रवघूतः, विधुतः । चुरादौ (10 / 224) धूनयति । तुदादौ धू विधूनने ( 6 68 ) -- धुवति ॥ 15 ॥ / 30 17. शृञ हिंसायाम् । शृणाति, शृणीत । शीर्यते । शीर्णः । 20 शीणिः । शुदृप्रां ह्रस्वो वा ( 7 / 4 / 12 ) - विशशरुः विशत्रुः । लषपतपद ( 3 / 2 / 154 ) इत्युकञ् - विशारुकः । शृबन्द्योरारु: ( 3 / 2 / 173) - शरारुहिंस्रः । उणादौ शरारिराटिः' / किजरयोः श्रिणः ( u0 1 / 4) - किशारुर्धान्यशूकम् । शुस्वस्निहि ( u0 1 / 10 ) इत्युः - शरु - हिंस्रः । श्राङ परयो. खनिशुभ्यां डिच्च ( u0 1 / 33 ) - परशुः । 25 शृणालेह स्वश्च (u0 1 / 126) गश्च नुट् c--shRnggm। शृङ्गारः, ( dra0 u0 3 / 136) शिशिरम् ( dra0 u0 1 / 53) / शरोऽचि ( dra0 3 / 1 / 134) / शरणम् । गण् शकुनौ ( u0 1 / 127 ) - शार्ङ्गः । शुभसोऽदिः ( u0 1 130 ) - शरद् । कृगुशुद्भ्यो वः - ( u0 1 / 1. dra0 हैम धातुपारायणम् 6 ।24॥ 2. 'वज्रम्' पाठा0 / 3. 'शारङ्गः इत्यपपाठः क्वचित् । Page #338 -------------------------------------------------------------------------- ________________ क्रयादिगणः (8) 281 115)-शर्वः । काशवृञ्चतिभ्यः ष्वरच् (दश0 u0 8|47)shrvrii| सृभ्याम् च (tu0 दश0 u0 7|6)-shuurpH / शिरः करन् (दश0 u0 870) -- शर्करा । शपभ्यां kid (da0 u0 6|10)itiissn-shiriissm / manin (daza0 u0 6|73)-shrm / शपवृञां द्वे रुक् चाभ्यासस्य (u0 4|16)-shrshriikaa / कशपकटि (u0 4 / 5 30) इतीरन् -शरीरम् । असुन् कित् (dra0 u0 4 / 194) शिरः । कगशपकुटिभिदिछिदिभ्यश्च-(u0 4 / 143) इतीन् कित् -शिरिः । शिरः शकुनौ (tu0 दश0 1156 कपाठः) iN शारिः, शारिका । ऋदोरप् (3।3।57)-shrH । श वायुवर्णनिवृतेषु (33 21 vA0) घ-शारो वर्णो वायुश्च । नीशारो हिमानिलापहं वस्त्रम् -गौरिवा- 10 कृतनीशारः प्रायेण शिशिरे कृशः ॥ 16 ॥ 18.पालनपूरणयोः । पृणाति । शुदप्रां ह्वस्वो वा (7 / 4 / 12) -निपपरुः निपप्रः । ऋदोरप (3।3।57)--प्र्ः । वा दान्तशान्त (7 / 2 / 27) इति ण्यन्तात् पूर्णः पूरितः । न ध्याख्यापछिमदाम् (8 / 2 / 57) --पूर्तः, पूर्तिः । पूरी प्राप्यायने (4 / 43) इत्यस्मात् पूर्न्न्ः। 15 भ्राजभास (3 / 2 / 177) इति क्विप्-पूः । पृभिदि (u0 123) इति कु:-पुरु बहु । पुरः कुषन् (u0 4|74)-पुरुस्स्ः । अतिपृवपि -(u0 2 / 117) इत्युसिः - परुः पर्व । धापवस्यज्यतिभ्यो नः (u0 3॥6)-प्र्न्न्म् । शपृभ्यां कित् (दश0 u0 6|10)-पुरीस्स्म् । पृकलिभ्याम् (दश0 u0 6 / 15) उषच-परुषम् । स्नामदि (u0 4 / / 113) इति वनिप-पर्व । जुहोत्यादौ (3 / 4) पिपति, चरादौ प पूरणे (10|15)-पार्य्ति ॥ 17 ॥ 16. म हिंसायाम् । मृणाति ॥ 18 ॥ 20. व भू भरणे । वृणाति, भृणाति । / 16, 20 / / 1. दशपाद्याः कपाठे 'शर' पाठः । अन्यत्र श्रः । परन्तु शर्करासाधके दश. 25 पादीपाठे 'शिर: करन्' (870) इत्यत्र 'शिरः' इत्येव पठ्यते । 2. काशिकायां (3 / 3 / 21) उद्धृतमिदं पद्यार्धम् । ____3. अत्र व वरणे' इत्यन्येषां पाठः । पुरुषकारस्त्वाह-'व वरणे' वञ् वरणे........'तत्र चाद्यं पवर्गतृतीयादि बहवः पठन्ति । बृ भरण इति स्वामिशाकटायनों' इति (पृष्ठ 41) / आद्यमित्यस्यार्थः 'व वरणे' इत्यस्य स्थाने 30 Page #339 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गियों 21 - भू भर्जने च' / भर्जनं पाकः' / / 22. दृ विदारणे । दृणाति । दीर्णः दीणिः । विददरुः विदद्रुः । अत् स्मृदुत्वर (7।4।5 ) इति व्यददरत् । 'दुसनिजनि ( u0 1 3 ) इति त्रुण् - दारुः । कृगृशदृभ्यो वः ( u0 1 / 155 ) - दर्वः । शुभसो - ष्दिः ( u0 11130 ) - दरदो देश: / दरद् ईषदर्थेऽव्ययम् । तस्य दरेति प्राकृते अपभ्रंशः । स एव कविभिर्भ्रान्त्या प्रयुक्तः - दरदलितहरिद्रा (विशालभञ्जिका 3 / 17 ) इति । कुवतृदारिभ्य उनन् ( दश 0 u0 5 / 52 ) - दारुणः । वृदृभ्यां विन् ( दश0 u0 1123 ) - दविः । दृणातेर्हस्वश्च (tu0 u0 4 / 183 ) इति तिप् - दृतिः । 10 उदि दृणातेरलचौ पूर्वपदान्तलोपश्च ( दश0 u0 87 कपाठः) - उदरम् । फर्फरीकादयश्च ( u0 4 / 20 ) - दर्दरीकम् । पचादौ ( गण 0 3 / 1 / 134) दरट्, दरी । पृषोदरादौ ( dra0 6 / 3 / 109) दर्दरो वादयभाण्डम् । दर्दुरः । घटादौ । दु भये - ( 11545) दरति, दरयति । अस्माद् दारयति ॥ 21 ॥ 5 15 20 25 282 23. जू वयोहानौ । नृणाति । जीर्णः जीणिः । दिवादी ( 4 20) जीर्यति ॥22॥ 24. नृ नये । नृणाति । नीर्णः, [नीणिः ] / घटादो ( 11546 ) नरयति । नरोऽचि ( dra0 3 / / 134 ) / नृनरयोवृद्धिश्च (4/1/73 गणसूत्र ) - नारी ॥ 23 ॥ 25. कु हिंसायाम् । कृणाति । कीर्णः । तुदादौ कृ विक्षेपे ( 6 / 111) - किरति ॥ 14 ॥ 1 26. ऋ गतौ । ऋणाति । समीर्णः । ईर्यते । अरिरिषति, अरिरीपति, ईषिषति ॥ 25 ॥ 27. गृ शब्दे । गृणाति । गीर्णः । गीणिः । उज्जगार । श्रगारीत् । 1 'व वरणे' इति । धातुवृत्तिकारस्तु पुरुषकारवचनमुद्धृत्याह - 'तत्राद्यशब्देन ञित् वृणातिरुच्यते । स्वामिशाकटायनावप्येवं पठित्वा भरणार्थत्वमाहतु; ' इति ( धातुवृत्तौ पृष्ठ 368 ) / क्षीरतरङ्गिण्यां मुद्रितशाकटायनधातुपाठे चोभयत्र दन्त्योष्ठ्यादिः पाठ एवोपलभ्यते । 1. उद्धृतमिदं पुरुषकारे ( पृष्ठ 36 ), तत्र 'पाक:' इत्यस्य स्थाने 'पाकम्' 30 इति पाठः । Page #340 -------------------------------------------------------------------------- ________________ क्यादिगण: (e) कृग्रोरुच्च (दश0 u0 1 / 106) गुरुः । तुदादौ गु निगरणे ( 6 / 112) गिरति ॥ 16 ॥ 283 25. उदात्ताः । 5 1 26. ज्या वयोहानौ । इतो नवानिटः । ग्रहिज्यावयि ( 6 ।1। 16 ) इति सम्प्रसारणम् - जिनाति, सम्प्रसारणस्य दीर्घः ( dra0 6 |4/2), वादीनां ह्रस्वः ( 7 / 3 / 80 ) / जीनः । जीनिरिति दुर्गः, नन्दी वाह - क्तिनि प्राप्त ग्लाम्लाज्याहाभ्यो निः ( 3 / 3 / 14 vA0 ) - ज्यानि:, वीज्याज्वरिभ्यो निर् उणादौ ( u0 4 / 48 ) / कविधौ प्रसारिभ्यो ङः ( dr03।2। 3 vA0 ) -- ब्रह्मज्यः । उणादौ नक् ( dra0 u03|2 ) - जिनः । ल्यपि च, ज्यश्च ( 6 | 1141, 42 ) - प्रज्याय ॥ 27 ॥ 30. व्ली वरणे । ब्लिनाति । प्रतिहोली ( 7 / 3 / 36 ) इति पुक् - व्लेपयति ॥ 28 ॥ I 31. री गतिरेषणयोः । रेषणं हिंसा । रिणाति । रीणः । रेपयति । दिवांदो रीङ् स्रवणे ( 4/28 ) - रीयते ॥ 26 ॥ 15 32. ली इलेषणे । लिनाति । लीनः । दिवादौ ( 4/26 ) लीयते । चुरादौली द्रवीकरणे (10 / 206 ) - घृतं विलीनयति ॥ 30 ॥ 33. वृत् । त्वादयः प्वादयश्च वर्तिताः । / 34. ल्वी गतौ । ल्वीनाति ॥ 31 ॥ 1 35. व्री वरणे । व्रीणाति । व्रीतः । उणादौ व्रीहिः ॥ 32 ॥ 36. भ्री भरणे । भ्रीणाति । श्रीतः ॥33॥ 1 37. क्षिष् हिंसायाम् । क्षिणाति । ग्रङ ( dra0 3 / 3 / 104 ) - क्षिया । स्वादौ ( 5 / 33 पाठा0 ) क्षिणोति, भ्वादौ ( 1 / 146 ) क्षयति, तुदादौ ( 6 / 108) क्षियति ॥34॥ 38. ज्ञा श्रवबोधने । ज्ञाजनोर्जा ( 7 / 3 / 76 ) - जानाति, जानी 1 1 1. एतद्धातुव्याख्याने सायण ग्रह - 'स्वामिकाश्यपादयो "अति ह्रीवी" इति पठन्तो व्रपयतीति पुकं प्रतिपन्नाः । ( धातुवृत्ति पृष्ठ 370 ) / क्षीरतरङ्गिण्यां त्वत्र नैतादृशः पाठ उपलभ्यते । अत्र तु पूर्वं ब्ली वरणे (30) घातावेव ब्लेपयतीत्युदाह्रियते । 2. dra0 हैमोणादि 710 / 20 25 Page #341 -------------------------------------------------------------------------- ________________ 284 क्षीरतरङ्गिण्यां अनुपसर्गाज ज्ञः (1 / 3 / 76) उभयम्, नेह-अवजानासि मां मूढ ? अपह्नवे ज्ञः (113 / 44) तङ - शतम् अपजानीते । सम्प्रतिभ्यामनाध्याने (1 / 3 / 46) संजानीते, प्रतिजानीते । ज्ञाश्रुस्मृदृशां सनः (1 / 3 / 57) तङ-जिज्ञासते । नानोर्ज्ः-(1।3।58)-पुत्र्म्नुजिज्ञ्यास्ति । 5 ज्ञोऽविदर्थस्य करणे (1 / 3 / 58) षष्ठी-सर्पिषो जानीते । वान्यस्य संयोगादेः (6 / 4 / 68) एत्वम् -ज्ञेयात् । ज्ञायात् । मारणतोषण (1 ॥ 548) इति मित्-संज्ञपयति । सनीवन्तर्घ (712 46) इति वेट -- जिज्ञपयिषति, अनिट्पक्षे प्राप्जप्यधामीत् (7 / 4 / 55) जीप्सति । इगुपधज्ञा (3 / 1 / 135) इति कः-ज्ञः । प्रे दाज्ञः (3।2।6)-प्थिप्र्ज्ञ्य्ः । वा दान्तशान्त (7 / 2 / 27) इति' संज्ञप्तः, संज्ञपितः । प्रात चोपसर्गे (3।3।106)-प्र्ज्ञ्या । ज्ञायते-ज्ञातिबन्धः । ज्ञानं ज्ञातिरिति नास्ति, प्रसिद्धेनापहृतत्वात् ॥ 35 ॥ 36. अनुदात्ताः । 40. बन्ध बन्धने । 41. अनुदात्त उदात्तत् । बध्नाति । बधान - 15 हलः श्नः शानज्झौ (3 / 1186) / अभान्त्सीत् -एकाचो बशो भए झषन्तस्य स्ध्वोः (8 / 2 / 37) / ब्न्ध्की। उलूकादौ (dra0 u0 4 / 41) बन्धूकम् । शुस्वस्निहि (u0 1111) इति बन्धुः-इषितिमिमदि (दश0 u0 826 कपाठः) इति किरच - बधिरः । बन्धेबंधिबुधि च (दश0 u0 5 / 38) इति नः-बध्नः सूर्यः, बुध्नो मूलम् । अधिकरणे बन्धः (3 / 4 / 41) णमुल --हस्तबन्ध बद्धः । संज्ञायां च (कातन्त्र कृत् 456) कुक्कुटीबन्धं बद्धः ॥ 36 ॥ 42. वृङ् संभक्तौ । 43. उदात्त्ः। संभक्तिः स्ण्सेवा। वृन्नीते। 1. इतोऽग्रे 'विज्ञप्तः' इत्यधिकं क्वचित् । 2. भावे क्तिन् न भवतीत्यर्थः । 3. लि बिशेनात्र पाणिनीयसूत्रनिर्देश इति मत्वा चकारमाकृष्य मध्येऽष्टाध्यायीसूत्रसंख्या प्र्द्त्ता। क्षीरस्वामिनाप्यत्र पूर्वं पाणिनिसूत्रं निर्दिश्य तदनन्तरं स्मृतिभ्रान्त्या कातन्त्रसूत्रमुद्धृतम् । कातन्त्रे त्वित्थं सूत्रपाठः - 'बन्धोऽधिकरणे च (455) संज्ञायां च' (456) / क्षीरस्वाम्यन्यत्रापि पाणिनिमूत्रप्रदर्शनावसरे स्मृतिभ्रान्त्या कातन्त्रसुत्रमुद्धरति । Page #342 -------------------------------------------------------------------------- ________________ ऋयादिगणः (8) 285 वरिता वरीता,, वतो वा (7 / 2 / 38) दीर्घः । विवरिता' विव्रीता। अवृत, अवरिष्ट,प्रवरीष्ट । वुवर्षते, विवरिषते, विवरीषते । जल्पभिक्ष (3 / 2 / 155) इति षाकन् - वराकः । वृङ एन्यः (tu0 दश0 u0 8 / 3) वरेण्यः । व्र्व्रीका। ग्रहवृदृनिश्चिगमश्च (3 / 3 / 58) अप् -- वरः । स्वादौ वृज वरणे (56)-वृणोति, वृणुते ॥ 37 ॥ 55 44. श्रन्थ विमोचनहर्षयोः । इतो द्वादश सेट: परस्मैपदिनश्च । श्रथ्नाति । श्रथित्वा श्रन्थित्वा । यकचिणोः प्रतिषेधे श्रन्थग्रन्थब्रज्ञात्मनेपदाकर्मकाणाम् उपसंख्यानम् (tu0 3 / 1 / 86 vA0)-श्रथ्नीते माला स्वयमेव, अश्रन्थिष्ट । श्रन्थिग्रन्थिदन्भिस्वजीनां (tu0 1126 काशिका) लिट: कित्त्वं, एत्वं चोप्स्ण्ख्याय्ते--shrethH। चुरादौ श्रन्थ 10 ग्रन्थ संदर्भ (10 226) वा णिच- श्रन्थयति श्रन्थति । ग्रन्थयति ग्रन्थति । भ्वादौ श्रथि शैथिल्ये, प्रथि कौटिल्ये (1|26,30)-shrnthte, ग्रन्थते ॥ 38 ॥ . 45. मम्थ विलोद्द्ने। मथ्नाति । भ्वादौ (1 / 37) मन्थति, तथा मथे विलोडने (1 ॥ 584)- मथति ॥ 36 ॥ 46. ग्रन्थ स्न्द्र्भ्। संदर्भो बन्धनम् । ग्रथ्नाति । ग्रन्थनम् । श्रथ्नातिवद् उदाहार्यम् ॥ 40 ॥ 1. सर्वहस्तलेखेषु ptthyte। 2. 'हर्षनयोः' 'प्रहर्षनयोः' प्रतिहर्षनयोः पाठान्तराणि । 3. 'द्वादशः' सर्वहस्तलेखेषु । 'द्वाविंशतिः' इति युक्तः पाठः । 4. 'नोपधात्थफान्ताद्वा' (1 / 2 / 23) किद्विकल्पः । 5. अत्र तरङ्गिण्यां. पाठभ्रंशः प्रतीयते । तथा ह्याह पुरुषकार:- 'संदर्भ श्रथनक्रियायां श्रन्थग्रन्थधातू वर्तेते इति क्षीरस्वामी' (पृष्ठ 76) अत्र 'श्रथनक्रियायाम्' इत्यस्य स्थाने ग्रन्थनक्रियायाम्' पाठो द्रष्टव्यः । इदं पुरुषकारवचनं सायणोऽप्युदाजहार-'पुरुषकारेऽपि........ सन्दर्भ ग्रथनक्रियायां श्रन्थिग्रन्थि- 25 धातू वर्तेते इति क्षीरस्वामीत्युक्तम्' (धातु0 पृष्ठ 373) / स्वयं क्षीरस्वाम्यपि भ्वादौ "क्रयादौ श्रन्थ ग्रन्थ संदर्भ" (1 / 30) इत्याह । तेनात्र 'श्रन्थ ग्रन्थ सन्दर्भ' इति क्षीरस्वामिनः पाठः स्यात् । अर्थभेदात् श्रन्थि: पुनरत्र पठितः । एवं सन्दर्भो बन्धनम्' इत्यस्य स्थाने 'सन्दर्भो ग्रन्थनम्' इति स्यात् । 6. 'श्रन्थिवत्' पात्था0| Po. Page #343 -------------------------------------------------------------------------- ________________ 10 286 क्षीरतरङ्गिण्यां 47. कुन्य श्लेषणे' / कुथ्नाति । कुन्थित्वा कुथित्वा । कुथो हस्तिपल्याणम् । कुथा । कुथि इति दुर्ग: ॥ 41 ॥ I .20 1 48. मृद क्षोदे । मृद्नाति । मृद्यते - मृत् । मृदस्तिकन् ( 5।4। 39 ) - मृत्तिका । मृडमृद ( 1 / 2 / 7 ) इति क्त्वा कित् - मृदित्वा । 42 / 46. मृड सुखने । मृड्नाति । मृडित्वा । तुदादौ ( 6 / 36 ) मृडति । मृडः । मृडीकं हिरण्यम् ॥ 43 ॥ 51. कुष निष्कर्षे । निष्कर्षो बहिष्करणम् । कुष्णाति । कर्मकर्तरि कुषिरजोः प्राचां श्यन् परस्मैपदं च ( 3 / 1 / 60 ) - कुष्यति पादः स्वयंमेव । निरः कुषः (7 / 2 / 46 ) इड् वा - -निष्कोषिता निष्कोष्टा, निरकोषीत् निरकुक्षत् । iN निष्ठायाम् ( 7 / 2 / 47 ) - निष्कुषितः । मृडमृद (12/7 ) इति क्त्वा कित् - कुषित्वा । हनिकुषि ( u0 2 2 ) इति क्थन् -- कुष्ठम् । उषिकुषि ( u0 2 / 4 ) इति थन् - कोष्ठम् उदरम् । वाहुलकात् (3 । 3 | 1 ) प्रकोष्ठो विस्तृतकरः । उचिकुसि - कुषिभ्यः कितन' ( दश0 u0 6 / 21 कपाठः) कुषितम् । प्लुषिशुषिकुषिभ्यः क्सिः ( दश0 u0 1111) कुक्षि: / कुठिकुषिभ्यां काकुः ( दश0 u0 1 / 150 कपाठः ) कुषाकुः ॥ 45 ॥ 15 50. गुध रोषे । गुध्नाति । गुधित्वा । गुधेरूम: ( u05/2 ) गोधूमः । भिदादौ - ( dra0 3 । 3|104) गोधा तलत्राणम्' / दिवादी गुध परिवेष्टने (4112 ) - गुध्यति ॥ 44 ॥ 52. क्षुभ संचलने । क्षुम्नाति क्षुभ्नादित्वात् ( dra0 8 436) णत्वाभावः । क्षुब्धस्वान्त ( 7 / 2 / 18) इति क्षुब्धो मन्थश्चेत्, क्षुभितोऽन्यः । प्रक्षोभीत् । दिवादी ( 41130) क्षुभ्यति, प्रक्षुभत् । भ्वाद (1469) क्षोभते ॥ 46 ॥ 1. अत्राह पुरुषकारः - ' संश्लेषणे संश्लेषण क्रियायाम् इति क्षीरस्वामी' 25 (पृष्ठ 77 ) / स्वयं स्वामिना 137 धातुसूत्रव्याख्याने ऽयादो कुन्थ संश्लेषणे ' इत्युच्यते । तेनात्र पाठ भ्रंशः संजातः स्यात् । 2: 'गोधातले ज्याघातवारणे इत्यमरः ( 2 / 8 / 85 ) / 3. अत्र लिबिशेन मूलोणादिसूत्रसंख्यामनिर्दिश्य हैमोणादिसूत्र संख्या 212 तुलनाय निर्दिष्टा । Page #344 -------------------------------------------------------------------------- ________________ क्रयादिगणः (e) 287 नभ्यति । 53 : णभ तुभ हिंसायाम् । प्रणभ्नाति । दिवादौ ( 41131 ) तादौ (1 / 500 ) नभते । तुम्नाति । तुभ्यति (4 / 131) / तोभते ( 1500 ) ॥47, 48 // 54. क्लिशू विबाधने । क्लिश्नाति । क्लेष्टा क्लेशिता । क्ल्शिः क्त्वानिष्ठयोः ( 7/2/50 ) वेट् - क्लिष्ट्वा क्लिशित्वा, क्लिष्टः 5 क्लिशितः । दिवादौ (4|50 ) क्लिश्यति । क्लेशः, कीनाशः ॥ 46 ॥ 1 55. प्रश भोजने । प्रश्नाति । प्रशिता । उपेयिवाननाश्वाननूचानश्च ( 3 / 2 / 106 ) इत्यनाश्वान् साधुः । श्राशितः कर्ता ( 6 । 1 | 207)आद्युदात्तः । घञ् ( dra03 / 3 / 121 ) - समाशा गोमता जिताः इष्यशिभ्यां कन् ( u0 3 / 148 ) - श्रष्टका । श्रशिपणाय्यो रुग्लुको च (दश0 u0 1 / 61 कपाठः) अश्रिः । स्वादौ प्रशू व्याप्तौ ( 5 / 21 ) - प्रश्नुते । तत्रैव ग्रहणानि ॥ 50 ॥ 56. उध्नस उञ्छे । ध्रस्नाति । धस्त्वा धसित्वा चुरादौ (10 / 161 ) प्रासयति ॥ 52 ॥ 57. इष ग्राभोक्ष्ये । ग्राभीक्ष्ण्यं पौनःपुन्यम् । इष्णाति । एषित्वा । प्रोषितः । दिवादौ इष गतौ (4/17) - अन्विष्यति । तुदादौ इषु गतौ ( 6 / 58 ) - इच्छति, इष्ट्वा एषित्वा, तोषुसह ( tu0 72 / 48) इत्यस्यैव ग्रहणम्' - इष्टः । अतो यस्य विभाषा ( 7 / 2 / 15) इत्यस्य ( 8157) निषेधो नास्ति - प्रेषितः ॥ 52 ॥ 58. विष विप्रयोगे । विष्णाति विषम् । जुहोत्यादौ विषॢ व्याप्तौ ( 3 / 14 ) - वेवेष्टि, अविषत् ॥ 53 ॥ 15 20 1. मिष्टाशा गोमता जिता' इति विदुरनीतो । 2. यथा तु पुरुषकारे (पृष्ठ 118, 119) धातुवृत्तौ ( पृष्ठ 374) च पाठ उद्घृतस्तथात्र 'उध्रस्नाति उध्रसांचकार' इत्यादि पाठेन भाव्यम् । चुरादी ( 191 ) स्वयं वक्ष्यति क्षीरस्वामी - 'उः प्रयोगसमवायीत्येके - उधासयति, 25 उधस्नाति । उभयत्रापि उत्पूर्व इत्यन्ये --- उद्धासयति, उद्धस्नाति इति तदयत्रानुसन्धेयम् । 3. 'इषेश्छत्वमहलीति वक्तव्यम् । इह माभूद् इष्यति इष्णाति' इति भाष्यात् ( 7 / 3 / 77) | dra0 पुरुषकारः पृष्ठ 100 / एतेन छत्वविधायके सूत्रे ( 72 / 48) 'तीषसह ' इत्येवार्षः पाठः । 30 Page #345 -------------------------------------------------------------------------- ________________ 15 क्षोरतरांङ्गण्यां 1 56. प्रुष प्लुष स्नेहसेचनपूरणेषु । प्रुष्णाति । प्रुषितः । विप्रुट् प्लुष्णाति । भ्वादौ ( dra0 1/463) प्रोषति, प्लोषति, दिवादौ प्लुष दाहे (4 / 7,110 )- प्लुष्यति ॥ 54,55 ॥ ' 60 पुष पुष्टौ । पुष्णाति । पोषिता । दिवादौ ( 4 / 73 ) पुष्यति ; 5 पोष्टा, पुष्करं पुष्कलम् । भ्वादौ ( 1 / 462 ) पोषति ॥ 56 ॥ .288 25 1 61. मुष स्तेये । मुष्णाति । रुदविद ( 1/28 ) इति मुषित्वा, मुमुषिषति । मुषितः । मुषेदर्घश्च ( u0 2042 ) इति किकन् - मूषिकः, मूषिका । सृवृभूशुषिमुषिभ्यः कित् ( दश0 u0 3 / 16 ) - मुष्कोऽण्ड : फलं [च] ॥ 57 ॥ 1 62. खव भूतप्रादुर्भावे । अतिक्रान्तोत्पत्तौ । खन्नाति । ' च्छ्वो शूड (6।4।11 ) इति खौनातीति' सभ्याः । खविता । खौः । खच इति दौर्गाः ॥ 58 ॥ 63. हेठ च । खर्वार्थे । हेनाति । भ्वादौ हेठ विबाधायाम् (1 / 166 ) - हेठते ॥ 56 ॥ 64. उदात्ता उदात्तेतः । 65. ग्रह उपादाने । 66. उदात्तः स्वरितेत् । उपादानं स्वीकारः । ग्रहिज्या ( 6 / 1 / 16) इति सम्प्रसारण - गृह्णाति गृह्णीते । ग्रहो लिटि दीर्घः (7 / 2 / 31 ) - ग्रहीता । चिण्वदिटो दीर्घो नेष्यते ( dra0 7 / 2 / 37 भाष्यम्) - त्वया ग्राहिष्यते । प्रग्रहीत्, हम्यन्तक्षण ( 7/2/5 ) इति वृद्धिर्नास्ति । रुदविद ( 1 ।2। 8 ) इति कित् - गृहीत्वा, जिघृक्षति । ग्रहादेणिनिः ( dra0 3 / 1 / 134 ) - ग्राही । विभाषा ग्रहः (3 / 1 / 143) णः - ग्राहः, ग्रहः । गेहे तु कः ( dra0 3 । 1|144 ) - गृहम् । श्रप्रकरणे शक्तितोमरलाङ्गल (tu0 3 / 2 / 1 vA0 ) इत्यच् शक्तिग्रहः । सूत्रे च धार्यर्थे ( 3 / 2 / 1 vA0 ) - सूत्रग्रहः । फलेग्रहि 20 1. अत्र धातुरूपे विप्रवदन्ते वैयाकरणाः । तद्यथा - खौनातीति कविकल्पदुमका दुर्गादास : (पृष्ठ 168 ) / तत्रैव 'केचित्तु प्वादित्वाद ह्रस्वे खुनातीत्याहुः । धातुपारायणस्तु खव्नातीत्युदाहरति । काशकृत्स्नधातुटीकायां 'खोनाति' इत्युक्तम् (पृष्ठ 186; तत्र मुद्रण दोषात् 'खव्नाति' इत्यपमुद्रणम् । धातुवृत्तौ तु स्वामिमते 'खच्त्राति' इत्युक्तम् (पृष्ठ 375 ) / तदत्र दौर्ग30 मतेनो च्यते । Page #346 -------------------------------------------------------------------------- ________________ क्रयादिगण: ( 8 ) 286 रात्मंभरिश्च ( 3 / 2 / 27) / पदास्वरिबाह्या ( 3 / 2 / 116 ) इति क्यप् -प्रगृह्यं पदम्, गृह्यकः पक्षी, ग्रामगृह्या सेना, अर्जुनगृह्या देवाः । ग्रहवृदृ ( 3 / 3 / 58 ) इत्यप् - निग्रहः । उदि ग्रहो: ( 3 / 3 / 35) घञ् - उद्ग्राहः । समि मुष्टौ ( 3 / 3 / 36 ) -- संग्राहो मल्लस्य । श्रवे ग्रहो वर्षप्रतिबन्धे ( 3 । 3|51 ) वा - अवग्रहः, अवग्राहः । अवग्रहो हस्तिललाटे 5 ( tu0 अमर0 2 / 6 / 38 ) / प्रे वणिजाम् ( 3 / 3 / 52 ) - तुलाया: प्रग्राहः, प्रग्रहः । रश्मौ च ( 3 / 3 / 53 ) प्रग्राहः प्रग्रहः । श्राक्रोशेऽवन्योर्ग्रहः (3 / 3 / 45 ) - अवग्राहो ह ते वृषल भूयात्, निग्राहः । प्रे लिप्सायाम् ( 3 / 46 ) - स्रुवप्रग्राहेण चरति द्विजो भिक्षार्थी । परौ यज्ञे ( 3 3 | 47) - उत्तरपरिग्राहं गृह्णाति । प्रक्षेषु ग्लहः ( 3 / 3 / 70 ) / तितुत्र ( 7 | 26) इत्यत्र ग्रहादेर्निषेधात् ( dra0 7 26 vA0 ) - निगृहीतिः । नाम्न्यादिशिग्रहो: - ( 3 / 4 / 58 ) णमुल् - नामग्राहं वक्ति । ग्रहेरनिः ( u0 5 / 67 ) - ग्रहणिः प्रवाहिका ॥ 60 ॥ 37 भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां क्रयादिगणः सम्पूर्णः ॥ ' 1. ' इति क्षीरतरङ्गिण्यां धातुवृत्तौ क्रयादिर्गणः सम्पूर्णः ' पाठा0 / 15 Page #347 -------------------------------------------------------------------------- ________________ ||ath चुरादिग्न्न्ः॥ व्याख्यातेयं नवगणी कुशकाशावलम्बनात्, चुरादिरधुनारब्धो यत्र भग्ना म्हार्थाः। . पाठेऽर्थे 'चागमभ्रंशान्महतामपि मोहतः, न विद्मः किं नु जहिम'; कि वात्रादध्महे वयम् ॥ 1. चुर स्तेये । चुरादिभ्यो णिज् (3 / 1125) इति स्वार्थे णिच् स्वरितेत् स्याद् ग्रहिः क्रयादौ, लक्षिश्चैकश्चुरादिषु इति लक्षेः (10 / 5) स्वरितेत्त्वस्मरणाण णिचश्च (1 / 3 / 74) इति-कर्षभिप्राये क्रियाफले तङ नास्ति । चन्द्रस्त्वत्राप्युभयपदित्वमाम्नासीत्, णिज10 विकल्पं च । चोरयति । प्रत्ययान्ताद् (dra0 3 / 1 / 35) आम्- चोर यांचकार, अचचरत् । चोरयन्तं प्रयुक्तवानिति ण्यन्तादपि णिच्यचूचुरदित्येव । क्वि-लुग-उपधात्व-चपर- निसि-कुत्वेषूपसंख्यानम् (1 / 1158 bA0) इति स्थानिवत्त्वनिषेधाण णौ णिलोपे ऽग्लोपित्वा भावान् नाग्लोपिशास्वृदिताम् (7 / 4 / 2) इति णौ चङ्युपधाया (7 / 15 4 / 1) ह्रस्वनिषेधो नास्ति । पचादौ (गण0 3 / 1 / 134) चोरट, चोरी । प्रज्ञादित्वात् (dra0 5 / 4 / 38) चौरः । छत्रादिपाठात् (गण0 1. 'वागम0' पाठा0 / 'पाठे चार्थे चात्र संभ्रशा0' इति भूर्जपत्रलिखिते हस्तलेखे पाठः । dra0 भण्डारकरशोधप्रतिष्ठान पूना, सूचीपत्र सन् 1938, पृष्ठ 175 / 2. अनेन चरणेन चुरादौ पाठदंशबाहुल्यं प्रदर्श्यते । 20 3. किं जहीमोऽत्र किं' पाठान्तरम् पूर्वोक्ते हस्तलेखे । 4. दद्महे' पाठान्तरम् । 5. न विदमः किञ्जिहीमोऽत्र वा किमुपादद्महे वयम्' पाठान्तरं प्रौढमनोरमायां (पृष्ठ 616), प्रक्रियाकौमुद्यां (पृष्ठ 261) c॥ 6. अनुपलब्धमूलमिदम् । अस्य साधू चरणं सायणोऽपि सस्मार (dra0 चुर 25 धातौ, पृष्ठ 377) / 7. सस्मार धातुवृत्तिकारः (पृष्ठ 377, 378) / काशकृत्स्नधातुकन्नडटीकायां प्र्स्मैप्द्मेवोदाह्रिय्ते। Page #348 -------------------------------------------------------------------------- ________________ चुरादिगण: ( 10 ) 261 4 / 4 / 62 ) णो वा । णेऽप्यणकृतं क्वचिद् (tu0 परिभाषावृत्ति 76 ) इति चौरी, तापसी । भिदादित्वात् ( गण0 3 / 3 / 104) चुरा । ण्यासश्रन्थो युच् ( 3 / 3 / 107 ) - चोरणा । एरज् श्रण्यन्तानाम्' इति घञ् प्रतिसूयते - चोरः ॥ 1 ॥ " 2. चिति स्मृत्याम् । चिन्तयति । चिन्तिपूजि ( 3 / 3 / 105 ) इत्यङ 5 - चिन्ता । इदित्पाठाद् अनित्यण्यन्ताश्चुरादय इति ज्ञाप्यते, अन्यथा णिलोपस्य स्थानिवत्त्वाद् श्रनिदितां हल उपधायाः क्ङिति ( 6 / 4 / 24 ) इति नलोपस्याप्रसंगाच्चिन्त्यादयो नुमनुषक्ता एव पठ्येरन्, लक्ष्याच्चानित्यत्वं नियतविषयम् । यथा - महीपतिवचः श्रुत्वा जुजुषुः पुष्यमाणवाः (tu0 7 / 2 / 23 भाष्यम्) ॥2॥ 3. यत्रि संकोचने । नियन्त्रयति ; यन्त्रणा ॥3 ॥ 4. स्पुडि परिहासे । स्पुण्डयति । स्फुटि इति दुर्ग : - स्फुटयति । स्फुडि परिघात इति एके ॥ 4 ॥ 15 5. लक्ष दर्शनाङ्कनयोः । अङकनं चिह्नम् । 'लक्षिश्चेष्टरचुरादिषु' इति स्मृतेः स्वरितेत् -- लक्षयते, लक्षयति । लक्षणा, लक्षणम् । लक्षेर्मुट् च ( u0 3 / 160 ) इती : - लक्ष्मीः । शम लक्ष प्रालोचने (10 / 143) इत्याकुस्माद् ग्रात्मनेपदार्थः पाठः - लक्षयते ॥ 5 ॥ 6. कुंद्रि अनृतभाषणे । कुन्द्रयति । गादिः पारायणे - गुन्द्रा भद्रमुस्ता । ऋदिदित्येके ॥ 6 ॥ 20 7. लड उपसेवायाम् । लाडयति, उपलालयति पुत्रम् । लालना । नान्ये मितोऽहेतौ च ( 10/80 ) इति मत्त्वं नास्ति । भ्वादौ लड विलासे (1 / 250 ) त्वनेकार्थत्वाज् जिह्वोन्मथनयोर्लडि: ( 1 / 551 ) इति मित् - लडयति ॥ 7 ॥ 8. मिदि स्नेहने । मिन्दयति । मिन्दः कुष्ठी । मिद इति कौशिकः - मेदयति ॥ 8 ॥ 2. 'लक्षिरेकरचु0' पाठा0 / 4. उद्धृतं धातुवृत्तौ (पृष्ठ 379 ) / 1. dra0 पृष्ठ 38, Ti0 2 / 3. पूर्व स्मृतः (10 / 1) / 5. डलयोरेकत्वस्मरणात् । dra0 पृष्ठ 61 Ti0 2 / 6. अत्र पुरुषकारे धातुवृत्तौ tva'nyathA स्वामिपाठ उदाह्रियते । तद्यथा-- 25 Page #349 -------------------------------------------------------------------------- ________________ 262 क्षीरतरङ्गिण्यां 6. प्रोलडि उत्क्षेपे' / प्रलण्डयति भारम् । श्रोण्डितः । तथा लण्ड : * इति स्मरणाद् प्रदित्त्वं नास्ति । अन्ये त्वनित्यण्यन्तत्वात् निष्ठानत्वार्थम् ( dra0 8 / 2045 ) प्रो इत्येनुबन्धमाहुः - लण्डनः । दौर्गास्तु क्ते लण्डन इत्युदाजह:, तच्च पापात् पापीयः, अव्यवहि5 तस्य नत्वाद् । अन्यथा विन्नादिवद् विदितादौ नत्वं स्यात् । चान्द्रा लन्दिमप्याहुः - प्रवलन्दयत्युष्ट्रम् । इत्थं लक्षणमलक्षयताम् श्रन्धकुवकुटीन्यायेन लक्ष्यमनुसरतां कियदिव रुष्यामः, कियदिव तुष्यामः ? 11211 10. जल पवारणे । जालयति । जालक: / जालम् । लज इति 10 नन्दी - लाजयति, लाजाः । चान्द्रा उभयमप्येतन्नषः, जल घात्ये ( 1 / 570), लज लाजि ( 1 / 151,152 ) इत्याभ्यां सिद्धेः । ज्वला दौ जल घात्ये ( 11570 ) - जलति जालम्, जलम् ॥ 10 ॥ 15 11. पीड गहने । गहनं बाधा । पीडयति । क्तिनं बाधित्वा युचि प्राप्ते ( dra0 3 / 3 / 107) भिदादित्वात् ( गण0 3 । 3 | 104 ) पीडा । भासभाषदीप (7 । 4 | 3 ) इत्यपिपीडत् प्रपीपिडत् । पीड अवगाहन इति दुर्ग : - तिलपीडकः ॥ 11 ॥ 12. नट श्रवस्यन्दने । अवस्यन्दनं भ्रंशनम् । नाटकाथपिषाम् (2 / 3 / 56 ) इति चौरस्योन्नाटयति । नाटकः । भ्वादौ घटादौ नट नतौ ( 1/528 ) - नटयति शाखाम् । नट नृतौ ( 1 / 206 ) - नटति नाटयति । नड इति नन्दी - नडः, नाडी प्रणाली ॥ 12 ॥ 20 'क्षीरस्वामी तु मिद स्नेहने मेदयति इत्युक्त्वा कैश्चिदिदित् पठ्यत इत्याह ' ( पुरुषका र पृष्ठ 100 ) / ' क्षीरस्वाम्यनिदितं पठित्वा कैश्चिदिदितं पठ्यत इत्याह' इति (धातुवृत्ति पृष्ठ 379 ) / 1. 'उत्क्षेपणे' पाठा0 / 2. भ्रष्टोऽयं पाठ: / अयं सम्पूर्णः श्लोको भूधातौ (पृष्ठ 6) पठ्यते । 25 तत्रापि चतुर्थचरणस्य पाठो महान् भ्रष्टः । तत्रैव टिप्पण्यामस्माभिः चतुर्थचरणस्य 'स्मर्यते नेत् तथौलडे:' इति शुद्धः पाठ ऊहितः । तदनन्तरमस्मदूहित एव पाठः पुरुषकारेणोद्धृत उपलब्ध: ( पुरुष0 पृष्ठ 119 ) / अत्र षष्ठ ( 6 ) पृष्ठस्था प्रथमा टिप्पण्यपि द्रष्टव्या । 4. कियद्वा' पाठा0 / 30 3. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । 5. डलयोरेकत्वस्मरणादिति नियमेन । Page #350 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 263 13. श्रथ प्रतिहर्षे । प्राधृषाद्वा (10 / 201) इत्यत्र श्रथ हिंसायाम् (10 / 216) इति सिद्धिः, इह पाठाद् रूपान्यत्वम् - श्राथयते । नन्दो ऋथ इत्याह-क्राथपिषाम् (2 / 3 / 56) इति चौरस्योत्क्राथयति ॥ 13 ॥ 14. बध संयमने । बाधयति, अबीबधत् । भ्वादौ बाधु रोटने 5 (16)-बाधते, अबबाधत् । बन्ध इति चान्द्राः' -बन्धयति, ब्न्ध्ति। क्रयादौ (9 / 40) बध्नाति ॥ 14 ॥ 15. पृ पूर्न्ने। पारयति, पार्यते । अनुपसर्गाल्लिम्पविन्द (3 / 1 / 138) इति शः-पारयः । बादौ (3 / 4) पिपति, ऋयादौ (9 / 18) पृणाति । pR iti durgH-पार्ः॥15॥ ... 16. ऊर्ज बलप्राणनयोः । प्राणनं जीवनम् । ऊर्जयति । ऊर्जनम्, ऊर्जस्विनि (?, ऊर्जस् इति ) प्राप्ते भ्राजभास (3 / 2 / 177) इति क्विप् -U, ऊर्जस्विन् (dra0 5 / 2 / 114) इति निपातनाद् असन्तोऽप्यस्ति ॥ 16 ॥ 17. वर्ण वर्णने । वर्णयति । पक्ष परिग्रह इत्येके । पक्षयति । 17 15 __.. 18. चूर्ण प्रेरणे । प्रेरणं दलनम् । चूर्णयति । चूर्ण पेषण इति चन्द्रः ॥ 18 ॥ 16. पर्थ प्रक्षेपणे । पर्थयति । पृथ इत्येके ॥ 19 ॥ 20. साम्ब संबन्धे । साम्बयति । साम्बः । चन्द्रः शम्ब इत्याह --शम्बलम् ॥ 20 ॥ 21. भक्ष अदने । भक्षयति । शीलिकामिभक्ष्याचरिभ्यो णः (3 / 2 / 1 vaa0)-माण्स्भ्क्स्सा। भक्षतेर्घञ्-भक्षः ॥ 21 ॥ 1. मुद्रिते चान्द्रधातुपाठे नास्ति । धातुवृत्तिकारोऽपि चन्द्रनाम्ना उद्धरतीमं पाठम् । 2. स्मृतं पुरुषकारे (पृष्ठ 41) / 3. dra0 क्षीर0 11447 (पृष्ठ 68) / 4. नैव पठ्यते मुद्रिते चान्द्र्धातुपात्थे। .. 5. धातुवृत्तौ स्वामिनाम्ना 'पथ इत्येके' इति पाठ उध्रियते (पृष्ठ 380) / 6. साम्ब इति केचिद्' इत्येवं स्मर्यते धातुवृत्तौ (पृष्ठ 380) / 7. 'शम्ब इत्येके' इति स्वामिनांम्ना पठ्यते धातुवृत्तौ (पृष्ठ 380) / चान्द्रधातुपाठे नोपलभ्यते धातुः । 30 20 25 Page #351 -------------------------------------------------------------------------- ________________ 264 1. क्षीरतरङ्गियां 22. कुट्ट छेदनकुत्सनयोः' / कुट्टयति । कुत्त्त्त्नी। जल्पभिक्षकुट्ट (3 / 2 / 155) इति षाकन् -कुट्टाकः, इक्षुकुट्टाकः । / 22 / / 23. चुट्ट अल्पीभावे । चुट्टयति । पुट्ट इत्येके । दौर्गा द्वावपि पेठुः, चन्द्रो नैकमपि ॥ 23 ॥ 24. सुट्ट अनाद्रे। सुट्टयति । चन्द्र दुर्गों षोपदेशान् सुट्टादीन् मन्येते - सुषुट्टयिषति । अट्ट इति च दुर्गः-अट्टयति । अट्टो मञ्चः, अट्ट सिद्धमन्नम् ॥ 24 ॥ . 25. लण्ठ स्तेये । लुण्ठयति । जल्पभिक्ष (3 / 3 / 155) इति लुण्ठाकः । भ्वादेलु टि (1 / 225) इत्यादिदर्शनाल लुण्ट इत्येके ॥ 25 26. शठ श्वठ असंस्कारगत्योः । शाठयति, श्वाठयति । भ्वादौ शठ केतवे (11236), अस्मात् शठः । श्वठि इति दौर्गाः-श्वण्ठयति ॥ 26, 27 ॥ 27. तुजि पिजि लजि हिंसाबलादाननिकेतनेष । निकेतनमावसधः । तुन्य्ज्य्ति। तुन्य्ज्ः। पिञ्जयति । लुञ्जयति । पट पुट 15 10 / 167) आदाव् आस्वदः सकर्मकात् इति सकर्मकार्थमर्थभेदार्थं वैषां पाठः, रूपभेदार्थं वा-तुञ्जयते । भ्वादौ तुञ्जति (1 / 154) / पिजि (2 / 20 कौशिकमते)-पिञ्जालः ॥ 28-30 ॥ 28. पिस गतौ । पेसयति । भ्वादौ (1 / 473) पेसति । / 31 / / 26. सान्त्व सामप्रयोगे । सान्त्वयति । साम सान्त्वेति चन्द्रः2देग् सामयति । सान्त्वम् । उणादौ नामन्सामन् (दश0 u0 676) ॥ 32 30. श्वल्क वल्क प्रिभास्स्न्ने। श्वल्कयति । वल्कयति । वल्कलम् । वल्कस्तरुत्वक् ॥ 33, 34 ॥ 25 1. धातुवृत्तौ (पृष्ठ 380) स्वामिनाम्ना 'छेदनपूरणयो-' इत्युद्धियते । पुरुषकारे कुट्ट छेदनपूरणयोरिति च चुरादावेवाह (पृष्ठ 65) / 2. चान्द्रधातुपाठे 'षट्ट हिंसायाम्' (10 / 17) पठ्यते, न षुट्टे ति । ... 3. लिबिशेनास्य धातोः संख्या न निर्दिस्स्त्ता। 4 माम सान्त्वने' इति मुद्रिते चान्द्रधातुपाठे (10 / 86) पाठः । लिबिशेनास्यापि संख्या नैव लिखिता। Page #352 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) . 265 31. स्निट' स्नेहने । स्नेटयति । स्मिट इत्येके ॥ 35 ॥ 32. स्फिट अनादरे । स्फेटयति । स्फेटकः । संस्फेटस्तुमुलयुद्धम् ॥ 36 ॥ 33. श्लिष श्लेषणे । shlessyti। भ्वादौ (1 / 463) श्लेषति, दिवादौ (4 / 77) श्लिष्यति ॥ 37 / / 34. पथि गतौ । परिपन्थयति । परिपूर्वो वैरिवाचकः ॥ 38 ॥ 35. पिच्च कुट्टने । पिच्चयति । पिचुः कर्पासः तुलं च पिचव्यः (dra0 5 / 1 / 2 काशिका) ॥ 36 ॥ 36. छद स्ण्व्र्न्ने। छादयति मुखम् । छदिर अर्जने (11550) मित्-छदयति । प्रा धृषाद् वा (10 / 201) इति छद अपवारणे 10 (tu0 10|215)-छाद्य्ति, छदति, रूपान्यत्वार्थं वेह पाठः-- छादयते । वा दान्तशान्त (7 / 2 / 27) इति च्छन्नः, छदितः । छादेर्थेऽद्वय पसर्गस्य (6 / 4 / 66) इति ह्रस्वः-प्रच्छदः, उरश्छदः, प्रसि संज्ञायां घः प्रायेण (3 / 3 / 118), नेह संप्रच्छादः । इस्मन्त्रन्क्विप्सु च (tu0 6 / 4 / 67) इति ह्रस्व:- छदिस् अचिशुचि (u0 2 / 106) इतीस्। 12 छद्मः, छत्रम्, गृहच्छत् ॥ 40 ॥ 37. श्रण दाने । श्राणयति । विश्राणनम् । युचि (3 / 3 / 107) प्राप्ते चिन्तिपूजि (3 / 3 / 105) इति चकाराद् अङ् इष्यते कुत्सावत् श्राणा, या भिक्षवे दीयते । हेतौ घटादित्वाच् (1|538)shrnnyti / 41 38. तड प्राघाते । tAr3अयति । ता?णलुक् च (u0 168)- 20 . 1. पुरुषकारे क्षीरस्वामिनाम्ना स्निह' इत्युज्रियते । (पृष्ठ 122) / पुरुप्रकार एव 27तमे पृष्ठे 'स्निट स्नेहने । स्नेटयति । स्मिट इत्येके' इत्येवमुदध्रियते । क्षीरस्वामी तु स्वयं 'ष्णिह प्रीतौ~' इति देवादिके (61) धातुसूत्रे 'चुरादौ स्नेहयति' इत्युवाच । इत्थं कतमोऽत्र शुद्धः पाठ इति देवा एव ज्ञातुमर्हन्ति । 2. उद्धृतं पुरुषकारे (पृष्ठ 27) / 25 3. स्मृतमिदं सूत्रं व्याख्यानं च पुरुषकारे (पृष्ठ 27) / .. 4. स्मृतं धातुवृत्तौ (पृष्ठ 381) पुरुषकारे (पृष्ठ 86) च । 5. उत्तरत्र 'संवरणे' इति पठ्यते । तदेव स्वामिसम्मतं प्रतीयते, अन्यथात्र अर्थभेदार्थ वा इत्यत्यप्यवक्ष्यत् । सम्प्रति तु 'छद अपवारणे' इति गणान्ते (10 / 321) पाठो dRshyte। 30 6. इतोऽग्रे 'दन्तच्छदः' इत्यप्युदाजहारेति पुरुषकारः (पृष्ठ 86) / Page #353 -------------------------------------------------------------------------- ________________ 266 .. क्षीरतरङ्गिण्यां तडित् । अलीकादौ (dra0 u0 4 / 25) तिन्तिडीकम् । पिनाकादयश्च (u0 4 / 15) इति तडाकः, ताडका । तट इत्येके-तात ताडय ताटकाम्', तटाकः ॥ 42 ॥ . 39: खड खडि भेदे । खाडयति, खण्डयति । कडि इत्येके । कण्ड5 यति । / 43,44 ॥ 40. गुडि रक्षणे । गुण्डयति । कुडि इत्येके । अत एव कुडि दाहे (1 / 173) कुडि वैकल्ये (1 / 220) इति च सिद्धे चन्द्रो नैनमध्येष्ट ॥ 45 ॥ 41. गुठि वेष्टने । गुण्ठयति । गुण्ठना । गुण्ठितम् ॥ 46 / / __42. खुडि खण्डने । खुण्डयति, खुण्डितः ॥ 47 ॥ 43. वडि विभाजने । वण्डयति, वण्डः । टान्त इत्येके-वण्टयति । भ्वादौ (1 / 224) वण्टति ॥ 48 ॥ ... 44. चडि कोपे । चण्डयति । चण्डः, चण्डा, चण्डी । भ्वादौ (1 / 182) चण्डते, चण्डालः ॥ 46 ॥ 15 45. मडि भूषायाम् । मण्डयति । मण्डना, मण्डनम्, मण्डा एरण्डः । भ्वादौ (11175) मण्डते । etA~zcandro नैच्छत्, तच्चासत्, कुडिकडिचडिवडिमडिभडीनां ह्यनित्यण्यन्तत्वान्न्याय्यविकरणे सिद्धे आत्मनेपदं नु कुतः स्यात् ? ॥ 50 ॥ 46. भडि कल्याणे । भण्डयति, भण्डना । भ्वादौ भडि परिभाषणे 20 (1 / 176)- भण्डते, भण्डः ॥ 51 ॥ 47. छर्द वमने । छर्दयति । अचिशुचि (u0 2 / 108) इतीस् छर्दिः, इदन्तोऽपि ॥ 52 ॥ .. 1. अनुपलब्धमूलमिदम् । 2. 'टान्तमेके इति स्वामी' इति धातुवृत्तौ (पृष्ठ 381) पात्थ्ः। . 3. अत्र पुरुषकारः (पृष्ठ 68) द्रष्टव्यः । / 4. 'एतं ca0' पाठान्तरम्, तच्चिन्त्यम्, उत्तरत्रानेकेषां धातूनां विषये 25 वचनात् । Page #354 -------------------------------------------------------------------------- ________________ चुरादिगण: (10) 267 48. पुस्त बुस्त आदरानादरयोः । पुस्तयति । पुस्तकः ', पुस्तं लेखकर्म । बुस्तयति । बुस्तिः शष्कुली । बुस्त' बन्धने इति चन्द्र: ( tu0 cA0 dhA0 10 / 35 ) / / 53, 54 // 38 46. चुद संचोदने । संचोदनं प्रेरणम् । चोदयति । चोदना, चोद्यम् । / 55 / / 50. णक्क धक्क नाशने । / 56, 57 ॥ 51. चक्क चुक्क व्यथने । चक्कयति । चक्कलकम् । चुक्कयति । चुक्कम् । चिक्क इति च कौशिकः - चिक्कसं यवपिष्टम्, चिक्कणं सस्नेहम् । / 58, 56 / / 52. क्षल शौचकर्मणि । क्षालयति ॥ 60 ॥ 53. तल प्रतिष्ठायाम् । तालयति, उत्तालयति । तालः, के तालिका, ताली । अनित्यण्यन्तत्वात् तलति, तलम् ॥ 61 ॥ 54. तुल उन्माने । तोलयति । तोलना । चिन्तपूजि ( tu0 3 / 3 / 105) इति चकारात् तुला । तुलयतीत्यणिच्पक्षे कान्तात् ( dra0 3 | 1 / 135) तुल- शब्दात् णिच् ॥ 62 ॥ | 1 55. दुल उत्क्षेपे । दोलयति । दोला, दोलितः । ग्रान्दोलितः, आन्दोलयति, प्रेङ्खोलयति, वीजयत्येते लोकात् ॥ 63 ॥ 1. अर्धर्चादित्वात् ( 2।4 | 31 ) पुंल्लिङ्गः । तथा च प्रयुज्यते कामसूत्रे 1 / 4 / 7 / / 2. ' पुस्त' पाठा0 / 'बुस्त वञ्चने' इति मुद्रिते चान्द्रपाठः ( 10 / 35) / 3. इतोऽग्रे लिबिशेन 'केऽण: ' सूत्रस्य ( 7।4।13 ) संख्या निर्दिष्टा, न च तस्य सूत्रस्यात्र किञ्चित् प्रयोजनम्, ह्रस्वभाव्यभावात् । यदि सूत्रसंस्था निर्देष्टव्याऽऽसीत्तर्हि कप्रत्ययविधायकस्य, यद्वा इद्विधायकस्य ( 7।3।44 ) निर्देष्टु युक्ता । 4. इतोऽग्रे लिबिशेन 'बहुल मेतन्निदर्शनम्' इति सूत्रस्य 10 / 325 संख्या निर्दिष्टा । न च तस्य सूत्रस्यात्र किंचित् प्रयोजनम् । इह तु प्रतिपदिकाद्धात्वर्थे' (10 / 296 अस्मत्संख्या) सूत्रेण णिज् भवति । 5. अत्र पृष्ठ 40 Ti0 1; तथा पृष्ठ 187, Ti0 2 द्रष्टव्या । 5 10 15 20 25 Page #355 -------------------------------------------------------------------------- ________________ 10 5 57. बुल' निमज्जने । बोलयति । वोलितम्, बोलः, बोलनम् । / 65 / / 58. मूल रोहणे । मूलयति । मूलम्, मूलिः । मूल इति नन्दी मोलयति ॥ 66 ॥ 15 20 25 क्षीरतरङ्गिण्या 56. पुल समुच्छ्राये । पोलयति । भ्वादी ( 1 / 578) तुदादी' च पुल महत्त्व - पोलति, पुलति । ग्रस्माद् एव प्राकृतेऽर्थे णिचि सिद्धे चन्द्रो नैनमध्यैष्ट ॥64 ॥ 30 268 56. कल किल पिल क्षेपे । गाः कालयति । कालः । कथादौ कल संख्याने (10 253 ) - संकलयति, कलः । भ्वादौ ( 1 / 332 ) कलते । केलयति, केलिः । तुदादौ किल श्वैत्यक्रीडनयो: ( 6 / 60 ) - किलति । पेलयति, पेलम् । भावकर्मणोरणिच्पक्षे - पिल्यते । पेऌ गतौ ( 1 / 361 ) इत्यस्मात् पेल्यते इति चन्द्रः । / 67-66 / / I 60. बिल भेदने । बेलयति । बिलम्, बिल्वः, बिल्मंम् । तुदादौ (666 ) विलति । भिल इति कौशिकः - भेलयति, भेलः, भिल्मम्' 119011 I 61. तिल स्नेहने । तेलयति । तिलाः । तिलकम् । तुदादौ ( 6 | 61) तिलति ॥ 71 ॥ 62. चल भृतौ । चालयति । भ्वादौ ( 1 | 549 ) कम्पने मित्चलयति, तुदादौ (6 / 63) चल विलसने - चलति ॥ 72 ॥ ! 63. पल रक्षणे । पालयति । पलम् । पललं तिलकल्कं क्रव्यं च । पाल इति चन्द्रः (10 / 50 ) - पाली ॥ 73 ॥ 64. लूष हिंसायाम् । लूषयति । लूषितः ॥ 74 ॥ 65. शुल्ब माने । शुल्बयति । शुल्बं रज्जुः । शूर्प माने इति चन्द्रः 6 / / 75 / / 1. भ्वादौ ( 1 / 578 ) अपीत्थमेवाह क्षीरस्वामी, न चायं तुदादिषु पठति । अत्र पृष्ठ 127 Ti0 1 द्रष्टव्या । 2. अस्यैव डलयोरभेदेन 'बूडना' इति प्राच्यजनपदेषु प्रयुज्यते । 3. तथा च प्रयुज्यते - बिल्मं भिल्मं भासनमिति वा । निरुक्त 1 । 20 | 4. तिल' पाठ0 / 5. ताम्ररजः पाठा0 / 6. मुद्रिते चान्द्रधातुपाठे नैव पठ्यते । Page #356 -------------------------------------------------------------------------- ________________ चरादिगण: (10) 2.66 66. छुट छेदने' / प्राच्छोटयति, छोटिका युच्छा । होटनम् । तुदाद (6/82) छुटति । चुट इति चन्द्रः ( cA0 dhA0 10 52), मुट इति दुर्गः ॥ 76 ॥ 5 67. पुट संचूर्णने । पोटयति । पोटा स्त्रीपु सलक्षणा । भासार्थो - ष्पि (10 / 167) / तुदादौ पुट संश्लेषणे ( 6 / 72 ) - पुटति, पुट:, पुटम् ॥ 70 ॥ 68. पसि नाशने । पंसयति । श्रजिदृशि ( u0 1 / 27 ) इत्युः दीर्घश्च पांसुः । भदि कल्याणे इति दुर्गः ॥ 78 ॥ 10 66. वज मार्गसंस्कारगत्योः । मार्गसंस्कारे गतौ च । मार्ग गतौ संस्कारगतौ चेत्येके द्वौ धातू इत्यन्ये । वाजयति । व्रजेति चन्द्रः । तएव भ्वादिना ( 1 / 158) सिद्धेर्नापाठि । मार्गयति । मार्ग । वच मार्गणसंस्कारे इति दुर्गः ॥ 76 ॥ 70. शुल्क सर्जने । शुल्कयति । शुल्क सर्जने इत्येके ॥80॥ 71. छपि गत्याम् । छम्पयति ॥ 81 ॥ 72. क्षपि क्षान्त्याम् । क्षम्पयति ॥ 2 | 73. क्षजि कृच्छ्रजीवने । क्षञ्जयति । घटादौ । क्षजि गतिदानयोः (81280)-115311 15 74. स्वर्त गत्यां च । चकाराद् कृच्छ्रजीवने च । स्वर्तयति । गत्यामित्यसत्, स्वर्तशब्दस्यैव सम्भवात् । षोपदेश इति नन्दीसिष्वर्तयिषति । श्वभ्र गतौ च इति दौर्गाः - श्वभ्रयति, श्वभ्रम् ॥ 84 75. ज्ञप मारणतोषणनिशामनेषु मिच्च । घटादित्वात् ( 10:48 ) 20 1. 'छोटने' पाठा0 / 2. स्मृतं धातुवृत्तौ (पृष्ठ 383) / 3. स्मृतं पुरुषकारे (पृष्ठ 56 ) धातुवृत्तौ ( पृष्ठ 383) च । 4. 'शुल्ब प्रसर्सजने' पाठा0 / 25 5. गत्यां स्वर्तशब्दस्यासंभवादित्यर्थः । धातुवृत्तिकारस्तु ' श्वर्त' इति पपाठ (पृष्ठ 383 ) / वयं तु 'गर्त' इति पाठं युक्तं पश्यामः । गर्ते वा पत्यते प्रवामीयते' इति दर्शनात् । Page #357 -------------------------------------------------------------------------- ________________ 30. क्षीरतरङ्गिण्यां सिद्धे स्वार्थणिजर्थः पाठः, कर्बभिप्रायक्रियाफले" इति परस्मैपदं यथा स्यात, नियमार्थं वा-ज्ञपयमादिवर्ज नान्ये स्वार्थण्यन्ता मित इति । यमादीनां मित्त्वमवश्यं वाच्यम्, ज्ञपेस्तु सौकर्यार्थमनुवाद इत्येके । संज्ञपयति पशुम्, विज्ञपयति गुरुम्, प्रज्ञपयति शस्त्रम् । प्राज्ञप्तः, आज्ञपित: (dra0 7 / 2 / 27) / विज्ञप्य गुरुम्, प्रज्ञाप्य' धर्मम्, प्राज्ञाप्य' भृत्यमिति यथाकथंचित् तोषणे । एवं जिज्ञपयिषति जीप्सति । बोधनेऽप्यनेकार्थत्वान् मित्वमित्येके, ज्ञप्तिज्ञानयोरेकार्थत्वात् ॥ 85 / / 76. यम परिवेषणे । यमयति । यम च इति दुर्गः, चकारः किलास्यैव मित्वमाकष्टम, चमादीनां मा भूदिति । यम चम इति चन्द्रः 10 पारायणे । अत एव न कम्यमिचमाम यमोऽपरिवेषणे (11557, 556) इति च विरोधान्नाध्यगीष्ट, इहापि यमोऽपरिवेषणे इत्येके पठन्ति । / 86 ॥ 77. चह कल्कने । चहयति । चप इति चन्द्रः5 रह त्यागे इत्येके, तन्न, कथादिना (10 / 254) सिद्धेः ॥ 87 ॥ 78. बल प्राणने । बलयति । भ्वादौ (1 / 576) बलति ॥ 8 ॥ 76. चित्र च्ये। चययति । इति प्रमाणवत्वाद अध्यायानाम, चिस्फुरोर्णो (6 / 1 / 54) प्रात्वं मित्त्वे किंकृतं स्यात् ? एतदन्तं मित्त्वान्वृत्तेः-चपयति । नित्त्वमनित्यण्यन्तत्त्वे लिङ्गम् - चयते, चयति । स्वादौ (55) चिनोति, चिनुते । हेतौ । चापयति । / 86 ॥ 1. णिचश्च (1 / 3 / 74) इति हेतुमण्ण्यन्तादेव कर्बभिप्राये क्रियाफल आत्मनेपदं शास्ति, न स्वार्थणिच इत्युक्तं चुर-धातौ स्वामिना। तेन कर्जभिप्रायेऽपि परस्मैपदं यथा स्यादिति इह पाठ इति स्वाम्यभिप्रायः । लिबिशेन त्वैतदबुध्वा इह प्रात्मनेपदविधायकसूत्रस्य 11372 संख्या निर्दिष्टा, न तस्यात्र किञ्चित् कार्यम् । 2. विज्ञप्यवत् 'प्रज्ञप्य' 'विज्ञप्य' इति शुद्धः पाठोऽत्र द्रष्टव्यः, यथाकथंचित् तोषणार्थस्य स्वीकारात्। 3. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते पाठः । 4. पारायणव्याख्यानात्' पाठा0 / चान्द्रधातुपाठस्य पारायणनामकं व्याख्यानं पूर्णचन्द्रकृतमिति बोध्यम् । 5. मुद्रिते चान्द्रधातुपाठे नोप्ल्भ्य्ते। 30 6. मृतं धातुवृत्तौ (पृष्ठ 384) / 7. कोऽभिप्राय इति न ज्ञायते । Page #358 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 301 80. नान्ये मितोऽहेतौ च । अन्ये ज्ञपादिपञ्चकात् स्यमशमघटनटश्रणादयोऽहेतौ चौरादिके णिचि न मित्संज्ञाः-निशामयते, उद्घाटयति, एतच्चन्द्रो नैच्छत्', घटादीनां चेष्टादौ मित्वाद, योजनादावप्रसङ्गात्- झटिति घटयति विधिरभिमतमभिमुखीभूतः । 81. घट्ट चलने । घट्टयति । घ्त्त्त्त्ना। घट्टो नद्यवतरणस्थानम्, 5 अरघट्टः ॥ 10 ॥ 82. खट्ट स्ण्व्र्न्ने। खट्टयति मुखम् ॥ 11 ॥ 83. सट्ट हिंसायाम् । सट्टयति । सट्टकः । / 12 / / 84. व्यय क्षये । व्याययति । चन्द्रो व्यत्रा (1736) सिद्धिं मन्यते । व्यप व्यय इति कौशिकः, व्यदि व्यय इति नन्दी--प्रव्युन्द- 10 यति ॥ 13 ॥ 85. पूल संघाते । पूलयति, पूला । पूर्ण' इत्येके ॥ 14 ॥ 86. पुस अभिमर्दने । उत्पुसयति ॥ 65 ॥ .87. मुस्त स्ण्घाते। [मुस्तयति ॥ 66 ॥ 88. टकि बन्धने । टङ्कयति । टङ्कना । टङ्कनम् । टङ्कः, विटङ्कः 15 ॥ 7 ॥ 86. धूष कान्तिकरणे । धूषयति । तालव्यान्त इत्येके, दन्त्यान्त इति दौर्गाः-धूसरः ॥ 18 ॥ 60. कीट वरणे । कीटयति । कीटः ॥ 66 ॥ ___61. चूण स्ण्कोच्ने। चूणयति । चूर्ण इत्येके, तूण इति चन्द्रः- 20 तूणीरः ॥ 100 ॥ 62. पूज पूजायाम् । पूजयति । चिन्तिपूजि (3 / 3 / 105) इति 1 इयमनिच्छा तेन स्वधातुव्याख्याने प्रकटीकृता स्यात् ? 2. अनुपलब्धमूलमिदम् । 3. 'पुर्ण' इति धातुवृत्तौ (पृष्ठ 385)पुरुषकारे (पृष्ठ 108) च पाठः । 25 5. स्मृतं धातुवृत्तौ (पृष्ठ 385) / 5. सर्वकोशेष्वित्थमेव पठ्यते । 'वणे' इति धातुवृत्तौ (पृष्ठ 385) / Page #359 -------------------------------------------------------------------------- ________________ 10 पूजा । पूज्यम् । राज्ञां पूजितः ॥ 101 ॥ 93. अर्क स्तवने । अर्कयति । तपन इत्येके । / 102 / / 64. शुठ आलस्ये । शोठयति । शठ इत्येके । / 103 / 1 65. शुठि शोषणे । शुण्ठयति । शुण्ठी विश्वा । [केचिदेनमका5 रान्तं पठन्ति लक्ष्यतस्तदपि प्रमाणम् । ] ' चन्द्रो भ्वादिना ( 1 | 240) साधयति ॥ 104 ॥ 15 302 25 क्षीरतरङ्गिण्यां e6. जुड प्र एरणे । जोडयति । / 105 / / 1 67. गज मर्च मार्ज शब्दार्थाः । गाजयति । भ्वादौ (1 / 156) गजति । मर्चयति । मार्जयति । मार्जिता ॥ 106-108 ॥ 68. घृ त्रावणे' / घारयति । भ्वादौ ( 1 / 666 ) घरति । वादी ( 3 / 15) जिर्घाति । घृ सृ आवरणे इति पूर्वे पेठ, घर स्रवणे इति दुर्गः ॥ 106 ॥ 66. पचि विस्तारवचने । प्रपञ्चयति प्रपञ्चः । भ्वादौ पचि व्यक्तीकरणे (1 / 107) पञ्चते, पञ्चिका, विपञ्ची, पङ्कः ॥ 110 ॥ 100 तिज निशाने । तेजयति तेजना, तेजनी । भ्वादौ ( 1 | 667) क्षमायां सन् - तितिक्षते, निशाने तेजत इत्याहुः । / 111 / / 1 I 101. कृत संशब्दने । संशब्दनमुद्घोषः । कीर्तयति । ऊतियूति ( 3 । 3|17 ) इति कीर्तिः ॥ 112 ॥ 102. वर्ध छेदनपूरणयोः । वर्धयति । भ्वादौ ( 1 / 505) वर्धते ॥ 113 ॥ 1. श्रय पाठः पुरुषकारे ( पृष्ठ 69 ) धातुवृत्तौ ( पृष्ठ 385) च स्वामिनाम्नोद्धृत उपलभ्यते । कदाचिदत्र नष्टः स्यात् । 2. 'मर्ज - मर्जयति' पाठा0 / 3. उद्घृतं पुरुषकारे ( पृष्ठ 37, 39) धातुवृत्तौ (पृष्ठ 385) च । 4. 'अभिघारयति' इति स्वामिनाम्नोदाजहार सायण: ( धातुवृत्ति पृष्ठ 385.) / स्वादौ (1 / 669 ) तु 'चुरादी घृ स्रावणे तङानी - अभिघारयते' इत्याह क्षीरस्वामी ( पूर्व पृष्ठ 156 ) / 5. 'घृ सृ' इत्यारभ्य 'दुर्गः' पर्यन्तः पाठः पुरुषकार उदूधृतः ( पृष्ठ 37 ) / Page #360 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 303 103. कुपि' छादने । कुम्पयति । चिन्तपूजि (tu0 33 / 105) इति कुम्पा । कुबि इति कौशिकः--कुम्बा सुगहनावृतिः -- (amr02| 7 / 18) // 114 / 104. लुबि तुबि अर्दने । लुम्बयति । प्रवासफललुम्बिभिः । तुम्बयति । तुम्बी, तुम्बकः । तुपि इति दौर्गाः । चान्द्रे त्रयोऽपि भ्वादौ 5 सिद्धाः ॥ 115, 116 ॥ 105. ह्लप व्यक्तायां वाचि ॥ 117 ॥ 106. चुट छेदने । चोटयति । तुदादौ (6 / 82) चुटति । चुटि इति नन्दी-चुण्टयति । चुडि इति दुर्गः ॥ 118 / / 107. इल प्रेरणे । एलयति । भ्वादौ-एलति । / 119 / / - 108. म्रक्ष म्लेच्छने । म्रक्षयति ॥ 120 ॥ 109. म्लेछ अव्यक्तायां वाचि। म्लेच्छयति । भ्वादौ (1 / 125) म्लेच्छ्ति। म्रक्ष रोषे, म्लेछ अव्यक्ते शब्द इति सिद्धे चन्द्र एतौ नैच्छत् । बहुलमेतन्निदर्शनम् (10 / 325) इति सर्वे चुरादौ .. पाठयाः इति चान्द्रोऽभिप्रायः ॥ 121 ॥ 110. बीस बर्ह हिंसायाम् । ब्रीसयति । ब्रूस इत्येके । बर्हयत्यरिम् । भ्वादौ बर्ह प्राधान्ये (1|423)भ्ते ग्राम्यः । / / 122,123 / / 111. गर्द शब्दे । गर्दयति । भ्वादौ (1 / 47) गर्दति । गर्ज इत्येके । / 124 ॥ 1. अत्राह सायणः- 'स्वामिकाश्यपमैत्रेयादयो बशन्तं पठन्ति' (धातु0 29 पृष्ठ 386) इति । बशन्तं बकारान्तमित्यर्थः । अत्र तु स्वामिमते पकारान्तः पाठः, कौशिकमते तु बान्तः । __2. 'चुडि इति नन्दी-चुण्डयति । चुटि इति दुर्गः' इति पाठान्तरम् । अयमेव पाठो युक्तः प्रतिभाति, कातन्त्रधातुपाठे 'चुटि छेदन' इति पाठदर्शनात् । 3. म्वादौ 'इल' न क्वचित् स्वामिना पठ्यते । तुदादौ 6 / 65 tu ptthyte| 25 तौदादिके तु न भौवादिकं निदिश्यते । 4. मुद्रिते चान्द्रधातुपाठे' 'म्रक्ष संघाते' (1 / 317) पठ्यते । 5. 'म्लेच्छ अव्यक्ते वचने' इति मुद्रिते चान्द्रधातुपाठे (1 / 53) पठ्यते । 6. 'चान्द्रभिप्रायः' पाठा0 / . Page #361 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां 112. गर्ध अभिकाङक्षायाम् । गर्धयति । दिवादी ( 4 | 136 ) गृध्यति ॥ 125 ॥ 113. गुर्द पूर्वनिकेतने । पूर्वनिकेतनम् 'आद्यनिवासः । पारायणे द्वौ धातू - गुर्दयति, पूर्वयति । भ्वादौ पूर्वं पूरणे (1 / 381 ) - पूर्वति ॥ 126 ॥ 5 114, जसि रक्षणे, 115. दहि' च । जंसयति, दंहयति ॥ 127, 128 / / 116. ईड स्तुतौ । ईडयति । दादौ ( 2 / 12) ईट्टे ॥ 126 ॥ 117. जसु हिंसायाम् । जासिनिप्रहण ( 2 / 3 / 56 ) इति षष्ठी 10 चौरस्योज्जासयति । दिवादौ ( 4105) जस्यति । / 130 / / 304 118. पिडि संघाते । पिण्डयति । भ्वादौ ( 1 / 177) पिण्डते । पिण्डः, पिण्डी । पडि इत्येके - पण्डयति । पण्डितः, पण्डा, स्वादौ ( 1 | 185) पण्डते ॥ 131 ॥ 116. रुट रोषे । रोटयति । ग्रामरोटः । रुषेत्येनञ्चन्द्रो मत्त्वा 15 भ्वादिदिवादिभ्यां ( 1 / 458, 4123) सिद्धमाह । रुट उपघाते । रूठ इत्येके ॥ 132 ॥ 120. डपि डिपि संघाते । डम्पयति । डिम्पयति डभि डिभि इति दौर्गाः - - डम्भयति, डम्भः, डिम्भयति, डिम्भः । / 133, 134 ॥ 121. दभ दिभि तिप टिप डिप स्तिप क्षेपे । दाभयति । दिम्भ20 यति । दभि इति नन्दी । दम्भयति । तेपयति । टेपयति । डेपयति । स्तं पयति । डबि डिबि इति चन्द्र : - विडम्बयति । प्राडम्बरः, डिम्ब - यति । डिम्बं शस्त्रकलहः । / 135 - 140 ॥ 1. प्रत्र धातुवृत्तौ ' पूर्वनिकेतनमासाद्याभ्यवहारः' इति पाठः स्वामिनाम्नोद्धियते । 25 1 2. सर्वहस्तलेखेष्वित्थमेव पठ्यते । गुर्द भ्वादाव् (1 / 20 ) अपि पठ्यते । तत्र दीर्घत्वस्यानित्यत्वमुक्त्वा गूर्दते गुर्दते इत्युभयथोक्तम् । 3. 'डभि - डम्भयति' पाठा0 / 4. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । Page #362 -------------------------------------------------------------------------- ________________ चुरादिगण: (10) 305 122. स्तुप' समुच्छ्राये । स्तूपयति । दिवादौ (4 / 125) स्तूप्यति । चन्द्रः षोपदेशमाह' तुष्टूपयिषति । स्तूपान्ते पर्यट्टके त्रिविशे सूत्रशते' द्विचत्वारिंशन्धातुशतम् । आदित; / / 1677 ॥ 141 // 36 123. श्रा कुस्मादात्मनेपदी । कुस्म नाम्नो वा (10 / 157 ) इति वक्ष्यति, प्रा एतस्मादितः परम् आत्मनेपदी गणः, यो यो धातुर्वा । अभिविधावाङ मर्यादायां हि प्राक्कुस्मादिति ब्रूयात् । 5 - 124. चित संचेतने । चेतयते । भ्वादौ चिति संज्ञाने ( 1 / 34 ) चेतति ॥ 142 ॥ 1. ' स्तूप' इति युक्तः पाठः, अन्यथा 'स्तूपयति' इत्यत्र दीर्घत्वं न स्यात् । दिवादावपि ( 4 / 125 ) स्तूप ' इत्येव' पठ्यते । अपि चैतस्मिन्नेव सूत्रव्याख्याने 10 'स्तूपान्ते पर्यट्टके' इत्यत्र दीर्घ एव निर्दिश्यते । 2. क्व ग्रह इति न प्रतीयते । चुरादौ तु मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । दिवादाव् ( 4|70 ) अपि मुद्रिते चान्द्रपाठे 'स्तूप' इत्येव पठ्यते । 3. अस्माकीना द्वाविंशोत्तरशतसूत्र संख्या भवति । 'वर्ण वर्णने' (10 / 17) इत्युत्तरं 'पक्ष परिग्रह इत्येके' इति पठ्यते । अस्माभिः प्रथमसंस्करणेऽस्य 15 सूत्रत्वं नोररीकृतम् । द्वितीयेऽस्मिन् संस्करणे यद्यप्यस्य पूर्वत्र ( 11447 ) इव सूत्रत्वेन स्थूलाक्षरेषु सूत्रसंख्यया सह मुद्रणमावश्यकमासीत् तथापि 228तमपृष्टपर्यन्ते मुद्रितभागे दशमगणस्थधातूनां या या धातुसूत्रसंख्या निर्दिष्टा तासु सामञ्जस्य स्थापनाय पृथकसूत्रत्वेन निर्देश उपेक्षितः । वस्तुतः क्षीरस्वामिन इहोक्ता 123 सूत्रसंख्या नेनैव सूत्रेण पूर्यते । 4. श्रम निर्दिष्टया गणनया 141 धातवो भवन्ति । अत्र पक्ष परिग्रह इत्येके' इति सूत्रस्थं पक्षधातु गणयित्वा स्वाम्योक्ता 142 संख्याञ्जसोपपद्यते । dra0 पूर्वस्था Ti0 3 / 5. 'सूत्रयेत' पाठा0 / 20 इत्यस्य 6. 'नाकुस्मादात्मनेपदिनः' णिच्संन्नियोगेनाकर्त्रभिप्रायेऽपि श्रात्मनेपदमिति धातुवृत्तौ सायण: ( पृष्ठ 387 ) / वयं तु णिजभावपक्षे श्रात्मने - 25 पदिन इत्यनुमिनुमः । यतो हि वेदे 'चेतयति' ( R0 1 3 | 12 ) ' चेतयते' ( R0 686 / 42 ) इत्युभयपदं णिचि दृश्यते । अपि च णिजभावपक्षे 'चेतते' ( R0 3 । 14|2), 'चिताना:' ( यजुः 1011 ) इत्यादिषु तङानी दृश्येते । 'चिताना' इत्यत्र 'बहुलं छन्दसि' (a0 2 / 4 / 73 ) इति शपो लुकि धातोर Page #363 -------------------------------------------------------------------------- ________________ (क्षीरतरङ्गिण्या .. 125. दाश दाने । दाशयते । भ्वादौ (11621) दाशति, दाशते ॥ 143 ॥ 126. दशि दंशने । dNshyte। भासार्थः (10 / 197) दंशयति । भ्वादौ दन्श दशने । (11716) दशति । / 144 / / 5 127. दसि दर्शनदंशनयोः । दंसयते द्ण्सित्ः। भासार्थः (10 / 197) दंसयति ॥ 14 ॥ 128. तत्रि कुटुम्बधारणे । कुटुम्बं परिवारः, उपलक्षणञ्चैतत् । तन्त्रयते । तन्त्रम् । स्व्त्न्त्र्ः। अवितस्ततन्त्रिभ्य I: (u0 3 / 158) -तन्त्रीः । अच i: (u0 4 / 136) तन्त्रिः । तन्द्रा तन्द्रीति पृषोदरादित्त्वात् (dra0 6 / 3 / 106) / द्वौ धातू मत्त्वा चान्द्राः कुटुम्बयत इत्यप्युदाहरन्ति' ॥ 146 ॥ 126. मत्रि गुप्तभाषणे । मन्त्रयते । मन्त्रः । / 147 ॥ 130. स्पश ग्रहणसंश्लेषणयोः । spaashyte। अत्स्मृदृत्त्वरं (7 / 4 / 64) इत्यपस्पशत् । वा दान्त (7 / 2 / 27) इति स्पष्ट: स्पाशितः । 15 भ्वादौ स्पश बाधने (tu0 1 / 626) स्पशति । स्पशश्चरः ॥ 148 / / 131. भलै तर्ज-संतर्जने । भर्ल्सयते, [तर्जयते] / लक्ष्ये भर्त्सयति तर्जयतीति दृश्यदे । एवं 'निशामयति, भालयति, कोटयति, वञ्चयति, निवेदयति' इत्यादि। अत एव चुरादिभूतान्स्वरान्वितान्नाकरोत् । भ्वादौ तर्ज भर्त्सने (1 / 140) तर्जति ॥ 146,150 ॥ 132. बस्तं गन्ध प्रर्दने । व्स्त्य्ते। बस्तः, बस्तिः । गन्धयते, गन्धः । गन्धर्वो घोटकः । / 151,152 ॥ 133. किष्क हिंसायाम् । किस्स्क्य्ते। किष्कुर्हस्ते वितस्तो च नुदात्तेत्त्वात् 'तास्यनुदात्तङिददुपदेश' (a0 6 / 1 / 186) इत्यादिना शानचोऽनुदात्तत्वे धातुस्वरो भवति । 1. 'उदाजह्र :' पाठा0, मुद्रिते चान्द्रधातुपाठे तत्रि कुटुम्बधारणे' इत्येवमेकधातुरूपं सूत्रं पठ्यते, स चापपाठः । 2. उदात्तानुदात्तस्वरितविशिष्टान् इत्संज्ञकानित्यर्थः । kAzyapo'pyAha'kAryAbhAvAdekazrutyA पठ्यन्ते' / चुरादय इति शेषः (dra0 धातु0 पृष्ठ 370) / Page #364 -------------------------------------------------------------------------- ________________ 307 10 चुरादिगणः (10) (अमर0 3 / 3 / 7) किष्किन्धा । हिष्क इति दुर्गः, हिष्कितं ल्क्स्स्य्ते। म्वादौ (1 / 604) हिक्कति ॥ 153 / / 134. निष्क परिमाणे । निष्कयते । निष्कः । / 154 ॥ 135. लल ईप्सायाम् । लालयते । कु' लालयते-कुलालः । / भ्वादौ लड विलासे (11250) लडति ॥ 15 ॥ 136. कूण संकोचने । मुखं विकूणयते ॥ 156 / / 137. तूण पूरणे । तूणयते । तूणः, तूणीरः । तूल इति चन्द्रः' ॥ 157 ॥ 138. भ्रूण प्राशायाम् । भ्र णयते । भ्रूणो गर्भः । प्राशङ्कायामित्येके ॥ 158 ॥ 139. शठ श्लाघायाम् । शाठयते । shaatthH। शट इति नन्दी, शल इति कौशिकः ॥ 15 ॥ - 140. यक्ष पूजायाम् । यक्षयते । यक्षः । मनिन् (dra0 दश0 u0 6 / 73) यक्ष्मा ॥ 160 ॥ 141. स्यम वितर्के । स्यामयते । भ्वादौ स्यमु स्वन (11565) 15 इति मित्-स्यमति, स्यमयति । 161 ॥ - 142. गूरी उद्यमे । उद्गुर्य्ते। आगूरणः । तुदादौ गुरी उद्यमे (6 / 65) उद्गुर्ते। अपगुरो णमुलि (6 / 1 / 53) इत्यसावात्वं वा - अपगारम्, अपगोरम् ॥ 162 / / 143. शम लक्ष पालोचने । निशामयते । वा दान्तशान्त (7 / 2 / / 27) इति शान्तः । अनालोचने-निशामितः । दिवादौ (464) शाम्यति । शमोऽदर्शने (11558) इति मित्त्वम्-शमयति रोगम् । लक्षयते लक्षणम्, लक्षते । अन्यत्र लक्षयति घटम् ॥ 163,164 ॥ 144. कुत्स अवक्षेपणे । कुत्सयते । कुत्सना । चिन्तिपूजि (3 / 3 / 105) इति कुत्सा ॥ 16 ॥ 145. त्रुट छेदने । त्रोटयते रज्जुम् । तुदादौ (6 / 80) त्रुटयति, 1. 'कु भूमिम्' इत्यर्थः । 2. नोपलभ्यते मुद्रिते चान्द्रधातुपाठे । Page #365 -------------------------------------------------------------------------- ________________ 308 क्षीरतरङ्गिण्या वा भ्राश (3 / 1570) इति त्रुटति, त्रुड इत्येके' उत्त्रोडयते तणम् ॥ 166 ॥ 146. गल लावणे । गालयते, उद्गालयते । म्वादौ (1 / 364) गलति । / 167 ॥ 147. भल प्राभण्डने । प्राभण्डनं निरूपणम् । निभालयते । ॥ 16 ॥ 148. कुट प्रतापने । कोत्त्य्ते। तुदादी (671) कौटिल्येकुटति । त्रुट इति चन्द्रः, अत एव च त्रुट छेदने (10 / 146) इत्यनेनैव सिद्धम् । कूट प्राप्रदान इति दुर्गः । / 166 ॥ . . . 146. वन्चु प्रलम्भने । प्रलम्भनं मिथ्याफलाख्यानम् । एवमादीनामनुबन्धः प्रत्यभिज्ञानार्थम्, स एवायमर्थान्तरे चुरादिरिति । गृधिवञ्च्योः प्रलम्भने (113 66) तङ -वञ्चयते बालम; अन्यत्राहिं वञ्चयति । भ्वादौ वञ्चु गतौ (tu0 11120)-वञ्चति ॥ 170 ॥ 150. वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यम् । / 15 वर्षयते । वर्षधरः । भ्वादौ वष (11464) [वर्षति । तवर्गचतु र्थादिः सामर्थ्यधारणार्थ इत्येके-धर्षयतेऽरिम् ॥ 171 ॥ 151. मद तृप्तिशोधने । शोधनं सम्पत्तिः । तृप्तियोग इति न्न्दी। मादयते । दिवादौ मदी हर्षे (4 / 101) माद्यति । घटादौ मदो हर्षग्लापनयोः (11552) मदयति ॥ 172 ॥ 152. दिवु परिकूजने । देवयते गन्त्री । दिवादौ (4|1)दीव्य्ति । 1. धातुवृत्तौ (पृष्ठ 388) 'कुट इत्येके इति स्वामी' पाठ उध्रियते । 2. पुरुषकारे (पृष्ठ 65) धातुवृत्तौ (पृष्ठ 388) प्रौढमनोरमायां (पृष्ठ 618) च 'कुट्ट प्रतापने--कुट्टयते' इति पाठ उपलभ्यते । स तु नेह दृश्यते । ___3. मुद्रिते चान्द्रधातुपाठे नोपलभ्यते । 4. धातुवृत्तिकारस्तु क्त्वायामिड्विकल्पार्थमनित्यणिचि लिङ्गमुकारानुबन्ध' 25 इत्याह (पृष्ठ 388) / 5. धातुवृत्तौ (पृष्ठ 386) केशवस्वामिनाम्नोज्रियतेऽयं पाठः । 6. पुरुषकारे (पृष्ठ 85)धातुवृत्तौ (पृष्ठ 386) च 'तृप्तिशोधने तर्पणशुद्धौ' इति स्वामिनाम्नोज्रियते पाठः । Page #366 -------------------------------------------------------------------------- ________________ चुरादिगण: (10) भ्वाद [देव] देवने (11334) परिदेवने ॥ 173 ॥ 153. गृ विज्ञाने । गारयते । तुदादौ निगरणे (6 / 112 ) - निगिरति । ऋयादौ शब्दे ( 1127) गृणाति । कृ विज्ञान इति चन्द्रः ॥ / 174 / / 1 306 154. विद चेतनाख्यानविवादेषु । वेदयते सुखम् ग्रावेदयते 5 कथाम्, प्रवेदयते वादिनम् । प्रदादौ ( 2 / 59 ) वेत्ति दिवादी ( 462 ) विद्यते । तुदादौ (6 / 136) विन्दति, विन्दते । रुधादौ ( 7 / 17 ) विन्ते ॥ 175 ॥ 155. मन स्तम्भे । स्तम्भो गर्वः । मानयते वृषलः' / पक्षे मनतीति चन्द्रः । दिवादौ (4 / 66) मन्यते, तनादौ ( 51 ) मनुते । ॥ 176 ॥ 156. यु जुगुप्सायाम् । यावयते ब्राह्मणान् जाल्मः । दादौ मिश्रणे (2 / 25) यौति । ऋयादौ बन्धने ( 117 ) यजु कुत्सायामित्येके - योजयते' / / 177 ॥ याव्यम् । युनाति । 157. कुस्म नाम्नो वा । कुस्ममिति दृष्टम् । कुस्मेत्यस्मान् 15 नाम्नः प्रातिपदिकाण्णिज् वा भवति । यद्वा - कुस्ममिति प्रकृत्यन्तरं 1. वृषलशब्दो हि द्वयर्थकः - धर्मात्मवाची अधर्मात्मवाची च । तथा चउक्तं निरुक्ते - 'वृषलो वृषशीलो वृषाशीलो वा' ( 3 / 16 ) | धर्मात्मवाची 'वृषादिभ्यश्चित्' इत्यौणादिकेन (1 / 106) सूत्रेण सिद्धयति । मुद्राराक्षसेऽसकृत् चाणक्येनोच्चार्यमाणं वृषलपदं धर्मात्मवाच्येव, न निन्दार्थंकः । को हि नाम बुद्धि- 20 मान् राजानं निन्द्यपदेन संबोधनमुचितं मन्यते । 2. चन्द्रेण स्वीयधातुपाठव्याख्यायामेतल्लिखितं स्यात् । 3. उद्धृतं पुरुषकारे (पृष्ठ 33) / 4. इदम्, अग्रे च स्थूलाक्षरेषु मुद्रितानि वचमानि धातुपाठस्य सूत्राणि पूर्ववृत्तेर्वचनानि वा प्रतीयन्ते । इत्थं च कृत्स्नः पाठः - "कुस्म नाम्नो वा, कुस्ममिति 25 दृष्टम्, कुस्मयतिरकारितः, उपसर्गस्य बाह्यत्वमिष्यते, तस्मात् कारित एव । " धातुवृत्तौ त्वेवं पठ्यते--"कुस्म नाम्नो वा, कुस्ममिति दृष्म्, कुस्मयति रकारितमिति, कोर्नित्यसमासत्वात् उपसर्गस्य चं बाह्यत्वात् करितमेव । " धातुप्रदीपे त्वित्थं पठ्यते - "कुस्म कुस्मयने, कुस्मनाम्नो वा, कुस्ममिति दृष्टमेव, कुस्मयति रकारितः । " सिद्धान्तकौमुद्यां नेतानि वचनानि व्याख्यायन्ते । 30 Page #367 -------------------------------------------------------------------------- ________________ -310 ... 'क्षोरतराङ्गण्यां दृष्टम् , कुपूर्वात् स्मयतेः-(11678) परिखादिवद्' अन्येष्वपि दृश्यते (3 / 2 / 101) इति डप्रत्ययः , कुस्मयते, कुस्मयति । ननु स्मिङः कुपूर्वात् कुस्मयत इति सिद्धम्, कुस्माच्च नाम्नः सर्वप्रातिपदिकेभ्यः क्विपि (dra0 3 / 1 / 11 bhA0) कुस्मतीति सेत्स्यति तत्किमर्थं कुस्म 5 नाम्नो वेत्युच्यते ? इति चोदित्वा परिहरति -कुस्मयतिरकारितः इति । कोर्नाम्ना सह नित्यसमासोऽस्ति (dra0 2 / 2 / 18), न तु कुत्सितं स्मयते इति तिङा उपपदमतिङ (2 / 2 / 16) इति । ततश्च स्मयते कु इत्यपि प्रयोगानियमः, स्यात्, स च नेस्स्य्ते। अथाण्यन्तेऽपि प्रकृत्य न्तरे भाषायामेतद्रूपं भवेत्, केन निवार्यत इत्याह --उपसर्गस्य 10 बाह्यत्वमिष्यते प्रकुस्मयते, विकुस्मयत इति........ ते प्राग्धातोः(1| 4 / 80) इति, कुस्मयत इत्युपसर्गस्य इत्य्प्व्याख्या। अपि च सार्वधातुके यकि णिलोपे कुस्म्यत इतीष्यते, कुस्मीयत इति स्यात्, कुस्मयाञ्चक्रे इत्यपि कुस्मियाञ्चक्रे इति वा,कुसिष्मिया इति वा,अचुकुस्मतेति वा, चुकुस्मयिषते कुसिस्मयिषते इति, कुस्मनेति कुस्मितिः, कुस्मयित्वेति प्रकुस्म्येति, तस्मादकारित एव । न तु स्वार्थनिर्देशं विना क्रियावाचित्वाभावात् क्रियानिबन्धनाः कारकप्रत्ययाः कर्तव्याः । अथ तत्करोत्याद्यर्थे सूत्रयत्यादिवद् (dra0 3 / 2 / 26 vA0) अपि णिज् इष्यते, तर्हि प्रातिपदिकाद् धात्वर्थे (10 / 265) इत्यनेन सिद्धः ? सत्यम्, किन्त्वात्मनेपदप्रवृत्तिर्धातुरूपनिवृत्तिश्च पृथक्पाठेऽस्य प्रयोजनम् । दुर्गस्तु कुस्मयन इत्यपाठीत् । कुस्मेति धातुर्मतिदृष्टं बुद्धयोत्पादितमर्थमाहेति च ॥ 178 ॥ चतुस्त्रिशतिसूत्रेषु सप्तत्रिंशताधातुभिराकुस्मीयपर्यटकः । 158. चर्च अध्ययने । चर्चयति वेदम् । चिन्तिपूजि (3 / 3 / 105) इति चर्चा ॥ 17 ॥ 25 156. बुक्क भाषणे । बुक्कयति श्वो । भ्वादौ (187) बुक्कति ॥ 18 ॥ 1. यथा परिखाशब्दे डस्तथैव कुस्म इत्यत्रापीत्यर्थः । 2. इतोऽने कश्चित् पाठस्त्रुटितः । 3. कस्येयं व्याख्येति न ज्ञायते । 4. यस्मान्निर्दिष्टा धातुसूत्रसंख्या तु पञ्चत्रिंशद् भवति । एषु कतमत् Page #368 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 311. 160. शब्द उपसर्गादाविष्कारे । प्रतिशब्दयति गिरिः--'प्रतिश्रु त्कामा 'ऽविष्करोति' इत्यर्थः । विशब्दयति । योगविभागादाविष्कारे चेत्यनपसर्गादपीति नन्दी-शब्दयति । दौर्गाणां शब्द इत्येक सूत्रम्, शब्दक्रियायामित्यर्थः, तत उपसर्गाद् प्राविष्कार इति चन्द्रः प्रातिपदिकाद्धात्वर्थे (10 / 265) इत्यनेनैव साधयति ॥ 18 ॥ .. 5 161. कण निमीलने । काणयति च्क्स्स्ः। काणः । भ्वादौ (1 ॥ 302) कणति । मित्त्वात् (dra0 11537) कणयति । / 182 ॥ . 162. जभि नाशने । जम्भयति, ज्म्भ्य्ते। भ्वादौ जभ जभि जम्भने (11273)-जम्भते, जभ्यते । चन्द्रो जभ इत्याः। रधिजभोरचि (7 / 1 / 61) इति नुम्- जम्भयितुम् ॥ 183 ॥ __ 163. षूद प्रास्रवणें । सूदयते । घाते च केचित्-निसूदयति । म्वादौ क्षरणे (1 / 21)- सूदते, सूदः, निसूदितः ॥ 184 / / 164. जस ताडने । जासिनिप्रहण (2 / 3156) इति चौरस्योज्जासयति । दिवादौ [मोक्षणे] (4 / 105) जस्यति । जसि (10 / 144) इत्युक्तम्- जसति ॥ 18 ॥ . 165. पश बन्धने । पाशयति । भ्वादौ पशति, pshte। उभयत्रापि मूर्धन्यान्त इति दुर्गः ॥ 186 ॥ सूत्रं क्षीरस्वामिनोऽनिष्टमिति न ज्ञायते । धातुसंख्यायाः समानत्वाद् इह 'पञ्चत्रिंशत् सूत्रेषु' युक्तः पाठः' स्याद् अन्यथा धातुसंख्याप्येका ह्रसीयेत् । धातूनां संख्या तु सप्तत्रिंशदेव । - 1. धातुवृत्तौ त्वेवं पाठ उध्रियते ऽअत्र स्वामी शब्द उपसर्गादाविष्कारे चेति पठित्वा उपर्सगपूर्वाच्छन्द इत्यस्मादाविष्कारे चकाराद् भाषणे च......' (पृष्ठ 360) / इह तु भिन्नः पात्थ्ः। 2. धातुवृत्तौ 'प्रतिश्रु तमाविष्करोतीत्यर्थः' इति पाठ उध्रियते (पृष्ठ 360) / अयमेव शुद्धः पात्थ्ः। 25. 3. इदं चन्द्रण स्वोपज्ञे धातुव्याख्यान एवोक्तं स्यात् । 4. मुद्रिते चान्द्रधातुपाठे नोप्ल्भ्य्ते। 5. 'आप्रवणे' पाठा0 / 6. स्वामी स्वादौ (1 / 626) तालव्यान्तं न पपाठ, एकेषां मते ऽपप इति त्वाह । 30 Page #369 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां 166. श्रम रोगे । ग्रामयति । स्वादौ श्रम गत्यादिषु (1 / 312) अमति । घटादौ श्रम रोगे' श्रमयति । प्रतिशब्दाद् गुणादेशो द्रष्टव्यः । आमय:, आमयते ॥ 187 ॥ 312 I 167. चट स्फुट भेदे । उच्चाटयति । स्फोटयति । भ्वादी ( 1 | 226) स्फोटति । तुदादी (6 / 78) स्फुटति ॥ 188 / / 5: 15 168. घट च । 16e. हन्त्यर्थाः । चट स्फुट घट च हन्त्यर्थाः, एते हन्त्यर्थे णिचमुत्पादयन्ति । उच्चाटयति, प्रास्फोटयति, विघाटयति । श्रन्ये तु चट इति श्रास्फुटौ - प्रस्फोटने चुरादिरिति व्याख्यन्, अन्यत्र भ्वादिः उच्चटयति । केचित्तु हन्त्यर्थाः स्वार्थे चेत्याहुः--घाट10 यति, तोडयति, गणान्तरपाठाद् वेति - तुदति ( (61) / इत्थं तु दौ हिंसार्थपाठ ग्रात्मनेपदार्थं घट संघाते इति दुर्ग:- संघाटयति । घटे - दौ (1 / 510) द्युतार्थस्तङर्थो मित्संज्ञार्थश्च पाठः । / 186 ॥ 1 I 170. दिवु प्रर्दने । परिदेवयति । अन्यत्र दीव्यति (- 4 1 ) चन्द्रो दिवु परिकूजने ' इत्येव सिद्धिमाह । / 160 / / 171. अर्ज प्रतियत्ने । प्रतियत्नः संस्कारः । अजयति । भ्वादौ अर्ज सर्ज श्रर्जने (1 / 138 ) - प्रति । / 161 ॥ 1. घटादी 'न कम्यमिचमाम् ' (1 / 556 ) सूत्रे निर्दिश्यते, 'श्रम रोगे' इत्येवं न क्वचिद् घटादी पठ्यते । 2. अस्याभिप्रायो न ज्ञायते । 'अतिशब्दाद्' इत्यस्य स्थाने अमिशब्दाद्' 20 इति शुद्ध पाठो भवितुमर्हति ? 3. 'भेदने' इत्युद्धियते पुरुषकारे ( पृष्ठ 62 ) / 4. मंत्र पुरुषकारे क्षीरस्वामिनाम्नोद्धृते पाठे भूयान् पाठभेद् उपलभ्यते । तथाहि - क्षीरस्वामी तु चट स्फुट भेदने । चाटयति, स्फोटयति । घट चघटधातुश्च भेदने वर्तते । हन्त्यर्थाः हन्त्यर्थाश्च धातवो णिचमुत्पादयन्ति' इत्यु25 क्त्वा दर्शनान्तरमप्याह - 'घट च हन्त्यर्थाः । चट स्फुट धातू द्वौ घट च धातुस्त्रयः, एते हन्त्यर्था हन्तिना समानार्थाः णिचमुत्पादयन्ति ' इति ( पृष्ठ 62 ) / 5. वक्ष्यमाणः पाठः शाकाटयनस्येति पुरुषकार : ( पृष्ठ 62) / 6. 'परित्यक्तजन' ? पाठा0 / 7. चन्द्रस्तु दिवु परिकूजने' इत्यपि धातुपाठे न पठति, 30 सिद्धि: ? अयं क्षीरतरङ्गिण्याम् ( 10 / 152 ) सूत्रे पठ्यते । कुतस्ततः Page #370 -------------------------------------------------------------------------- ________________ चुरादिगण: (10) 313 172. घुषिर् विशब्दने । विशब्दनं विशिष्टशब्दकरणम् । उद्घोषयति । श्रविशब्दन इत्येके । प्रपघोषयति पापम्, अपह्न उत इत्यर्थः । इरित्त्वमनित्यण्यन्तत्वे लिङ्गम् - प्रघुषत्, प्रजूघुषत् । घुष विशब्दने इति कौशिकः । भ्वादौ (11434) घोषति ॥ 162 ॥ 40 173. श्राङः क्रन्दसातत्ये । चुरादिः 1, प्राक्रन्दयति । श्रन्यत्र ( 1 | 58) क्रन्दति ॥ 193 ॥ 174. लष शिल्पोपयोगे । लाषयति । भ्रमादिना तक्ष्णोतीत्यर्थः । अन्यत्र लषति, लष्यति ( 1 / 627) / तालव्यान्त इति कौशिकः - लाशयति ॥ 164 ॥ 175. भूष अलंकारे । भूषयति । भ्वादौ ( 1 / 455) भूषति । तसि भूषेति दुर्ग : - उत्तंसयति । श्रवतंसयति, उत्तंसः, अवतंसः । 165 176. मोक्ष प्रसने । मोक्षयति शरान् । अन्यत्र ( 6 | 133 ) मोक्षते ॥ 196 ॥ 177. श्रर्ह पूजायाम् । श्रर्हयति श्रजिहत्, अहितम्, प्रर्हणा । भ्वादौ (11488) अर्हति ॥ 167 ॥ 15 178. ज्ञा नियोजने । प्राज्ञापयति भृत्यान् । ज्ञापित; ज्ञापना । अन्यत्र ( 138 ) जानाति ॥ 168 ॥ 1 176. भज विश्राणने । विश्राणनं दानम् । विश्राणे विवेचन इत्यन्ये । भाजयति, भाजी ( dra0 4।1।42 ) अन्यत्र ( 1 / 725 ) भजति, भजते ॥ 166 ॥ 20 180. शृध अप्रसहने । अप्रसहनम् = श्रमर्षः । प्रसहने = अभि 1. अत्राह धतुइवृत्तिकारः - 'स्वामी तु आङ्पूर्वी घुषिः क्रन्दसातत्ये चुरादिः, अघोषयतीत्युक्त्वा मैत्रेयाद्युक्तमपरमाहुरित्याह' ( पृष्ठ 391 ) / क्षीरतरङ्गिण्यां त्वयं पाठो नोपलभ्यते । पाठोऽत्र भ्रष्टः स्यात् । 2. अत्र पुरुषकारधातुवृत्तिका रप्रौढमनोरमाकारादयः स्वाभिमते 'लस' 25 इति दन्त्यं पठित्वा 'लष' इति मूर्धन्यान्तमिति केचित्' इति पठन्ति (पृष्ठ - पुर0 116, dhA0 361, pro0 618 ) / 3. इत्थमेव भ्वादौ (1 / 455 ) प्रप्याह स्वामी । 4. 'सहने' पाठा0 / 5. 'अभिलाषी' इत्यधिकं क्वचित् । 30 Page #371 -------------------------------------------------------------------------- ________________ 314 क्षोरतरङ्गिण्यां भवे इत्येके । शर्धयत्यरिम् । अशशधत् अशीशृधत् । भ्वादौ शृधु शब्दकुत्सायाम् (11506)-शर्धति, तथा शृधु मृधु उन्दे (1 / 613)-शर्धते, शर्धति ॥ 200 ॥ 181. यत nikAroM'paskArayoH / निकारः' स्वेदनम् । यात5 यत्यरिम् । यातना तीव्रवेदना । यातयति राजा छिद्रम्, छादयतीत्यर्थः । प्रतियातयति-प्रतिबिम्बयति, प्रतियातना प्रतिबिम्बम् । भ्वादौ यती प्रयत्ने (1 / 26) यतते । निरश्च धान्यधनयोः प्रतिदानेनिर्यातयत्यूणम्, शोधयतीत्यर्थः, धान्यधने उपलक्षणम् ॥ 201 ॥ 182. वस स्नेहच्छेदापहरणेषु । वासयति, वासना, वासयति 10 वृक्षम्, वासयत्यरिम, हन्ति इत्यर्थः । भ्वादौ (11733) वसति,. अदादौ (2 / 16) वस्ते, वस्त्रम् ॥ 202 / / 183. चर sNshye। विचारयति । विचारणा हि सति संशये भवति । चर असंशय इति दुर्गः । अन्यत्र (11371) चरति ॥ 203 / / 184. च्यु सहने । च्यावयति । भ्वादौ (11682) च्यवते । 15 च्युस सहन इति एके, हसने च इति एके-च्योसयति ॥ 204 / / 185. भुवोऽवकल्कने । अवकल्कनम् mishriikrnnm। भावयति दध्नौदनम् । अनित्यण्यन्तत्त्वार्थम्पञ्चमी । विकल्कने इति नन्दीभावयेद् ब्राह्मणन्तपः, भावितम् । भू प्राप्तावात्मनेपदी (10 / 231) विभाषा णित्-भावयते, भवते । भू सत्तायाम् (111) भवति . ॥ 20 ॥ 186. कृपेस् तादर्थ्ये । तादर्थ्यम् उद्देशविषयम् । कल्पयति 1. निराकार इति तु पाठो दृश्यते, निराकारः परिभव इति च क्षीरस्वामी' इति पुरुषकारोद्धृतः पाठः (पृष्ठ 76) / दीक्षितोऽपि प्रौढमनोरमायां 'स्वामी तु निकारस्थाने निराकारेति पठित्वा निराकारः परिभव इति व्याख्यद्' 25 इत्याह (पृष्ठ 618) / एवं धातुवृत्तिकारोऽपि (पृष्ठ 361) / अत्र तु सर्व. थैवान्यः पाठ उप्ल्भ्य्ते। 2. 'निकारोपसंस्कारयोः' पाठा0 / 3. 'स्नेहच्छेदावहननेषु' पात्था0| 4. 'हानौ' पाठा0 / 5. उद्धृतम्-धातुवृत्तौ (पृष्ठ 362) पुरुषकारे (पृष्ठ 12) च । 6. 'भावयति क्षीरेण घृतम्' इति पुरुषकारे पाठः (पृष्ठ 12) / 7. अत्र पुरुषकार इत्थमुध्रियते-'स्वामी तु कृपेर्योऽर्थस्तदर्थभाव इति 20 Page #372 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) देवताभ्यो हविः, संकल्पयति । भ्वादौ कृपू सामर्थ्य (1|508)क्ल्प्ते । तादयेऽवकल्कन इत्येके । अत एव भू कृप pravakalkane iti durgH| candro द्वावप्यवकल्कने चिन्तन इति व्याख्यत्'-सम्भावयति, अवकल्पयति ॥ 206 ॥ 187. रग लग प्रास्वादने । रागयति, लाग्य्ति। अन्यत्रार्थे 5 घटादी रगे शङ्कायाम्, लगे सङ्गे (11532,533)--रगति, लगति, रगयति, लगयति । रक लकेति चन्द्रः, प्रासादने इति दुर्गः ॥ 207 / / 188. अन्च vishessnne। विशेषणम-अतिशयः अञ्चयत्यर्थान, व्यक्तीकरोत्यर्थः । भ्वादौ अन्चु गतौ (11116)-अञ्चति ॥ 208 / 186. लिगि चित्रीकरणे । लिङ्गयति, उल्लिङ्गयति, लिन्ग्ग्म्। 10 भ्वादौ लिगि गत्यर्थः (1|61)-आलिन्ग्ग्ति ॥ 20 ॥ ___ 160. मुद स्ण्स्र्गे। मोदयति सर्पिषा सक्तून् । मोद्क्ः। भ्वादौ मुद हर्षे (1316)-मोदते ॥ 210 ॥ 191. उध्रस उञ्छे । क्रयादिः (9 / 56) एवायं स्वार्थणिजर्थः पठित इत्युदित्त्वम्-ध्रासयति, ध्रस्नाति । प्रयोगसमवायीत्येके-उद्- 15 ध्रासयति, उद्धस्नाति । / 211 ॥ __. 192. मुच प्रमोचने । मोचयति शरान् । भ्वाद मुच कल्कने (1 / 105)- मोचते, तुदादौ । मुच्ल मोक्षणे (6 / 134)- मुञ्चते, मुञ्चति ॥ 212 ॥ 193. प्रास्वदः सकर्मकात् । स्वद संवरणे (10200) इति । 20 व्याख्यामवकल्पयति इत्युदाहरणं च समर्थो भवति इति व्याचष्ट' (पृष्ठ 12, 13) / धातुवृत्तौ (पृष्ठ 362) प्रौढमनोरमायां (पृष्ठ 619) चेत्थं स्वामिपाठो निदिश्यते-क्षीरस्वामी तु कृपेस्तादर्थ्य इति पठित्वा तादर्थ्य इति प्रस्तुतस्य भुवोऽर्थे मिश्रीकरणे, अथवा तच्छब्देन क्लुपिः परामृश्यते । तस्य योऽर्थः सामर्थ्यलक्षणः, तस्मिन्निति द्वेधा व्याख्यद्' इति । 25 1. चान्द्रधातुपाठे नैवेमौ धातू पठ्यते । कुत्र चन्द्रेणैतद् व्याख्यातमित्यपि । विचारार्ह्म्। 2. 'पाच्छादने' पात्था0| 3. चान्द्रधातुपाठे नैव पठ्यते । 4. 'प्रास्वादने' पाठा0 / दौर्गधातुपाठस्यास्मद्धस्तलेखे नायं धातुः पठ्यते । प्रतः पाठशुद्धिः कीदृशीति न ज्ञायते । Page #373 -------------------------------------------------------------------------- ________________ 316 क्षीरतरङ्गिण्यां वक्ष्यति, आ एतस्मात् इत ऊवं सकर्मकाण्णिच् क्रियते । शाकटायनस्त्वापर्वात् स्वादेराह'-आस्वादयति दधि, अन्यत्र भ्वादित्वात् (1 / 18) स्वदते, स्वाद्म्नुभ्व्तीत्य्र्थ्ः। 194. ग्रस ग्रहणे । ग्रासयति [फलम्] / त्रस वारणे इति दुर्गः-- 5 त्रासयति मृगान् । धारण इति नन्दी, ग्रहण इत्येके । अन्यत्र (46) त्रसति त्रस्यति ॥ 212 ॥ 165. पुष धार्न्ने। पोषयत्याभरणान् । भ्वादौ (1 / 462) पोषति, दिवादौ (4|73)पुस्स्य्ति, क्रयादौ (9 / 60) पुष्णाति । 213 196. दल विदारणे । दालयति दारु । दालपः, दाल्मिः । भ्वादौ 10 दल विशरणे (11366) दलति, मित्त्वाद् (dra0 11552 व्याख्यानम्) दलयति ॥ 214 ॥ 167. पट पुट रुट लुट तजि पिजि लजि लजि अजि सि कशि त्रसि दसि दशि घटि रघि लघि अहि बहि महि गपू धूप विच्छ चीव बर्ह बल्ह पुथ लोक लोच णद कुप तर्क वृतु वधु भासार्थाः । एते 15 सकर्मका भासा णिचमुत्पादयन्ति । पाटयति, फलिपाटि (u0 1 ॥ 18) इति पटुः । भ्वादौ (1 / 168) पटति । एषां गणान्तरे पाठः सकर्मकत्त्वेऽपि णिज्विकल्पार्थः, इहैव पठितांस्तु न्याय्यविकरणान् प्रत्युदाहरन्ति-त्रंसति, कुसतीति । पोटयति, तुदादौ (6|72)पुत्त्ति । रोटयति, लोटयति, भ्वादौ (1 / 467 पाठा0) रोटते, लोटते, दिवादौ लुट प्रतिघाते (तु. 4 / 116) लुटयति । तुञ्जयति, भ्वादौ (11154) तुञ्जति । पिञ्जयति प्रदादौ (2 / 20 पाठा0) पिङ्क्ते । लञ्जयति, 25 1. अत्र पुरुषकारधातुवृत्तिकारप्रौढमनोरमाकारा स्वामिपक्षे 'पाङ्पूर्वात् स्वदेः सकर्मकाण्णिज् भवति । पय आस्वादयति' इति पाठमुद्दध्रिरे (पृष्ठ pu0 44, dhA0 362, प्रौ0 616) / अत्र तु न तथोपलभ्यते । 2. काशकृत्स्नः 'स्वद आस्वादने, आस्वादः सकर्मकात्तु' इति पठन् (पृष्ठ 208) नायमभिविधावाङ इति स्पष्टमुद्धोषयति । तथैव शाकटायनोऽपि व्याचष्टे । ___3. अत्राह धातुवृत्तिकार:-'तथा च क्षीरस्वामी - भाषा दीप्तिरर्थो येषां भाषार्थाः इति' (पृष्ठ 363) / नात्रायं पाठ उप्ल्भ्य्ते। 4. सस्मार पुरुषकारः (पृष्ठ 61) / 30 Page #374 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 317 लजति । लुञ्जयति, लुञ्जति । अञ्जयति, रुधादौ (7.26) अङ्क्ते, व्यनक्ति । कुसयति, कुसति, भ्रुकुंस, भृकुशः । कुशयति, कुशति । सयति, सति । दसयति, दंसति । दंशयति, भ्वादौ दश दशने (1 / 716) दशति । घण्टयति, घण्टति, घण्टा । रङ्गयति, लङ्गयति,भ्वादौ (175) रङ्घते, lngghte। अंहयति, बंहयति, मंहयति, भ्वादौ अहि 5 गतो, बहि महि वृद्धौ (1 / 421, 420)-अंहते, बंहते, मंहते । गोपयति, धूपयति, विच्छयति, भ्वादौ (11280, 281 ॥ 6 / 127) गोपायति, धूपायति, विच्छायति, गपूधपविच्छ (3 / 1 / 28) इत्यायः । चीवयति, भ्वादौ चीव प्रादाने (tu0 11618)-चीवति । बर्हयति, बल्हयति, भ्वादौ बर्ह बल्ह प्राधान्ये (11423)-भ्ते,ब्ल्ह्ते। पोथयति, 10 दिवादौ पुथ हिंसायाम् (4|11)-puthyti । vilokayati, Alocayati, भ्वादौ (1 / 63, 100) लोकते, लोचते । नादयति, भ्वादौ (1 / 45) नदति । कोपयति, दिवादौ (4 / 126) कुप्यति । तर्कयति, वितर्कः । तर्कितः । वर्तयति, वर्धयति, भ्वादौ (11504, 505) वर्तते, वर्धते । अन्ये भजिपिसिलडिबृहितडिनटादीन् पठन्ति -भञ्ज- 15 यति, रुधादौ (7 / 21) भ्न्क्ति। पिसयति, पिंसति । लण्डयति, लण्डति । बृहयति, भ्वादौ (1 / 485) बृह्ते'| ताडयति, तडति । नाटयति, नटति, भ्वादावात्मनेपदीति नन्दी-नटते । पटादयः सकर्मकाः स्वार्थे णिचमुत्पादयन्ति भासाश्चेइति पारायणम् -भासयति दिशःदीपयति, इन्धयति, प्रकाशयति । गणान्तरपाठस्त्वेषां कार्यान्तरार्थः ॥ 20 215,216-246 // . 198. पूरी प्राप्यायने । पूरयति, दिवादौ (4 / 42) पूर्यते ॥ 250 196. रुज हिंसायाम् । रोजयति । तुदादौ रुजो भङ्गे (6 / 121) -- रुजति ॥ 261 ॥ 200. व्वद संवरणे । स्वादयति, सिस्वादयिषति (dra0 8 / 3 / 25 62) / भ्वादौ व्वद प्रास्वादने (1 / 18) स्वदते ॥ 252 ॥ सकर्मकपर्यटकः । अत्र च द्विचत्वारिंशतिसूत्रेषु स्प्त्स्प्त्तिर्धात्व्ः। 201. प्रा धषाद्वा । धूष अप्रसहने (10 / 236) इति वक्ष्यति, या एतस्माद् इत उत्तरेभ्यो णिज् वा भवतीत्यधिक्रियतं । पक्षे न्याय्यो 1. भ्वादौ परस्मैपदिषु पठ्यते तेन 'बृहति' इति साधु स्यात् । 2. उद्धृतं धातुवृत्तौ (पृष्ठ 364) / 30 Page #375 -------------------------------------------------------------------------- ________________ 318 क्षीरतरङ्गिण्यां विकरणः शप् । इह नियमेन णिचो विकल्पः । अनित्यण्यन्तत्वं तु यथालक्ष्यम्, क्वचिद् विकल्पार्थम् । 202. युज पृची सम्पर्चने' / योजयति, योजति । दिवादौ युज समाधौ (4 / 67) युज्यते, रुधादौ युजिर् योगे (77)-युनक्ति । सम्पर्चयति, रुधादौ (7 / 30) सम्पृणक्ति, अदादौ पृची सम्पर्के (2 / 21) संपृक्ते ॥ 253, 254 ॥ __203. अर्च पूजायाम् । अर्चयति, अर्चति ॥ 25 ॥ 204. षह म्र्स्स्न्ने। साहयति, सहति । यथा-स एवायं नागः सहति कलभेभ्यः परिभवम (सुभाषित-631) भ्वादौ (11560). सहते । / 256 ॥ __ 205. ईर क्षेपे । क्षेपः प्रेरणम् । ईरयति, ईरति । अदादौ (2 / 11) ईर्ते ॥ 257 ॥ 206. ली द्र्वीक्र्न्ने। विलालयति, विलापयति । विलाययति, विलयति, विलयः विलायितम । लियो वा इति व्यवस्थितविभाषात्त्वाद् विलम्भनपूजाभिभवेभ्योऽन्यत्रात्वं नास्तीत्यत्वायौ, विलम्भनादावेवात्त्वं पुक् च-कस्त्वमुल्लापयते? आलापयति, अपलापयते, लियः संमाननशालीनीकरणयोश्च (1 / 3 / 70) इति तङ, स्नेहविपाटने नुक् (tu0 7 / 3 / 36) घृतं विलीनयति । दिवादी लोङ् श्लेषणे (4|29)-लीय्ते क्रयादौ (9|32)लिनाति ॥ 258 ॥ 207. वजी वर्जने । वर्जयति, वर्जति । अदादौ (2 / 20 व्याख्याने) वृक्ते, रुधादौ (7 / 26) वृणक्ति ॥ 256 ॥ 208. वृत्र प्रावरणे । 'आवारयति; पावरति, आवरते । 1. 'संबन्धने इति क्षीरस्वामी' इति पुरुषकारः (पृष्ठ 52) / 2. अत्र बालमनोरमा द्रष्टव्या, चुरादि 1806 / 3. विलीनयति' पाठा0 / 4. सर0 कण्ठा0 6 / 1156 / / पाणिनीयं तु विभाषा लीयते:' (6 / 1 / 51) द्रष्टव्यम् । 5. 'विपातने' पात्थान्त्र्म्। 6. प्रावारयति........ वृणीते' पुरुषकारे (पृष्ठ 36) उद्धृतः । तत्रैव चेतोऽग्रे 'तुदादौ वृङ संभक्तौ वियेत इति' इत्यधिकं पठ्यते, तदत्र नास्ति । Page #376 -------------------------------------------------------------------------- ________________ AS चुरादिगणः(10) 316 स्वादौ (56) वृणुते, वृणोति, क्रयादौ वृङ सम्भक्तौ (9 / 42) वृणीते' ॥ 260 ॥ 206. z2a वयोहानौ । जारयति, जरति, जारणा । दिवादौ (4 / 20) जीर्यति, जीर्णः । यादौ (9 / 23) जृणाति । वि इति च नन्दी-ज्राययति, यति, क्रयादौ घ्रिणाति ॥ 261 ॥ 210. रिच वियोजन-सम्पर्चनयोः । रेचयति, रेचति । रुधादौ (7 / 4) रिणक्ति ॥ 262 ॥ 211. शिष असर्वोपयोगे । असर्वोपयोगोऽनुपयुक्तत्त्वम् । शेषयति, शेषति । विपूर्वोऽतिशये । अतिशय उत्क्र्स्स्ः। विशेषयति, विशेषति, व्यशेषीत् । रुधादौ शिष्ल विशेषणे (7 / 19) विशिनष्टि, व्यशिषत् 10 __. ॥ 263 ॥ 212. तप दाहे । तापयति, तपति । / 264 ॥ 213. तृप दप संदीपने । तर्पयति, तर्पति । दिवादौ तृप प्रीती (4 / 86) तृप्यति । स्वादौ तृप्नोति । दर्पयति, दर्पति । दिवादौ (4 / 87). दृप्यति । चूत छुदेत्येके-चर्तयति, चर्तति; छर्दयति, छर्दति ॥ 15 265,266 ॥ 214. दुभी भ्ये। दर्भयति, द्र्भ्ति। ऋयादौ दृभी ग्रन्थेदृम्णाति ॥ 267 ॥ 1. dra0 पूर्वपृष्ठस्था Ti0 6 / 2. उद्धृतोऽयं पाठः पुरुषकारे (पृष्ठ 2) / 3. इतो ये 'रिङ क्ते' इत्यधिकम् । ___4. उद्धृतं धातुवृत्तौ (पृष्ठ 364) / पुरुषकारकृत्तु क्षीरस्वामिमैत्रेयरक्षितौ छदापवारणे इति यौजादिकस्यैव छदेरूजने छादयतीतिमित्त्वार्थो पाठ इत्याहत्तुः (पुरुषकार, पृष्ठ 86) / 5. क्षीरस्वामी स्वादौ तृपधातुन पठति । काशकृत्स्ने (पृष्ठ 155) दौर्ग 25 च धातुपाठे 'धिवि तप प्रीणने' इति पठ्यते । पाणिनिः क्षुम्नादिषु (गण0 8 / 4139) तृप्नोतिशब्दं पठति । तेनास्य स्वादिपाठो युक्तः प्रतिभाति । 6. क्षीरतरङ्गिण्यां ऋयादी. दुभी granthe na ptthyte| तुदादौ (35) पठ्यते, तेन दृभति इति युक्तम् । Page #377 -------------------------------------------------------------------------- ________________ 320 'क्षोरतरङ्गिभ्यां 215. छद संवरणे' / छादयति, छ्द्ति। ऊर्जने घटादिः (1 ॥ 550)- छदयति ॥ 26 ॥ 216. श्रथ हिंसायाम् । श्राथयति, shrthti। श्रन्थेत्येके-श्रन्थयति, श्रन्थति ॥ 26 ॥ ___217. मी गतौ'; मनने । माययति, मयति । दिवादौ (4 / 27) मीयते, क्रयादौ (9 / 4) मीनाति ॥ 270 ॥ 218. ऋथ हिंसायाम् । क्राथयति, ऋथति । भ्वादौ (1 / 536) मित्-कथयति ॥ 271 / / 216. शोक प्रामर्षणे । शीकयति, शीकति, अशीशिकत् । भ्वादौ 10 शोक सेचने (1162) -शीकते, अशिशीकत् । / 272 ॥ __220. अर्द हिसि हिंसायाम् । अर्दयति, अर्दति । हिंसयति, हिंसति । रुधादौ (7 / 24) हिनस्ति । / 273,274 / / 221. प्राङः षद पद्यर्थे । पद्यतेरर्थो ग्तिः। प्रासादयति, आसदति, आसोदतीत्येके । अन्यत्र (11564) सीदति ॥ 27 ॥ 222. शुन्ध शौचकरणे । शुन्धयति, शुन्धति ॥ 276 / / __ 223. जुष परितर्पणें । जोषयति, तुदादौ जुषी प्रीतिसेव्न्योः(6| 10)-जुषते ॥ 277 ॥ . __ 224. धून कम्पने । धूनयति, 'धावयति' इत्येके । धमते,धवति, धूनितः । स्वादौ (5 / 10) धुनोति, धूनोति । तुदादौ (6|68)धुव्ति, क्रयादौ (9 / 16) धुनाति ॥ 27 ॥ 1. अत्र 1036; पृष्ठ 265, टिप्पणी 5 द्र्स्स्त्त्व्या। 2. पुरुषकारे (पृष्ठ 27) 'मतविति क्षीरस्वामी' इत्येवमुध्रियते । तथा सति क्षीरस्वामिन इहस्थः शुद्धः पाठः मी मतौ । म्न्ने|' इत्येवं स्यात् । 'मतौ' इत्यस्य 'मनने' इत्यर्थनिर्देशः । 25 3. dra0 'अभिषदेत्' कश्यपसंहिता (पृष्ठ 41) / 4. 'परितर्पणे परितृप्तिक्रियायाम् इति क्षीरस्वामी' इति पुरुषकारे (पृष्ठ 117) धातुवृत्तो (पृष्ठ 365) च पाठ उध्रियते, स चात्र न दृश्यते । 5. उद्धृतं पुरुषकारे (पृष्ठ 34) / Page #378 -------------------------------------------------------------------------- ________________ 41 चुरादिगणः (10) 321 225. proz2a trpnne| प्रीणयति,' प्रोञ्जोर्नु k च साहचर्यात् (tu0 7 / 3 / 37 vA0)प्राययति इत्येके, प्रयते, प्रयति, प्रीणितः दिवादौ प्रीर्3a प्रीतौ (4|34)-प्रीय्ते, क्रयादौ (9 / 2) प्रीणाति, प्रीणीते ॥ 276 / 226. श्रन्थ ग्रन्थ संदर्भे । संदर्भो बन्धनम् । श्रन्थयति, ग्रन्थयति । श्रन्थति, ग्र्न्थ्ति। भ्वादौ श्रथि शैथिल्ये, ग्रथि कौटिल्ये (1 / 26,30) 5 श्रन्थते, ग्रन्थते । क्रयादौ (9 / 44,46) श्रथ्नाति, ग्रथ्नाति ॥ 280, 281 ॥ 227. प्राप्लु लम्भने । लम्भनं प्राप्तिः । प्रापयति, आपति, प्रापितम् । स्वादौ व्याप्तौ (5 / 17) प्राप्नोति । प्राप्तम् ॥ 22 ॥ - 228. तनु श्रद्धोपकरणयोः । तानयति, तनति, तत्त्वा, तनित्वा, 10 नितान्तम् । तनादौ तनु विस्तारे (8 / 1) तनुते, तनोति, ततः । / 226. उपसर्गाच्च दर्थे । चकारं भिन्नक्रममाहुः--प्रतानयति, आतानयति, प्रतनति । वन श्रद्धोपहिसंनयोरिति चान्द्रं पारायणम् - वानयति, उपसर्गात्तद्वानयति, तच्च भ्वादौ वन शब्दे (1 / 311) इत्येव सिद्धम् । / 283 ॥ 230. वद संदेशने । वादयति, वदति', वद्यते । भ्वादौ (1 ॥ . 736) वदति, वदते, यजादित्त्वात् (6 / 1 / 15) संप्रसारणमुद्यते । चन्द्रो वचेत्यपाठीत् ॥ 284 ॥ ___ 231. मान पूजायाम् । मानयति, मानति । भ्वादौ (1 / 668) मीमांसते ॥ 28 ॥ 1. स्मृतं पुरुषकारे (पृष्ठ 30) धातुवृत्तौ (पृष्ठ 385) च । 2. 'चकाराद् विभाषामाह' पाठा0 / अत्र 'चकारो भिन्नक्रमः, प्रत्ययार्थ समुच्चिनोति' इति काशिकापाठो (4 / 4 / 36) द्रष्टव्यः । यथा 'पक्षिमत्स्यमृगान् हन्ति, परिपन्थं च तिष्ठति' (4 / 4 / 35, 36) इति श्लोकानुरोधेन चकारः क्रम भित्त्वा तिष्ठतेः प्राक् पठ्यते, तथैव 'उपसर्गाच्च दैये' इत्यपि कस्यचिच्छ्लोकबद्धधातुपाठस्यांशः प्रतीयते, तदनुरोधेनैव चात्र चकारो दैर्घ्य' इत्यतः प्राक ptthyte। / 3. 'संवादयति, संवदति' पात्था0| .... 4 भ्वादौ परस्मैपदिषु पठ्यते । तेन 'वदप्ति' इत्येव युक्तम् । काशकृत्स्ने धातुपाठे तूभयपदिषु पठ्यते (पृष्ठ 161) / 5. क्वापाठीदिति न ज्ञायते । 6. इतोऽग्रे 'विचारे' इत्यधिकम् । 30 20 Page #379 -------------------------------------------------------------------------- ________________ 322 : क्षीरतरङ्गिण्या - 232. भू प्राप्तावात्मनेपदी वा' / सम्भावयते, सम्भवते, इत्थम्भूतः । भवोऽवकल्कने (10|185)-भाव्य्ति, भ्वादौ (1 / 1) भवति पाठादेव सिद्धे वावचनमणिच्संनियोगेऽपि तर्थम्-याचितारश्च नः सन्तु दातारश्च भवामहै । / 286 ॥ 233. वच भाषणे । वाचयति, वचति, वाच्यते, वच्यते । चन्द्रः संदेशे चुरादिमाह । अदादौ (2057) वक्ति, उच्यते, स्वपिसाहचर्याद् (6 / 1 / 15) आदादिकस्य सम्प्रसारणम् ॥ 287 ॥ - 234. गर्ह विनिन्दने । गर्हयति, गर्हति । भ्वादौ (1 / 422) गर्हते ॥ 288 ॥ 10 235. मार्ग अन्वेषणे । मागंयति, मार्गति । मृग अन्वेषणे (10 / 283)-मृगयते ॥ 28 ॥ 236. कठि शोके । उत्कण्ठयति, उत्कंठति । भ्वादौ (1 / 167) उत्कंठते ॥ 260 ॥ __ 237. मृजूष् shaucaalNkaaryoH| मार्जयति, मार्जति, मार्जना, 15 माजिता, रसाला' चेति लोकः । अदादौ (2 / 61) संमाष्टि, न लुमताङ्गस्य (1 / 1 / 61) इत्यस्यानित्यत्वात् मृजेरात् ॥ 261 ॥ . 238. मृष तितिक्षायाम् । मर्षयति, मर्षति । दिवादौ (4 / 54) मृष्यति । केचिद् अमुमदन्तत्वौपजीवनार्थं व्यत्यस्यं पठन्ति --मृषयति, मृषति ॥ 22 ॥ 20 236. धृष अप्रसहने । अप्रसहनमभिभवः, अत एव प्रसहन इति 1. सर्वकोशेषु विद्यमानं, क्षीरस्वामिना च व्याख्यायमानं 'वा' पदं लिबिशेन भ्रान्त्या निष्कासितम् । 2. आत्मनेपदं महता प्रपञ्चेन निराकृतं पुरुषकारे (पृष्ठ 12) / 3. इतोऽग्रे 'संस्कारे च-मार्गयति वाससी' इत्यधिक क्वचित् । 4. 'मृजूष इति क्षीरस्वामी, षकारोऽर्थ इति च' इत्युद्धृत्य प्रत्याख्यातवान् पुरुषकार:-'तच्चिन्त्यम् - मृजेति भिदादिपाठात् सिद्धेः' इति (पृष्ठ 57) / षकारोऽङर्थः' इति पात्थोनेहोप्ल्भ्य्ते। 5. dra0 'रसाला तु मार्जिता' / अमरकोश 2 / 6 / 44 ॥ न्यायसंग्रहे तु 'मर्ज शब्दे-मर्जयति । मजिता रसाला' इति पठ्यते (पृष्ठ 136) / 30 6. 'अथादन्ताः' इत्युत्तरसूत्रानन्तरमित्यर्थः । Page #380 -------------------------------------------------------------------------- ________________ चुरादिगण: ( 10 ) 323 युक्तम्' / धर्षयति, धर्षति, प्रधृष्टः, प्रधर्षितः । स्वादौ ञिधृषा प्रागल्भ्ये ( 5 / 26) घृष्णोति ॥ 263 ॥ सप्तत्रशतिसूत्रेषु चत्वारिंशताधातुभिरावृषीयपर्यट्टकः । 240. प्रदन्ताः । इत प्रा गणान्ताद् इत्संज्ञानिषेधार्थ मदन्तत्त्वं विधीयते, ततश्च श्रतो लोप: ( 6 / 4 / 48 ) इत्यल्लोपस्य स्थानिवत्वाद् 5 वृद्ध्याद्यभावः - कथयति कथकः, बहुवचनाद् वटिलजिप्रभृतीनाम् ( 10/305, 306 ) प्रकारान्तागमो भवतीति द्रमिडा:- वण्टापयति, लज्जापयति । 241. कथ वाक्यप्रतिबन्धे । प्रतिबन्ध विच्छेदोदीरणात् प्रत एव वाक्यप्रबन्ध इत्येके पेठुः । कथयति । अल्लोपात्परापि वृद्धिर्नास्ति, परशब्दस्येष्टवाचित्वात् (1 / 4 / 2 भाष्ये) चिन्तपूजि (tu0 3 / 3 / 105 ) इत्यङ - कथा - णेरनिटि ( 6 / 4 / 51 ) इति लोपः, कथकः, संकथय्य, ल्यपि लघुपूर्वात् ( 6 / 4 / 56 ) इत्यत् । अचकथत् सन्वल्लघुनि (7।4। 93) इति नास्त्यग्लोपित्वात् । कथमचीकथत् ? प्रकृत्यन्तरं श्रन्वेव्यम् । / 264 / / 242. वर ईप्सायाम् । कन्यां वरयति, वरः चुरादिवृत्रो (10 / 208) वारयति, वरति, वरते, स्वादौ वृत्र, वरणे ( 5/6 ) - वृणोति, वृणुते, त्र्यादौ वृङ् सम्भक्तौ ( 6 |42 ) वृणीते ॥ 265 ॥ 1. ' इत्युक्तम्' पाठा0 / 2. 'अथादन्ताः' इति सूत्रे । नादन्तात् सन् इति काशकृत्स्नाः प्रतिजानते । (kA0 धातु0 6 | 163; पृष्ठ 209 ) / 10 243. गण संख्याने । गणयति । I च गणः ( 7/4/17) प्रजीगणत्, अजगणत् । गणकः, गणिका, गणः, गणना, गणनम् ॥ 266 ॥ 244. शठ वठ श्रसम्यगाभाषणे । शठयति, श्वठयति । 20 3. स्मृतं प्रक्रियाकौमुद्याम् (पृष्ठ 295 ) / 4. अत्र पुरुषकारः 'सम्यगाभाषणे सम्यग्वचनक्रियायामिति क्षीरस्वामी' इति क्षीरपाठमुद्धरति (पृष्ठ 69 ) / न च तथात्र पाठो दृश्यते । युक्तश्चायमेव पाठः । काशकृत्स्नदुर्गावपि 'शठ श्वठ सम्यगाभाषणे' इति पेठतुः (काग0 धातु0 पृष्ठ 209) / 15 25 Page #381 -------------------------------------------------------------------------- ________________ 324 क्षीरतरङ्गिण्यां भ्वादौ शठ कैतवे (11236)--शठति, हेतौ शाठयति, श्वठ गतौ (10 / 26) इतीहत्यस्य श्वाठयति । / 297, 268 / / 245. पट वट ग्र्न्थे। ग्रन्थो वेष्टनम्' / पटयति रज्जुम, वटयति । पटादिदण्डके (10 / 197) पाटयति । भ्वादौ अट पट 5 गतौ वट वेष्टने (1 / 168, 202) पटति, वटति, हेतौ-पाटयति, वाटयति ॥ 266, 300 ॥ 246. रह त्यागे। रहयति । विर्ह्ः। (1 / 483) रहति, हेतौ राहयति ॥ 301 ॥ 247. रहि ग्तौ। रहयति, रंहापयति । भ्वादौ (1 / 484) 10 रंहति ॥ 302 ॥ ___248. स्तन-गदी' देवशब्दे । देवोऽभ्रम् । गदिर् इश्तिपौ धातुनिर्देशे (3 / 3 / 102 vA0), इदित्त्वन्त्वयुक्तम, अणिच्पक्षे गत्तादिरूपादर्शनात् । अत एव स्तन गद शब्दे इति चन्द्रः(tu0चा धा010| 83) / स्तनयति, गदयति, अजगदत् । स्तनिहृषिपुषिगदि (u0 3 / 15 26) इति णेरित्नुच् स्तनयित्नुः, गदयित्नुः । भ्वादौ (1 / 310 ; 43) स्तनति, गदति, हेतौ स्तानयति, गादयति, अजीगदत् ॥ 303, 304 ॥ 246. पत गतौ वा। पतयति, पततिः अपपतत्, अपातीत् । स्पृहिगहिपति (3 / 2 / 158) इत्यालुच पतयालुः । भ्वादौ (11580) पतति, अपप्तत् । अन्ये पत ऐश्वर्य इति पेठुः, वाशब्दस्तूत्तरैकदेशार्थ : 'वावृतुवत् ॥ 30 ॥ 1. स्मृतं पुरुषकारे (पृष्ठ 67) धातुवृत्तौ (पृष्ठ 367) च । ____2. द्विवचनस्य रूपम् । श्लोकात्मक एव पाठे द्विवचनत्वं सम्भवति । तस्मात् कस्यचिच्छ्लोकात्मकस्य धातुपाठस्येयं प्रतिच्छाया । नान्यत्र क्वचिदप्येवं द्विवचनेन वा धातोः पाठ उपलभ्यते । 25 3. मुद्रिते चान्द्रधातुपाठे 'ष्टन' षोपदेशः पठ्यते । अत्राह पुरुषकारः - 'न चास्यापि दन्त्यपरसादित्वात् षोपदेशत्वम् ? स्म्याछेकाच्साहचर्यादनेकाचां नैतदित्याहुः' (पृष्ठ 62) / 4. स्मरति धातुवृत्तिकारः (पृष्ठ 367),निराचष्टे च । अत्रेदमवधेयम्-- यथा 'तपाइश्वर्येवावृतुवरणे' (4 / 48; 46) इति संहितापाठे पठ्यमानो 'वा' 30 शब्द विगृहीतपाठे पूर्वसूत्रस्यान्त्यावयवयो भवति, पक्षान्तरे च वृतुना संयोज्य Page #382 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 325 250. पश अनुपसर्गात् । गतावित्येव, अर्थानिर्देशात् । अना!'यमिति च्न्द्र्ः। भ्वादेश्चुरादेश्चानुपसर्गस्य पशेणिच्यदन्तत्वविधिरित्येके- पशयति । उपसर्गान्नास्ति प्रपशति । पशोऽनुपसर्गाद वादन्त इत्येके -पशयति, पाशयति । मूर्धन्यान्तोऽयमिति नन्दी ॥ 306 ॥ . 251. स्वर आक्षेपे । स्वरयति । भ्वादौ स्वृ शब्दोपतापयोः (1 / 5 664)--स्वरति, हेतौ स्वारयति । / 307 / / 252. रच प्रतियत्ने । रचयति । रचना ॥ 30 ॥ .. 253. कल गतौ संख्याने च । कलयति' / भ्वादौ कल शब्दसंख्यानयोः (1 / 332)- कलते, हेतौ कालयति, क्षेपार्थात् (10|56)काल्य्ति गाम् ॥ 30 ॥ - 254. चह कल्कने । कल्कनं दम्भनम् । चयति, अचचहत् । भ्वादौ (1 / 482) चहति, अचीचहत् ॥ 310 ॥ . 255. मह पूजायाम् । महयति, भ्वादौ महति, कण्ड्वादौ (गण 3 / 1 / 27) महीङ - म्हीय्ते। अविमह्योष्टिषच (u0 115)महिषः । महेरिनश्च (tu0 u0 2 / 66) महिनः । श्वन्नुक्षन् (u0 15 1 / 156) इति मघवन् । वर्तमाने पृषबृहद् (u0 2|84)-mht । पुंसि संज्ञायां घः (3 / 3 / 118)- मही ॥ 311 ॥ 256. शार कृप श्रथ दौर्बल्ये । शारयति, अशशारत् । ज्यादौ शू (6|17)--shRnnaati, अशीशरत् । शर इति नन्दी, अदन्तपाठो नाग्लोपि (7 / 4 / 2) इत्यर्थः- अशशरत् । सारेति दुर्गः । कृपयति, 20 अचकृपत्, [कृपणः], कृप्न्ना। अङिवधौ (dra0 2 / 3 / 104) कृपा, कृपेस्तादर्थ्य ल:-कल्पयति । भ्वादौ कृपू सामर्थ्य (13508)'वावृतु' धातुः स्वीक्रियते, संहितापाठस्थो 'वा' शब्द: पक्षान्तरे उत्तरधातुना संयुज्यते "वा पश' इति । सायणस्त्वत्र 'वा' निपातः पृथगेव विकल्पार्थ इति ब्रवीति । तस्माद् 'वावृतुवत्' इति स्वामिवचनमयुक्तम् इत्याह (पृष्ठ 367) / 25 1. दिशं ताराश्च' इत्यधिक क्वचित् । 2. नोपलभ्यते क्षीरतरङ्गिण्याम् । 3. अत्र लिबिशेन चौरादिकस्य सूत्रस्य (10|186)स्ण्ख्या निर्दिष्टा । यथा त्वत्र पाठस्तथाऽनेन लत्वं विधीयते । इदं लत्वविधायक सूत्रं क्वस्त्यमिति न ज्ञायते । 30 Page #383 -------------------------------------------------------------------------- ________________ 326 क्षीरतरङ्गिण्या 10 कल्पते । श्रन्थयति । कपिरिकादित्वात् (tu0 8 / 2 / 18 bhA0) श्लथयति । श्रथ प्रतिहर्षे (10|13)-shraathyti // 312-314 // ___ 257. स्पृह ईप्सायाम् । स्पृहेरीप्सित्ः(1।4।36) सम्प्रदानम् - पुष्पेभ्यः स्पृहयति । स्पृहिगृहि (3 / 2 / 158) इत्यालुच्-स्पृहयालुः ॥ 315 ॥ 258. भाम क्रोधे । भामयति, अबभामत् । भ्वादौ (1 / 268) भामते, अबीभमत् ॥ 316 ॥ 256. सूच पैशुन्ये । सूचयति, असुसूचत् । सूचकः । सूचट् (गण. 3|13134)-सूची, सूचिः । सूचेःक्ष्मन् (tu0 u04|177) सूक्ष्मम् । सूचिसूत्रि (3 / 1 / 22 vA0) इति यङ -सोसूच्य्ते। एकाचाम् एव षोपदेशत्वं स्मि प्रभृतिभिः साहचर्यादाहः, अतः सूच-सूत्र-संग्रामसान्त्व-साम-समाज-स्थूल-स्तन-स्तोमानां षत्वं नास्ति । विषूचिका सुषामादौ (गण0 8 / 3 / 68) ॥ 317 // 260. खेट भक्षणे । खेटयति, अचिखेटत् । खेटो ग्राम्ः। भ्वादौ 15 खिट उत्रासे (1203)-खेटति, अचीखिटत् । आखेटः । खोड इति दोर्गाः ॥ 318 ॥ 261. खोड क्षेपे । खोडयति । खोट खोडेति पाठभेदः ॥ 316 ॥ 262. गोम उपलेपने । गोमयति माम् । गोमयम् । प्रकृतिप्रत्ययविभागस्य काल्पनिकत्त्वात्कस्मिश्चित्काले गोमाद् गोमयसिद्धिः, अद्यत्वे 20 तु 'गोश्च पुरीषे (4 / 3 / 145) मयट् । एवं कुमारादावनुमन्तव्यम् । 320 ॥ 263. कुमार क्र. डायाम् । कुमारयति । कुमारयतीति कुमारः, कुत्सितो मारो यस्य वा ॥ 32 ॥ .. 264. शील उप्धार्न्ने। उपधारणमभ्यासः परिचय इत्येके । 25 शीलयति, अशिशीलत् । भ्वादौ शील समाधौ (1348)-शीलति, अशीशिलत् ॥ 322 / / 1. स्मन्' इत्येव युक्तः पाठः, तेनैव 'सूक्ष्म' पदनिष्पत्तेः । 2. स्मिङ, प्रभृतिभिः' पात्था0| 3. dra0 पूर्व पृष्ठ 18 टि. 4 / 4. खोट' पाठान्त रम् । अस्मद्दौर्गधातुपाठकोशे खेट भक्षणे खोट क्षेपे' 30 ityeva ptthyte| Page #384 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 227 265. साम सान्तने । सान्तनं प्रीणनम् । सामयति, अससामत् । साम सान्त्वप्रयोगे (10 / 26 चान्द्रमते) इत्यस्यासीसमत् । नामन्सामन् (दश0 u0 676) ॥ 323 // ___266. वेल कालोपदेशे । वेलयंति, अविवेलत् । भ्वादौ वेलु गतौ (तु. 1 / 360)- वेलति, वेला, तस्याप्यदित्त्वाद् (dra0 7 / 4 / 2) 5 अविवेलत् । तेनात्रनं चन्द्रो नाध्यैष्ट ॥ 324 ॥ 267. पल्यूल लवनपवनयोः । लवनपतनयोरिति दुर्गः' / पल्यूलयति क्षेत्रम्, कूलं पल्यूलयति वायुः । वल्यूलेति दौर्गाः ॥ 325 ॥ 268. वा ग्तिसुख्सेव्न्योः। वापयति । आदन्तत्त्वात् दीर्घ अय लुक ल्यपि (dra0 6।4।56)-निर्वाप्य् । अदादौ (2143) वा 10 गतिगन्धनयोः-वाति । वातेत्येके वातयति, अववातत् ॥ 326 ॥ 269. गवेष मार्गणे । गवेषयति, गवेषणा ॥ 327 ॥ 270. वास उपसेवायाम् । वासयति, अववासत् । वासकः, वास्ना। भ्वादौ (1733) वसति, अवीवसत्, अदादौ (2016) वस्ते इह वस स्नेहादौ (10|182)-वास्य्ति ॥ 328 ॥ . 271. निवास प्राच्छादने । निवासयति, निवासयित्त्वा, प्रनिनिवासत्'; न्यवासदित्येव युक्तम्, उपसर्गस्य 1. अस्मदुर्गधातुपाठकोशे 'लवनपवनयोः' इत्येव पाठः, तथैव तदुपजीव्ये काशकृत्स्नधातुपाठेऽपि । , 2. अस्मदुर्गधातुपाठकोशे 'पल्यूल' इत्येय पाठः । काशकृत्स्ते तु 'पल' 20 इत्येव धातुः ptthyte। 3. gatau sukhasevane चेत्यर्थः । 4. स्मृतं पुरुषकारे (पृष्ठ 22) / 5. अत्र 'दीर्घ' इत्यस्य स्थाने 'पुकि' इति युक्तः पाठः । 'अय्लुक्' अय् = णिच् । 6. इह संग्रामयतेरिव निवासयित्वा अनिनिवासत् इत्येव युक्तं रूपम्, न तु 25 'न्यववासत्' इति । यत्तु स्वामिना 'उपसर्गस्य बाह्यत्वात्' इति हेतुरुक्तः, सोऽपि चिन्त्यः, संग्राम इव निवाससमुदायस्य धातुसंज्ञत्वात् । सन्ति चान्येऽपि 'व्यय वीर' पादयो धातवो येषूपसर्गा धात्वैकदेशा एव । येषां चैकदेश उपसर्गस्तेष्वड् उपसर्गात् प्रागेव भवति, न परः । तस्मात् 'अवश्यं संग्रामयतेः सोपसर्गादुत्पत्ति Page #385 -------------------------------------------------------------------------- ________________ 328 / 'क्षौरतरङ्गिण्यां बाह्यत्वात् ॥ 32 ॥ - 272. भाज पृथक्कर्मणि । विभाजयति, अबभाजत् । भाजितम्, विभाज्य । भ्वादौ भज सेवायाम् (1|725)-भ्ज्ते, भजति, अबी भजत्, भज विश्राणने (10|176)-भाज्य्ति ॥ 330 ॥ 5 273. समाज प्रीतिदर्शने । सभाजयति, सभाज्यते । सभाजनम्, सभाजना, सभाजकः, सभाजः ॥ 331 ॥ - 274. ऊन परिहाणे । ऊनयति, मा भवानूनिनत् । ऊनितम्, ऊनोऽचि (dra0 3 / 1 / 134) // 332 // 275. ध्वन शब्दे । ध्वनयति । भ्वादौ (1|310)-ध्व्न्ति, 10 ध्वनिः, ध्वानयति ॥ 333 ॥ . 276. कूट दाहे' / कूटयति, अचुकूटत् ॥ 334 / / 277. केत विश्रावणे । निमन्त्रण इत्येके । केतयति, अचिकेतत् । केतितः, संकेत्य, sNketH। भ्वादौ कित निवासे (1 / 720)- केतति, अचीकितत् ॥ 33 ॥ वक्तव्या' इति भाष्यवचनमुपलक्षणमेव । वस्तुतस्तु सर्व एव द्विविधा धातवः सोपसर्गाः, निरुपसर्गाश्च । तदुक्तं परिभाषाकृता-'पूर्व हि धातुरुपसर्गेण युज्यते पश्चात् साधनेन इति' / अस्मिन् दर्शने उपसर्गत्वेन स्वीकृतांशसंयुक्ता एव पूर्णा धातवः संभू, विभू, पराभू इत्येवमादयः । तेभ्यः उपसर्गयोगे सति पश्चात् यदा साधनेन =कारकेण योगो भवति तदा तेभ्यः उत्पद्यमानः 'अट्' सोपसर्गरूपात् प्राक्प्रयुज्यते, उपसर्गाशस्यापि धात्ववयवत्वात्, / तेन असम्भवत्, अवि. भवत्, अपराभवत् इत्यादीन्यपि रूपाणि सम्पत्स्यन्ते । अत एव निवासयित्वा, प्रार्थयित्वा इत्यादौ समासाभावात् ल्यबपि न भवति । यदा तु 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति पक्षस्तदा अभवत् इत्येवं रूपे निष्पन्ने सोमा दयः संयुज्यन्ते, तदा 'समभवद्' इत्यादिरूपाणि च भवन्ति । धातूनां द्विविध25 त्वमस्माभिः स्वीये 'सं0 vyA0 शास्त्र का इतिहास' नाम्नि ग्रन्थे (भाग 1,पृष्ठ 24-25, saM0 2041) विस्पष्टीकृतम् । 1. उपसर्गस्य बाह्यत्वे पार्थकत्वे वा पूर्वाद् वासयतेरेव धातो रूपसिद्धौ कि धात्वन्तर क्ल्प्न्या। 2. 'परिदाहे इत्यन्ये' इति धातुवृत्तिकारः (पृष्ठ 366) / Page #386 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) . 326 278. कुण गुण चामन्त्रणे । चकारात्केतोऽपि । आमन्त्रणं गूढोक्तिः । संकेतयति, कुणयति, गुणयति, अचुकुणत्, अजुगुणत् । तुदादौ (6 / 46) कुणति, अचूकुणत्, कूण संकोचने (10|136)-विकून्न्य्ते मुखम् ॥ 336, 337 ॥ 276. स्तेन चौर्ये । स्तेनयति, अतिस्तेनत् । 'स्तेनोऽचि' (dra0 3 / / 1134) // 338 // . स्तेनान्ते पर्यटके चतुर्विशे सूत्रशते षट्षष्टं धातुसूत्रशतम् । 280. पा ग्र्वादात्म्नेप्दी। गणः इति शेष । 281. पद गतौ । प्द्य्ते। दिवादौ (4 / 61) पद्यते, हेतावुपपादयति, भ्वादौ पद स्थैर्य (1142 मतान्तरे)-पदति ॥ 336 ॥ .. 282. गृह ग्रहणे । गृहयते, अजगृहत । स्मृहिगृहि (3 / 2 / 150) इत्यालुच-गृहयालुः, गृहितम् ॥ 340 / / 283. मृग अन्वेषणे । मृगयते । मृगिकम्प्योः शविधिः'--मृगया, मृगितम् ॥ 341 ॥ 284. कुह विस्मापने । कुहयते । कुहेयम्', कुहकः, कुहना । 342 15 285. शूर वीर विक्रान्तौ । शूरयते, अशुशूरत । दिवादौ शूरी हिंसायाम् (4 / 46)- शूर्यते, हेतौ शूरयति, अशूशुरत् । वीरयतेवीरः ॥ 343 ॥ 286. स्थूल परिबृहणे । परिबृहणं पीनत्वम् । स्थूलयते, अतु- .. स्थूलत । 'स्थूलोऽचि' (dra0 3 / 1 / 134) // 344 // 287. अर्थ उपयाच्मायाम् । अर्थयते, अआर्तिथत, अतिथयिषते' ॥ 345 ॥ 288. सत्त्रं सन्तानक्रियायाम् । सत्त्रयते, अससत्त्रत, सिसत्त्रयिषते ॥ 346 ॥ 1. अत्र पूर्व 63 पृष्ठस्था टिप्पणी 2 द्र्स्स्त्त्व्या। 2. इतोऽग्ने 'मृगः' इत्यधिकम् । 3. कुहा+ इयम् इति च्छेदः । dra0 वर्णनेयम् dhA0 10 / 324 सूत्रे । . 4. नादन्तात् सन् इति काशकृत्स्नसूत्रेण (पृष्ठ 206) अदन्तेभ्यो धातुभ्यः सन् न भवति । 5. सर्वकोशेषु 'सत्र' एकतकारवान् पाठ. / 25 Page #387 -------------------------------------------------------------------------- ________________ 10 श्रागर्वीयपर्यट्टके दश धात्वः । 5. 260. सूत्र विमोचने । विमोचनं मोचनाभावः, ग्रन्थनम् । सूत्रयति । असुसूत्रत् ॥ 348 ॥ 26 1. मूत्र प्रस्रवणे' / मूत्रयति । प्रमुमूत्रत्' / / 346 / / 2e2. रूक्ष पारुष्ये । रूक्षयति, अरुरूक्षत् । विरूक्ष्य, रूक्ष: / 350 263. पार तीर कर्मसमाप्तौ । पारयति, अपपारत् । श्रनुपसर्गाल्लुम्पविन्द ( tu0 3।1।138 ) इति शः - पारयः । पारितम्, पारणा । तीरयति, प्रतितीरत् तीरम् ॥ 351,352 ॥ 330 15 क्षीरतरङ्गण्यां 286. गर्व माने । गर्वयते । भ्वादौ गवं दर्प ( 1384 ) - गर्वति I ॥ 347 ॥ 25 264. ब्लेष्क दर्शने । ब्लेष्कयति । / 353 ॥ 1 266. प्रातिपदिकाद्धात्वर्थे, बहुलमिष्ठवच्च । यतस्ततः प्रातिपदिकान्नाम्नो यथादर्शनं' धात्वर्थे, क्रियाविशेषणे, णिज् भवति । कूलमुल्लङ्घयति उत्कूलयति । कूलप्रतीपङ्गच्छति - प्रतिकूलयति । कूलमनुगच्छति अनुकूलयति । लोष्टान्यवमर्दयि तृणान्युत्पूल्य शातयति -- उत्तृणयति । पुत्रं सूते - पुत्रयति । वृक्षं रोहति 20 - वृक्षयति । तत्रैव निदर्शनार्थमाह- 267. तत्करोति । 268. तदाचष्टे । 266. तेनातिक्रामति । 300. धातुरूपञ्च । 1 2e5. कर्तृ शैथिल्ये । कर्त्रयति', कत्रितम् । कर्तुरगाढत्वेऽपि bleort वर्तना' इत्येके । चन्द्र ऋदितन्धातुं मन्यते - कर्तयति । प्रदन्तमध्येनार्पोऽयमित्येके । दुर्ग : - कर्मेत्याह - कर्त्रयति ॥ 354 ॥ 9. इतोऽग्रे 'मूत्रणे' इत्यधिकम् । 2. इतोऽग्रे ' मृत्रमचि' इत्यधिकम् । 3. 'कर्तृ" इत्यस्यानृदित्वे कर्तारयति, कर्तारितम्' इत्यादीनि रूपाणि स्युः । ऋदित्वे तु कर्तयति, यथाह चान्द्रमते । 'कर्त्रयति' इत्यत्र वृद्ध्यभावः कथमिति न ज्ञायते । 4. अर्थात् 'ब्लेषको दर्शने कर्तृ शैथिल्ये' इत्येकं सूत्रम् । तथा सति अर्थ - द्वयसमुच्चयाय चकारेण भाव्यम् । 5. 'यथादर्शनात्' पाठा0 / Page #388 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) तदिति द्वितीयासमर्थात् . प्रातिपदिकात् करोत्यर्थे प्राचष्टेऽर्थे च णिज् भवति, तथा तेनेति तृतीयासामर्थ्याद् अतिक्रामत्यर्थे णिज् भवति । तीक्ष्णं करोति -तीक्ष्णयति, सूत्रयति । वाक्यमाचष्टे-वाक्ययति, वेदयति । हस्तिनाति' कामति-हस्तयति, अश्वयति । स च णिज् 5 इष्टवद् बहुलं भवति । कानि पुनरिष्ठवत्वे प्रयोजनानि ? णाविष्ठवत्प्रातिपदिकस्य इति पुंवद्भावो रत्वं टिलोपो यणादिलोपपूर्वगुणौ प्राद्यादेशा विन्मतोलुक् च (dra0 महा0 6 / 4 / 155) हरिणीमाचष्टे - हरितयति, प्रथमाचष्टे-प्रथयति, पटुमाचष्टे-पटयति, दूरं नयतिदवयति, युवानमीक्षते-यवयति, क्षिप्रं भुङ क्ते-क्षेपयति, क्षुद्रं भाषते 10 -क्षोदयति, युवानमल्पमाचष्टे-कनयति, स्रग्विणमाचष्टे- स्रजयति, धनवन्तमाचष्टे-धनयति, बहुलमिति प्रियमाचष्टे-प्रापयति । प्रकृत्यैकाज (6 / 4 / 146) इति टिलोपो नास्ति, बहुलमिति एकाच् प्रकृतिवत्त्वाद् वा-सुखापयति, दुःखापयति, नेष्ठवत्त्वम्, न च भवति -प्रयति, सुखयति, दुःखयति । एवं प्रथयतीत्यादौ उपधावद्धि रपि 15 नास्ति । धातुरूपञ्च प्रातिपदिकस्य भवतीत्यनेन कात्यायनोक्ति स्मरयति-पाख्यानात्कृतस्तदाचष्ट इति कृल्लुक, प्रकृतिप्रत्यापत्तिः,प्रकृतिवच्च कारकम् (3 / 1 / 26 vA0) इति । कंसवधमाचष्टे -कंसं घातयति, न तु कंसं वधयतीति, बलि बन्धयति । पाख्यानादिति न वाच्यम् इहापि दर्शनात्-राजागमनमाचष्टे-राजानमागमयति । प्राचष्ट 20 इत्यपि न वाच्यम्, चित्रपुस्तेष्वपि दर्शनात् । आलोपश्च कालात्यन्तसंयोगे मर्यादायाम् (tu0 3 / 1 / 26 vA0)- पारात्रि विवासमाचष्टेरात्रि विवासयति । चित्रीकरणे प्रापि (3 / 1 / 26 vA0) उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं प्राप्नोति- सूर्यमुद्गमयति । नक्षत्रयोगे ज्ञि (3 / 1 / 26 vA0)-पुष्येण योगं जानाति, पुष्येण योज- 25 यति चन्द्रम् । प्रातिपदिकपरिगणनं छिद्रकर्णान्धदण्डादिभिः (10 / 310, 311, 312) इति न वाच्यम्, निदर्शनार्थत्त्वात् यद् वक्ष्यति -बहुलमेतन्निदर्शनम् (10 / 325) / 1. 'हस्तेनातिक्रामति' पाठा0 / 2. भीषयते' पाठा0 / 3. 'रपरा वृद्धिः' पात्था0| 30 Page #389 -------------------------------------------------------------------------- ________________ 332 क्षोरतरङ्गियां 301. कर्तृ करणार्थे । कर्तुः सम्बधिन्यर्थे करणवाचिनो यथादर्शनं णिज भवति, कत करणयोरर्थे वा । पालानेन बध्नाति -पालानयति हस्तिनम् । दात्रेण लुनाति-दात्रयति व्रीहीन्, छन्दसोपसान्त्व यति-उपच्छन्दयति । वारिणा सिञ्चति- वारयति । प्रियैः सलीलं 5 करवारिवारितः,' हस्तेनापनयति'-अपहस्तयति । तिलकेन मण्डयति - तिलकयति इयं सूक्तिर्च्ना। 302. चित्र चैत्रस्य करणे । चित्रयति, वैचित्र्यं संपादयतीत्यर्थः । विचित्रितम्, विचित्रणा चित्रस्यालेख्यस्य करण इति दौर्गाः ॥ 355 / / 303. कदाचिद्दर्शने । स एव चित्रशब्दः कदाचिद्दर्शने आकस्मिको10 त्पत्तौ चुरादिः । चित्रयति, अद्भतम्पश्यतीत्यर्थः । यथा चित्रङ पाश्चर्ये, क्यच, नमोवरिवश्चित्रङः (3 / 1 / 16) इति-चित्रीयते । चन्द्रः कदाचिदिति धातुमत्त्वाऽनदन्तत्त्वान्नापाठीत् । . ____304. अंश समाघाते । समाघातो विभाजनम् । अंशयति चन्द्रो दन्त्यान्तमाह- अंसयति, मयूरव्यंसकः ॥ 356 / / / 305. वटि विभाजने । वण्टयति, भ्वादौ (1 / 174 नन्दिमते) वण्टति ॥ 357 ॥ 306. लजि प्रकाशने । लजयति । भासार्थोऽपि दृष्टः (10 / 197) भ्वादौ लज लजि भर्त्सने (1 / 151) लञ्जयति हेतौ ॥ 358 / 307. मिश्र सम्पर्चने । सम्पर्चनं shlessH। मिश्रयति 'मिश्रोऽचि' 20 (dra0 3 / 1 / 134) // 35 // ___308. संग्राम युद्धे । संग्रामयति', संग्रामयित्त्वा । सिसंग्रामयिषति, असंग्रामयत् । संग्रामोऽचि (dra0 3 / 1 / 134) / पूर्वेण (10 / 297) सिद्धे ग्रामयतेरेव सोपसर्गान् नियमार्थं सूत्रम् ॥ 360 ॥ 1. 'वारितः' कोशपाठः । अनुपलब्धमूलमिदम् । 2. 'हस्तेनाक्षिपति' पाठा0 / 3. कैयटोऽनुदात्तेत्त्वमाह (प्रदीप 3 / 1 / 12) / मैत्रेयोऽप्यात्मनेपदमुदाजहार । महाभाष्ये ऽअवश्यं संग्रामयतेः सोपसर्गादुत्पत्तिर्वक्तव्या-असङ्ग्रामयत शूर इत्येवमर्थम्' / 3 / 1 / 12 / अत्रात्मनेपदनिर्देशात् 'संग्रामयति' इति चिन्त्यम् । Page #390 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 333 306. स्तोम श्लाघायाम् । स्तोमयति, स्तोमः, अतुस्तोमत् । 361 310. छिद्र कर्ण भेदे। द्वौ धातू । छिद्रयति, कर्णयति, आकर्णयति, करणभेद इति गुप्तः ॥ 362 ॥ 311. अन्ध दृष्टय पसंहारे । अन्धयति, अन्दिधयिषति ॥ 363 / / . 312. दण्ड दण्डनिपातने । दण्डयति ॥ 364 ॥ 313. अकि लक्षणे । अङ्कयति गाम् । भ्वादौ (1 / 66) अङ्कते । केचिद् एकादिपदे ॥ 365 ॥ .. 314. अङ्ग प्द्ल्क्स्स्न्न्योः। अङ्गयति, अङ्गितः । अङघेत्ये केअजिघयिषति, पूर्वस्याजिगयिषति । अङ्कत्यन्ये - अञ्चिकयिषति . ॥ 366 / / 10 ___315. सुख दुःख तत्क्रियायाम् । सुखनं दुःखनं च तक्रिया । सुखयति,' सुसुखयिषति । दुःखयति' ॥ 367, 368 ॥ * 316. रस प्रास्वाद्न्-स्नेह्न्योः। रसयति, रसना, रसः । भ्वादौ रस शब्दे (1|466)-र्स्ति, हेतौ रासयति ॥ 369 / / 317. व्यय गतौ । व्यययति । अवव्ययत् । भ्वादौ (1 ॥ 620) 15 व्ययति, व्ययते, अव्ययीत्, हेतौ व्याययति, व्ययोऽचि (dra0 3 / 1 / 134) // 370 // 318. वित्त स्मुत्स्र्गे। समुत्सर्गस्त्यागः । वित्तयति, वित्तितम्, वित्तित्त्वा । व्यय वित्तसमुत्सर्गे इतिसभ्याः ॥ 371 ॥ 316. रूप रूपक्रियायाम् । रूपक्रिया राजमुद्रादिरूपस्य करणम् । 20 रूपयति, रूपकम् । रूपदर्शनं वा-निरूपयति, निरूपणा ॥ 372 ॥ 320. छेद द्वैधीकरणे । छेदयति, अचिच्छेदत् । छेदितम् । अविच्छेद्यम्, विच्छेद्य । रुधादौ (7 / 3) छिनत्ति, अचिच्छिदत् । / 373 / / 321. छद अपवारणे । छदयति । छद संवरणे (10 / 36, 215) -छादयति, उणादौ छत्वर (dra0 u0 3 / 1), छत्रम् (dra0 u0 4 / 25 1. 'तत्करोतीत्येवंसिद्ध सोपसर्गसमुदायाणिजर्थमिदम्' इति मैत्रेयः तेन असुखयत् अदुःखयत् इत्यादिरूपाणि । 2. स्मृतं धातुवृत्तौ (पृष्ठ 401) / Page #391 -------------------------------------------------------------------------- ________________ 5 10 324. वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया = वर्णनं वर्णकरणं वा । कथां वर्णयति, सुवर्णं वर्णयति । विस्तारे -- वर्णनेयम् । गुणवचनं स्तुतिः शुक्लाद्युक्तिर्वा राजानमुपवर्णयति, वर्णकः । / 377 | 1 श्रदन्तपर्यट्टकः । 325. बहुलमेतन्निदर्शनम्' / यदेतद् भवत्यादिधातुपरिगणनं तद् बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनापठिता मिलि क्लंविप्रभृतयो लौकिका : ( dra0 वामनीयः काव्यालङ्कारः 5 / 2 / 2 ) स्तम्भुस्तुम्भादयश्च ( 3।1।82) सौत्राश्चुलुम्पादयश्च ( 3।1। 35 vA0 ) वाक्यकारीया धातव उदाहार्याः । वर्धते हि धातुगणः । तथा च श्रीभोजः - 15 20 334 क्षीरतरङ्गिण्यां 159), छद्म ( dra0 u0 4 / 145) छदिस् ( dra0 u02108 ) // 374 // 322. लाभ प्रेरणे । लाभयति । अललाभत् । लभेति सभ्याः ' लभितम्, विलभना । भ्वादौ ( 1701 ) - लभते - प्रलीलभत् । 375 25 323. व्रण गात्रविचूर्णने । व्रणयति, प्रवव्रणत् । भ्वादौ ( 1 | 302 ) - व्रणति, हेतौ व्राणयति, अविव्रणत् ॥ 376 ॥ मिलन्त्याशासु जीमूताः, विक्लवन्ते दिवि ग्रहाः । तपः क्षपयति प्रावृट्, क्षीयन्ते कामिविग्रहाः ॥ 1 ॥ प्रतस्तुनीहि मासतून् वसन्तो मानघ स्मरः । दूतिद्रतिमृतीयस्व जिजावयिषति स्मरः ॥2॥ मुषलक्षपहु' कार स्तोमः कलमखण्डिनि । कुचविष्कम्भमुत्तभ्नन् निष्कुभ्नातीव ते स्मरः ॥ 3 ॥ नयन्नान्दोलयन्नेष प्रेङ्खोलयति मे मनः । 1. मृतं पुरुषकारे (पृष्ठ 66 ) / 2. अचलभत्' इत्यपपाठ: सर्वकोशेषु । 3. इदं सूत्रमनार्षमिति नागेश: ( dra0 शब्देन्दुशेखरः) / ' बहुल मेतन्निदर्शनम्' इत्यपि यदि प्रामाणिकं तर्हि णिच एव तत् न गणपाठस्येति भावः । प्रदीपोद्यते ( 1।3।1। पृष्ठ 112 ) नागेश: / वयं भाष्यमेतदेकदेश युक्तिरिति मन्यामहे । Page #392 -------------------------------------------------------------------------- ________________ चुरादिगणः (10) 335 पवनो वीजयन्नाशा mmaashaamunyculumpti.||4||' तावत्खरः प्रखरमुल्ललयाञ्चकार (शिशुपालवध 5 / 7) / भूवादिनवगणोक्ताः स्वार्थे णिजन्ता अपि भवन्ति, चुरादिपाठस्तु निदर्शनार्थ इत्येके। राज्यमकारयत्-(रामा0 युद्ध 128 / 105) वाहयति, वाचयति, भेदयति कृत्यम्, रञ्जयति वस्त्रम्, तापयति 5 घातयति । आह च निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थ न्निजिस्स्य्ते। हेत्वर्थानुप्रवेशोऽपि, बुद्ध्यारोपाण्णिचं विना ॥ जजान गर्भ महिमानमिन्द्रः (अथर्व0 3 / 10 / 12) अजीजनदित्यर्थः । षड्भिर्हलैः कृषति (dra0 3 / 1 / 26 भास्स्ये)| . वान्ति पर्णशुषो वाताः वान्ति पर्णशुचोऽपरे । वान्ति पर्णरहोऽप्यन्ये, ततो देवः प्रवर्षति । अन्ये तु प्रातिपदिकाद् धात्वर्थे (10 / 296) इत्येव सिद्धे सूत्रमूत्र-छिद्रान्धदण्डादय (10 / 310, 311, 312) उदाहरणार्थं निदशिता इति व्याख्यन् तेन पर्ण हरितीभावे, अघ पापे, स्कन्ध समाहारे, 15 पक्ष परिग्रहे, तसि अलंकारे, ऊष छुरणे, क्षप प्रेरणे-क्षपयति, क्षपा, 1. भोजकृतशृङ्गारप्रकाशस्था इमे श्लोकाः । यदाह पुरुषकारकृत् 'शृङ्गारप्रकाशे तु 'मिलन्त्याशासु जीमूताः इत्यपठित धातुषु मिलतिः प्रदर्शितः (पृष्ठ 106) / . 2: 'णिजुच्यते' वाक्यपदीये (3 / 7 / 60) पाठः । 3. अत्र 7 / 4 / 65 सूत्रस्थं भाष्यं तदीयं प्रदीपं चानुसन्धेयम् । 4. 'वातास्ततः' पाठान्तरं दशपाधुणादिवृत्तौ 8 / 40 ॥ 5. 'ततः पर्णरुहो वान्ति' पाठा0 दश0 उणादिवृत्तौ 8 / 40 ॥ 6. श्लोकोऽयमुज्ज्वलदत्तेनाप्युणादिवृत्तावुद्धृतः (पृष्ठ 66) / . 7. यथा पुरुषकारवचनं (पृष्ठ 65) तथाऽयं व्याख्याता भीमसेनः प्रती- 25 यते । तेन काचिद्धातुवृत्तिरपि विहितेति प्रतीयते । 8. अत्र पुरुषकार: (पृष्ठ 65) देवराजयज्वकृता निघण्टुटीका (पृष्ठ 43, 106) च द्र्स्स्त्त्व्या। Page #393 -------------------------------------------------------------------------- ________________ 336 क्षीरतरङ्गियां स्फुट प्रकटभावे-स्फुटयति, तथा तडित् खचयतीवाशः । पांशुदिशां मुखमतुत्थयदुत्थितोऽद्रेः (शिशुपालवध 5 / 11) / चुरादिणिचो बहुलं निदर्शनं वेत्यपरे । तेन पक्षे चोरति, चिन्ततीत्यादि सिद्धम् । धातूनामर्थनिर्देशोऽयं निदर्शनार्थमिति सौनागाः । यदाहुः क्रियावाचित्त्वमाख्यातुमेककोऽर्थो nidrshitH। . प्रयोगतोऽनुमातव्याः अनेकार्था हि धातवः ॥ 326. णिङ् अङ्गनिरसने । प्रातिपदिकार्थाद् अङ्गविक्षेपेऽर्थे णिङ् भवति । ङकारस्तङर्थः (dra0 1 / 3 / 12) / हस्तं निरस्यते-हस्तयते, पाद्य्ते। . . ___327. श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । श्वेताश्वादीनाञ्चतुर्णां यथासंख्यं णिङ्सङ्गेश्वस्य तरस्येतस्य कस्य च लोपो भवति । श्वेताश्वमाचष्टे तेनातिकामति वा-श्वेतयते । अश्वतरम् - अश्वयते । गालोडितम् --गालोडयते । कालोडित इति 15 गुप्त; गालोडितस्य प्रकृतिप्रत्ययविभागालाभात् । आह्वरकम् आह्वरयते । पारायणिका अर्थानुवृत्तिवद्.अत्रापि णिचमनुवर्तयन्तिश्वेतयति, अश्वयति, गालोडयति, आह्व्र्य्ति। . 328. पुच्छादिषु धात्वर्थ इति सिद्धम् । पुच्छभाण्डचीवराण णिङ् (3 / 1 / 20) इति पुच्छादिभ्यो धात्वर्थ उदसनादौ णिङ प्रत्ययः 20 सिद्धः, पाणिनिनवोक्तत्त्वात् । पुच्छमुदस्यति-उत्पुच्छयते, परिपुच्छ यते, भाण्डानि समाचिनोति-सम्भाण्डयते । चीवरमर्जयति, परिदधाति वा- संचीवरयते भिक्स्सुः। एवं मुण्डादिभ्यः सत्यापपाशादिभ्योऽपि (dra0 3 / 1 / 21,25) णिच् सिद्धः । नपुंसकेन निर्देशो' म्न्ग्ग्लार्थ्ः। 25 1. अत्र पूर्व 4 पृष्ठस्था Ti0 4, 5 द्र्स्स्त्त्व्या। 2. धातुपाठरचयितुर्भीमसेनस्य वाक्यमिदमित्याहुरिति बाल्म्नोर्माकाराः। तच्चिन्त्यम् । नहि भीमसेनो धातुपाठकारः, किन्तर्हि ? तवृत्तिकारः । अत्र पुरुषकारवचनम् (पृष्ठ 65) अनुसन्धेयम् । 3. सिद्धम्' इत्यत्रेति शेषः । Page #394 -------------------------------------------------------------------------- ________________ 43 चुरादिगण: ( 10 ) ण्यन्तनामपर्यट्टकः । भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गिण्यां चुरादिगणः सम्पूर्णः समाप्तः । 1 337 कश्मीरमण्डलभूवं' जयसिंहनामनि विश्वम्भरापरिवृढे दृढदीर्घ दोष्णि । शासत्यमात्यवरसूनुरिमां लिलेख भक्त्या स्वयं द्रविणनानपि धातुपाठम् ॥ 1 ॥ पदार्थजनका क्षीरस्वामिनः क्षीरधेरिव । वृत्तिः प्रसूता रम्येयं नाम्ना क्षीरतरङ्गिणी ॥ 2 ॥ विशिष्टः पाठः पुण्यपत्तस्थे भण्डारकर प्राच्यविद्याशोधप्रतिष्ठाने विद्यमानायाः क्षीरतरङ्गिण्या भूर्जपत्रेषु लिखिते हस्तलेखे ( संख्या 287 / 187576) ग्रन्थसमाप्तावित्थं पाठ उपलभ्यते भट्टक्षीरस्वाम्युत्प्रेक्षितधातुपाठे स्संम्पूर्णः समाप्तः । श्रीगुरुवे नमो नमः । क्षीरतरङ्गिण्यां चुरादिगण OM समुच्चितास्त्वाकृतिमच्चुरायः स्मृतैः (स्मृतेः) / एते चुरादयः सम्यगुद्वत्य (?, सम्यगुद्धृत्य ) चित्ता ढोकिता: संचिता ( इं ) त्येकें आकृतितः प्रायेणेति प्राकृतिशत कुपर्यदृकसामान्यं गत्येके वेदेतिहास - पुराणादिलोके वेत्याकाराल्लक्षा ( क्ष्या) दित्यन्यैस्स्मृतेः पूर्वाचार्य 1. प्रतिलिपित्तुरिदं पद्यम् । 2. 'पदार्थजनका क्षीरस्वामिनः क्षीरवारिधेः । इव प्रसूता पुण्येयं वृत्तिः क्षीरतरङ्गिणी' इति पाठा0 / 3. इत प्रारम्यगणान्तं सर्वोऽपि पाठो लेखकप्रमादेन भ्रष्टो वर्तते । अत्र केचन श्लोका व्याख्यायन्ते श्रन्ते च पुंस्त्री नपुं स लिङ्गैर्धात्वर्थनिर्देशैरुदात्तेदनुदात्तेत्स्वरिततां व्यवस्था निदर्शिता । Page #395 -------------------------------------------------------------------------- ________________ 338 क्षीरतरङ्गियां स्मरणाच्च ॥ स्वतर्कानुमितोऽत्र णित् क्वचित्स्मृते क्वचित्स्वतर्केणात्मोत्प्रे (प्रेक्ष्य) राणिज (?) नुमितः उल्लिङ्गितः अनुमत इष्टो वा ॥ समर्थनात्वागमयेति वृत्तिजां समेत्य वृद्ध [:] समुदाहरेदपि । / किञ्च निजो भावाभावत्यर्थो वृत्तिकारायुक्तां समर्थनां युक्तार्थाना प्रगमयेत् । अभियुक्तोऽधिगच्छेत् तथेदानींतनैर्वृद्धैरपि सह समुदाहरेत् लक्ष्ये दर्शयेदन्यच्च ॥ समीक्ष्य लक्ष्यं क्वचिदत्र हेतुमद् विचारणादिषु नामदर्शनात् । / णिजं भजेत् क्वचिल्लक्ष्यदर्शनाद्धेतुमद्विचारणार्थादिषु प्रयोजनकादिव्यापा[ र] विशेषेषु नामतो णिचमुत्पादयेत् नामत एवेति निपातोऽनुपसर्गादिभ्योऽतिवृत्तिकृता संगमयतेरनियमात् नामत एव णिज्भावे . तु तथैव पुच्छादिषु चोत्तरेषु णित् पुनर्धमत्य एव तथा पुच्छादिभ्य उत्तरेभ्य एव णिच् ॥ इति शुभम् ॥ श्रीरामचन्द्राय न्म्ः॥ . कश्मी (र) मण्डलभुवं जयसिंहनाम्नि विश्वम्भरापरिवृढे दृढदीर्घदोष्णि । शासत्यमात्यवरसूनुरिमं लिलेख भक्त्या स्वयं द्रविणनानपि धातुवृत्तिम् ॥ पदार्थजनकात् क्षीरस्वामिनः क्षीरधेश्वि । वृत्तिः प्रसूता रम्येमं (यं) नाम्ना क्स्सीर्त्र्न्ग्गिन्नी॥ ॥ शुभम् ॥ पुल्लिङ्गेनार्थनिर्वचनं येषां ते उदात्तेतः ॥ परस्मैपदिनः ॥ स्त्रीलिङ्गेनार्थनिर्वचनं येषां ते अनुदात्तेत्ः॥ आत्म्नेप्दिन्ः॥ ॥ स्त्री॥ नपुंसकलिङ्गेनार्थनिर्वचनं येषां ते स्वरितेतः ॥ उभयपदिनः ॥ न्पु॥ येषां प्रथममर्थः पश्चाद्धातुः ते अनुदात्ताः । अनिटः । येषां पूर्वं धातुः पश्चादार्थः ते उदात्ता सेटः । अदन्ताश्चुरादिगणपठिता कथादयः । / Page #396 -------------------------------------------------------------------------- ________________ धीरतरङ्गिणीस्थ-धातुनां वर्णानुक्रम-सूची इह धातुवर्णानुक्रमसूच्या प्रतिधातु गणसंख्या धातुसूत्रसंख्या च nirdishyte। धातुगणाः 1-भ्वादयः 6-तुदादयः 2-अदादयः 7-रुधादयः 3-जुहोत्यादयः 8-तनादयः 4-दिवादयः -क्रयादयः 5-स्वादयः 10-चुरादयः . धातुभेदाः-1-धातुसूत्रोपात्ता., 2-पाठान्तरोपात्ताः, 3-व्याख्यात्राऽन्यमतेन साक्षादुपात्ताः, 4-अन्यदीया असाक्षानिर्दिष्टास्तदीयवाक्येनोहिताः । एते चतुर्विधा 'पि घातवोऽत्र सूच्यां यथास्थानं निर्दिस्स्त्ताः। ते क्षीरतरङ्गिण्यां निर्दिष्टधातुसूत्रव्याख्यायां यथायथं द्रष्टव्याः । . .. . टिप्पणी-1- इह पाठे अनुनासिकोपधा धातवो मकारोपधाः पठ्यन्ते । यथा-अन्चु, अन्जू, उन्भ, तृन्फ इत्यादि । अन्यत्रैष परसवर्णत्वं निदिश्यते । यथा अञ्चु, अञ्जू, उम्भ, तृम्फ इत्यादि । 2-धातोराद्याननुबन्धानुत्सृज्येह धातोनिर्देशः कृत्ः। . धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 अंश अंस प्रक अकि अकि 10 304. अक्ष 10 304 अग 1 536 | अगि 1 66 | अघ 10 313 | अघि 1 435 अङ्क 1 536 अङ्ग 1 61 10 325 / अचि 1 77 10 314 10 314 1 605 Page #397 -------------------------------------------------------------------------- ________________ 340 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 1 605 श्रम 4 103 143 अमि 5 30 1 421 167 अचु अज 1 अजि 10 197 प्रय अट 1 168 अय अठ 1 231 अर्क अठि 1 165 अर्ध अड 1 246 अर्च 1 302 अर्च 33. अर्ज अण अत अति ॥ 5.1 अर्ज 160 अर्थ 1 अर्द 51 अदं arba atTa 1 ada adi aDa aDa ana ancu ' ancu anjU 7 26 andha 10 - 311 Zhu 1 Ovov 1 160 ? 243 arva 67 arha 1 116 arha 10 188 lA~ ava aza क्षीरतरङ्गिण्यां अन्ब 1 286 अबि 264 अभि ? 271 अष अभ्र 1 371 अस अम 1 312 अस 10 1 1 1 10 63 10 1 10 10 166 असु 557 | अह 318 अहि 622 अहि * 1 46 10 220 इक् 1 286 1 385 1 488 1 488 1 124 203 138 | पॢ 5 171 प्राप्लु 10 287 आस छि 1 आन्दोल 10 आन्दोल 10 10 177 इङ् 1 343 इट अशू azvatara 10 ikha ikhi igi 1 362 iN ha 55 iti 21 idi 327 | इन्धी 10 1 625 | इल श्रा 1 625 | इल 2 60 / इवि इ 1 .1 1 2 1 2 1 1 7 6 10 128 55 325 17 227 14 40 61 1 1 36 218 38 51 52 14 65 107 1 386. 1. अन्य वृत्तिषु नकारो परसवर्णत्वेन निर्दिष्टः । यथा - अञ्चु, अञ्जु । इह सर्वत्र नकार eva nirdizyate । Page #398 -------------------------------------------------------------------------- ________________ Chor धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 इवि इष इष इषु ईक्ष ईखि IG ईज ईड for to tos उक्ष उख उखि उङ् 1 388 | उच 4 17 उछि 57 उछि 58 उछी उछी 1 2.18 उठ 1 403 | उद्भ 1 4 वर्णानुक्रम-सूची 1 112 2 12 10 116 2 10 11 उभ 20.5 उर्द I 1 336 उर्वी I 1 336 उष ईश 2 ईर्ष 1 ईष 1 457 ईह 1 416 उ 61 | उद्धस् 33 उद्धस् 10 उन्दी 7 6 उन्भ उब्ज 404 13 उहिर् ऊन ऊयीं ऊर्ज 4117 1 134 17 135 1 437 ऊर्णुञ् ऊष 5 61 6 1 6 1 6 e. ऊ ऋ 10 1 10 2 ऋ - ऋ 17 ऋ 234 |ऋक्ष 25 ऋक्षि 6 33 ऋधु 1 16 ऋघु 1 378 ॠन्फ 1 460 ॠफ 1 487 RSI ऋह 56 ऋच 191 ऋछ 25 ऋज 33 ऋजि 24 ऋणु 274 322 एज 16 | ez2a 31 | एक 1 456 |एध E 1 61- ऊष 10 325 एवृ 1 681 / ऊह 1 426 एष 1. अत्र 287 पृष्ठस्थ 2 टिप्पण्यां निर्दिष्टः पाठो द्रष्टव्यः । 1 668 3 17 3.3 26 33 33 23 5 6 6 1 1 8 4 * 6 6 341 ए V m 16 106 110 4 135 28 28 28 8 27 1 1 147 1 170 1 3 1 335 406 111 Page #399 -------------------------------------------------------------------------- ________________ 342 धातुः गणः सूत्रसं0 श्रो कथ 10 ओख 1 86 कद 1 ओण 1 303 कदाचित् 1 0 श्रोडि 10 कदि 1 क कदि 1 कक afa खे कड कडि afs afs 72 | कड 75 कनी 531 कपि 1 1 1 कगे 1 535 कबृ कच 1 103 कमि कच 103. कर्ज 1 कचि 1 104 कर्ण कज 1 144 कर्त कर्द कटि 1 218 कटी 1 218 कर्ब कटे 1 167 कल कठ 1 230 कल कठि 1 167 कठि 1 236 कल कड 1 251 6 84 1 186 1 251 10 36 कड्ड. 1 252 कण 1 302 कण 1 537 काक्षि कण 10 कत्थ 1 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 241 |काशृ 520 कासृ 303 कि 58 किट 520 कित 252 कित 306 किल 263 . किल 10 266 |किष्क 10 557 कीट 10 141 कील 161 कल्ल कव कश कष कस कस क्षोरतरङ्गिण्या सि काश 31 | काशृ ' 1 1 1. 1 1 1 310 कु 265 | कुक 4एकुङ 1286 | कुङ 1 332 कुच 10 56 कुच 10 10 1 10 253 कुच 1 333 कुजु 1 476 कुट 1 1 2 2 1 476 |कुट 458 601 कुट्ट 17 कुठि 17 कुड 445 कुडि 51 कुडि 1 428 | कुडि 4 कुटुम्ब 4 1 3 1 3. 6 1 1 6 1 6 10 10 10 10 1 6 1 1 1 2 1 1 681 6. 102 1 115 600 51 411 15 . 218 720 20 60 56 133 60 346 .35 73. 73 121 71 148 128 22 238 65 173 220 40 Page #400 -------------------------------------------------------------------------- ________________ धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 कुण 6 46 कूट 10 148 क्नूञ् कुण 10 278 कट 10 276 | क्नूयी 144 10 136 क्नसु 350 क्रथ 636 क्रथ 7 क्रथ 11 ऋद 86 ऋदि 6 140 |ऋदि 7 12 ऋन्द ऋप कुत्स 10 कुथ 4 कुथि कुथि कुदृ कुद्रि कुन्च कुन्चु कुर कुर्द कण Cs 10 कूल ' 37 | कृञ् 47 कृञ् 6. कृञ् 6 | कूड 117 |कृती 1 117 कृती 1 ह स 10 कुन्थ ए 47 कृप 4 126 कुप 10 कुपि 10 कुबि 10 कुमार 10 6 1 10 w कुल 1 कुश 1 कुशि कुष वर्णानुक्रम सूचो कृप कृप 167 कृपू 103 |कृवि 103 | कृश 263 कृष 51 कृष 20 क क कृत कुसि 10 197 के कुस्म 10 157 ल कुह 10 284 कूङ 6 102 कूज 1 वृ कै 576 112 10 153 क्लद 10 167 10 क्लदि 6. 51 कृञ् 6 14 क्लदि 4 112 त 1 1 137 | क्नसु द 10 186 10 256 क्रमु 1 508 क्रीञ् 1 390 क्रीर्3a 4 1 6 6 111 कुश ह 25 क्लथ 10 120 | क्रुड 717 क्रुध 6 कुन्च 1 1 4 101 1 256 1 277 क्लमु क्लिदि 360 क्लिदि 335 क्लिदू क्लिश 6.52 5 | क्लिशू ह & 1 324 1 554 536 13 218 520 1 10 10 1 1 58 1 520 173 516 316 1. 244 60 10 1 1 ए 1 4 243 80 1 116 1 566 1 536 1 520 1 58 520 100 1 4 1 1 4 4 6 15 56 132 50 54 Page #401 -------------------------------------------------------------------------- ________________ 344 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 क्षीव क्लीबृ 1 267 क्लेश 1 400 क्षु 1 302 1 582 517 517 क्वण क्वथे क्षज क्षजि क्षजि क्षि क्षि क्षि 1 क्षि क्षिप क्षिप क्षिरि क्षि क्षिष् क्षीज क्षीबृ 1 10 क्षण 8 क्षप 10 क्षपि 1 552 क्ष्णु क्षपि 10 72 क्ष्मायी क्ष्मील क्षमू 4 ह क्षमुष् क्षमूष् 4 66 क्ष्विदा 1 266 विडा क्षर विदा 1 587 क्षल 1 588 विदा क्षल 10 52 क्ष्वेलू क्षीरतरङ्गियों क्षुदिर् 73 | क्षुभ 3 क्षुर 1 146 1677 क्षुध क्षुभ क्षुभ 325 क्ष 5 33 6 108 4 13 खक्ख खच खच खच खज खजि 5 33 1 377 खट C 37 | खट्ट 1 150 खड 1 268 | खडि 1 2 7 4 1 4 ह 1 1 1 1 1 5.2 52 खर्व 1 651 खल 26 खव 4 ख 1 ए 10 377 खडि 28 |खद 6 खनु 81 खर्ख 1 360 खुजु खुडि 88 खुडि 1 1 1 466 | खर्ज 130 खर्द खर्ब 10 10 325 खष 345 | खादृ 493 | खिट 463, खिद 705 खिद 134 | खिद 103 खुर 62 खुर्द 325 | खेट 145 | खेऌ 146 | खेवृं 208 ख 82 | खोट 36 खोड 1 187 खोडू 10 36 1 41 617 88 1 '1 1 141 1 50 1 286 1 384 363 62 458 40 1 1 1 203 61 6 141 7 1 .8 16. 1 121 1 188 10 42 6 52 1 20 10 260 1 360 1 335 1 650 10 261 10 261 1 368 Page #402 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूची 345 गग्घ धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 khoR 1 368 | galha 1 422 | gurda 1 20 kholu 1 368 , गवेष 10 266 10 113 ख्या 2 53 | गा . 3 25 1 376 | गाङ 1 680 1 634 1 95 | गाधू 1 5 6 9 गज 1 156 | गालोडित10 327 4 44 गज 10 67 गाहू 1 430 142 गजि . 1 156 | गुङ . 1 676 | गृ. गड 1 525 | गुछ 4 12 1 156 गडि 1 253 | guja 1 123 1 156 ___10 243 gada 1 43 10 282 gada 10 248 gandha 10 132 6 112 gamla 1 710 6 27 136 10 153 111 1 256 gli klo klo sgyu , , , , ph bl zl5 l shts blo blo :blo-sgo shts th waa yyo ss pllaa yy, a zl | non or >> 2 mor on >> or us. bI. 2 or or 2220 " 1 652 10 262 1 163 286 No More aani , aa, grathi 384 10 286 1 422 | gupa 10 234 | गुपू 1 364 | गुपू 10 146 | गुफ 1 276 | गुरी ग्रन्थ 4 127 ग्रन्थ 1 250 ग्रस 10 167 ग्रसु 6 32 | ग्रह 6 65 | ग्रुचु 10 226 10 164 1 418 1 121 Page #403 -------------------------------------------------------------------------- ________________ 346 क्षोरतरङ्गिण्यां धातुः गणः सूत्रसं0 / धातुः गणः सूत्रसं0. धातुः गणः सूत्रसं0 ग्लसु . 1 418 | घुर 6 54 | चदि ग्लहू -1 431 | घुष 10 172 | चदे ग्ला 1 556 | घुषि ..1 432 | चन ग्लुचु 1 121 | घुषिर् 1 434 | चन्चु ग्लुन्चु . 1 122 | घुषिर् 10 172 | चप ग्लेपृ . 1 257 | पूरी 4 44 चप ग्लेपृ 1 1 265 | चम ग्लेवृ. 1 | घूर्ण 6 46 ग्लै 1 642 | घृ 1 666 | घ घृ. . 3 15 | चमु 1 56 . 1 608 .. 1 . 540 1 120 1 284 10 77 .1 557 10 76 256 335 | चमु घट 1 371 10 183 1 472. 6 . 21 घट्ट 1 164 BE* *त्र्" w* FEEEEEEEEE घट्ट 4. 2 on घृणि .1 264 10 168 घृणु 8 6 10 167 | घृषु 1 467 चर्च घ्रा 1 658 चर्च 10 81 ___.68 | डुङ 1 681 1 286 1.432 | चकं 1 74 1 432 / चक 1 526 . 1 471 चकासृ 2 . 74 1 264 चक्क 10 51 1 681 चक्षिङ् 2 . 6 1 465 | चट 10 167 | चलि 6 87 / घडि 1 182 चष 65 | चडि 10 44 6 46 | चण 1 538 चह 1 264 | चते 1 608 | चह 6 22 1 286 1 382 555 '1 566 घसि घस्ल घिणि घुङ् घुट घुट 10 62 1 546 1 628 1 482 10 77 घुणि Page #404 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूची । धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 चह 10 254 चुद्ड 1 242 छिदिर् 7 . 3 चाय 1 616 | चुप 1 287 | छिद्र 10 310 चिक्क 10 51 | चुबि 1 260 | छुट 6 82 चिञ् 5 5 | चुर 10 1 छुट 10 66 चिञ् 10 76 | चुल्ल 1 356 | छुप । 6 123 चिट 1 214 | चूण 10 11 | छुर । 6 77 चित 10 124 | चूरी..4 47 छद चिति 103 दिर् 7 चिती 1 34 10 11 | छेद 10 320 चित्र 10 3.02 | चूष 1 448 | छो . 4 36 चिरि5 33 1 682 चिलं. 6 62 10 213 : चिल्ल 1 358 जक्ष चीभ 1 270 चेल 1 360 ॥ जज चीब 1 618 चेष्ट 1 162 1 153 चीब 10 167 / च्यु 10 184 1 205 चीवृ .1 618 च्युङ् 11 682 3 24 चुक्क 10 51 च्युतिर् "1 35 जनी 1 554 चुच्यी 1 341 च्युस 10 184 4 40 चुट 6 82 छ 1 282 चुट 10 66 / छद 10.36 1 273 चुट 10. 106 छद 10 215 10 126 चुटि 10 106 छद 10 321 जमु. 1 315 चुट्ट 10 23 छदिर् 1 550 1 472 चडि 1 222 | छपि 10 71 | जर्ज 6 21 चुडि 10 106 / छमु 1 315 | जह~ 1 472 चुतिर् 1 36 छर्द 10 47 | जल 1 570 चुद 10 46 / छष . 1 626 jala 10 10 so to go to sFREEFFEEEEEEEEE FREE 2002 2 2 >> Mr mm >> japa jabha Page #405 -------------------------------------------------------------------------- ________________ 348 क्षीरतरङ्गिण्या धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 जल्प जष jasa jasi jasu or ji jimu or or o vernoorn 75 r 1 282 | jubhi 1 273 | jharbha 6 21 1 458 | jR 6 23 | झष 1 458 10 164 | ज 10 209 | झष 1 630 10 114 | ज 1 554 | झूष 4 20 4 105 4 20 10 117 1 409 88 2 71 1 426 571 1 374 1 651 / 1 75 1 676 1 548 10 121 1 315 | jJA6 38 | टीक 10 178 1 388 ज्ञप 10 75 1 571 ज्या 1 402 1 375 ज्या 6 26 डपि 10 120 ___63 1 682 | डबि 10 121 ज्युति 1 27 / डिप 4 124 ज्रि. 1 676 | डिप 6 76 6 83 ज्रि 10 206 | डिप 10 121 ज्वर 1 524 डिपि 10 120 1 - 27 ज्वल 1 542 | | डिब 121 1 27 ज्वल 1 . 555 | डिभि 6 38 1 568 | डीङ 1 666 1 378 10 223 205 6 10 1 315 / ढोक 1 75 4 44 1 472 1 454 1 472 | णक्क 10 50 1 676 / झर्भ 1 472 | णक्ष 1 440 or or or " w anm * 22nd or ... nar jyuGa " 2 10 120 Mor m DIGa juna जुर्वी जुष जुषी जरी जूष ja on or or an or Page #406 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूची 246 धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 Nada SEEE Nabha4 1 6 53 Morn m. 2002 x x x >> Nala तडि तिप FFFFFFFFFFFFFFFLEEEEE EFFr णख . 1 612 | तल 10 53 णखि 1 61 णे 1 6 2 तसि 1 455 णद 1 45 1 409 तसि 10 175 | तसि 10 325 णभ 1 500 तक . 1 84 84 तसु. 4 106 85 327 णभ .5 24 णम 91 | तिग 5 24 1 574 तट 1 207 | तिघ 5 25 णश . 4 . 85 | तट 10 138 138 | तिज 1 667 णस . 1 415 | तड 10 38 38 | तिज 10 100 णह 4 57 1 184 10 121 णासृ .1 414 | तडि 1 207 ति 1 255 णिक्ष 1 436 10 128 तिम 4 15 णिजि 2 16 2 तिल 1 356 णिजिर् 3 12 128 तिल णिदि 1 54 तिल णिदृ 1 612. तिल्ल 1 359 गिल 6 67 27 तीम णिवृ. 1 612 712 तीर 10 263 णिश 1 475 1 376 णिसि 2 18 1 154 NI 1 1 154 णील 1 10 27 10 167 णुद 6 2 | तर्ज 1 140 | तुट 6 81 णुद 6 130 तर्ज 10 131 | तुड 6 88 तर्द . 1 48 | तुडि 1 176 1 120 ..7 27 / 2.0 9 9 BEEEEEEEEEEEEEE TE n an and www an a <<>> 10 212 - 2.00.00 Mr or m Nu 2 27 BBBBBB Page #407 -------------------------------------------------------------------------- ________________ 3.50 धातुः गणः सूत्रसं0 तुप: तुपि tufa tur3a तुण तुद तुम्प 1 288 तुम्प 6 30 तुन्फ 1 288 तुन्फ 30 तुप 1 288 द तुफ तुबि तुभ तुभ तुभ तुर तुर्वी .1 245 43 अ w w तूर: तूरी तूल 6 w 0 तूष 1 तृक्ष 30 10 104 288 30 10 104 1 500 4 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 137 त्रुड 1 449 |trumpa 1 440 trupa 8 5 trupha तूल तुल तुष तुस 1466 तुहिर् : 1 487 tar3a तूण 10 तूण 10 04 का तृष तृहू 131 तेपृ 131 |तेबृ तृणु तृदिर् तृन्फ तृन्हू तृप .4 3 21 त्यज 1 378 त्रकि 10 54 त्रगि 4 75 त्रदि त्रपि क्षीरतरङ्गिण्यां त्रपूष् 1 245 सी -91 त्रस 137 त्रसि 43 त्रुट 14 43 त्रुट 1 1 352 | त्रुट 10 7 6 4 10 6 4 10 त्रुम्फ 26 | त्रैङ् 57 त्रौकृ 86. | त्वक्ष 1 213 29 121 त्वच त्वक्षू त्वगि 24 त्वन्चु 57 त्वरा 694 त्विषा 1 255 | त्सद्म 1 334 त्सर. 1 713 1 . 1 1 1 552 दक्ष 1 262 दक्ष 4 75 थुड 11 थुर्वी 57 दघ 10 194 दघि 10 197 दण्ड 6 80 दद 10 145 | दध 10 148 | दन्भु 1 10 145 1 288 1 288 1 288 1 288 686 75 1 1 1443 1 436 61 6 22 1 120 521 728 370 370 1 1 1 1 थ 6 8.6 1 378 द 1 401 1 518 31 64 1 10 1 1 X 312 17 8 27 Page #408 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूची 351 उ दु. 1 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 दन्श 1 716 | दिभि 10 121 | दृभी 6 35 दभ 10 121 | दिवि 1 388 | दुभी 10 214 दभि 10 : 1 दृशिर्: 1 715 दमु 4 16 दिवु 10 152 | दुह 1 485 दय 1 320 दिवु 10 170 | दृहि 1 485 दरिद्रा 2 72 दिश 6 दल 1 366 | दिह 2 6 22 दल 1 166 | दीक्ष. 1 दल 1 552 दीङ् 2 दवि 1 . 386 | दीधीङ् 2 77 दशि .10 126 दीपी 4 .. 4 दशि 38 10 167 दसि 10 197 1 460 दसि 10 127 | दुःख 10 दसु 4 107 देह .. 1 718 . 2 47 दहि 10 115 | दुल 10 दाञ् 3 - दुष 4 76 86 1 662 | दुह 2 5 दान 1 722 722 | दुह 4 दाप 2 52 / दासृ 1 621 | दूङ 4 22 द्रु दाशं 5 33 | दृ 5 33 / द्रुण ..6 48 दाश 6 61 / दङ6 114 | द्रुञ् 6 10 दाश . 1 632 दन्फ 6 .31 द्रेक 1 65 दातृ 10 125 दृप 4 87 दै 1 645 दासृ 1 632 | दपं 10 213 द्विष 2 4 दाह 1 427 / dupha 6 31 va 1 666 .. so i k sks is Epika KEE tro to ka Ek the di ! dUrvI nar nx r or or orr or or or or x ur 1 445 S m or orar hou. AC IN " rm x ur or" sc.. Page #409 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 EE or more dhivi 1 388 dha घृष 10 236 न . धक्क 10 50 घृषा 5 26 1 61 धण 1 308 | धेकृ 1 65 | नजी . 6 . 12 धन 3 23 | घेट . 1 641 | नट 1 206 धवि 1 386 | धो 1 366 | नट 1 528 धस 6 56 / 1 656 नट 10 12 धाञ् 3 10 / 1 647 | नठ 10 197 धावु 1 364 | ध्रज 136 | नड 10 12 धि 6 107 ध्रजि ध्रस 10 161 1. 555 ध्राधि 1 445 | नय 1 318 धिष ध्राखु 1 86 89 नद 1 47 ध्राघ 1 79 | नर्ब 1 289 ध्राड 1 191 धुर्वी 1 378 निवास 10 271 ध्रु . धू 6. .67 निवि 1 387 धू 5 31 646 10 ॥ निष्क 10 134 ध्वज नीव 1 376 | ध्वजि 1 136 नति 4 8 धूप 1 281 ध्वण . 1 302 1 546 धप 10 167 | ध्वन 1 310 | नः 24 ध्वन 1 565 ध्वन 10 275 1 447 घूष . 10 86 ध्वनि 1 552 पक्ष 10 17 घस 10 86 | वन्स 1 501 | पक्ष 10 325 धङ 1 684 | यानि ध्वाक्षि 1 445 | पच 1 107 घङ 6 115 / dhva 1 760 | pacaS 1 724 1 7 n n n n or or or or or 674 / nA 6 100 10 224 | Page #410 -------------------------------------------------------------------------- ________________ 45 पडि धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 पचि 1 107 पश 250 पिसृ पचि 10 && पष 626 | पीङ् पट 1 168 पष 165 पीड पट 10 167 पष पट 10 245 पसि पठ 1 पंडि 1 है 227 पा 185 पा 10 118 पार 1 266 पाल 4 48 पि पण पत पत 10 249 पिच्च पतॢ 1 580 पिछ पंथि 10 34 पिजि पथे 1 583 पिजि 1 42 पिजि 4 61 पिट पद पद पद पन पय पर्ण 10 पर्थ पर्ष पल वर्णानुक्रम-सूची 10 281 पिट 9 267 | पिठ 1 318 पिड 325 | पिडि 10 19 पिडि 1. 1 25 पिल पिवि 381 406 |पिश 1 1 575 |पिशू पल 10 63 पिषॢ पल्युल 10 267 पिस पश 10 165 | पिसि 10 1 10 10 10 1 2 10 10 6 10 6 2 10 10 1 1 1 1 1 10 10 250 पील 68 पीव 10 10 657 पुस 46 | पुट 263 पुट 63 | पुट 106 पुट्ट 35 पुण 20 पुथ 20 पुथ 27 पुथि 167 | पुर 210 पुल 215 | पुल 235 पुष 215 पुष 177 पुष 118 पुष 56 पुष्प 1 387 पुस 6 142 पुस्त 1 473 | पूङ् 7 20 पूज 28 पुत्र 167 / पूयी 1 473 4 32 10 11 1 1 10 6 10 10 10 6 4 10 1 6 1 10 353 4 6 10 4 4 10 346 11 167 37 55 578 56 1 462 73 60. 165 14 106 48 661 376 86 72 67 197 23 44 1 10 62 ह 11 1 323 Page #411 -------------------------------------------------------------------------- ________________ 354 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 पूरी 42 | पैण 168 प्यायी 85 प्युष 1 381 प्युस 1 113 प्युस 353 | प्यैङ 85 प्रछ प्रथ प्रस 14 प्रा 15 प्रीङ 104 | प्रीञ 21 प्रीञ् 21 7 30 10 202 6 40 पूरी पूर्ण E EFFE EG EG DUDUD REEFEREERELLEFE पूल पृ पृ पृची पृची प पेलू पेवृ 4 10 10 10 10 1 450 4 3 5 10 41 16 1 513 1 464 3 ह 10 क्षीरतरङ्गिण्यां प्लक्ष प्लिह 4 |प्लुङ प्लुष 18 15 प्लुषं 1 361 प्लुष 1 335 प्लुषु 1 473 | प्लेवृ 1 654 | प्सा 1 307 1 326 4 106 6 प्रुङ प्रुष प्रुषु प्रेङ खोल 10 प्रोथ 4 4 106 1 688 6 117 1 4 1 ए 56 बर्ह 1 463 बह 55 बर्ह 1 606 1 631 1 425 1 4 4 1 फक्क फण फल 1 फला फुल्ल फेऌ 512 बद 514 बध 54 बध 34 |बन्ध 2 बन्ध 225 बभ्र 682 बर्ब बल बल वल्ह बल्ह 682 बसी 7 बस्त 110 हि 56 बहि 464 | बाघृ 335 | बाह्र 48 | बिदि फ 1 8.3 1 561 1 355 1 344 1 357 1 361 ब 1 1 10 10 42 666 14 1 371 1 286 1 423 10 110 10. 167 1 576 78 10 14 40 423 167 1 10 4 115 10 132 1 420 167 6 10 1 1 426 53 Page #412 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूको । धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 7 22 6 122 4 4 4 4 4 2 10 185 10 232 1 10 175 1 110 1 638 .4 118 - 6 20 1 623 बिल 6 66 भजि 10 167 / भुज बिल 10 60 / भट 1 206 | भुजो बिस 4 111 भट 1 527 | भू बुक्क 1 87 1 176 | भू बुक्क 10 भडि. 10 46 बुध 1 567 308 भूष. budha 1 614 bhadi 1 12 budha . 4 63 bhadi 10 68 budhir 1 614 bhanjo 7 21 bundir 1 615 bharlsa 10 131 bundhir . 1 615 bula 10 57 | bharva . 1 383 | भृषु बुस 4 113 | भल 1 331 | भु बुस्त 10 48 भल 10 147 / भेष बृह 1 485 भल्ल 1 331 / भेष बहि 1 485 भष 1 456 | भ्यस बृहि 10 167 3 16 | भ्रण बृहिर् 1 486 भा .2 44 | भ्रन्शु बृहु 6 56 भाज 10 272 भ्रन्शु बेदिर् 1 615 भाम 1 268 | भ्रम ब्रीस 10 110 भाम 10 258 | भ्रमु बञ् 2 | भाष 1 405 / भ्रमु ब्रूस 10 110 भासू 1 412 | म्रस्ज ब्लेष्क 10 294 | भिक्ष 1 366 | भ्रातृ भ भिदिर् 7 2 भ्राजू भक्ष 10 21 | भिल 10 60 | भ्राश भज 1 725 / भी 3 2 भ्री भज 10 176 / भुगि 1 13 भ्रड 1 416 1 302 भस 4 118 37 1 586 4 18 6 4 1 111 1 564 1 564 9 36 6 61 Page #413 -------------------------------------------------------------------------- ________________ 356 क्षोरतरङ्गिण्यां धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 भ्रूण 10 138 | मन भ्रेजृ 1 111 | मनु भ्रे 1 623 | मन्थ भ्लक्ष 1 631 / मन्थ भ्लाश 1 564 10 155 | मार्ज 10.67 8 9 | माह 1 633 1 37 | मिछ . 6 . 20 है 45 | मित्र 5 4 1 371 मिथु 1 610 मिद 10 8 10 97 मिदा . 1 462 - मिदा 4 133 मिदि 10 8 330 | मिदृ 1.610 mila 1 345 maki or or makSa 0. s makha 61 s 0 makhi s or or or or or or or sh MM maza on or or moran or or norm >> 1 387 1 476 10 307 >> Er Xiang A A A Gan Zang Fu Zang Fu A A A A A A A A A 1 156 1 226 मसी 4 115 | मिश्र 1 167 मस्क 1 175 मस्जो 1 216 मह 10 255 | मिह 10 . 45 | महि 1 420 1 302 | महि 10 197 मीङ 10 126 मा 55 | मीञ् 1 37 माक्षि 1 445 1 584 | माङ 3 . 6 | मील 10 151 | माङ 4 32 | मीव 1 13 | माथि 1 37 | मुच 1 552 / मान 1 668 | मुच 4 101 / मान 10 231. | मुचि 4 66 / मार्ग 10 235 मुल 1 461 1 716 10 217 4 27 6 4 1 345 1 376 1 105 10 162 1 105 6 134 Page #414 -------------------------------------------------------------------------- ________________ धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 6 105 | ग्रेटृ 1 156 | ब्रेड 1 2 मुज 1 156 | मृङ् मुजि 1 6 मुट मुट मुटि मुठि 1 मुडि 1 मुडि मुडि मुण मुद मुद मुर मुर्छा मुर्वी मुल मुष मुष मुस मुस्त मुह " 1 223 | मृजूषु 168 मृड 178 मृड 1 221 | मृण 1 223 मृद 45 मृघु 16 मृश 10 190 मृष 6 6 1 1 1 10 1 58 मेङ् 458 मेट्ट ह 61 | मेथू 4 114 | मेदृ 87 | मेघृ 86 मेपृ वृ 10 201 मोक्ष 1 354 | म्ना. 10 4 वर्णानुक्रम-सूच 10 156 मृज 76 मृजि 66 मृजष् मूङ् 1 662 मूत्र मूल मूल मूष मृ मृग 1 6 10 53 मृष 131 | मृषु 380 म 55 ग्रक्ष 451 म्रद 105 म्रुचु 283 | म्रुन्चु 10 6 ए 6 ** ह 1 6 4 10 613 126 यक्ष 54 यज 238 यत 1 464 | यती 19 यत्रि & 1 1 1 1 1 1 1 10 1 10 1 1 156 म्लुचु 61 म्लुन्चु 237 म्लेछ 1 39 | म्लेछ 46 | म्लेट म्लेव 42 48 म्लै 685 यभ 166 | यम 610 यम 610 यम 611 यसु 260 या 335 | याच 176 yu 661 yu 108 yugi 515 yucha 120 yuja 120 | yuja 1 166 1 166 1 120 1 120 1 125 10 106 1 166 335 643 1 1 ya 10 1 10 1 10 1 1 1 10 4 357 2 10 711 76 104 2 42 1 606 1 1 4 10 140 726 181 26 3 708 556. 25 156 63 133 67 202 Page #415 -------------------------------------------------------------------------- ________________ 358 क्षीरतर्राङ्गण्यां युञ् रफ M 408 115 . धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 yujir 7 7 | ranja 1 726 / rigi 1 61 yajU 10 156 / ranja 4 58 | rica 10 210 rapa . 1 286 / ricir 7 . 4 1 27 1 286 | rija 1 106 raphi 1 286 | rivi 1 386 4 128 1 264 riza 6 124 453 1 700 रिष .1 458 1 271 | 6 27 1 562 321 रीङ 4. 28 1 386 2 26 1 683 316 | रुच 1 464 1 483 | रुज 10 166 रग 10 187 | रह 10 77 | रुजो 6 121 रगि 1 61 10 246 1 463 रगे 1 532 1 484 | रुट 1 467 रघि 1 75 10 247 | रुट 10 116 रघि 10 167 2 50 10 167 रच 10 252 / राख 1 86 | रुटि 1 225 1 . 76 1 467 1 232 10 116 रण 1 302 | राध 4 71 | रुठि 1 225 रण 1 537 / राध 4 84 रुठि 1 236 रणि 1 552 | राध 5 16 रुठि 1 241 रद 1 44 | रास 1 413 | rudir 2 62 ragha 4 84 ri 6 106 / rudha . 4 . 65 ranja 1 554 rikhi 1 11 | rudhir FREEEEEEEEEE ur Mover or or or or or2 Er Si Si Si Si Si Jie Guan Mo Mo Ke Yang . Yang . A A A A AAAAAAAAMA Page #416 -------------------------------------------------------------------------- ________________ varNAnukrama-sUcI 356 ruza .or ligi 240 लट . 7 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 रुप 4 128 | लज 1 151 | लाजि 1 152 6 124 लज 10 10 लाभ 10 322 रुष 1 458 लजि 1 151 लिख 6 70 रुष 4 123 ॥ लजि 10 167 1 61 10 116 लजि. 10 306 10 186 1 568 लजी 6 12 लिप 137 रूक्ष 10 292 लन्ज लिश 4 66 रूप 10 316 6 125 रेकृ 1 66 रेजृ 1 .111 6 32 .1 607 10 206 1 260 10 लीङ् 1 271 10 197 10 27 10 167 लप 1 286 | लुट 1 213 लबि 1 264 1 467 लभष 1 701 | लुट 4 116 लभ 10 322 10 135 10 167 लक्ष 10 164 1 225 लक्ष 10 143 | लष लष 1 627 467 लख 1 61 | लष । लखि. 1 61 1 225 लग 10 187 / लस्जी 1 241 लगि ला 2 51 1 213 लगे 1 533. | लाख 1 86 10 25 लघि 1 75 लाघृ 1 76 | लुण्ठ 10 25 10 167 | lAchi 1 126 / luthi 1 37 lacha 1 126 / lAja 1 152 lunca 1 118 or" wor di EEEEE DHA 2 . . . 26 or nor 122 lala laza . . . . or lasa 470 BEE laghi Page #417 -------------------------------------------------------------------------- ________________ 360 घातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 10 1 527 | वर्ण 245 वर्ण 10 10 लुप लुपॢ लुबि लुभ लुभ 26 लूञ् 12 लूष 1 451 लूष 64 लेपृ 1 260 लोक 1 63 4 128 6 135 104 126 लौर्3a ल्वी वकि वक्ष 10 4 6 लोक 10 197 1 100 लोचृ लोच 10 लोष्ट 1 163 167 1246 34 wd ह व 1 1 वख वखि वगि वधि वच वच वच 10 वज 1 वज 10 वट 1 1 . 70 वनु 442 वनु 91 वनु 61 वन्चु 61 वन्चु 1 77 वप 2 57 वम 10 230 वम 233 वमु 158 वय 66 वर 1 202 वर्च वट वट 1 वटि वटि वटि - वटि वठ क्षीरतरङ्गियां 1 1 10 10 ठि afs afs 43 वण 1 302 वण्ट 10 240 वद 1 736 वद 10 230 वदि 1 11 वन 1 308 वन 311 541 556 1 1 10 1 1 1 8 174 वर्ध 224 | वर्फ 43 वर्ह 1 1 305 | वल 228 | वल 166 174 वल्क वल्ग वल्भ वल्यूल वल्ल वश वष वस वस वस वसु वस्क 8 वह वा 120 146 वा वाक्षि वाछि 1 730 1 5.56 1 585 1 585 वाडृ 1 318 वापश 10 242 | वावृतु 1 ह वाश 1 10 1 1 424 1 10 1 2 1 1 2 10 10 1 1 275 267 326 82 458 733 16 182 108 74 1 731 2 43 4 1 17 324 . 102 286 10 4 4 326 552 30 1 10 268 1 445 1 127 1 167 246 46 Page #418 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूची धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 42 वेह 84 620 वाश 4 52 | वीज 10 55 | वेल 10 266 वास 10 270 | वीर 10 285 | वेल्ल 1 360 विचिर् 3 13 | वुगि 1 63 | वेवीङ् 2 78 वचिर् 7 5 | वृक. 1 73 | वेष्ट . 1 161 विछ 6 127 वृक्ष 1 397 वेस 1 473 विछ 10 167 1 426 विज 1 136 7 26 1 654 विजिर् 3 13 व्यच विजी 6 11 | वृजी 2 20 व्यज विजी 7 28 | वजी 7 26 व्यथ 1 216 व्यध 72 विड 1 216 व्यप वित्त 10 318 व्यय विथ 1 28 व्यय 10 84 विद . 2 56 10 317 विद 4 62 | वृतु 46 10 84 विद 7 17 वृतु 167 व्ये 1 736 विद 10 154 '1 505 / व्रज 1 158 विद्लू 6 136 10 167 | वण 1 विध 6 37 4 116 विल 6 64 विश * 6 128 1 464 / वी विष 58 20 | वीङ् 4 30 विषु 1 461 | वृञ् 15 वीड 4 16 विषु 3 14. 1 735 वड6 61 विष्ल 3 14 वेणू 1 616 | व्ली वी 2 41 / वेथू वोज 1 112. वेप 1 258 | शंसु 1 481 1 9 20 20 . ar 208 504 3 or 150 2uru >> >> or un 1 28 . Page #419 -------------------------------------------------------------------------- ________________ 362 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 1 367 1 शक शकि 1 शकॢ 18 शच 1 101 शचि (पाठा) 1102 शट शट शठ शठ शठ शठ zara zarba zarva llM l waa, 4 78 68 10 1 10 26 | शाख 10 4 zAr3a 10 136 शान शठ 10 244 | शार शडि 1 183 शास शण 1 538 शासु 1 565 शासु शदॢ शदॢ 6 131 शासु शिक्ष शप 1 727 शप 4 56 शब्द 160 शम 1 558 शम 143 शमु 4 64 शम्ब शल शल 1 201 शल शल शल्भ शव शश शष 139 शसि 10. w 10 क्षीरतरङ्गिण्यां 236 | zasu 10 20 10. 256 1 286 1 385 1 328 136 zighi ziji 1 1 1 1 1 1 1 1 10 1 धातुः गणः सूत्रसं0 शीङ् 580 शीभृ 274 | शील शील 477 1 2 5 1 6 478 शु 2 15 1 417 2 शुठ शुठ शुठि शुठि 15 | शुठि 75 शुध 368 | शुन 66 शुन्ध 20 शुन्ध 3 | शुभ 204 | शुन्भ 66 शुभ 458 1 शुक 86 417 शुच 1 114 480 शुचिर् 4. 55 Co शुच्यी 1 341 162 शुठ 1 237 64 723 256 शिञ् शिट शिल शिष शिष शिष्ल शीक 1 शीकृ शीकृ 2 1 1 1 458 शुभ 10 211 शुल्क 7 16 शुल्ब 10 216 शुष 62 | शूर 67 | शूरी 10 264 1 671 10 10 1 24 266 348 1 10 4 65 237 240 65 82 6 -47 1 60 10. 222 1 262 6 34 1 468 6 24 4 10 70 10 65 74 10 285 4 46 Page #420 -------------------------------------------------------------------------- ________________ .. वर्णानुक्रम-सूची धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 शूर्प 10 65 | श्रमु 4 67 - शिव 1 741 शूल 1 351 श्रा 1 547 | श्विता 1 461 शूष 1 452 श्रा 2 46 श्विदि 1 10 शृध 10 180 | ख्रिस् श्वेताश्व 10 327 1 506 श्रिषु शधु 1 613 | श्री 3 | षगे 1 534 सृञ् 6 17 | श्रु 1 671. | षघ 5 25 शेलु 1 361 श्र 1 653 षच 1 96 शेव. 1 335 | श्रोण 1 305 षट 1 212 शो 4 35 श्लकि शोण 1 304 | श्लगि 11 | षण 'शौट 1 164 | श्लाखु 1 10 221 श्चुतिर 1 36 श्लाघृ 1 81 1 564 श्च्युतिर् 1 36 श्लिष 4 77 षद्ल श्मील 1 345 श्लिष 10 33 षन्ज 1 714 श्यङ् . 1 687 श्लिषु 1 463 षप 1 285 कि 1 67 श्लोक 1. 64 षम श्रगि 1 11 श्लोण श्लोण 1 306 / 1 286 श्रण 1 538 | श्वकि श्वकि 1 75 | 1 122 श्रण 10 37 श्वच 1 102 2 81 536 श्वचि 1 102 1 122 श्रथ 10 13 श्वठ 10 . 26 श्रथ * 10 216 | श्वठ 10 श्रथ 10 256 | श्वठि 10 26 / षह 10 204 श्रथि 1 26 | श्वभ्र 10 74 षाध 5 16 श्रन्थ 44. श्वल्क 10 30 | षिच 6 138 श्रन्थ 10 216 / श्वल्ल 1 367 | षिञ् 5 2 श्रन्थ 10 226 | श्वस 2 66 / षिञ् EFFFFFFFEEEEEEEEEEEEEEEEEEEE * * * * * Mmmar >> 2.0mm x x 22200 Sadla ML. Mor or m ma xww zratha AAA A Page #421 -------------------------------------------------------------------------- ________________ क्षीरतरङ्गिण्यां धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 | धातुः गणः सूत्रसं0 . षिट षिध षिधु 1 204 | ष्टिपृ ष्टिम ष्टीम ष्टुञ् >> or ur >> Mar ष्ठिवु 1 255 | वर्त 10 74 4 15 | विदा 1 463 4 15 / विदा 4 76 1 108 . स. 36 | संग्राम 10 308 1 278 | सघ 5 25 440 | सच 1 285 .6 57 | सट्ट . 10 83 57 | सत्त्र 10 288 255 | समाज 10 273 1 646 | सर्ज 1 138 1 534 | सर्ब 1 289 .1 572 | सल 1365 1 660 | साध 5 .16 373 | सान्त्व 10 26 4 | साम 10 26 45 | सांम 10 265 61 | साम्ब 10 20 30 | सार 10 256 4 4 | सुख 10 315 4 90 | सुट्ट 10 24 1 655 | सुन्भु 1 503 1 373 सुर 6 50 1 75 | सूच 10 256 1 18 | सूत्र 10 260 10 200 | सूर्य 1,336 1 702 / सूर्य . 1 444 2 64 / सूर्ष 1 444 ष्ण ष्णिह षेक षेव षो ष्टक ष्टन ष्टभि ष्टम ष्टिघ 1 452 | ष्णुस 1 67 | ष्णुह 1 335 | ष्ण 4 37 | ष्थिवु 1 530 | ष्वक्क 1 565 / ष्वद 1 272 | प्वद 1 566 | ष्वन्ज 5 22 / ष्वप 4. Page #422 -------------------------------------------------------------------------- ________________ वर्णानुक्रम-सूची धातुः गणः सूत्रसं0 / धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 / जनमा सृ 1 667 | स्तृञ् 5 6 | स्फुट 10 167 सृ 3 17 | स्तृहू 6 57 | स्फुट 10 325 10 18 स्तृहू 6 57 | स्फुटि 10 4 सृज 4 68 | स्तृञ् 6 13 | स्फुटिर् 1 226 116 स्तेन 10 276 | स्फुडि 1 181 1 261 स्तोम 10 306 | स्फुडि 10 4 सृप्लु 1 710 | स्त्यै 1 646 | स्फुर 6 62 1 261 | स्थगे 1 534 | स्फुर्छा 1 132 सेकृ . 1 67 | स्थल 1 572 | स्फुल 6 62 सेवृ . 1 335 | स्थड 6 86 | स्फूर्जा 1 148 स्थूल 10 286 | स्मिङ 1 678 स्कन्दिर 1 707 / स्ना 1 556 | स्मिट 10 31 . स्कभि 1 272 स्निट 10 31 | स्मुर्छा 1 132 स्कुञ्66 स्पदि 1 14 | स्मृ 1 544 स्कुदि 1 - 1 | स्पर्ध 1 4 | स्मृ 1 665 स्खद 1 516 स्पश 1 626 स्मृ 5 15 स्खदिर् 1 560 स्पश 10 130 | स्यन्दू 1 507 स्खल 1 362 | स्पुडि 10 4 | स्यम 10 141 स्खलि . 1 552 | स्पृ 5 15 स्यमु 1 565 स्तक 1 530 | स्पृश 6 126 | [स्रकि] 1 67 स्तन 1 310 | स्पृह 10 257 स्रन्भु 1 277 स्तन 1 565 | स्फट 1 226 / सन्भु . 1 503 स्तन 10 248 | स्फटि 1 226 / स्रन्सु 1 501 स्तिप 10 121 | स्फर 6 62 स्तुप 4 125 / स्फल 6 62 / स्रिव 4 3 स्तुप (स्तूप) 10. 122 ) स्फायी 1 326 / सु 1 673 स्तूप 4 125 / स्फिट 10 32 | लेक स्तृक्ष 1 440 | स्फुट 6 78 पइ * * * * * * * * * * . Page #423 -------------------------------------------------------------------------- ________________ 366 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 धातुः गणः सूत्रसं0 1 172 | हेडृ 68 हेषृ 6 1 388 हौर्3a 10133 | ह्र उङ स्वन 1 556 हु स्वन 1 स्वर 10 स्वर्त 10 स्वर्द 1 स्वाद 1 स्व 1 ह हुड 1 211 हुडि 1 233 |हुडि हाक् हाङ हि हिक्क हिडि 2 1 1 हट हठ हद 1 703 हुड हन 2 हुर्छा हम्म हय ह हल ह क्षीरतरङ्गिण्यां 1 1 1 m 565 हिल 251 हिवि 74 हिष्क 18 हिसि 24 हिसि 664 हु 313 | हुल 340 |हूड 342 | हृ 573 |हृञ् 474 | हृष 8 हृषु 7 हेठ 13 1 604 | हेड 1 171 हेड 7 24 ह्मल 10 220 | ह्मल 3 1 ह्रगे 6 Co ह्रस 1 172 |ह्राद 1 180 ह्री 1 1 1 1 3 1 4 246 | ह्रीछ 130 | हेट 580 ह्नगे 246 लप - 196 637 ह्नस 122 | ह्लादी 1 468 | ह्वरक 1 166 ह्वल 63 ह्वल 1 217 | ह्व 1 526 ह्नत्र 1 186 1 410 1 246 85 1 543 1 555 1 534 1 466 1 22 3. 3 1 126 1 406 1 534 10 105. 1 466 1 23 10 327 1 543 1 555 1 663 1 737 Page #424 -------------------------------------------------------------------------- ________________ भीरतरङ्गिण्यामुद्धृतानां ग्रन्थानां ग्रन्थकाराणां च वर्णानुक्रमेण निर्देशः अथर्व 335, h। कस्मिस्चिद् व्याकरणे 33, 3 / / अन्ये-भुत्र्। कातन्त्रम् 8, 2 / 164, 23 / अपरे 336, 3 / कात्यः 41, 6 / अमरकोषः148, 27 / 306, | कात्यायनः 3.31, 16 / 22 (307, 1) / (dra0 अमर- | कात्यायनवात्तिकम् अनेकत्र सिंहः) कामन्दकनीतिसारः4 43, 1 / अमरसिंहः 71, 14 / 131, 4 / काव्यालङ्कार (वामनीय) (dra0 अम्र्कोस्स्ः)| | 133, 11 / 334, 12 (dra0 अमृततरङ्गिणी (पाठा0) 7,30 / वामनीयकाव्यालङ्कारशब्दः) अष्टाध्यायी 2,2 / | काशकृत्स्नाः 194, 16 / अष्टाध्यायीसूत्रम् बहुत्र । | किरातार्जुनीयम् ॥ 110, 5 / प्राचार्याः 278, 23; 24 / kumaarsmbhvH126,10| 133, आर्याः 263, 16 / आर्हतः 106, 14 / ' ' केचित्-बहुत्र डणादौ 26, 11 / 30, 11 / / कौशिकः-बहुत्र 56, 15 / 77, 12 / इत्यादि। गणपाठः अनेकत्र उणादिसूत्रम् भुत्र्। | गणसूत्रम् बहुत्र उपाध्यायाः 18, 1 / गीता 42, 24 ॥ एके-बहुत्र । | गुप्तः 68, 16 / 117, 6 / कण्ठः 25, 15 36, 11 / 57, | 333, 3 / 336, 15 / 17 / 68,4 / 100, 2 / 230, 2 / | चन्द्रः-बहुत्र कर्मयोगामृततरङ्गिणी 77, 7 / (चरकः (आयुर्वेदप्रवक्ता) 66,1 / 4 एतच्चिह्नाङ्कितो ग्रन्थो ग्रन्थकारो वा नात्र साक्षानिर्दिष्टः । तद्वचनानि नामनिर्देशं विनोद्धृतानि । Page #425 -------------------------------------------------------------------------- ________________ 368 क्षीरतरङ्गिण्यां चान्द्रधातुपाठः अनेक्त्र्। | पूर्वे 302, 11 / चान्द्रम् (तन्त्रम् सूत्रम्)41, 5 / प्रशस्तपादभाष्य 3, 14 / 91, 14 / प्राञ्चो हेवाकिनः 131, 10 / चान्द्रे (धातुपाठे) 303, 5 / / | भगवद्गीता-गीताशब्दं पश्यत । चान्द्रः 303, 15 / भट्टशशाङ्कधरः 8, 1 / चान्द्राः 56,3 / 81, 10 / 82, | भट्टशेषाङ्कधरः 8, 12 पाठा0 / 18 / 86, 13 / 67, 12 / भट्टिः 66, 12 / 76, 7 इत्याइत्यादिषु । | दिषु । छान्दसम् 17, 17 ॥ (भल्लटः) 76, 12 / छान्दोग्योपनिषद् 137, 10 / (भागुरिः) 202, 5 / 216,4 / तण्डुः-ताण्डवम् 52, 80 / भाष्यम् 6, 10 / 74, 20 / तन्त्रवात्तिकम् 6, 5 / 136, 5 / 263, 16 / . durgH-bhutr| भोजः-dra0 shriibhojH| दौर्गधातुपाठः-अनेकत्र । मल्लः 56, 15 / दौर्गम् (धातुसूत्रम्) 6, 15 / | महाभाष्यम् -बहुत्रोद्धृतम् । दौर्गाः-भुत्र्। माध्यन्दिनी संहिता 252,7 / द्रमिडाः-बहुत्र । मालतीमाधवः468, 16 / नन्दिस्वामी 58, 3, 27 पात्था। | रघुवंशः4115, 4 / / न्न्दी-भुत्र्। वाक्यकारः 334, 14 / / निरुक्तम् 414, 14 / वाक्यपदीय 3, 6-11 / 4, पञ्चिका 60, 10 / 116, 3 / 3-4 / 335, 7-8 (tti02)| पञ्जिकाकारः 60,21 / पात्था0| वामनः 133, 10 / 220, 5 / पाठभेदः 326, 17 / / वामनीयकाव्यालङ्कारः (dra0 पाणिनिः 336, 20 / kaavyaalngkaarshbdH)| पारायणम् 304, 3 / 317, वृत्तिकृत् (काशिकाकारः) 151, 16 / 17 / पारायणम् (चान्द्रम्)300: 10 / वृत्तिकृत् (धातुवृत्तिकारः) 21, 321, 13 / 10 / पारायणिकाः 2, 4, 6, 8 / वैशेषिकम् 3, 13 / 161, 8 / 336, 16 / व्याघ्रभूतिः 212, 13, 14 / पूर्वाचार्यसंना 168, 4,5 / | रामायणम् 4335, 4 / Page #426 -------------------------------------------------------------------------- ________________ 47 ग्रन्थानां ग्रन्थकाराणां च वर्णानुक्रम-सूची 366 (लौकिकः) 37, 11 / 40, 1|| सभ्याः -अनेकत्र । शशाङ्कधरः (dra0-भट्टशशाङ्क- | सरस्वतीकण्ठाभरणम् 4 59,13 / सुभाषितरत्नावली 131, 4 / शाकटायनः (पाल्यकोतिः) 316, | सूरयः 8,6 / 15, 16 / 71, 24 / शिवः 43, 1 / (0 शिवस्वामी) सूर्यशतकम् 110 4 / / शिवस्वामी 237, 25 / .. सौनागाः 4, 2 / 336, 5 / shishupaalvdhH457,3|255, स्मरणम् 196, 6 / 197, 12 / 6 / 335,2 / 336, 2 / श्रीभोजः 16, 2 / 117, 14 / स्मृतिः 5, 12 / 18, 14 / .. 116, 6 / 162, 15 / 334, | स्वामी 58, 27 पाठा0 / 15 / hrsscritm| 68, 10 / षड्वृत्तयः 3,1 (0एतत्पृष्ठस्था हेबाकिनः 131, 10 / (प्राञ्चो Ti0 1) / .... हेवाकिनः) / . .... Page #427 -------------------------------------------------------------------------- ________________ भीरतरङ्गिण्याष्टिप्पण्यां : प्रमाणत्वेनोद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि अमरकोषः (अमरसिंहस्य) | उणादयः(दशपादी).. . अमरकोशटीका (क्षीरस्वामिनः) | उणादिकोशव्याख्या (स्वामिदयाअमरकोशटीका. (भानुजिदीक्षि नन्दस्य) तस्य) | उणादिवृत्तिः (श्वेतवनबासिनः) अमरकोशोद्घाटनम् (क्षीरस्वा- ___ , (नारायणभट्टस्य) .. मिनः) , (उज्ज्वलदत्तस्य) अमरटीकासर्वस्वकारः (सर्वानन्दः) . . . , (दुर्गसिंहस्य) अमरटीकासर्वस्वम् (सर्वानन्दस्य) (दण्डनाथस्य) अष्टाङ्गहृदयम् (वाग्भट्टस्य) / (पेरुसूरिणः) अष्टाङ्गहृदयव्याख्या (हेमाद्रेः) ___ " (हेमचन्द्रस्य) अष्टाध्यायी (पाणिनेः) ,, (दशपाद्या अज्ञातआपिशलाः (पृष्ठ 36) नामा) आपिशलिः (वैयाकरणः) ,,,, , 4 आश्वलायनश्रौतसूत्रम् उणादिवृत्तिः (संक्षिप्रसारनामा) इन्द्रः (पृष्ठ 3) उणादिवृत्तिकाराः उज्ज्वलदत्तः (उणादिटीकाकारः) उद्द्योतः (भाष्यप्रदीपोद्योतो उणादयः (पञ्चपादी) ऋग्वेदः [नागेशस्य) 1. इयं पृष्ठ संख्या क्षीरतरङ्गिण्या अस्य संस्करणस्य विज्ञेया । एवमुत्तर. त्रापि । 2. कलकत्तानगरात् prkaashitaa। 3. अस्मत्सम्पादिता सरस्वतीभवन-ग्रन्यामालायां काशितो मुद्रिता । 4. अस्मत्सकाशे विद्यमाना हस्तलिखिता प्रतिः । Page #428 -------------------------------------------------------------------------- ________________ टिप्पण्यामुद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि 371 स्य) ऋग्वेदभाष्यम्' (स्कन्दस्वामिनः) | कौटल्य-अर्थशास्त्रम् (चाणक्यस्य) , , (सायणाचार्यस्य) क्षीरतरङ्गिणी (क्षीरस्वामिनः) कण्ठाभरणम् (सरस्वतीकण्ठा- | गणरत्नमहोदधिः (वर्धमानस्य) .... भरणम्) | गणवृत्तिः (क्षीरस्वामिनः) ... कन्नडटीका (काशकृत्स्नधातु- गालवः (पृष्ठ 3). .... - पाठस्य) | गीता (भगवद्गीता) कविकल्पद्रुमः (वोपदेवस्य) गोभिलगृह्यम् कविकल्पद्रुमटीका (दुर्गादासस्य) चन्नवीरकविः (काश0 धातु.. कातन्त्रकृद्व्याख्यानम् (दुर्गसिंह- .. कन्नडटीकाकारः) चन्द्रः (वैयाकरणः) कातन्त्रम् (व्याकरणम्). चरकसंहिता (आयुर्वेदस्य) कातन्त्रधातुपाठः .. चान्द्र-उणादयः कात्यायनः (वार्तिककारः) चान्द्र-धातुपाठः कात्यायनश्रौतसूत्रम् . चान्द्र-धातुसूत्रम् कालिदासः चान्द्रवृत्तिः (धर्मकीर्तेः) .. काव्यप्रकाशः (मम्मट्टस्य) चारायणिसूत्रम् (पृष्ठ 225) काव्यालंकारः (वामनस्य) जयादित्यः (काशिकाकृत्) काशकृत्स्नः (वैयाकरणः) जाम्बवतीविजयम् (पाणिनेः) काशकृत्स्नधातुपाठः'. जैनेन्द्रमहावृत्तिकृत् (अभयनन्दी) काशकृत्स्नधातुव्याख्यानम् (चन्नवीरकृतायाः कन्नडटीकायाः । जैनेन्द्रव्याकरणम् ... (पूज्यपाद__ संस्कृतरूपान्तरम्) . प्रोक्तम्) काशिकाकारः जैनेन्द्रव्याकरण और उसका खिलकाशिकावृत्तिः . .... पाठ कैयट: . (महाभाष्यप्रदीपकारः) - तत्त्वबोधिनी (si0kau0व्याख्या) 1. मद्रासतः प्रकाशितं प्रथमाष्टकमात्रम् । 2. dra0 काशकृत्स्नधातुव्याख्यानम् । 3. भीमसेनशर्मणा सम्पादिता, 'इटावाऽनगरात् prkaashitaa। 4. काशीतः प्रकाशितस्य जैनेन्द्रव्याकरणस्यादौ मुद्रितो ऽस्मदीयो लेखः । 5. मोतीलालबनारसीदासद्वारा लाहौरनगरे चतुर्षु भागेषु prkaashitaa। Page #429 -------------------------------------------------------------------------- ________________ 372 क्षीरतरङ्गिण्या तन्त्रवात्तिकम्' (भट्टकुमारिलस्य)/ धातुवृत्तिकाराः (सायणमैत्रेयादयः) ताम्रपत्रम् (भोजदेववर्मणः) | नागेशीयोद्योतः । तैत्तिरीयब्राह्मणम् नागेशभट्टः, नागोजिभट्टः त्रिकाण्डशेषः निघण्टु: (यास्कस्य) दशपादी-उणादयः , (कौत्सव्यस्य) दशपाधुणादिवृत्तिकारः निघण्टुटीका' (देवराजयज्वनः) दीक्षितः (भट्टोजिदीक्षितः) निरुक्तम् (यास्कीयम्) दुर्गः (कातन्त्रव्याख्याता) निरुक्तकारः (यास्कः) दुर्गसिंहः (कातन्त्रव्याख्याता) निरुक्तटीका (स्कन्दस्वामिनः) दुर्गादासः (कविकल्पद्रुमव्याख्या- | निरुक्तटीका' (दुर्गस्य) कारः) / | न्यायमञ्जरी' (जयन्तस्य) देवः (दैवग्रन्थकृत्) न्यायसंग्रहः (हेमहंसगणेः) देवपालः (लौगाक्षिगृह्यव्याख्या- | न्यासः (काशिकावृत्तिविवरणम्) कारः) | न्यासकारः (जिनेन्द्रबुद्धिः) देवराजयज्वा (निघण्टुटीकाकृत) | पञ्चपादी-उणादयः दैवम् (देवकृतो ग्रन्थः) पतञ्जलिः (महाभाष्यकारः). देवतब्राह्मणम् पदमञ्जरी (हरदत्तस्य काशिकाधातुपारायणम् (अज्ञातनाम्नः) ' व्याख्या) धातुपारायणम् (उज्ज्वलदत्तोद्- परिभाषावृत्तिः (सीरदेवस्य) . घृतम्) | परिभाषाभास्करः (शेषाद्रिधातुपारायणकारः नाथस्था) धातुप्रदीपः (मैत्रेयस्य) | परिभाषेन्दुशेखरः (नागेशस्य). धातुवृत्तिः (सायणस्य) पाणिनिः 1. शाबरभाष्यस्य पूनासंस्करणे मुद्रितम् । 2. राजशाही-बंगाल-मुद्रितं संस्करणम् । 3. चौखम्बासंस्कृतसीरिजकाकाशीतः prkaashitaa|. 4. सत्यव्रतसामश्रमिणा सम्पादिता कलकत्तातो मुद्रिता। 5. आनन्दाश्रम-पूनातः प्रकाशिता । 6. लाजरसप्रेस-काशीमुद्रितं संस्करणम् । 7. राजशाही-बंगाल-मुद्रितं संस्करणम् । 8. लाजरसप्रेस-काशीमुद्रितं संस्करणम् । Page #430 -------------------------------------------------------------------------- ________________ टिप्पण्यामुद्धृतानां अन्धानां प्रन्थकाराणां च नामानि 373 पातञ्जलप्रयोगः । मनुस्मृतिः पाल्यकीर्तिः (जैनशाकटायनतन्त्र- महाभारतम् (वैयासिकम्). . . ... कृत्) | महाभारत-कश्मीरपाठ (pR0100) पुरुषकारः' (देवव्याख्यानम्) | महाभाष्यम् (प्त्न्य्ज्लेः)| पूर्वव्याकरणम् (पृष्ठ 110) महाभाष्यकृत् (पतञ्जलिः). पौष्करः (पौष्करसादिः, पृष्ठ 3) | महाभाष्यप्रदीपः (कैयटस्य) प्रक्रियाकौमुदी (रामचन्द्रस्य) माधवीया धातुवृत्तिः (सायणस्य) प्रक्रियाकौमुदीटीका (विठ्ठलस्य) मालविकाग्निमित्रम् प्रक्रियासर्वस्वम् (नारायणभट्टस्य) मीमांसाशाबरभाष्यम् प्रक्रियासर्वस्वकारः (नारायणभट्ट) मुकुटः (अमरव्याख्याकारः) प्रौढमनोरमा (भट्टोजिदीक्षितस्य) मुग्धबोधटीका (दुर्गादासविद्याबृहद्देवता (शौनकस्य) वागीशस्य) भट्टोजिदीक्षितः । मुद्राराक्षसम् भागवृत्तिः (अष्टाध्यायीव्याख्या) | मैत्रेय: (धातुप्रदीपकारः). भागवृत्तिकारः (भत हरिनामा । याज्ञवल्क्यस्मृतिः .. ...... .. चिमलमतिः) | यास्कः (निरुक्तकृत्) भागवृत्तिसंकलनम् (अस्मदीयम्) | योगभाष्यम् (व्यासस्य) भागुरिः (व्याकरणकारः) योगसूत्रम् (पतञ्जले:) भानुजिदीक्षितः (अमरव्याख्याकृत)/ रमेशचन्द्रमजुमदारः (पृष्ठ 206) भाषावृत्तिः (पुरुषोत्तमदेवस्य) रामायणम् (दाक्षिणात्यसंस्करणम्) भाष्यकारः (महाभाष्यकारः) / , (पश्चिमोत्तरीयम्) भीमसेनः (धातुवृत्तिकृत्) | लिबिशः (क्षीरतरङ्गिण्याः पूर्वभोजराट् (सरस्वतीकण्ठभरणस्य संपादकः) कर्ता) लौगाक्षिगृह्यव्याख्या (देवपालस्य) भोजीय- उणादयः । वाक्यपदीयम् (भर्तृहरेः) भोजवर्मा । वामनः (काव्यालङ्कारकृत्) मद्रासराजकीयसंस्कृतहस्तलेख- वायुपुराणम् ___ सूचीपत्रम् । वात्तिककारः (कात्यायनः) मनुः (मनुस्मृतिप्रवक्ता) शतपधब्रह्मणम् 1. ट्रिवेण्ड्रमनगरतः प्रकाशितं sNskrnnm। 2. पूनामुद्रितं मूलमात्रम् । Page #431 -------------------------------------------------------------------------- ________________ 374 शब्देन्दुशेखरः (नागेशस्य ) शाकटायन; (प्राचीन आचार्यः ) शाकटायननातुपाठ: (जैनशाक टायनस्य) शेषाद्रिनाथ : ( परिभाषाभास्कर कृत्) क्षारतरङ्गिष्यां सायणः दीनां प्रणेता) (ऋग्भाष्य धातुवृत्त्या सिद्धान्तकौमुदी' (भट्टोजिदीक्षितस्य ) सीरदेवः ( परिभाषावृत्तिकारः ) सुधाकरः (वैयाकरणः ) स्कन्दत्वामी (ऋग्भष्यकार: ) स्वामी (क्षीरस्वामी) शौनकः (बृहदेवताप्रवक्ता) स्वामिदयानन्दः' (उणादिकोषव्याख्याकृत्) श्लोकधातुपाठ: श्लोकवार्तिकम् (भट्टकुमारिलस्य ) श्वेतवनवासी (उणादिवृत्तिकारः) हरदत्तः (पदमञ्जरी कारः ) श्वेतवनवासिवृत्तिः (पञ्चपाद्यणा हेमहंसगणि (न्यायसंग्रहस्य व्याख्याता) दीनाम् ) संस्कृत व्याकरण शास्त्र का इति 4 हेमाद्रिटीका (अष्टाङ्गहृदयस्य ) हास (अस्मदीयम्) हैमपारायणम् (हैमघातुव्याख्या) सरस्वतीकण्ठाभरणम् (भोजीयं हैमशब्दानुशासनम् व्याकरणम्) | हैमोणादिविवरणम् - 1. dra0 पृष्ठ 367, Ti05 / Page #432 -------------------------------------------------------------------------- ________________ संशोधन-पत्रम् क्षीरतरङ्गिण्या अस्मिन् संस्करणे 48 तमपृष्ठपर्यन्तं सदृशानाम् उत्तरत्र पठितानां धातुनां निर्देशे धातुसूत्र संख्या: पूर्वसंस्करणानुसारम् अशुद्धा मुद्रिताः, तासामिह यथासंशोधनं निदर्शितं तदनुसारमध्ययनात् प्राक् संशोधनीयमिति प्राञ्जलिः प्रार्थयेऽहम् । उपरिष्टादधस्ताच्च व्यवह्रियमाणाः स्वरमात्रा ऊर्ध्वभागे विन्यस्तो रेफोऽनुस्वारश्च मुद्रणकाले बहुधा प्रणश्यन्ति । अत एतादृशा अशुद्धयोऽत्र न निर्दिष्टाः । पृष्ठ paM0 प्रशुद्धः शुद्धः 16 17 70 68 17 14 58 56 18 4 206 166 16 5 144 140 11 186 163 2011 206 181 21 8,15 45 44-46 22 4. 230 16 41-43 " 24 4 46 31 13 81 " 25. 14. 735 26 2 285 & 223 11 27 53 57 " 25-26 'अदे:' '. 'अतेः' 128 26 8 201 44-46 47 83 736 248 167 56 'अति' 'अदेः' 132 पृष्ठ paM0 26 10 17 16 37 " 30 m m m m WWW 31 32 33 36 " 37 "" अशुद्धः शुद्धः 256 222 253 216 223 197 355 313 532 526 223 167 11 65 6 3 208 186. 16 14 6 m w 16 पञ्च पाद्युणा da0 u0 6 भाषार्थः भासार्थः ww ए 7 223 167 रविच श्विच 6 116 एए 570 564 566 600 111 115 148 146 17 38 36 12 40 17 41 5 42 10 Page #433 -------------------------------------------------------------------------- ________________ 376 क्षोरतराङ्गण्यां . पृष्ठं paM0 अशुद्धः शुद्धः पृष्ठं paM0 प्रशुद्धः शुद्धः 42 15 568 566 | 61 23. 170 125 48 15 16 17. 75 26 2 / 220, 220, 51 26 100 , 74 - पृष्ठ 16 पृष्ठ 26 53 28 15 12 106 30 रस्या- रेनं न 54 25 15 12 .... स्मरणात् स्मरति 56.. 26 18 . 15 136 10 226 126 60. 25 दारणम् द्रावणम् । 226 25 स्निह स्निट 27.56.60 Page #434 -------------------------------------------------------------------------- ________________ रामलाल कपूर ट्रस्ट द्वारा प्रकाशित वा प्रसारित प्रामाणिक ग्रन्थ वेद-विषयक ग्रन्थ 1. ऋग्वेदभाष्य (संस्कृत हिन्दी; ऋग्वेदादिभाष्यभूमिका सहित)प्रतिभाग सहस्राधिक टिप्पणियां, 10-11 प्रकार के परिशिष्ट व सूचियां प्रथम भाग 35-00, द्वितीय भाग 30-00, तृतीय भाग 35-00 / 2. यजर्वेदभाष्य-विवरण-ऋषि दयानन्दकृत भाष्य पर paM0 ब्रह्मदत्त जिज्ञासु कृत विवरण । प्रथम भाग 100-00 रुपये, द्वितीय भाग 40-00 / 3. तैत्तिरीय-संहिता-मूलमात्र, मन्त्र-सूची shit। 40.00 4. तैत्तिरीय संहिता-पदपाठः-50 वर्ष से दुर्लभ ग्रन्थ का पुनः प्रकाशन, bar3हिया सुन्दर जिल्द 100-00 / . 5. अथर्ववेदभाष्य-श्री paM0 विश्वनाथ जी वेदोपाध्याय कृत्|11-13 काण्ड 30-00; 14-17 काण्ड 24-00; 18-19 वां काण्ड 20-00; वीसवां काण्ड 20-00 / काण्ड 6-10 छप रहा है। 6. ऋग्वेदादिभाष्य-भूमिका-paM0 युधिष्ठिर मीमांसक द्वारा सम्पादित एवं शतशः टिप्पणियों से युक्त । साधारण जिल्द 25-00, पूरे कपडे की 30-00, सुनहरी 35-00 / . 7. ऋग्वेदादिभाष्यभूमिका-परिशिष्ट-भूमिका पर किए गए आक्षेपों के ग्रन्थकार द्वारा दिये उत्त्र्। मूल्य 2-50 8. माध्यन्दिन (यजुर्वेद) पदपाठ--zuddha sNskrnn| 25-00 6. gopatha-ब्राह्मण (मूल)-सम्पादक श्री DA0 विजयपाल जी विद्यावारिधि । अब तक प्रकाशित सभी संस्करणों se adhika zuddha aura sundara sNskrnn| मूल्य 40-00 10. वैदिक-सिद्धान्त-मीमांसा--paM0 युधिष्ठिर मीमांसक लिखित वेदविषयक 17 विशिष्ट निबन्धों का अपूर्व स्ण्ग्र्ह्। अप्राप्य 11. कात्यायनीय ऋक्सर्वानुक्रमणी-(ऋग्वेदीया) षड्गुरुशिष्य विरचित संस्कृत टीका सहित । टीका का पूरा पाठ प्रथम बार छापा गया है। विस्तृत भूमिका और अनेक परिशिष्टों से युक्त । मूल्य 100.00 Page #435 -------------------------------------------------------------------------- ________________ 12. ऋग्वेदानुक्रमणी-वेङ्कट माध्व्कृत्। इस ग्रन्थ में स्वर छन्द आदि आठ वैदिक विषयों पर गम्भीर विचार किया है । व्याख्याकार-श्री DA0 विजयपाल जी विद्यावारिधि । उत्तम संस्करण 30-00 ; साधारण 20-00 13. वैदिक-साहित्य-सौदामिनी--sva0 श्री paM0 वागीश्वर वेदालंकार । काव्यप्रकाश साहित्यदर्पण आदि के समान वैदिक साहित्य पर शास्त्रीय विवेचनात्मक ग्रन्थ । bar3हिया जिल्द 50-00, साधारण जिल्द 45-00 14. ऋग्वेद की ऋक्संख्या-युधिष्ठिर मीमांसक मूल्य 2-00 ... 15. वेदसंज्ञा-मीमांसा-युधिष्ठिर मीमांसक 1-00 16, वैदिक-छन्दोमीमांसा-paM0 yu0 mii0| नया संस्करण 20-00 17. वैदिक-स्वर-मीमांसा-युधिष्ठिर मीमांसक (नया saM0) 25-00 . 18. वैदिक वाङ्मय में प्रयुक्त विविध स्वराङ्कन-प्रकार-yu0 mI0 मूल्य 6-00 : 16. वेदों का महत्त्व तथा उनके प्रचार के उपाय; वेदार्थ की विविध प्रक्रियाओं की ऐतिहासिक मीमांसा (संस्कृत-हिन्दी)-yu0 mI0 / 5-00 20. देवापि और शन्तनु के पाख्यान का वास्तविक स्वरूप -लेखक - श्री paM0 ब्रह्मदत्त जी जिज्ञासु । . मूल्य 2-00 21. वेद और निरुक्त-श्री paM0 ब्रह्मदत्त जिज्ञ्यासु। . 2-00 22. निरुक्तकार और वेद में इतिहास-,,. 2-00 23. त्वाष्ट्री सरण्य की वैदिक कथा का वास्तविक स्वरूप-लेखक - श्री paM0 धर्मदेव जी निरुक्ताचार्य्। ___ मूल्य 2-00 ... 24. वैदिक-जीवन-श्री pro0 विश्वनाथ जो विद्या-मार्तड द्वारा अथर्ववेद के आधार पर वैदिक-जीवन के सम्बन्ध में लिखा गया अत्यन्त उपयोगी स्वाध्याय-योग्य ग्रन्थ । विना जिल्द 12-00, सजिल्द 16-00 . ___25. शिवशङ्करीय-लघुग्रन्थ पञ्चक-इसमें श्री paM0 शिवशङ्कर जी काव्यतीर्थ लिखित वेदविषयक चतुर्दश-भुवन, वसिष्ठ-नन्दिनी, वैदिक विज्ञान, वैदिक-सिद्धान्त और ईश्वरीय पुस्तक कौन ? नाम के पांच विशिष्ट निबन्ध हैं। मूल्य 6-00 26. यजुर्वेद का स्वाध्याय तथा पशुयज्ञ समीक्षा--लेखक paM0 विश्वनाथ जी वे टोपाध्याय । bar3हिया जिल्द 20-00, साधारण 16-00 / 27. शतपथ ब्राह्मणस्थ अग्निचयन समीक्षा- लेखक-paM0 विश्वनाथ जी वेदोपाध्याय्। 40-00 Page #436 -------------------------------------------------------------------------- ________________ 28. वैदिक-पीयूष-धारा-लेखक-श्री देवेन्द्र कुमार जी कपूर । चुने हुए 50 मन्त्रों की प्रतिमन्त्र पदार्थ पूर्वक विस्तृत व्याख्या, अन्त में भावपूर्ण गीतों से युक्त । उत्तम जिल्द 15-00; साधारण 10-00 / ____29. क्या वेद में प्रार्यों और आदिवासियों के युद्धों का वर्णन है ? लेखक-श्री वैद्य रामगोपाल जी shaastrii। / मूल्य 10-00 30. उरु-ज्योति-DA0 श्री वासुदेवशरण अग्रवाल लिखित वेदविषयक स्वाध्याय योग्य निबन्धों का संग्रह । सुन्दर छपाई पक्की जिल्द 16-00 / 31. वेदों की प्रामाणिकता- DA0 श्रीनिवास शास्त्री । 1-50 32. ANTHOLOGY OF VEDIC HYMNS -Swami Bhumananda षरस्वति. 50.00 - कर्मकाण्ड-विषयक ग्रन्थ . 33. बौधायन-श्रौत-सूत्रम् - (दर्शपूर्णमास प्रकरण) -भवस्वामी तथा सायण कृत भाष्य सहित (संस्कृत) / 40-00 34. दर्शपूर्णमास-पद्धति-paM0 भीमसेन कृत, भाषार्थ सहित । 25-00 ___35. कात्यायनगृह्यसूत्रम्- (मूलमात्र) अनेक हस्तलेखों के आधार पर हमने उसे प्रथम बार छापा है। 20-00 36. श्रौतपदार्थ-निर्वचनम् - (संस्कृत) अग्न्याधान से अग्निष्टोम पर्यन्त प्राध्वर्यव पदार्थों का विवरणात्मक ग्रन्थ । बिना जिल्द 34-00: सजिल्द 40-00 37. संस्कार-विधि-शताब्दी संस्करण, 460 पृष्ठ, सहस्राधिक टिप्पणियां, 12 परिशिष्ट । मूल्य लागतमात्र 15-20, राज-संस्करण 20.00 / सस्ता संस्करण मूल्य 5-25, अच्छा कागज सजिल्द 7-50 / ___38. वेदोक्त-संस्कार-प्रकाश-paM0 बालाजी विठ्ठल गांवस्कर द्वारा मूल मराठी में लिखे गये ग्रन्थ का हिन्दी अनुवाद । इसी का गुजराती अनुवाद संशोधित संस्कार-विधि का आधार ब्ना। मूल्य 20.00 36. अग्निहोत्र से लेकर अश्वमेध पर्यन्त श्रौत यज्ञों का संक्षिप्त परिचय- इस याग में अग्न्याधान, अग्निहोत्र, दर्शपूर्णमास सुपर्णचिति सहित सोमयाग cAturmAsya'aura वाजपेय याग का वर्णन है । (दोनों भाग एकत्र ! मूल्य 10-00 40. संस्कार-विधि-मण्डनम् - संस्कार-विधि की व्याख्या। लेखकवैद्य श्री रामगोपाल जी शास्त्री । prajilda 10-00, sajisda 14-00 . . Page #437 -------------------------------------------------------------------------- ________________ (4) 41. vaidika-nityakarma-vidhi - सन्ध्यादि पांचों महायज्ञ तथा बृहद् हवन के मन्त्रों की पदार्थ तथा भावार्थ व्याख्या सहित । yu0 mI0 मूल्य 3-50 सजिल्द 5-00 42. वैदिक - नित्यकर्म - विधि - ( मूलमात्र ) सन्ध्या तथा स्वस्तिवाचनादि बृहद् हवन के मन्त्रों सहित । मूल्य 1-00 5-00 43. पञ्चमहायज्ञ - प्रदीप - श्री paM0 मदन मोहन विद्यासागर 44. हवनमन्त्र - स्वस्तिवाचनादि सहित । 45. सन्ध्योपासनविधि - भाषार्थ सहित । 46. सन्ध्योपासन - विधि - भाषार्थ तथा दैनिक यज्ञ सहित । शिक्षा-निरुक्त-व्याकरण - ज्योतिष विषयक ग्रन्थ 0-50 अप्राय अप्राप्य 0-60 47. वर्णोच्चारण- शिक्षा- ऋषि दयानन्द कृतं हिन्दी व्याख्या 48. शिक्षा सूत्राणि - प्रापिशल - पाणिनीय - चान्द्रशिक्षा - सूत्र । मूल्य 6-00 46. शिक्षाशास्त्रम् - (संस्कृत) जगदीशाचार्य । 10-00 50. अरबी - शिक्षाशास्त्रम् - (संस्कृत) जगदीशाचार्य । 10-00 51. शिक्षा महाभाष्यम् - (संस्कृत) जगदीशाचार्य विरचित । मूल्य 12-00 सजिल्द 15-00 / -"1 1 15-00; सजिल्द 20-00 " 52. वृद्धशिक्षा शास्त्रम्53. निरुक्त - भाष्य - - श्री paM0 भगवद्दत्त कृत नैरुक्त = आधिदैविक प्रक्रि यानुसारी तथा पाश्चात्त्यमत खण्डन सहित । अप्राप्य 54. निरुक्त - श्लोकवात्तिकम् - केरलदेशीय नीलकण्ठ गार्ग्य विरचित । एक मात्र मलयालम लिपि में ताडपत्र पर लिखित दुर्लभ प्रति के प्राधार पर मुद्रित । प्रारम्भ में उपोद्घात रूप में निरुक्त-शास्त्र विषयक संक्षिप्त ऐतिह्य दिया गया है (संस्कृत) / सम्पादक - DA0 विजयपाल विद्यावारिधि उत्तम कागज, शुद्ध छपाई तथा सुन्दर जिल्द सहित । मूल्य 100-00 55. निरुक्त- समुच्चय - प्राचार्य वररुचि विरचित (संस्कृत) / saM0 - युधिष्ठिर मीमांसक । मूल्य 15-00 3-50 56. अष्टाध्यायी -- (मूल) शुद्ध संस्करण । 57. श्रष्टाध्यायी - परिशिष्ट - सूत्रों के पाठ भेद तथा सूत्र सूची । अप्राप्य 58. श्रष्टाध्यायी भाष्य - ( संस्कृत तथा हिन्दी ) श्री paM0 ब्रह्मदत्त जिज्ञासु कृत । प्रथम भाग 45-00, द्वितीय भाग 25-00, तृतीय भाग 30-00 " Page #438 -------------------------------------------------------------------------- ________________ (5) 56. धातुपाठ - धात्वादिसूची सहित, सुन्दर शुद्ध संस्करण । 3-00 60. क्षीरतरङ्गिणी - क्षीरस्वामीकृत । पाणिनीय धातुपाठ की सब से प्राचीन एवं प्रामाणिक व्याख्या । सजिल्द 60 -00 61. धातुप्रदीप - मैत्रेयरक्षित विरचित पाणिनीय चातुपाठ की व्याख्या । सजिल्द 40-00 62. वामनीयं लिङ्गानुशासनम् - स्वोपज्ञ व्याख्यासहितम् । 8-00 63. संस्कृत पठन-पाठन की अनुभूत सरलतम विधि - लेखक - श्री paM0 ब्रह्मदत्त जिज्ञासु । प्रथम भाग 10 -00, द्वितीय भाग ( yu0 mI0 ) अप्राप्य The Tested Easiest Method of Learning and Teaching Sanskrit ( First Book ) - yaha pustaka श्री paM0 ब्रह्मदत्त जी जिज्ञासु कृत 'विना रटे संस्कृत पठन-पाठन की अनुभूत सरलतम विधि' भाग एक का अंग्रेजी अनुवाद है । अंग्रेजी भाषा के माध्यम से पाणिनीय व्याकरण में प्रवेश करने वालों के लिये यह प्राधिकारिक पुस्तक है । कागज और छपाई सुन्दर, सजिल्द 25-00 / 65. महाभाष्य - हिन्दी व्याख्या (द्वितीय अध्याय पर्यन्त ) paM0 yu0 mI0 / प्रथम भाग 50-00, द्वितीय भाग अप्राप्य, तृतीय भाग 25 - 00 / 66. उणादिकोष - R0 da0 sa0 कृत व्याख्या तथा paM0 yu0 mI0 कृत टिप्पणियों, एवं 11 सूचियों सहित । सजिल्द 12-00 67. दैवम् पुरुषकारवात्तिकोपेतम् - लीलाशुक मुनि कृत । 68. लिट् श्रौर लुङ् लकार की रूप-बोधक सरलविधि - 69. भागवृत्तिसंकलनम् - अष्टाध्यायी की प्राचीन वृत्ति 10-00 3-00 6-00 15-00 6-00 70. काशकृत्स्न-धातु व्याख्यानम् - संस्कृतरूपान्तर । yu0mI0 71. काशकृत्स्न- व्याकरणम्- संपादक yu0 mI0 / 72. शब्दरूपावली - विना रटे शब्दरूपों का ज्ञान कराने वाली 3-00 73. संस्कृत धातुकोश - पाणिनीय धातुत्रों का हिन्दी में अर्थ निर्देश । saM0 युधिष्ठिर मीमांसक । 20-00 . 74. वाक्यपदीयम्- भर्तृहरिकृत स्वोपज्ञ व्याख्या तथा वृषभदेव कृत संक्षिप्त विवरण सहित । सम्पादक - श्री paM0 चारुदेव शास्त्री ema0 e0 / प्रथम भाग-ब्रह्मकाण्ड अप्राप्य । द्वितीय भाग - स्वोपज्ञ व्याख्या तथा पुण्यराज कृत व्याख्या सहित । संपादक - श्री paM0 चारुदेव शास्त्री । अप्राप्य Page #439 -------------------------------------------------------------------------- ________________ (6) 75. अष्टाध्यायीशुक्लयजुः प्रातिशाख्ययोमंतविमर्श::- DA0 विजयपाल विरचित pI0 eca0 DI0 का महत्त्वपूर्ण शोध-प्रबन्ध (संस्कृत) / सुन्दर छपाई उत्तम कागज bar3हिया जिल्द सहित । मूल्य 50-00 76. सूर्य सिद्धान्त - हिन्दी व्याख्या सहित । व्याख्याता श्री उदयनारायणसिंह । इसके प्रारम्भ में 146 पृष्ठ की प्रति विस्तृत एवं विविध विषय परिपूर्ण महत्त्वपूर्ण भूमिका छपी है। मूल्य 50-00 अध्यात्म-विषयक ग्रन्थ 77. ईश-केन- कठ-उपनिषद् - श्री वैद्य रागोपाल शास्त्री कृत हिन्दी अंग्रेजी व्याख्या सहित । मूल्य - Izo0 1- 50; केनो0 1-50; कठो0 3-50 78. तत्त्वमसि - लेखक - श्री स्वामी विद्यानन्द जी सरस्वती विरचित ईश्वर जीव और प्रकृति रूप तीनों मूल तत्त्वों का प्रतिपादन करने हारा दार्शनिक ग्रन्थ । मूल्य 40-00 योग विद्या के मूल्य 16-00 76. ध्यानयोग प्रकाश - स्वामी शिष्य स्वामी लक्ष्मणानन्द कृत । दयानन्द सरस्वती के bar3हिया पक्की जिल्द, 80. अनासक्तियोग - लेखक paM0 जगन्नाथ पथिक । 81. श्रार्याभिविनय (हिन्दी) - स्वामी दयानन्द । गुटका सजिल्द 4-00 अप्राप्य and notes sajilda 10-00 mUlya 1-50 satyadeva 82. Aryabhivina - English translation ( स्वामी भूमानन्द) दोरङ्गी छपाई । 83. वैदिक ईश्वरोपासना । 84. विष्णुसहस्त्रनाम स्त्रोतम् - ( सत्यभाष्य - सहितम) - paM0 वासिष्ठ कृत प्राध्यात्मिक वैदिक भाष्य ( 4 भाग ) / प्रति भाग 15-00 85. श्रीमद्भगवद् गीता - भाष्यम् - श्री paM0 तुलसीराम स्वामी 6 -00 86. हंसगीता - महाभारत का एक प्राध्यात्मिक प्रसंग । 87. अगम्यपन्थ के यात्री को आत्मदर्शन- चंचल बहिन । 88. श्रात्मा की जीवन-गाथा - श्री कर्मनारायण कपूर । 86. मानवता की ओर - श्री शान्तिस्वरूप कपूर के विविध विचारो - त्तेजक सरल भाषा में लिखे गये लेखों का संग्रह । अप्राय 3-00 अप्राप्य 8-00 नीतिशास्त्र - - इतिहास विषयक ग्रन्थ 60. वाल्मीकि रामायण - श्री paM0 अखिलानन्द जी कृत हिन्दी अनुवाद . सहित । युद्ध काण्ड 10-50 Page #440 -------------------------------------------------------------------------- ________________ ... 61. शुक्रनीतिसार-व्याख्याकार श्री svA0 * जगदीश्वरानन्द जो सरस्वती । विस्तृत विषय सूची तथा श्लोक-सूची सहित उत्तम कागज सुन्दर छपाई तथा जिल्द shit। मूल्य 45-00 62. विदुर-नीति-युधिष्ठिर मीमांसक कृत प्रतिपद पदार्थ और व्याख्या सहित । bar3हिया कागज, पक्की सुन्दर जिल्द । मूल्य 36-00 63. सत्याग्रह-नीति-काव्य-pA0 sa0 सत्याग्रह 1936 I0 में हैदराबाद जेल में paM0 सत्यदेव वासिष्ठ द्वारा विचरित । हिन्दी व्याख्या सहित । मूल्य 5-00 64. भारतीय प्राचीन राजनीति-श्री paM0 भगवद्दत्त जी। अप्राप्य 65. संस्कृत व्याकरण शास्त्र का इतिहास-युधिष्ठिर मीमांसक कृत' नया परिष्कृत parivardhita sNskrnn| तीनों भागों का मूल्य 125-00 66. संस्कृत व्याकरण में गणपाठ की परम्परा और प्राचार्य पाणिनिलेखक-DA0 कपिलदेव शास्त्री ema0 e0| सजिल्द 15-00 67. ऋषि दयानन्द के अनेक पत्र और विज्ञापन -इस बार इस में ऋषि दयानन्द के अनेक नये उपलब्ध पत्र और विज्ञापन संगृहीत किये गये हैं। इस बार यह संग्रह चार भागों में छपा है। प्रथम दो भागों में R0 द. के पत्र और विज्ञापन आदि संग्रहीत हैं। तीसरे और चौथे भाग में विविध व्यक्तियों द्वारा R0 da0 को भेजे गये पत्रों का संग्रह है। प्रथम भाग35-80, दूसरा भाग 35-00, तीसरा भाग 35-00, चौथा भाग 35-00 18. विरजानन्द-प्रकाश - लेखक-paM0 भीमसेन शास्त्री ema0 e0 / नया parivardhita aura zuddha sNskrnn| __ मूल्य 3-00 66. ऋषि दयानन्द सरस्वती का स्वलिखित और स्वकथित आत्मचरित-सम्पादक paM0 भ्ग्व्दृत्त्। मूल्य 2-00 100. आर्यसमाज के वेद-सेवक विद्वान् लेखक - DA0 भवानीलाल भारतीय । अप्राप्य 101. ऋषि दयानन्द और आर्यसमाज की संस्कृत-साहित्य को देनलेखक--DA0 भवानीलाल भारतीय ema0 e0| सजिल्द 20.00 दर्शन-आयुर्वेद-विषयक ग्रन्थ 102. मीमांसा-शाबर-भाष्य-पार्षमतविमर्शिनी हिन्दी व्याख्या सहित व्याख्याकार-युधिष्ठिर मीमाण्स्क्। प्रथम भाग 40-00; द्वितीय भाग 30.00; राज संस्करण 40.00; तृतीय भाग 50-00; चौथा भाग 40-00 / पांचवां भाग छप रहा है । Page #441 -------------------------------------------------------------------------- ________________ (8) __ अप्राप्य 103. नाडी-तत्त्वदर्शनम् - श्री paM0 सत्यदेव जी vaashisstth। मूल्य 30-00 104. चिकित्सा आलोक-श्री कृष्णदेव चैतन्य paaraashr। 15.00 105. षट्कर्मशास्त्रम् - (संस्कृत) jgdiishaacaary| अजिल्द 10-00 106. परमाणु-दर्शनम्- (संस्कृत) जगदीशाचार्य । अजिल्द 10.00 प्रकीर्ण-ग्रन्थ 107. सत्यार्थप्रकाश- (आर्यसमाज-शताब्दी-संस्करण)-13 परिशिष्ट 3500 टिप्पणियां, तथा सन् 1875 के प्रथम संस्करण के विशिष्ट उद्धरणों सहित । राज संस्करण मूल्य 35-00, साधारण संस्करण 30-00 / सस्ता संस्करण 20430 सोलह पेजी . 108. दयानन्दीय लघुग्रन्थ-संग्रह 14 ग्रन्थ, सटिप्पण, अनेक परिशिष्टों के सहित । मूल्य 30-00 106. भागवत-खण्डनम् -R0 da0 की प्रथमकृति । अनुवादक युधिष्ठिर मीमांसक . 3-00 110. ऋषि दयानन्द के शास्त्रार्थ और प्रवचन-इसमें पौराणिक विद्वानों तथा ईसाई मुसलमानों के साथ हुए R0 da0 के शास्त्रार्थ तथा पूना में सन् 1875 तथा बम्बई में सन् 1882 में दिये गये व्याख्यानों का संग्रह है । उत्तम कागज, कपर्3e की जिल्द, मूल्य 30-00 .. 111. दयानन्द-शास्त्रार्थ-संग्रह-सस्ता sNskrnn। मूल्य 20-00 112. दयानन्द-प्रवचन-संग्रह-(पूना-बम्बई प्र्व्च्न्)| 10.00 113. ऋषि दयानन्द सरस्वती के ग्रन्थों का इतिहास-लेखकयुधिष्ठिर मीमांसक । नया parizodhita parivardhita sNskrnn| 40-00 114. पञ्चमहायज्ञविधि-R0 दयानन्द कृत । अप्राप्य 115. व्यवहारभानु- ऋषि दयानन्द कृत । / 2-50 116. आर्योद्देश्यरत्नमाला-ऋषि दयानन्द कृत्। 0-50 117. अष्टोत्तरशतनाममालिका-सत्यार्थप्रकाश के प्रथम समुल्लास की सुन्दर प्रामाणिक विस्तृत व्याख्या। लेखक-paM0 विद्यासागर शास्त्री । __ मूल्य 12-00 118. कन्योपनयन-विधि अर्थात् 'कन्योपनयन-प्रतिषेध' ग्रंथ का खण्डन । श्री paM0 महाराणी शंकर । अपने विषय की सुन्दर सामयिक पुस्तक । मूल्य 4-00, सजिल्द 6-00 Page #442 -------------------------------------------------------------------------- ________________ (8) 116. जगद्गुरु दयानन्द का संसार पर जादू-श्री मेहता जैमिनी bo0 e0 (स्व. विज्ञानानन्द स्र्स्व्ती)| 58 वर्ष पश्चात् यह उपयोगी पुस्तक पुनः छापी गई है। __ मूल्य 1-00 120. प्यारा ऋषि-श्री अआनन्द स्वामी। ऋषि के जीवन की प्रेरणा पद घ्त्त्नाएं। अप्राप्य ... 121. आर्य-मन्तव्य-प्रकाश- महामहोपाध्याय paM0 आर्यमुनि । प्रथम भाग अप्राप्य, द्वितीय भाग 5.00 122. प्रार्यसमाज के दिग्गज विद्वानों का शास्त्रार्थ . यह शास्त्रार्थ 'वेद में इतिहास हैं वा नहीं' विषय पर लाहौर में सन् 1933 में ma0 हंसराज जी के सभापतित्व में हुआ था। अप्राप्य . 123. Vegetarianism V/s Meet Eating- कर्मनारायण कपूर अप्राप्य 124. अमीर सुधा--भक्त अमीचन्द कृत्। अप्राप्य 125. ऋषि दयानन्द और आर्यसमाज से सम्बद्ध कतिपय महत्त्वपूर्ण अभिलेख- इसमें R0 da0 के नये उपलब्ध पत्र, बम्बई आर्यसमाज के आदिम 28 नियमों की R0 da0 कृत व्याख्या paM0 गोपाल राव हरि देशमुख लिखित दयानन्द चरित्र मराठी का हिन्दी रूपान्तर, आर्यसमाज काकर्3अवार्3I बम्बई की पुरानी गुजराती में लिखित कार्यवाही (सन् 1882 में जब R0 da0 बम्बई में थे) का हिन्दी रूपान्तर आदि। . मूल्य 8-00 126. दयानन्द अंक (1) वेदवाणी का saM0. 2024 का विशेषांङ्कैस में ऋषि दयानन्द के जीवन से सम्बद्ध अभी तक अज्ञात और हिन्दी में अप्रकाशित घटनाओं तथा R0 da0 की यात्रा का विवरण तिथि संवत् तारीख वार सन् सहित परिष्कृत एवं संशोधित रूप में छापा है । अन्त में R0 da0 के अन्तिम विशेष कार्यकाल के 10 वर्षों (सन् 1874 से 1883 तक तारीख मास दिन का देशी तारीख मास और संवत का तुलनात्मक पत्र छापा गया है । ई से जीवन चरितों एवं पत्रों में निदिष्ट इन वर्षों की अनेक तिथि तारीख और वार की भूलों का परिमार्जन होता है। * मूल्य 10-00 Page #443 -------------------------------------------------------------------------- ________________ (10) 127. दयानन्द अंक (2) वेदवाणी का saM0 2041 का विशेषांङ्कैसमें ऋषि दयानन्द के नूतन उपलब्ध पत्र, पत्रांश जो पहले नहीं छपे थे तथा एक जाली पत्र और उसकी विवेचना, R0 da0 के जीवन से सम्वद्ध अज्ञात वा प्रकाशित घटनाए, ऋषि दयानन्द के सहयोगी महाराष्ट्रिय विशिष्ट व्य तियों का मराठी से अनूदित परिचय प्रादि अनेक विषयों का सन्निवेश किया गया है। . मूल्य 10.00 दयानन्द अंक (3) वेदवाणी saM0 2042 का विशेषाङ्क-इसमें टंकारानिवासी प्रा. श्री दयाल भाई ने R0 da0 के प्रारम्भिक जीवन के सम्बन्ध में अनेक वे। के अनुसन्धान के पश्चात प्रामाणिक विवरण प्रस्तुत किया है। और पुरानी अनेक भूलों का निराकरण किया है । DA0 श्री भवानी लाल भारतीय द्वारा R0 द. के सम्बन्ध थियोसोफिकल सोसाइटी की थियोसोफिस्ट पत्रिका में जो-जो वृत्तान्त उपलब्ध हुया है, उस स को हिन्दी भाषा में अनुदित विवरण प्रथम बार हिन्दी में छापा गया है। . मूल्य 10-0 0 ___ विशेष ---125, 126, 127 के चारों अङ्क ऋषि दयानन्द के जीवन चरित पर कार्य करने वाले भावी विद्वानों के लिये bar3e उपयोगी हैं। ये बहुत सीमित संख्या में छपवाये गये हैं। 128. ऋषि दयानन्द को पद प्रयोग शैली -लेखक--युधिष्ठिर मीमांसक इसमें R0 da0 के यजुर्वेदभाष्य में प्रयुक्त कतिपय ऐसे शब्द, जिन्हें प्राधुनिक वैयाकरण अशुद्ध मानते हैं, पर पाणिनीय दृष्टि से विचार किया है । मूल्य. 3-0 वेदवाणी (मासिक) पत्रिका 36 वर्षों से विना नागा नियत समय पर प्रकाशित होने वाली वेदादि विशिष्ट विषयों की एक मात्र प्रामाणिक पत्रिका । प्रतिवर्ष किसी महत्त्वपूर्ण विषय पर एक बृहद् विशेषाङ्क दिया जाता है । वार्षिक चन्दा 12-00 रुपये मात्र । विदेश के लिये 30-00 रुपया वार्षिक । पुस्तक प्राप्ति स्थानश्री रामलाल कपूर ट्रस्ट बहालगर्3ह जिला सोनीपत (हरयाणा) 131021 Page #444 -------------------------------------------------------------------------- _