SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) १५३ ६७६. गुङ् अव्यक्ते शब्दे । गवते । गोता । गोत्रम् ।गू पुरीषोत्सर्गे इत्येके–गवति, गविता। तुदादौ' गुवति, गुविता ॥२०॥ ६८०. गाङ् गतौ । एकद्विबहुत्वे -गाते, गाते, गाते । इणो गा लुङि (२।४।४५) अगात् । इह गै शब्दे (१।६५२) गायति ॥६२१॥ ६८१. घुङ कुङ् उङ् शब्दे । घवते । कवते । न कवतेर्यङि (७। २ ४।६३) कुत्वम् --कोकयते । यङलुकि नास्ति-न लमताङ्गस्य (१। ११६३) इति' –चोकोति । कुसुयुभ्यो दीर्घश्च (तुदश उ०७। ५) इति पः-कपः । कुवः करन् (उ० ३।१३३) कुररः। कुवश्चट दीर्घश्च (उ० ४।६१)-कूचः, कूची' । अच इ. (उ० ४।१३६)कविः । अदादौ कु शब्दे (२।३५) कौति । तुदादौ (६।१०२) १० कुवते । अवते । लुङि-ौष्ट। इः (द्र० उ० ४।१३८)-अविः । डुङ् इति च दुर्गः-ङवते। जुङ वे । खुङ् चेत्येके ॥६२२-६२४।। ६८२. च्युङ् छय ङ ज्युङ् अ॒ङ् प्लुङ् गतौ। च्यवते । स्रवतिशृणोति (७।४।८१) इति वाभ्यासस्योत इ:-चिच्यावयिषति, चुच्यावयिषति ; अचिच्यवत् । अचुच्यवत् । च्युवः । च्यवनः । छयवते। १५ ज्यवते । जुङ् इति नन्दी- जवते । जुचक्रम्य (३।२।१५०) इति युच् -जवनः । वृत्तिकृत् तु जु सौत्रमाह-जवः, प्रजवी । जोरी च (उ०२। २३ ) जीरम् । ऊतियतिजति ।। ३ । ३ । ९७ ) इति जतिः -क्विब्वचि ( उ० २ । ५७ ) इति जू: पिशाच: । प्रवते । कटपूर्नदीतारः । पिप्रावयियषति, पुप्रावयिषति; अपिप्रवत्, अपुप्रवत् । बुधयुधनश (११३।८३) इति ण्यन्तात् परस्मैपदम् -प्रावयति । प्रवणः । पुसृल्वः समभिहारे वन् (३।१।१४६) प्रवकः । प्रोथोऽश्वघोणाग्रम् । प्लुङोऽप्येवम् । भव्यगेय (३।४।६८) इत्याप्ला १. तुदादौ क्षीरतरङ्गिण्यां नोपलभ्यते । २. श्तिपा निर्देशात् कुत्वं न भवतीति भावः । ३. इतोऽये 'कूचं ; कूचिका किलासभेदः' इत्यधिक क्वचित् । ४. यत्र रेफस्य लत्वमुच्यते तत्र धात्वन्तरं द्रष्टव्यम् । यथाऽत्र 'पुङ प्लुङ' धातू । .. ५. द्र० दशपादी- उणादिवृत्ति १०।२ (पृ० ४२४) । ६ 'नदीभारः' पाठा० । ७. 'अश्वमुखाग्राम्' पाठा० । उणादौ २।१२ प्रोथो निपात्यते। . ३० ____
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy