SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १५२ क्षीरतरङ्गिण्यां द्रोणिः । कृदिकारात् (गण ४।१।४५ सूत्रम्) इति डोषि द्रोणी ॥६१४,६१५॥ .६७६. जि जृ अभिभवे । जयति । विपराभ्यां जेः (१।३।१६) प्रात्मनेपदम्-विजयते शत्रुम् । पराजेरसोढः(१।४।२६)इत्यपादानम् ५ –अध्ययनात् पराजयते, अध्येतु ग्लायतीत्यर्थः । सन्लिटोर्जेः (७। ३१५७) कुत्वम् -जिगीषति, जिगाय । क्रीजीनां णौ (६।१।४८) प्रात्वं-जापयति । क्षय्यजय्यौ शक्यार्थे (६।१।८१) । विपूयविनीय (३।११११७) इति जित्यो हलिः । संज्ञायां (३।२।४६) धनञ्जयः । अभिजित् (द्र० ३।२।६१)। ग्लाजिस्थश्च क्स्नुः (३।२।१३६) १० जिष्णुः । इण्नशजि (३।२।१६३) इति क्वरप् जित्वरः । कृवा पाजि (उ० १११) इत्युण –जायुरौषधम् । तृभूवहिवसि (उ० ३। १२८) इति झन्-जयन्तः। ल्युट (द्र० ३।३।११७) उज्जयनी। जेम टु चोदात्तः (उ० ३।६१)-जीमूतः । जरति । घ्रि इति दुर्गः - ज्रयति ।।६१६,६१७॥ ६७७. क्षि ऐश्वर्य इत्येके । क्षयति । ऋभु क्षयति ईष्टेऋभुक्षा ॥१८॥ [प्रथात्मनेपदिनः] ६७८. स्मिङ् ईषद्धसने । स्मयते, विस्मयते । स्मिपूज्व (७। २१७४) इतीट् -विसिस्मयिषते, स्तौतिण्योरेव षणि (८।३।६१) २० इति नियमात् षत्वाभावः । भीस्म्योर्हेतुभये (१।३।६८) तङ, नित्यं स्मयतेः (६११५७) णावात्त्वम् --मुण्डो विस्मापयते । नमिकम्पि (३।२।१६७) इति रः-स्मेरं हास्यम् ॥६१६॥ १. पुरुषकारे (पृष्ठ २५) 'जि घ्रि अभिभवे' इति मुद्रितपाठो दृश्यते, स चिन्त्यः । २. भस्नुः' पाठा० । २५ ३. उतद्धृतमिदं पुरुषकारे (पृष्ठ २३)। ४. उद्धृतमिदं किञ्चित् पाठान्तरेण पुरुषकारे (पृष्ठ २३)। तत्र 'ऋभून् क्षयति ईष्टे ऋभुक्षेन्द्रः' इत्येवं पाठः । ५. इतोऽग्रे 'करणात् स्मये नास्ति-कुञ्चिकय विस्माययति' इत्यधिक क्वचित् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy