SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १५४ क्षीरतरङ्गिण्यां व्यश्चैत्रो नद्याः । पचादौ (द्र० ३।१।१३४) प्लवट्' । विभाषाङि रुप्लुवोः (३।३।५०) घञ् –प्राप्लावः, प्राप्लवः ।।६२५-६२६॥ ६८३. रुङ् गतिरेषणयोः। रेषणं हिंसाशब्दः । रवते' । पारावः आरवः (द्र० ३।३।५०) । सुयुरुवृजो युच (उ० २।७४) रवणः । ५ रुशतिभ्यां कुन् (उ० ४।११२ श्वेत०) रुरुः । अच इ. (उ० ४। १३६) रविः । अदादौ रु शब्दे (२।२६) रौति ॥६३०॥ .. .६८४. धृङ् अवध्वंसने । धरते । तुदादौ धृङ् प्राधारे (६। ११५)-ध्रियते । चुरादौ घ धारणे धारयति । अनुपसर्गाल्लिम्पविन्द (३।१।१३८) इति शः-धारयः । संज्ञायां (३।२।४६) वसुन्धरा । इधार्योः शत्रकृच्छिणि (३।२।१३०)-धारयन् । प्रतिस्तुसु (उ०१।१३६) इति मन्-धर्मः । अतिसृधधमि (उ०२।१०२) इत्यनिः - धरणि, धरणी। अचि (द्र० उ० ३।१२४) धरोऽद्रिः, धरा भूः । भिदादौ (द्र० गण० ३।३।१०४) धारा । अघ्यायन्याय (तु० ३।३। १२२काशिका) इत्याधारः ॥६३१॥ ६८५. मेङ प्रणिदाने । प्रणिदानं प्रत्यर्पणम् । अपमयते, प्रणिमयते । सनि मीमाघु (७।४।२४) इति मित्सते। हावामश्च (३। २।२) इत्यण्-धान्यमायः । उदीचां माङो व्यतिहारे ( तु० ३।४। १६) क्त्वा-अपमित्य याचते, याचित्वा अपमयते, मयतेरिदन्यतर स्याम (६।४।७०), पक्षे अपमाय । मापोररी च (दश० उ० ॥ २० १५७) मेरुः, सुमेरुः । माछाससिसूभ्यो यः (तु० उ० ४।१०६) १. 'प्लवः' पाठा० । टित्त्वान्डीप्-प्लवी । २. उद्धृतं पुरुषकारे (पृष्ठ ३२)। ३. 'अविध्वसंने इति क्षीरस्वामी' इति पुरुषकारे (पृष्ठ ३७) पाठः । ४. तुदादौ 'स्थाने' इति पठिष्यति क्षीरस्वामी। ५. चुरादौ नायमुपलभ्यते । न च तुदादौ चौरादिकं निर्देक्ष्यति क्षीरस्वामी। स्मृतोऽयं पाठः पुरुषकारे (पृष्ठ ३७) । सायणस्तु स्मृत्वा प्रत्याख्यातवान् (धातु० वृ० पृष्ठ १६३)। ६. 'प्रणिधाने' पाठा० । 'प्रतिदाने' इति काशकृत्स्नः (पृष्ठ ६३) । तथैव कातन्त्रे (हस्तलेख पृ० ८) चान्द्रे ११४८०च । ३० ७. प्रणिधानम्' पाठा० । २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy