SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १०२ क्षीरतरङ्गिण्यां (उ० १११५६) इति वृषा इन्द्रः । ऋषिवृषिभ्यां किच्च (तु० उ० ३। १२३) इत्यभच्-वृषभः । वृषादिभ्यश्चिद् (उ० १११०८) इति वृषलः। सुवृषिभ्यां कित् (उ० ४।४६) वृष्णिः । नहिवृति (६।३।११६) इति दीर्घात्-प्रावृट् ॥६८४-६८६॥ ४६५. मृषु सहने च । मर्षति । मृष्ट्वा , मर्षित्वा । मृषस्तितिक्षायाम् (१।२।२०) इत्यस्याकित्त्वं नास्ति, तत्र न क्त्वा सेट (१।२। १८) इत्यनुवृत्तेः-मृष्टम् । दिवादौ (४।५४) मष्यति । अपमषितं वावयमाह । भाषायां शासियुधि (३।३।१३० वा०) इति यु-दुर्म र्षणः। १० ४६६. भृषु हिंसासंघातयोः । भर्षति ॥६८७॥ ४६७. घृषु संघर्षे । घर्षति । घृष्ट्वा, घर्षित्वा । घृष्ट: । ल्युः (द्र० ३।१।१३४)-संघर्षण. ॥६८८॥ ४६८. हृषु अलीके' । हर्षति । हृष्ट्वा , हर्षित्वा । हृष्ट: । हर्षे. लॊमसु (७२।२६) इति [हृष्टानि हृषितानि लोमानि । विस्मित१५ प्रतिघातयोश्च (७।२।२२वा०)हृष्टश्चैत्रः, हर्षितः । हृषेरुलच् (उ०१॥ १८) हर्षुलः । स्तनिहृषि (उ० ३।२६) इति हर्षयित्नुः । दिवादौ हृष तुष्टौ (४।१२२) हृष्यति ॥६८६॥ ४६६. तुस हस हस रस शब्दार्थाः। तोसति । तोसलो राजा:, तोसला देशः । ह्रसति । ह्रसितः । ह्रस्वः। ह्लसति । रसति । रसितम् । २० चरादौ रस प्रास्वादने (१०।३१५) अदन्तः रसयति, रसना, रस्यते -रसः । उणादौ (३।१६) रास्ना। रसालास्त्यर्थे (द्र० ५।२।१२५) ॥६६०-६६३॥ ४७०. लस श्लेषणक्रीडनयोः। लसति । अलसः। विलासः । हृल्लासः । लास्यम् । लसिका रोगः ॥६६४॥ २५ ४७१. घस्लु अदने इति केचित् । घञ्-घासः । क्मरचि (द्र० १. जमर्नसंस्करणे कित्वं' इत्यपपाठः। २. अलीकमानन्द इति काशकृत्स्नधातुव्याख्यानम् (पृष्ठ ४५) । ३. दिवादी १२२ धातुसूत्रे विस्मितप्रतीघातयोश्च' इति शुद्धः पाठ. ४. अयं न सार्वत्रिक इति सायणोऽपि (धा० वृ० पृष्ठ १२५) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy