SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २६४ 1. क्षीरतरङ्गियां २२. कुट्ट छेदनकुत्सनयोः' । कुट्टयति । कुट्टनी। जल्पभिक्षकुट्ट (३।२।१५५) इति षाकन् -कुट्टाकः, इक्षुकुट्टाकः ।।२२।। २३. चुट्ट अल्पीभावे । चुट्टयति । पुट्ट इत्येके । दौर्गा द्वावपि पेठुः, चन्द्रो नैकमपि ॥२३॥ २४. सुट्ट अनादरे। सुट्टयति । चन्द्र दुर्गों षोपदेशान् सुट्टादीन् मन्येते - सुषुट्टयिषति । अट्ट इति च दुर्गः-अट्टयति । अट्टो मञ्चः, अट्ट सिद्धमन्नम् ॥२४॥ . २५. लण्ठ स्तेये । लुण्ठयति । जल्पभिक्ष (३।३।१५५) इति लुण्ठाकः । भ्वादेलु टि (१।२२५) इत्यादिदर्शनाल लुण्ट इत्येके ॥२५ २६. शठ श्वठ असंस्कारगत्योः । शाठयति, श्वाठयति । भ्वादौ शठ केतवे (११२३६), अस्मात् शठः । श्वठि इति दौर्गाः-श्वण्ठयति ॥२६, २७॥ २७. तुजि पिजि लजि हिंसाबलादाननिकेतनेष । निकेतनमावसधः । तुञ्जयति। तुञ्जः। पिञ्जयति । लुञ्जयति । पट पुट १५ १०।१६७) आदाव् आस्वदः सकर्मकात् इति सकर्मकार्थमर्थभेदार्थं वैषां पाठः, रूपभेदार्थं वा-तुञ्जयते । भ्वादौ तुञ्जति (१।१५४) । पिजि (२।२० कौशिकमते)-पिञ्जालः ॥२८-३०॥ २८. पिस गतौ । पेसयति । भ्वादौ (१।४७३) पेसति ।।३१।। २६. सान्त्व सामप्रयोगे । सान्त्वयति । साम सान्त्वेति चन्द्रः२° सामयति । सान्त्वम् । उणादौ नामन्सामन् (दश० उ० ६७६)॥३२ ३०. श्वल्क वल्क परिभाषणे। श्वल्कयति । वल्कयति । वल्कलम् । वल्कस्तरुत्वक् ॥३३, ३४॥ २५ १. धातुवृत्तौ (पृष्ठ ३८०) स्वामिनाम्ना 'छेदनपूरणयो-' इत्युद्धियते । पुरुषकारे कुट्ट छेदनपूरणयोरिति च चुरादावेवाह (पृष्ठ ६५) । २. चान्द्रधातुपाठे 'षट्ट हिंसायाम्' (१०।१७) पठ्यते, न षुट्टे ति । ... ३. लिबिशेनास्य धातोः संख्या न निर्दिष्टा। ४ माम सान्त्वने' इति मुद्रिते चान्द्रधातुपाठे (१०।८६) पाठः । लिबिशेनास्यापि संख्या नैव लिखिता।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy