SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ . १८९ अदादिगणः (२) · ५०. रा दामे' । राति । रातेः (उ० २।६६) इति रा धनम् । कन् (द्र० उ० ३।४०) राका पूर्णिमा। राशदिभ्यां त्रिन् (द० उ० ११३६ कपाठः)-रात्रिः ॥४५॥ ५१. ला प्रादाने । लाति । लीलोर्नु ग्लुकावन्यतरस्यां स्नेहविपाटने (तु० ७।३।३६) णौ- घृतं विलालयति, विलापयति । प्रातोऽनुप- ५ सर्गे कः (३।२।३)-बहुलः ॥४६॥ ५२. दाप् लवने । पकारो दाधा घ्वदाप्. (१।१।२०) इत्यर्थः । दाति क्षेत्रम् । दायन्ते व्रीहयः । दाता। दाम्नी (३।२।१८२) इति ष्ट्रन्-दात्रम् ।।४७॥ ५३. ख्या प्रकथने । आख्याति । ख्याता । अस्यतिवक्तिख्याति- " भ्योऽङ् (३।११५२)-आख्यत् । न ध्याख्या (८।२५७) इति निष्ठानत्वं नास्ति ख्यातः । समाने ख्यश्च (तु० उ० ४।१३७) इति सखी ॥४८॥ ५४. प्रा पूरणे । प्राति । क्ते (द्र०८।२।४३)-प्राणः ॥४६॥ ५५. मा माने । मानं वर्तनम् । पात्रे माति, प्रणिमाति। माती १५ मान्ती । घुमास्था (६।४।६६) इतीत्वं नास्ति, सर्वत्र हि पामाग्रहणं .. १. अष्टाध्यायीसूत्रपाठे यथा संहितापाठ पाश्रीयते व्याख्यातृभिस्तथैव धातुसूत्रेष्वपि संहितापाठ एवाश्रीयते वृत्तिकारैः । तदनुसारम् अत्र 'रादाने' इत्येव पाणिनीयः पाठः । तेन 'रा दाने' 'राऽऽदाने' इत्युभयथा विच्छेदोऽत्र । प्रामाणिकः । तदुक्त निरुक्तकारेण [अप्स इति व्यापिन] तद् रा भवति २० रूपवती । तदन्यात्तमिति वा तदस्य दत्तमिति वा' (निरुक्त ५।१३) । धातुसूत्राणां संहितापाठस्य प्रामाण्यार्थम् अस्मदीयः 'सं० व्या० शास्त्र का इतिहास' ग्रन्थस्य एकविंशतितमाध्याये (भाग २, पृष्ठ ७२-७४; सं २०४१) द्रष्टव्यम् । क्षीरत रङ्गिण्या उपोद्धातेऽपि द्रष्टव्यम्। . २. 'विपातने' पाठान्तरम् । ३. 'बहुलम्' पाठा । .. ४. 'इति पिदर्थः' पाठा०। ५. 'प्रथने' पाठा० । ६. ख्यातः' पाठा०। ७. नैतादृश्यानुपूर्वी क्वचिदुपलभ्यते । सायणीय ऋग्भाष्य (१।२२।८) 'समाने ख्यश्चोदात्तः' इत्येवं पठति ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy