SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २५० क्षोरतरंङ्गिण्यां ___३८. जुन गतो' । जुनति । जुड इति दुर्गः ॥४७॥ ३६. मृड सुखने । मृडति । मृडः । मृडमृद (१।२।७) इति क्त्वा कित्-मृडित्वा ।।४८॥ ___४०. पृड च । पृडति । पडित्वा ॥४६॥ ४१. पृण प्रोणने । पृणति । के (द्र० ३।१।१३५) पृणः । लोकस्य पृणे (६।३।७०वा०), लोकं पृणतीति मुम् –लोकम्पृणः।।५०। ४२. मृण हिंसायाम् । मृणति, मृणालम् (द्र० उ० १।११८) ।५१ ४३. तुण कौटिल्ये । तुणति । तुन्दम् ॥५२॥ ४४. पुण कर्मणि शब्दे च'। पुणति पुण्यम् । के (द्र० ३।१॥ १० १३५) निपुणः ॥५३॥ ४५. मुण प्रतिज्ञाने । मुणति ॥५४॥ ४६. कुण शब्दोपकरणयोः । कुणति । इगुपधात् कित् (उ० ४। ११०)--कुणिः कुपाणिः । क्वादिभ्यः कित् (उ० ११११५)कुण्डम् । उणादौ कुणिन्दः (द्र० उ० ४।८४), कुणालम् , कुणप. । १५ कोणः ॥५॥ - ४७. शुन गतौ । शुनति । शुनकः । श्वा-क्वुन् (द्र० उ० २।३२) शुनश्च सीरं च-शुनासीरः॥५६॥ - १: स्मृतं धातुवृत्तौ पृष्ठ ३३०)। २. अब्दादयश्च (उ० ४।६८) इति निपातनात् ददनौ प्रत्ययौ । उज्ज्वल२० दत्तस्त्वेतत्सूत्रवृत्तौ 'तुन्देर्नुम् च, तुन्द.' इत्याह । तच्चिन्त्यम् । नहि 'तुन्दिः' धातुः क्वचित् पठ्यते । यद्वाऽत्र 'तुदेः' इति पाठः स्यात् । तथाप्ययुक्तता तदवस्थैव । तुदेर्नु मि दे दनि वा प्रत्यये 'तुन्द' इति लक्ष्यविरुद्ध प्राप्नोति । झरो झरि सवर्णे (८।४।६५) इति लोपेऽपि पक्षे दकारद्वयं प्राप्नोत्येव, न चेष्यते । ३. सार्वत्रिकः पाठः। २५ ४. इतोऽग्रे लिबिशेन पञ्चपाधुणादेः ३।७६ सूत्रसंख्या निर्दिष्टा । तस्मिश्च सूत्रे क्वण-धातोः सम्प्रसारणं कालंश्च प्रत्ययो विधीयते, न कुण-धातोः । सरस्वतीकण्ठाभरणे (२।३।१०१) कुणेरेव कालन् विधीयते । ५. अत्रापि लिबिशेन उणादेः ३।१४३ सूत्रसंख्या निर्दिष्टा । अस्मिन्नपि
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy