SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ तुदादिगण: ( ६ ) ४८. द्रण हिंसागतिकौटिल्येषु । द्रुणति । के ( द्र० ३।१।१३५) द्रुणः । घञ् ( द्र०३।३।१८ ) - द्रोणः, द्रोणी ॥ ५७ ॥ २५१ ४६. घुण' घूर्ण भ्रमणे । घुणति, घुणो दारुक्रिमिः । घोणा । घूर्णतिः । घूर्णती घूर्णन्ती ( द्र० ७ ११८० ) । भ्वादौ (११२६५ ) घोणते, घूर्णते ।।५८,५ε।। ५०. सुर ऐश्वर्यदीप्त्योः। सुरति । सुरः । षोपदेशोऽयमिति दुर्ग: - सुषोर ॥६०॥ ५१. कुर शब्दे । कुरति । कोरकम् । कुर: करन्'–कुररः । कुर्यात् ( द्र०७।२।७९ ) । कुरु: ।। ६१ ।। १० ५२. क्षुर खुर विलेखने। विलेखनं छेदः । क्षुरति । क्षुरः । खुरति । खुरः ।। ६२,६३। ५३. मुर संवेष्टने । मुरति । मुरः, मुरा प्रोषधिविशेषः । मुर्मुरः ।।६४।। ५४. घुर भीमार्थशब्दयोः । घुरति । घञ् ( द्र० ३।३।१९ ) - घोरः । घुघु रः ।।६५।। १५ ५५. पुर अग्रगमने । पुरति । पुरम् । क्विप् ( द्र० ३।२।१७८ ) - पूः । पुरुषः । पुरु बहु ॥ ६६ ॥ ५६. बृहु' उद्यमे । उद्यम उद्धरणम् । बृहति । बहिता । बर्दा । . उद्बर्हः । बर्हणम् । बर्हः । प्रभौ परिवृढः (७।२।२१ ) । भ्वादी बृह वृद्धौ (११४८५ ) - बर्हति ॥ ६७ ॥ २० सूत्रे क्वणेरेव संप्रसारणं कपश्च प्रत्ययो विधीयते, न कुणेः । सरस्वतीकण्ठाभरणे (२।२।११२) तु कुणेरेव कुणपो निपात्यते । १. द्र० सर० कण्ठा० २ | ३ | ३६ || हैमोणादि ३६६ । २. अन्ये तु वकारादि पठन्ति । धातुवृत्ति पृष्ठ ३३१ । २५ ३. प्रत्र भ्वादी (४८५, पृष्ठ १०४) चोभयत्र पवर्गादि पठित्वा प्रभौ परिवृढ:' सूत्रेण दन्त्योष्ठ्यवान् 'परिवृढ' शब्दो व्युत्पाद्यते । तत्कथमिति न जानीमः । किमस्मिन् सूत्रेऽपि पवर्गीय एव पाठः स्वामिसम्मत: ?
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy