SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ८३. उदात्ता उदात्तेतः । ८४. चर्करीतं च । चर्करीतं परस्मैपदम्' । यङलुकः पूर्वाचार्य५ संज्ञेषा । शपो लुक् प्रयोजनम् । वावदीति, नर्नति । दीधीङादयश्छा 1 न्दसाः ॥ १० १५ २० १६८ 1. क्षीरतरङ्गिण्यां उशना: । उशिक्। ( द्र० उ० २७१) । अब्विधौ वशिरण्योरुपसंख्यानम् ( ३।३।५८ वा० ) - - वशः ॥ ६६ ॥ २५ [ श्रथानि श्रात्मनेपदी ] ७ ८५. हृ ङ् अपनयने, ८६, अनुदात्तः । अपनयम् अपलापः । निह्न ते चैत्राय, श्लाघनुस्था ( १।४ । ३४ ) इति सम्प्रदानम् । अपह्नता ।।६७ ७८. वृत् । स्वपादयः स्वरार्थं वर्तिताः । F भट्टेश्वरस्वामिपुत्र-क्षीरस्वाम्युत्प्र क्षितायां धातुवृत्तौ क्षीरतरङ्गिण्यां लुग्विकरणोऽवादिगणः सम्पन्नः समाप्तः ४ 1 १. सर्व एव धातुवृत्तिकारा एतत्सूत्रव्याख्याने परस्मैपदम्' इति व्याचक्षते । तदयुक्तम् । अस्मात्सूत्रात् प्रागेव 'उदात्ता उदात्तेतः' इति सूत्रस्य पाठात् । अपि च परस्मैपदम्' इति व्याख्याने 'दात्त' (७।४।६५) सूत्रभाष्यमपि न संगच्छते । तत्र हि तिक्ते निपातनाद् यङ लुकः परस्मैपदित्वं ज्ञापितम् । द्र० पृष्ठ ६० टि० ६ । ! २. नेदं धातुसूत्रम् । स्वामिवचनं चैतत् । दीधीवेव्योरछान्दसत्वं भाष्यकृता 'दीधीवेवीटाम्' (१।१।६) सूत्रभाष्य उक्तम् । षसिवशी छान्दसाविति ( ६ । १) ३ ) सूत्रभाष्ये पठ्यते । वश धातुस्तु लोकेऽपि प्रयुज्यते । यथा - ' वष्टिभागरिरल्लोपम् इति । तथा` ‘उशन्ति वाते' इति चरके (सूत्र० ३।२० ) प्रयुज्यते । ३. स्वपादिहिंसा मच्यनिटि ( ६ | १|१८८ ) इति प्रद्युदात्तत्वार्थम् इति भावः । ४. इति क्षीरत रङ्गियां लुग्विकरणा प्रदादयः समाप्ताः' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy