SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ अदादिगण: ( २ ) १६७ शास्तिरुणादौ' । भाषायां शासियुधि ( ३।३।१३० ) इति युच् - दुःशासनः । उदितो वा (७।२।५६ ) इट् - शिष्ट्वा शासित्वा । शिष्टः । ६२ । ७६. उदात्तावुदात्त`तौ । [ श्रथ सेटावात्मनेपदिनौ ] 1 ७७. दीधीङ् दीप्तिदेवनयोः । देवनं क्रीडा । प्रादीधीते । यीव - ५ र्णयोर्दीधीवेव्योः ( ७|४|५३) लोपः - प्रादीध्यते, प्रादीधिता । दीधीम् (१।१।६ ) इति गुणवृद्धी न स्तः - श्रादीध्यनम्, प्रादीध्यकः । दीधिति :-- अग्रहादीनाम् (७२।० वा० ) इति पर्य दासात् तितुत्र ( ७| २६) इतीन्निषेधो नास्ति ॥ ६३ ॥ | ७८. वेवीङ वेतिना तुल्ये' । वो गत्यादौ ( २।३६), तत्तुल्यार्थे । १० वेतनातुल्य इत्यपाठः । प्रावेवीते । शिष्टं प्राग्वत् ॥६४॥ ७६. उदात्तौ । नोदात्तेत्तौ प्रनित्वस्मरणात्' । ८०. वृत् । जक्षित्यादयः प्रभवा अभ्यस्ता वृत्ताः । [ श्रथ सेटौ परस्मैपदिनौ ] ८१. स स्वने । सस्ति । माछाससिसुभ्यो यः ( उ०४/१०६ ) - १५ सस्यम् । रास्नासास्ना ( उ० ३।१५) । सस्ति ससने इति चैके पेठ : - संस्ति ॥ ६५ ॥ ८२. वंश कान्तौ । कान्तिरिच्छा । वष्टि । ग्रहिज्यावयि (६।१। १६ ) इति संप्रसारणम् - उष्टः उशन्ति; उशन्, उशती । वशिष्यति । विवशिषति । यङि न वश: ( ६ । १।२० ) सम्प्रसारणम् - वावश्यं । ण्यन्ताल्ल्युः (गण० ३।१ । १३४ ) - वाशनः । वशेः कित् (द० उ० ८ । ७३) इतीरन् - उशीरम् । वशः कनस् ( द्र० उ० ४।२३९ ) - २० १. अत्र पक्षान्तरणि धातुवृत्तौ द्रष्टव्यानि (पृष्ठ २६७) । २. इमौ छान्दसाविति भाष्यम् (१।१।६) । नेति कातन्त्रीयाः । पाणिनिस्तु न विशेषमाह । अत्र विशेषस्त्वस्मदीये 'संस्कृत व्याकरण शास्त्र का २५ इतिहास' नाम्नि ग्रन्थे प्रथमंभागे ३६ ४० ( च० संस्क० ) पृष्ठयो द्रष्टव्यः । ३. 'एकाचां च चिरेजिरे:' इति स्मरणात् ( द्र० पृष्ठ ६, पं० १) । ४. षस षसन' इति स्वामिपाठ इत्याह सायण: ( धातु पृ० २६७ ) । ५. प्रत्र धातुवृत्ति: (पृष्ठ २६७,२६८) द्रष्टव्या ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy