SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ५ १० १५ १६४ (झोरत यां वा० ) सुदर्शनः । कर्मणि दृशिविदो: साकल्ये ( ३।४।२६ ) णमुल् कन्यादर्श वरयति ॥ ६५६ ॥ ७१७. कृष विलेखने । विलेखनं हलोत्किरणम् । कर्षति । तुदाद (६।६ ) कृषति । स्पृशमृषकृषतृपदृपां सिज्वा ( ३|१|४४ वा० ) अक्राक्षीत्, प्रकार्क्षीत्; पक्षे क्सः प्रकृक्षत् । उऋद् ( ७।४।७) वा - चकर्षत् अचीकृषत् । नन्द्यादौ ( गण० ३|१|१३४ ) संकर्षणः । अचि (द्र० ३।१।१३४)कर्षः, आकर्षो द्यूतफलकम् । सप्तम्यां चोपपीडरुधकर्ष : ( ३४४६) भ्राष्ट्रोपकर्षं धानाः खादति । कृषिचमितनि ( उ० १८० ) इत्यू : - कर्षू : । इक् कृष्यादिभ्यः ( ३।२।१०८ वा०) कृषिः । कृषेर्वृद्धिश्चोदीचाम् ( उ० २।३८) कर्षकः कार्षकः । व्रश्चिकृषोः २० किकन् (द० उ० ३।१२) कृषिकः । कृषेरादेश्च चः (द० उ० १।४ ) चर्षणिर्वेश्या' । कृषेर्वर्णे ( उ० ३।४ ) नक् कृष्णः ॥ε६१॥ 1 ७१६. दन्श दशने । दशनं दन्तकर्म । दन्शसन्जस्वन्जा शपि (तु ( तु० ६।४।२५ ) इति नलोपः - दशति । लुपसद ( ३।१।२४ ) इति भावगर्हायां यङ – जपजभदहदश ( ७।४।८६ ) इति अनुस्वारागमः - दन्दश्यते । यजजपदशां यङ:- - ( ३।२।११६ ) इत्यूकः दन्दशूकः । कर्मण्यण् ( ३।२।१) वृषदंशो मार्जारः । दशने ( धातुसूत्र १४७१६ ) इति निर्देशात्' नलोपः । उपदंशस्तृतीयायाम् ( ३।४।४७ ) इति णमुल् - मूलकोपदां भुङ्क्ते । दाम्नी ( ३|१|१८२ ) इति ष्ट्रन् दंष्ट्रा । नुदंशो गुणश्च ( तु० उ० १।१४६ नारा० ) दश । "षिद्भिदादिभ्योऽङ ( ३।३।१०४) दशा वत्तिरवस्था च, दशा वस्त्रान्तावयवाः ।। १६० ।। ३० ७१८. दह भस्मीकरणे । दहति । लुपसदचर ( ३।१।२४ ) इति यङ्–दन्दह्यते । दादेर्घः * ( कातन्त्र ३८ ५७ ) दग्धा, धक्ष्यति ( द्र० ८।२१३७) न्यङ्क्वादौ ( गण० ७ । ३ । ५३) दाघः, निदाघः, अवदाघो २५ भक्ष्ये । श्रवदाहोऽन्यः ॥ १६२ ॥ ७१६. मिह सेचने । मेहति । मेहनम् । क्वसि मीढ्वान् ( द्र० ६ | १. स्मृतं धातुवृत्तौ (पृष्ठ १६६ ) । २. इत प्रारभ्य आ अन्तं क्वचिन्न । ३. द्र० हैमोणादि ६४१ । ४. प्रत्र लिबिशेन पाणिनिसूत्रस्य पाठान्तरं मत्वा तदीयसूत्रसंख्या निर्दिष्टा । ५. न्यङ क्वादिगणे - 'संज्ञायामर्घावदाघनिदाघाः' इत्येवं पठ्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy