SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १० श्रागर्वीयपर्यट्टके दश धात्वः । ५. २६०. सूत्र विमोचने । विमोचनं मोचनाभावः, ग्रन्थनम् । सूत्रयति । असुसूत्रत् ॥ ३४८ ॥ २६ १. मूत्र प्रस्रवणे' । मूत्रयति । प्रमुमूत्रत्' ।। ३४६।। २ε२. रूक्ष पारुष्ये । रूक्षयति, अरुरूक्षत् । विरूक्ष्य, रूक्ष: । ३५० २६३. पार तीर कर्मसमाप्तौ । पारयति, अपपारत् । श्रनुपसर्गाल्लुम्पविन्द ( तु० ३|१|१३८ ) इति शः - पारयः । पारितम्, पारणा । तीरयति, प्रतितीरत् तीरम् ॥३५१,३५२॥ ३३० १५ क्षीरतरङ्गण्यां २८६. गर्व माने । गर्वयते । भ्वादौ गवं दर्प ( १३८४ ) - गर्वति I ॥३४७॥ २५ २६४. ब्लेष्क दर्शने । ब्लेष्कयति ।। ३५३॥ 1 २६६. प्रातिपदिकाद्धात्वर्थे, बहुलमिष्ठवच्च । यतस्ततः प्रातिपदिकान्नाम्नो यथादर्शनं' धात्वर्थे, क्रियाविशेषणे, णिज् भवति । कूलमुल्लङ्घयति उत्कूलयति । कूलप्रतीपङ्गच्छति - प्रतिकूलयति । कूलमनुगच्छति अनुकूलयति । लोष्टान्यवमर्दयि तृणान्युत्पूल्य शातयति — उत्तृणयति । पुत्रं सूते – पुत्रयति । वृक्षं रोहति २० - वृक्षयति । तत्रैव निदर्शनार्थमाह- २६७. तत्करोति । २६८. तदाचष्टे । २६६. तेनातिक्रामति । ३००. धातुरूपञ्च । 1 २ε५. कर्तृ शैथिल्ये । कर्त्रयति', कत्रितम् । कर्तुरगाढत्वेऽपि ब्लेort वर्तना' इत्येके । चन्द्र ऋदितन्धातुं मन्यते - कर्तयति । प्रदन्तमध्येनार्पोऽयमित्येके । दुर्ग : - कर्मेत्याह - कर्त्रयति ॥ ३५४ ॥ ९. इतोऽग्रे 'मूत्रणे' इत्यधिकम् । २. इतोऽग्रे ' मृत्रमचि' इत्यधिकम् । ३. 'कर्तृ" इत्यस्यानृदित्वे कर्तारयति, कर्तारितम्' इत्यादीनि रूपाणि स्युः । ऋदित्वे तु कर्तयति, यथाह चान्द्रमते । 'कर्त्रयति' इत्यत्र वृद्ध्यभावः कथमिति न ज्ञायते । ४. अर्थात् 'ब्लेषको दर्शने कर्तृ शैथिल्ये' इत्येकं सूत्रम् । तथा सति अर्थ - द्वयसमुच्चयाय चकारेण भाव्यम् । ५. 'यथादर्शनात्' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy