SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) न्याय्ये वर्त्मनि वर्तनाय भवतां षड्वृत्तयः' कल्पिताः ॥७॥ अथ नित्यानां लोकवेदप्रसिद्धानां भवतीत्यादिशब्दानां स्वरार्थसाधनकालाधवबोधनार्थं प्रकृत्यादिविभागकल्पनया व्याख्यानम् इति' प्रकृतयः सूत्र्यन्ते - १. भू सत्तायाम्, २. उदात्तः । भू इति अविभक्तिकोऽयं निर्देशो ५ भ्रान्तिनिरासार्थः, छान्दसो वा सुलुक-छन्दोवत् सूत्राणि भवन्ति (१।१।१ भाष्ये) इति । एवं सर्वत्र । सतो भावः सत्ता=अस्तित्वम् । भावो धात्वर्थसामान्यमिति यावत् । यदाहुः सा नित्या सा महानात्मा तामाहुस्त्वतलादयः । प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ॥ .. तां प्रतिपदिकार्थ च धात्वथं च प्रचक्षते ॥ इति । (वाक्यपदीय ३।१।३४,३५) .. सा जातिरित्यर्थः । यद् वैशेषिकम्-सामान्यं द्विविधम्, परमपरं च । परं सत्ता महाविषयत्वात् (तु०-प्रशस्तपादभाष्य, उद्देश- - प्रकरण) । अपि च - धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । तथा-यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयो १. श्लोकोऽयं क्षीरस्वामिकृतायाममरकोशटीकायामपि दृश्यते । कास्ता: षड्वृत्तय इति न निश्चितं शक्यते वक्तुम् । केचनैवं प्रतिजानते -१. अमरकोशोद्धाटनम्. २. क्षीरतरङ्गिणी, ३. निपाताव्ययोपसर्गवृत्तिः, ४. अमृततर- २० ङ्गिणी, ५, निघण्टुवृत्तिः, ६. गणवृत्तिश्चेति । मासु प्रथमतृतीये वृत्ती मुद्रिते। २. 'अथ नित्यानां स्वरार्थसाधनकल्पनया व्याख्यानमिति' इत्येव पूर्वोक्ते हस्तलेखे पाठः, पृष्ठ १७७ । ३. निर्दिश्यन्ते' पाठा०। ४. 'सुब्लुक्' पाठा० । ५. 'भवन्ती' इति वर्तमानकालस्य पूर्वाचार्यसंज्ञा। तेनायमर्थः—यत्राऽन्या २५ क्रिया न प्रयुज्यते, तत्र वर्तमानकालिकोऽसधातुः प्रयोक्तव्य इति । तथा चोक्तं महाभाष्ये (२।३।१)-'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते' इति ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy