SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १८२ क्षीरतरङ्गिण्या हसरुहि (उ० ११९७) इति योषित् । यवासो' (द्र० उ० ४।२) दुरालभा । ऊतियूतिजूति (३।३।९७) इति यूतिः । संघोऽयुतसिद्धानाम् इत्यादिदर्शनाद् यु अमिश्रण इत्येके । क्रयादौ युज बन्धने (६। ७)-युनाति । चुरादौ यु जुगुप्सायाम् (१०।१५६)-यावयते, ५ याव्यः।।२१॥ २६. रु शब्दे । रौति, तुरुस्तुशम्यमः सार्वधातुके (७।३।६५) हलादौ वा ईट् रवीति । रविता। सनि ग्रहगुहोश्च (७।२।१२) इतीण नास्ति - रुरूषति । ऋ दोरप (३।३।५७)-रवः । उपसर्गे रुवः (३।३।२२) घत्र संरावः । विभाषाडि रुप्लुबोः (३।३।५०) - १० आरवः, पारावः । भ्वादौ रुङ् गतिरेषणयोः(१।६८३) रवते । रवणः। रुशातिभ्यां क्रुन् (द० उ० १११५६)-रुरुमृगः । अच इः (उ०४। १३६) रविः । असुन्- पुरूरवाः(उ० ४।२३२) । मह्यां रौति (द्र० ६।३।१०६काशिका)-मयूरः ॥२२॥ ... २७. णु स्तुतौ । नौति, प्रणविता । प्राङि नुप्रच्छयोः (१।३।२१ १५ वा०) तङ् - प्रानुते । नुनूषति । नवः, प्रणवः । नुदंशोर्गुणश्च' (तु० द० उ० ६।५४) इति नव ॥२३॥ - २८. टुक्षु शब्दे । क्षौति । क्षवथुः । क्षविता । क्षवः । क्षतम् । वो क्षुश्रुवः (३।३।२५) घन - विक्षावः ॥२४॥ ___२६. क्ष्णु तेजने । क्ष्णौति शस्त्रम् । समःक्ष्णुवः (१।३।६५) तङ - २० संक्ष्णुते, चुक्ष्णूषति ॥२५॥ . ३०. ष्णु प्रसवणे । स्नौति। स्नुक्रमोरनात्मनेपदनिमित्ते (७।२। ३६) इतीट - प्रस्नविता । सुस्नूषति । न दुहस्नुनमा यचिणौ (३।१॥ १. जवासा इति लोके प्रसिद्धा। २. निघण्टुषु क्वचिद् दुरालम्भा इत्यपि पाठ उपलभ्यते । अत्र दुरालभा२५ दुरालम्भयोविषये पूर्वा १५६ पृष्ठस्था प्रथमा टिप्पणी द्रष्टव्या। ३. अनुलपब्धमूलम्। ४. प्रक्रियाकौमुदी टीकायां स्मृतमिदम् । ५. अत्र लिबिशेन वृथैव ४।१८८ उणासूित्र-संख्या निर्दिष्टा। . ६. अत्र लिबिशेन सूत्राकरस्थानमनिर्दिश्योज्वलदत्तीयोणादिवृत्तौ बाहुलकात् प्रसाधितनवपदव्युत्पत्तिस्थास्य (उ० १३१५६) निर्देशः कृतः ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy