SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ दिवादिगणः (४) २१३ । २६. लीङ् श्लेषणे । लीयते । विलिल्ये । लीनः । विभाषा लीयतेः ( ६।१।५१ ) इत्यात्त्वं वा - विलाता विलेता, विलास्यते विलेष्यते । निमिमीलिलियां खलचोः प्रतिषेधः (६।१।५० वा० ) – दुर्लयः, निलयः प्रलयः, विलयः । लियः सम्माननशालीनीकरणयोश्च ( १।३।७० ) इति तङ – जटाभिरालापयते । लियः प्रलम्भनशालीनीकरणयोः णौ ५ नित्यमात्त्वमिष्टम् ' । लीलोनुं ग्लुकावन्यतरस्यां स्नेहविपटने (तु०७ | ३।३६ ) - घृतं विलीनयति । प्रश्लेषनिर्देशाद् ईकारान्तादेव गिष्टः 3, नेह – विलापयति विलाययति । श्याद्व्यध ( ३ | १|१४१ ) इति णः - विलायः । यादी ( 1३२) लिनाति लेष्यति । चुरादौ ली द्रवीकरणे (१०।२०६ ) प्राधृषीयः - विलापयति, विलयति, उल्लापयते ॥ ३२॥ ३०. व्रीङ् वृणोत्यर्थं । वृणोत्यर्थो वरणम् । व्रीयते । व्रीणः । याद व्री वरणे ( ६/३५ ) - व्रीणति ॥ ३२ ॥ ३१. स्वादय श्रदितः । I ३२. पीड़ पाने । परयापि तृषा विवाधितो नहि रथ्यागतमम्बु पी' । ता । माङ् मान इति दुर्ग:- -मायते । ह्रादौ ( ३६ ) १५ मिमीते ॥३३॥ ३३. ईङ् गतौ । सर्वः स्वार्थं प्रतीयते ||३४|| १० ३४. प्रीङ् प्रीतौ । प्रीयते । इगुपधज्ञा ( ३।१।१३५) इति कःप्रियः । ऋयादौ प्रीञ तर्पणे कान्तौ च ( ६।२) - प्रीणीते, प्रीणाति । प्रीत्र तर्पणे (१०।२२५) आधृषीयः - प्रीणयति, प्रयते, प्रयति ॥३५॥ 1 २० ३५. शो तनूकरणे । श्यति, श्रोतः श्यनि ( ७।३।७१) लोपः । विभाषा घ्राधेट्शाछासः ( २।४।७८) इति सिचो वा लुक् - प्रशात् अशाशीत् । शाछोरन्यतरस्याम् ( ७।४।४१ ) इतीत् - निशितम् निशा - तम्, संशितव्रत इति नित्यमिष्यते ( द्र० ७ ४/४१ भाष्य ), शितिः शातिः । शाछासाह्वा ( ७।३।३७ ) इति णौ युक् - निशाययति । श्रात२. 'विपातने' पाठा० । १. द्रष्टव्या काशिका १।३।७० ।। ३. नाम्ना विना स्मृतं धातुवृत्तौ (पृष्ठ २८८ ) । ४. अनुपलब्धमूलम् । ५. उद्धृतं पुरुषकारे (पृष्ठ २०) धातुवृत्तौ (पृष्ठ २८८ ) च । ६. अधुपलब्धमूलम् । २५ ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy