SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २३. उदात्तः । 1 २४. दीड, क्षये । इतो दोपर्यन्तास ( ४१३८) त्रयोदशा' निटः । दीयते । दीनः । दीङो युचि क्ङिति ( ६/४/६३ ) - उपदिदीये, उददिदीयाते । मीनाति मिनोतिदीडां ल्यपि च ६।१।५० ) इत्यात्त्वम् - उपदाता, उपदाय । उपदेश एवात्त्वात् ( द्र० ६ | १|५० भाष्य ) श्याद्व्यध ( ३|१|१४१ ) इति णः - उपदाय: । स्थाध्वोरिच्च (१।२।२० ) १० इत्यत्र दीड : प्रतिषेधः (१।२।२० वा० ) उपादास्त स्वर : शिक्षकस्य । उपदेदीयते, उपदिदीषते, उपरिदासत इत्यपीष्यते ॥ २१२ क्षीरतरङ्गिष्यां दादौ (२।२३) सूते, सूतः । तुदादौ षू प्रेरणे ( ६ ११० ) - सुवति ॥ २४ ॥ २२. वङ् परितापे । परितापः खेदः । दूयते । द्रविता । दूनः ॥ २५ ॥ I २५. डी गतौ । डीयते । डीनः । भ्वादौ ( १।६९३ ) . डयते । sfयतः । उयेतेरेवेह श्यनर्थ श्रदित्त्वार्थश्च पाठ इत्येके-डीनः । व्याघ्रभूतिस्तु - इवर्णेष्वथशी श्रिञावपि ( ७।२।१० काशिकायामुद्धृतः ) १५ इति डीङ : सेट्त्वं विशेषेणाह ||२७|| २० २५ २६. धोङ श्राधारे । शेषो भुवं धीयते । धीनः ॥ २८ ॥ । २७. मोड़ हिंसायाम् । मीयते । मीनः, मीनवान् । माता । सनिमीमा ( ७२४ ५४ ) इतीस् - मित्सते । ऋयादौ मीत्र (१1४ ) - मीनाति ॥ २६ ॥ २८. रोङ् स्रवणे । रीयते । रीणः । श्रतही ( ७।३।३६) इति पुक् - रेपयति । विजन्तान्मतुप् - रेवती । खुरीभ्यां तुट् च ( उ० ४। २०२) इत्यसुन्— रेतः । श्रजिवृरीभ्यो निच्च ( उ० ३।३८ ) इति णुः - रेणुः । ऋयादौ री गतिरेषणयोः ( ६।३१) - रिणाति ॥ ३०॥ १. 'चतुर्दश' युक्तः पाठः । २. उद्धृतं धातुवृत्तौ (पृष्ठ २८७ ) । ४. स्मृतं धातुवृत्तौ (पृष्ठ २८८ ) । ५. अत्र लिबिशेन ‘रयेर्मतौ बहुलम्' इति वार्तिकस्य संख्या (६।१।३७, ६) निर्दिष्टा सा चिन्तया । वार्तिके 'रयि' शब्दाद् 'रेवान्' पदसिद्धिः प्रदर्शिता । इह तु विजन्ता 'रे' शब्दान्मतुपि । तेन नात्र तद्वार्तिकस्यावश्यकता । ३. स्मृतं पुरुषकारे (पृष्ठ ३० ) ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy