SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ दिवादिगण: ( ४ ) २२६ अश्विनौ । यजिमनिशुन्धि ( उ० ३।२० ) इति युच् – दस्युः ।। १०१ ।। १०८. वसु स्तम्भे । वस्यति । वसत् । वस्त्वा वसित्वा । वस्तवस्तिर,मेढ्रोर्ध्वम् (द्र० उ० ४।१८०) ।। १०२ ।। श्छागः, १०६. प्युस' विभागे । प्यस्यति । प्रप्युसत् । प्युसितः । प्युष इति दुर्गः । स इत्येके - पुस्तकम्, पुस्तं लेप्यादि कर्मः ॥ १०३ ॥ ५ ११०. प्लुष दाहे । प्लुष्यति । अप्लुषत् । भ्वादौ (११४६३ ) प्लोषति, प्लुष्ट्वा, प्लुषित्वा प्लोषित्वा' । क्यादौ ( ६ |५६ ) प्लुष्णाति ।। १०४ ।। १११. बिस प्रेरण । बिस्यति । अबिसत् । के ( द्र० ३।२।१३५ ) बिसम् ।। १०५ ।। 1 ११२. कुस श्लेषणे । कुस्यति । कुसत् । कुसितः । कुसुमम् ( द्र० उ० ४।१०६) । कुश इति दुर्ग:- कुशः, कुशी आयसी ( द्र० ४ | १ | ४२), कोशो भाण्डागारादि, कोशी ॥ १०६ ॥ ११३. बुस उत्सर्गे । उत्सर्गस् त्यागः । बुस्यति । अबुसत् । के ( द्र० ३।१।१३५) बुसं तुषः ॥ १०७॥ ११४. मुस खण्डने । मुस्यति । प्रमुसत् । उणादौ मुस्तः, मुसलम् ( द्र० उ० १।१०६) * ॥१०८॥ ११५. मसी परिणामे । परिणामो विकार: । मस्यति । श्रमसत् । मसित्वा । श्वीदितो निष्ठायाम् (७।२।१४ ) नेट् - मस्तः, मस्तकः । घञ् ( द्र० ३।३।१८,१९ ) - मास: । मास इति प्रकृत्यन्तरम्, पूर्ण - २० १. सस्मार धातुवृत्तौ ( पृ० ३०८ ) २. ७।२।५६सूत्रेणेड् वा । ३. १।२।२६ सूत्रेण किद् वा । १५ ४. मुस्ता स्त्रीसिङ्गः इत्यमर: ( २/४ | १६० ) मोथा नागरमोथा वा नाम्ना प्रसिद्धं द्रव्यम् । लक्ष्ये त्रिलिङ्गः इत्यमरटीकायां (२।४।१६० ) स्वामी । मुस्ता- सर० कण्ठा० २।२।१३४ हैमोणादौ २०१ ॥ २५ ५. ' मुस्ति:' इत्यधिकं कृचित् । ६. व्याकरणे सर्व एवादेशाः प्रकृत्यन्तरणि द्रष्टव्यानि । अत्र एतस्सिन् विषये ऽस्माभिः स्वीये 'सं० व्या० शास्त्र का इतिहास' नाम्नि ग्रन्थे विस्तरेण विचारः कृतः ( द्र० भाग ३, परि० च० संस्क० ) । पृष्ठ
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy