SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भ्वादिगणः (१) ___ १११ व्यथयति । अव्याथि अव्यथि, व्याथं व्याथम्, व्यथं व्यथम् । व्यथा । व्यथो लिटि (७।४।६८) इत्यभ्यासस्य सम्प्रसारणम् - विव्यथे। राजसूयसूर्य (३।१।१४४) इत्यव्यथ्यः कर्तरि साधुः । ग्रहादौ व्यथवदवसां प्रतिषिद्धानाम् (तु०३।१११३४ गणसूत्र) अव्याथी। अनपूर्वाद् युच् व्यथनः । व्यथेः प्रसारणं किच्च (उ० १।४० उज्ज०)-विथुरो । राक्षसः ॥७४२॥ ५१२. प्रथ प्रख्याने । प्रख्यानं प्रसिद्धिः । प्रथते । प्रथयति । प्रथा । प्रत् स्मदत्वरप्रथ (७।४।१५) इत्यभ्यासस्यात्वम्-अपप्रथत् । प्रथिम्रदिभ्रस्जां प्रसारणं सलोपश्च (उ० ११२८ श्वेत०) पृथः । प्रथेः षिवन् प्रसारणञ्च (उ० १११३६ श्वेत०) पृथिवी । अलीकादौ (द्र० १० उ० ४।२५) पृथ्वीका' । प्रत्तिः । प्रथेरमच् (उ०५।६८) प्रथमः ।७४३ __५१३. पृथु विस्तारे । पर्थते। प्रथेः सम्प्रसारणात् (द्र० उ० १॥ २८) अनार्षमम मन्यन्ते । एवं मद्नातौ (द्र० धा० सू० ६।४८) संति म्रदिम् (द्र० धा० सू० ११५१५) ॥७४४ । ५१४. प्रस प्रसवे। प्रस विस्तार' इति दुर्गः ॥७४५॥ ५१५. म्रद मदने । प्रदते । म्रदयति । अमम्रदत् प्रथिम्रदि (उ० १।२८) इति मृदुः । मृद्वीका। ऋयादौ मृद क्षोदे (६।४८) मृद्नाति, अमीमदत् अममर्दत् । ७४६।। १ गणसूत्रे तु व्यथिस्थाने 'ब्रजिः' पठ्यते । २. 'पृथीका' पाठा० । प्रथधातो: कीकच्प्रत्यये संप्रसारणे वुगागमे च २० 'पृथ्वीका' सिद्धयति, । एवं म्रद मर्दने (११५१५) सूत्रे मृद्वीका। ३. द्र० उ० ४११५ श्वेत०, नारा० द्र० उ० ११७५ । ४. स्मृतमिदं पुरुषकारे (पृष्ठ ७७) धातुवृत्तौ (पृष्ठ १३४) च । ५. पूर्वहेतुविरुद्धमेतद् वचनम् । यथाहि पूर्वत्र 'प्रथिम्रदिभ्रस्जां संप्रसारणम् (उ० १।२५) इति वचनात् पृथेरनार्षत्वं प्रतिपाद्यते, तथैव प्रदेरपि संप्रसार- २५ णविधानात् मृद्नाते रनार्षत्वं वक्तव्यम्, न तु मृनाति स्वीकृत्य प्रदेः । ६. 'प्रस विस्तारे' इति •काशकृत्स्नधातुपाठः (पृष्ठ ६७)। ७. 'अत्स्मृद त्वरप्रथम्रद' (७।४।६५) इति. शपा निर्देशात् मृद्नोतेणिचि चङि अत् न भवति । तेन 'उऋत्' (७।४।७) इत्येव प्रवर्तते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy