SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ॥ अथ क्यादिगणः ॥ १. डक्रीज द्रव्यविनिमये । विनिमयः परिवर्तः । इतः सप्तानिटः। क्रयादिभ्यः श्ना (३।११८१)-क्रीणाति, क्रीणीते, ई। हल्यधोः (६। ४।११३) । क्रीणन्ति, श्नाभ्यस्तयोरातः (६।४।११२) लोपः । परिव्यवेभ्यः क्रियः (१।३।१८) तङ्-परिक्रीणीते । क्रीङ जीनां णौ (६। १॥४८) इति प्रात्वम्-क्रापयति । क्रेता । ऋय्यस्तदर्थे (६।१।८२), केयोऽन्यः । कर्मणीनिविक्रियः (तु० ३।२।६३)—सोमविक्रयी' । क्रिय . इकन् (उ० २।४४)- ऋयिकः ॥१॥ . २. प्रोञ् तर्पणे कान्तौ च । कान्तिरभिलाषः । प्रीणाति,प्रीणीते । १० धून प्रोजोर्नुक (७।३।३७ वा.)--प्रीणयति । इगपधज्ञा (३॥१॥ १३५) इति कः-प्रियः । दिवादौ प्रीङ् प्रीतौ (४।३४)-प्रीयते ॥२ ३. श्रीज पाके । श्रीणाति, श्रीणीते । श्रेता । श्रीतः ॥३॥ ४. मी हिंसायाम् । मीनाति, मीनीते । हिनु मीना (८।४।१५) इति णत्वम्-प्रमीणाति । सनि मीमा (७।४।५४) इतीस" मित्सति । मीनातिमिनोतिदीड ल्यपि च (६।११५०) इत्यात्त्वम् - प्रमापयति, प्रमाय । मिमीलियां खल्चोः प्रतिषेधः (तु० ३।११५० वा०) ---ईषन्मयः प्रमयः । मीतः-उणादौ । मीनातेरूरः (द० उ० ८।२८)-मयूरः । ४॥ ५. षिज बन्धने । सिनाति, सिनीते । असैषीत् । स्तौतिण्योरेव षणि --(८।३।६१) इति नियमात् सिसीषति । स्वादौ (५।२)सिनोति । अस्यैव ग्रासकर्त कस्य (द्र०,८/२।४४ वा०) सिनो ग्रासः स्वयमेव ॥५॥ ... ६. स्कुत्र प्राप्रवणे । आप्रवणमुद्धरणम् । सौत्रोऽयम् इत्या चार्याः । स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च (तु० ३।१।८२) २५ – स्कुनाति स्कुनीते, स्कुनोति स्कुनुते । स्कोता ॥६॥.. ७. युञ बन्धने । युनाति,युनीते । योता । अदादौ यु मिश्रणे १. 'मांसविक्रयी' 'पाठा० । २. 'ग्रामः' क्वचिदपपाठः । ३. 'प्राचार्यः' पाठा० । द्र० धातुवृत्तिः (पृष्ठ ३६५) । २०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy