SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तनादिगणः (८) २७७ = कृसरः । कृञ उच्च (४।३३) इतीरन् - कुरीरम् । कृत्र उदीच्यां कारिषु (तु० उ० ४।१२६) इतीञ् -कारिः । मनिन् (दश० उ० ६॥ ७३) - कर्म । कृञः पासः' (उ० ॥४५)-कासः कृपेः कःकूर्यासः कञ्चकम् । करोतेझै च (तु०६।१।१२ भाष्यम्)-चक्रम् ।। भट्टक्षीरस्वाम्युत्प्रेक्षितधातुवृत्तौ क्षीरतरङ्गि- ण्यां तनादिगणः सम्पूर्णः ॥ ५ १. दशपाद्यां तु 'कृञः पास' (8॥१०२) इति 'कार्पासः' पदं साध्यते । २. मनेन सूत्रेण 'कूर्प' शब्दः साध्यते । तत कूऽस्यते इति कूर्पासः । इत्येवं पाठेन भाव्यम् । स्वयं ग्रन्थकरोऽमरटीकायां तु 'कूपेऽस्यते कूर्यासः स्त्रीणां कञ्चुलिकाख्यः' इत्याह (२।६।११८) । हैमोणादौ (५८३) सरस्वतीकण्ठा- १० भरणे (२।३।१७८) च 'कुर"धातोः पासप्रत्ययो विधीयते। ३. क्वचिदयं पाठो नास्ति। ४. 'इति क्षीरस्वाम्युत्प्रेक्षितक्षीरतरङ्गिण्यां धातुवृत्तौ तनादिर्गणः' इति पाठा.
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy