SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ऋयादिगणः (६) २५६ (२।२५)-यौति, यविता । चुरादौ यु जुगुप्सायाम् (१०।१५६)यावयते॥७॥ ... ८. अनुदात्ताः । . ६. क्नून शब्दे । इतो गृपर्यन्ता (६।२७) विंशतिः सेटः । क्नूनाति, क्नूनीते, क्नविता ॥८॥ १०. दूज हिंसायाम् । द्रूणाति, द्रूणीते । द्रविता । द्रूतः'। स्वादौ (५।३३ दुर्गमते) द्रु णोति ॥६॥ ११. पूज पवने । पवनं शुद्धिः । प्वादीनां ह्रस्वः (७।३।८०)पुनाति, पुनीते । पूजो विनाशे (८।२।४४ वा०) निष्ठानत्वम्-पूना यवाः, पूतोऽन्यत्र । निरभ्योः पूल्वोः (३।३।२८)घ-निष्पावो व्रीहि- १७ भेदः । भ्वादौ पूङ् पवने (११६९१)-पवते । दिवादौ' पूयते । पोत्रम् । पवित्रम् । पुत्रः । पोतः। नप्तृनेष्ट्र (उ० २।६५) इति पोता ऋत्विक ॥१०॥ . १२. लूज छेदने । लुनाति, लुनीते । लविता । सनि नेट् (द्र० ७। २११२)-लुलषति। अलीलवत् । लिलावयिषति प्रोः पुयण्ज्यपरे (७) १५ ४।८०) इत्यभ्यासस्येत्त्वम् । ल्वादिभ्यश्च (तु० ८।२।४४) इतिनिष्ठानत्वम्-लूनः । ऋकारस्वादिभ्यः क्तिन् निष्ठावत् (८।२।४४ वा०)-लूनिः । अतिलघू (तु० ३।२।१८४ इत्रन्) इतीत्रन्-लवित्रम् । प्राणक लूशिद्धि (तु० दश० उ० ३।२७) इति लवाणकः । लूता। हसिमृग (उ० ३।८६) इति तन् - लोतः। प्रसल्वः समभिहारे २० वुन् (३।१।१४६) लवकः । नामन्-सामन् (दश० उ० ६७६) इति लोम । निरभ्योः पूल्वोः (३।३।२८) घञ् अभिलावः ॥११॥ १३. स्तन छादने । स्तृणाति, स्तृणीते । आस्तरिता प्रास्तरीताबृतो वा (७।२।३८) इतीटो दीर्घः । लिङ्सिचोरात्मनेपदेषु (७।२४२) वेद-प्रास्तरिषीष्ट प्रास्तीर्षीष्ट, प्रास्तरिष्ट पास्तीष्टं । इट् सनि वा २५ (७।२।४१)-आतिस्तीर्षति आतिस्तरिषति प्रातिस्तरीषति । अत स्मृदृत्वरप्रथ (७।४।६५) इति चड्यभ्यासस्यात्त्वम् -अतस्तरत् । १. 'द्रवितः' इत्यपपाठः क्वचित् । द्र० अष्टा ७।२।११॥ २. क्षीरतरङ्गिण्यां दिवादी न दृश्यते । ३, छिन्नलोमा' इत्यधिकः क्वचित् ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy