SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ स्वादिगण: ( ५ ) ६. स्तृञ, आच्छादने' । स्तृणोति, स्तृणुते । गुणोतिसंयोगाद्योः( ७|४|२६ ) - प्रस्तर्यते । विस्तृतः । ऋयादौ स्तृञ ( |१३ ) - प्रास्तृणाति श्रास्तीर्यते, आस्तीर्णः ॥ ६ ॥ २३७ , ७. कृञ, हिंसायाम् । कृणोति, कृणुते । आर्धधातुके करोतिवत् ( ८ । ११ ) - चकार, चक्रे ॥७॥ ८. अनुदात्ताः । ४ १० १५ ६. वृञ वरणे, १०. घूञ कम्पने, ११ उदात्तौ । वृणोति, वृणते । प्रावरिता प्रावरीता, वृतो वा (७।२।३८) इतीटो वा दीर्घः । सिचि परस्मैपदेषु ( तु० ७ २ १४० ) इतीट् - प्रावारीत्, प्रावारिष्टाम् । लिसिचोरात्मनेपदेषु ( ७।२।४२ ) वा -- प्रावरिषाताम् प्रावृषाताम्, वृषीष्ट वरिषीष्ट, न लिङि ( ७/२/३६ ) इति दीर्घो नास्ति । इट् सनि वा (७।२।४१ ) - वुवूर्षति विवरिषति विवरीषति । श्रवण्यवर्या ( ३।१।१०१ ) इत्यनिरोधे * वर्यः, वार्योऽन्यः । एतिस्तुशासु ( ३|१| १०९) इति क्यप् -- वृत्यम् । ण्यदपीष्यते - वार्यम् । संज्ञायां भृतृ ( ३| २।४६) इति पतिवरा कन्या । ग्रहवृद्ध ( ३।३।५८ ) इत्यप् – वरः । नौ वृ धान्ये ( ३।३।४८) घञ् - नीवारः । वृणोतेराच्छादने ( ३।३। ५४) - प्रवारः । श्रण्डन् कृसृमृवृञः ( उ० १।१२६ ) - वरण्डः । वृञ ऊथन् ( उ० २।५ श्वेत • A B. पाठः ) - वरूथो रथगुप्तिः । सुयुरुवृञो युच् ( उ० २।७४ ) - वरण: । अजिवृरीभ्यो निच्च ( उ० ३।३८ ) - वर्णुर्नाम नदः । कृशवृञ्चतिभ्यः ष्वरच् ( दश० उ० = |४७ ) - २० वर्वरः कुञ्चिताः केशाः । सृवृभृशुषिमुषिभ्यः कित् ( दश० उ० ३।१६ ) - वृकः । वृञश्चित् ( उ० ३।१०७ ) - वरत्रा चर्मरज्जुः । जनिदाच्युः ( उ० ४। १०४ ) इति वृशो वाशिका । वसिवपिवदिराजि ( दश० उ० ११५३ ) इतीञ् - वारि । ण्यन्तात् क्विपि वाः - वारां निधिः । धूञ् कम्पने । धूञ् इतीहामुळे शिवस्वामी दीर्घमाह - धूनोति, धूनुते । स्वरति - २५ १. 'छादने' पाठ० । २. ' आास्तृणोति' पाठा० । ३. 'अनिरोधे' पाठा० । ४ श्रत्र विषये अग्रिमा टिप्पणी ७ द्रष्टव्या । ५. 'अनिरोधने' पाठी० । ६. कुत्रत्योऽयं प्रयोग इति न ज्ञायते । ७. ‘अत्र कः स्वामिसम्मतः पाठ इत्यत्र विप्रवदन्ते उद्धर्तारः । तथा हि सायणः - अत्र स्वामी तु ह्रस्वान्तममुं पठित्वा प्रयोगवशाद् दीर्घान्तमप्याह । ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy