SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ क्षीरतरङ्गिण्यां १६६. श्रम रोगे । ग्रामयति । स्वादौ श्रम गत्यादिषु (१।३१२) अमति । घटादौ श्रम रोगे' श्रमयति । प्रतिशब्दाद् गुणादेशो द्रष्टव्यः । आमय:, आमयते ॥ १८७॥ ३१२ I १६७. चट स्फुट भेदे । उच्चाटयति । स्फोटयति । भ्वादी ( १ | २२६) स्फोटति । तुदादी (६।७८) स्फुटति ॥ १८८ ।। ५: १५ १६८. घट च । १६ε. हन्त्यर्थाः । चट स्फुट घट च हन्त्यर्थाः, एते हन्त्यर्थे णिचमुत्पादयन्ति । उच्चाटयति, प्रास्फोटयति, विघाटयति । श्रन्ये तु चट इति श्रास्फुटौ - प्रस्फोटने चुरादिरिति व्याख्यन्, अन्यत्र भ्वादिः उच्चटयति । केचित्तु हन्त्यर्थाः स्वार्थे चेत्याहुः—घाट१० यति, तोडयति, गणान्तरपाठाद् वेति – तुदति ( (६१) । इत्थं तु दौ हिंसार्थपाठ ग्रात्मनेपदार्थं घट संघाते इति दुर्ग:- संघाटयति । घटे - दौ (१।५१०) द्युतार्थस्तङर्थो मित्संज्ञार्थश्च पाठः ।। १८६ ॥ 1 I १७०. दिवु प्रर्दने । परिदेवयति । अन्यत्र दीव्यति (- ४ १ ) चन्द्रो दिवु परिकूजने ' इत्येव सिद्धिमाह ।। १६० ।। १७१. अर्ज प्रतियत्ने । प्रतियत्नः संस्कारः । अजयति । भ्वादौ अर्ज सर्ज श्रर्जने (१।१३८ ) - प्रति ।। १६१ ॥ १. घटादी 'न कम्यमिचमाम् ' (१।५५६ ) सूत्रे निर्दिश्यते, 'श्रम रोगे' इत्येवं न क्वचिद् घटादी पठ्यते । २. अस्याभिप्रायो न ज्ञायते । 'अतिशब्दाद्' इत्यस्य स्थाने अमिशब्दाद्' २० इति शुद्ध पाठो भवितुमर्हति ? ३. 'भेदने' इत्युद्धियते पुरुषकारे ( पृष्ठ ६२ ) । ४. मंत्र पुरुषकारे क्षीरस्वामिनाम्नोद्धृते पाठे भूयान् पाठभेद् उपलभ्यते । तथाहि - क्षीरस्वामी तु चट स्फुट भेदने । चाटयति, स्फोटयति । घट चघटधातुश्च भेदने वर्तते । हन्त्यर्थाः हन्त्यर्थाश्च धातवो णिचमुत्पादयन्ति' इत्यु२५ क्त्वा दर्शनान्तरमप्याह – 'घट च हन्त्यर्थाः । चट स्फुट धातू द्वौ घट च धातुस्त्रयः, एते हन्त्यर्था हन्तिना समानार्थाः णिचमुत्पादयन्ति ' इति ( पृष्ठ ६२ ) । ५. वक्ष्यमाणः पाठः शाकाटयनस्येति पुरुषकार : ( पृष्ठ ६२) । ६. 'परित्यक्तजन' ? पाठा० । ७. चन्द्रस्तु दिवु परिकूजने' इत्यपि धातुपाठे न पठति, ३० सिद्धि: ? अयं क्षीरतरङ्गिण्याम् ( १०।१५२ ) सूत्रे पठ्यते । कुतस्ततः
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy