SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १० भ्वादिगणः (१) ११७ मित्त्वार्थः पाठः । इकार उच्चारणार्थ: । प्रचलयति लताम् । अन्यत्र -चालयति शीलम, हरतीत्यर्थः ॥ ५५०. छदिर् ऊर्जने । छद संवरणे (१०।२६) इत्ययं चुरादिरूजने प्राणने मित् छदयत्यग्निः, स्वार्थे णिच्, छादयन्तं प्रयुक्त इति हेतौ वा । अन्यत्र-छादयति गहम् । ५५१. जिह्वोन्मन्थनयो लेडिः । लड विलासे (१।२५०) इत्ययं भ्वादिजिह्वाविषयायां क्रियायामुन्मथने च मित् । लडयति जिह्वाम्, "ललयति दधि । अन्यत्र-लाडयति चित्रम्पलालयति बालम् । लालितः लालितकः लालिका लाला। जिह्वोन्मथन इति गुप्तः जिह्वाशतान्युल्ललयत्यभीक्षणम् । चरादौ लड उपसेवायाम् (१०१७)-लाडयति ।। ५५२. मदी हर्षग्लेपनयोः । मदी हर्षे (४।१०१) इत्ययं दिवादिर त्राथे मित् । मदयति सुरा चैत्रम्, विमदयति शत्रुम् । अन्यत्रानेकार्थत्वादुन्मादयति पुरुषम्, प्रमादयति ॥ . - दलि-वलि-स्खलि-रणि-ध्वनि-क्षपि-त्रपयश्च इति श्रीभोजसूत्रम् (सर० कण्ठा० १।१।१६२)दलयति दध्वान ध्वनयन्नाशाः" । । १. इश्तिपौ धातुनिर्देशे' (३।२।१०८ वा०) इति वचनात् धातुनिर्देशार्थ इक्प्रत्ययः, नोच्चारणार्थ इकारः । .... २. कथं 'चालयेयुः शैलेन्द्रान्' इति वाल्मीकिः (रामा० १।१७ २७) । ह्रस्वाभावश्छान्दस इति गोविन्दराजः । कम्पने चलिरिति. मित्त्वेऽपि सर्वेषामितां वैकल्पिकत्वात् चालयेयुः' इति शिरोमणिटीकाकारः । . ___३. उद्धृतमिदं सिद्धान्तकौमुद्याम् (भाग ३, पृष्ठ १८७) । धातुवृत्तौ तु ''शीलं चालयति अन्यथा करोतीत्यर्थ इति स्वामी' इत्येवमुद्धृतम् (पृष्ठ ४. स्मृतमिदं धातुधृत्तौ (पृष्ठ १३६)। ५. ०न्मथनयोः पाठः पुरुषकार उद्धृतः (पृष्ठ ७२.)। ६. ० मुन्माथे० पाठः पुरुषकार उद्धृतः (पृठ ७२)। ७. डलयोरेकत्वस्मरणात् ।। ८. "जिह्वोन्म'.... लाडयति मित्रम्” उदधृतमिदं पुरुषकारे (पृष्ठ ७२) मात्र पुरुषकारोद्धृतः 'मित्रम्' पाठ एव युक्तः । ६. उद्धृतमिदं पुरुषकारे (पृष्ठ ७२) । मूलं मृग्यम् । १०. 'श्रीभाजोऽसूत्रयत्' पाठा० । ११. मुलं मृग्यम् । ३०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy