SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २७४ क्षोरतरङ्गिण्यां वन्तर्ध (१२।४६) इति सिसनिषति सिषासति । सनोतेरनुनासिकलोप प्रात्वं च (द्र० ६।४।४२)-सातः । न क्तिचि दीर्घश्च (६।४। ३६) - सन्तिः । लोपश्चास्यान्यतरस्याम् (६।४।४५)-सतिः । ऊतियूति (३।३।६७) सातिर्दानम् । अण् (द्र० उ० १।३) -सानुः ॥२॥ ३. क्षणु हिंसायाम् । क्षणोति, क्षणुते । क्षत्वा क्षणित्वा । हम्यन्तक्षण (७ २१५) इति वृद्धिर्नास्ति अक्षणीत् । क्षतः, क्षतिः । क्षिणु इति दुर्गः-क्षिणोति, क्षितः, क्षितिः ।।३।। -: ४. ऋणु गतौ । ऋणोति, ऋणुते ॥४॥ ५. दृगु अदने । तृगोति, तृणुते । तृत्वा तृणित्वा। घृणु अर्दने इति नन्दी ॥५॥ . ६. घृणु दीप्तौ । घृणोति, घृणुते । घृत्वा धृणित्वा । घृणिः, घृणा, घृतम् ॥॥ ७. उदात्ताः स्वरितेतः । एते सार्वधातुके संदिग्धगुणाः' - अर्णोति, तर्णोति, घर्णोति। ____८. वनु याचने । ६. मनु अवबोधने। १०. उदात्तावनुदात्तेतौ । वनुते । ववने । वत्वा, वनित्वा । वतः । ग्लास्नावनुवमां च (११५५६) इति मित्त्वं वा-वनयति वानयति । अत्रानुपसर्गाद् (११५५५) इत्यनुवृत्तेः, सोपसर्गात् नित्यम्-प्रवनयतीति प्राग् (११५५६) उक्तम् । वनिता । वण्ड: (द्र० उ० ११११४)। वनिष्ठः' । भ्वादौ वनु च नोच्यते २० (११५४१) - वनति । मनुते । मत्वा मनित्वा । मतम् । अमत अमनिष्ट, अमथाः अमनिष्ठाः । दिवादौ मन ज्ञाने (४।६६)- मन्यते ।७ ११. डुकृञ करणे । १२. अनुदात्तः । करोति । कुरुते, करोतेः (द्र० ६।४।११०) इत्युत्त्वम्, तनादिकृऽभ्य उः(३।११७६) इति पृथक कृत्री ग्रहणादन्यत् तनादिकार्यं नास्ति'। अनुपराभ्यां कृत्रः (१॥३॥ २५ १. उद्धृतं प्रक्रियाकौमुद्यां (पृष्ठ २७८) धातुवृत्तौ (पृष्ठ ३५७) च । काशकृत्स्नधातुपाठीयकन्नडटीकायामेषां गुणाभाव उदाह्रियते । यथा -क्षिणोति, ऋणोति, तृणोति, घृणोति, चिणोति, छिणोति, घिणोति । पृष्ठ १७७ । २. इतोऽग्रे, दुःपात्रम्' इत्यधिकं क्वचित् । ३. कतमदन्यत् तनादिकार्य करोतेन भवतीति न व्यक्तीकृतं क्षीरस्वामिना । ३० महाभाष्यकृता त्वत्र सर्वमन्यत्तनादिकार्यमुपन्यस्य विशेषाभाव उक्तः (द्र० ३। १५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy