SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण: ( १ ) घावति इति वेगितायां गतावाहुः ॥ ५८६ ॥ ६१ [ श्रथ सेट श्रात्मनेपदिनः ] ३६६. घुक्ष विक्ष सन्दीपनक्लेशनजीवनेषु । इतो घस्यन्ताः ( १ | ४३२ ) षट्चत्वारिंशत् सेट श्रात्मनेपदिनश्च । घुक्षते । क्षितः ॥ ५८७,५८८ ॥ संघ ३६७. वृक्ष वरणे । वृक्षः ॥ ५८ ॥ ३६८. शिक्ष विद्योपादाने । शिक्षेजिज्ञासायाम् (१।३।२१।३ ) तङानौ - धनुषि शिक्षते । अन्यत्र शिक्षति । शक्तुमिच्छतीति सन् शिक्षितः । शिक्षा ॥ ६६०॥ १० ३६६. भिक्ष याच्ञायाम् श्रलाभे लाभे च । ४०० क्लेशे च व्यक्तायां वाचि । तत्तद्देशादिप्रसिद्धार्थानां पृथनिर्देशः । भिक्षते । जल्पभिक्ष ( ३।२।६८) इति षाकन्- भिक्षाकः भिक्षाकी । सनाशंस ( ३।२।१६८) इत्यु: - भिक्षुः । क्लेशे चेति सभ्याः पृथक् पेठु:, तथा च क्लेश भाषण इति चान्द्रं सूत्रम् ( चा० धा० १।४४५ ) क्लेश बाधन इति दौर्गम् । क्लेशते । क्लेशितः । दिवादी (तु० ४।५० ) क्लिश्यति । यादी ( |५४) क्लिश्नाति । चुरादो' क्लेशयति ॥ ५६१ ॥ 1 १५ ४०१. दक्ष वृद्धौ शीघ्रार्थे च । दक्षते । दक्षः । स्त्रियाम् श्रासु १. 'वेगित गतावाहुः' पाठा० । पत्र 'सत्र्त्तेर्वेगितायां गतौ धावादेशमिच्छन्ति' इति काशिकावचनम् ( ७२६ ७८ ) अनुसन्धेयम् । २. मतमिदं धातुवृत्ती सायणेन प्रत्याख्यातम्, तत्तत्रैव द्रष्टव्यम् । ३. सस्मार सायण: । मन्ये तु 'क्लेश' धातुमत्र पृथक् पठन्ति । तथैव चन्द्रदुर्गावपि । परन्त्वत्र मूर्धन्यान्तप्रकरणे बालव्यान्तस्य कथं पाठ इति तो नैव प्रतिपादयत: । काशकृत्स्नधातुपाठे तु 'भिक्ष याचनायाम्, दक्ष वृद्धो शीघ्र च' ( पृष्ठ ८५ ) इत्येवानुपूर्विकः पाठः । तेनाप्यत्र क्लेश धातोरनार्ष: पाठ इत्येव प्रतीयते । ४. दिवादा श्रात्मनेपदी पठ्यते । ५. चुरादी क्षीरतरङ्गिण्यां न पठ्यते । २५
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy