SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ५ ६२ क्षीरतरङ्गिण्यां रिदाक्षिभ्यां ष्फः ' दाक्षायणी तारा । द्रुदक्षिभ्यामिनन् ( उ०२/५० ) दक्षिणः । श्रदक्षिस्पृहिभ्य श्राय्य: ( दश० उ० ८ १ १ ) दक्षाय्यो गरुडः । तस्यापत्यं दाक्षाय्यो गृध्रः ॥५६२॥ ४०२. दीक्ष मौण्ड्येज्योपनयन नियमव्रता देशेषु । मौण्ड्यं वपनम् । इज्या यजनम् । उपमयनम् मौर्वीबन्धः । नियमः संयमः । व्रतादेशः संस्कारादेशकथनम् । दीक्षते । दीक्षित्वा । दीक्षा । सूददीपदीक्षश्च' ( ३।२।१५३ ) इति युच् - नास्ति - दीक्षिता । अन्ये दीक्ष मण्ड्ये ज्योपनयना दो' चेत्याहुः । ज्यवते । जीनः || ५६३ ।। ४०३. ईक्ष दर्शने । राधीक्ष्योर्यस्य विप्रश्नः ( १ | ४ | ३९ ) इति १० सम्प्रदानम् - चैत्रायेक्षते । ईक्षिक्ष मिभ्याञ्च ( ३ |२| १ वा० ) इति णः - ग्रामेक्षा स्त्री । प्रेक्षा ॥ ५६४ ॥ २० ४०४. ईष गतििहंसादर्शनेषु । ईषते । अच् ( द्र० ३।१।१३४ ) ईषा कीलिका । हलमनसोरीषः पररूपम् - हलीषा, मनीषा । ईषेः किच्च ( उ० १।१४ ) इषुर्बाणः । ईषेः किद् हस्वश्च ( उ०४।२१ ) १५. इतीकः - इपीका तृणाग्रम् । ईषतीति ईष उञ्छे ( १।४५६) इत्यस्य रूपम् ।।५६५।। ४०५. भाष व्यक्तायां वाचि । भाषते । भ्राजभास ( ७|४|५ ) इति वा ह्रस्वः - प्रबभाषत् अबीभषत् । भाष्यम् । भाषितम् । भाषा ।। ५६६ ॥ 1 ४०६. पर्ष स्नेहने । पर्षते । घृणिपृष्णि (तु० उ० ४।५२ ) इति पाणिः । पर्पत् । परिषत् तु सीदतेः ।। ५६७ ।। 1 ४०७. गेषु श्रन्विच्छायाम् । श्रन्विच्छा गवेषणा । गेषते । प्रजिगेषत् । ५६८ ।। १, नैतादृशं क्वचिद्वचनमुपलभ्यते । अत्र क्षीरस्वामिनोऽमरटीका ( पृष्ठ २५ २७ ) द्रष्टव्या । २. षूद क्षरणे (१।२२) इत्यत्र 'सूददोपदीक्षां च ' ३. ज्योपनमनादी' पाठा० । इत्येवं सूत्रमुद्धृतम् । ४. अत्र 'ज्या' धातोः 'ज्याते' रूप ज्ज्याछेदश्चिन्त्यः । युक्तम् । मूर्धन्यान्तप्रकरणविरोधा५. 'ईषे: पररूपत्वम्' पाठा० । ७. 'ईषिका' पाठा० । स चापपाठ: । ६. '० दानेषु' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy